Rudra Samhita - Yuddha Khanda

Adhyaya - 52

Narrative of Usa(continued)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
शृणुष्वान्यच्चरित्रं च शिवस्य परमात्मनः ।। भक्तवात्सल्यसंगर्भि परमानन्ददायकम् ।। १ ।।
śṛṇuṣvānyaccaritraṃ ca śivasya paramātmanaḥ || bhaktavātsalyasaṃgarbhi paramānandadāyakam || 1 ||

Samhita : 6

Adhyaya :   52

Shloka :   1

पुरा बाणासुरो नाम दैवदोषाच्च गर्वितः ।। कृत्वा तांडवनृत्यं च तोषयामास शंकरम्।। २।।
purā bāṇāsuro nāma daivadoṣācca garvitaḥ || kṛtvā tāṃḍavanṛtyaṃ ca toṣayāmāsa śaṃkaram|| 2||

Samhita : 6

Adhyaya :   52

Shloka :   2

ज्ञात्वा संतुष्टमनसं पार्वतीवल्लभं शिवम् ।। उवाच चासुरो बाणो नतस्कन्धः कृतांजलिः।। ३।।
jñātvā saṃtuṣṭamanasaṃ pārvatīvallabhaṃ śivam || uvāca cāsuro bāṇo nataskandhaḥ kṛtāṃjaliḥ|| 3||

Samhita : 6

Adhyaya :   52

Shloka :   3

बाण उवाच।।
देवदेव महादेव सर्वदेवशिरोमणे ।। त्वत्प्रसादाद्बली चाहं शृणु मे परमं वचः ।। ४ ।।
devadeva mahādeva sarvadevaśiromaṇe || tvatprasādādbalī cāhaṃ śṛṇu me paramaṃ vacaḥ || 4 ||

Samhita : 6

Adhyaya :   52

Shloka :   4

दोस्सहस्रं त्वया दत्तं परं भाराय मेऽभवेत् ।। त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम् ।। ५।।
dossahasraṃ tvayā dattaṃ paraṃ bhārāya me'bhavet || trilokyāṃ pratiyoddhāraṃ na labhe tvadṛte samam || 5||

Samhita : 6

Adhyaya :   52

Shloka :   5

हे देव किमनेनापि सहस्रेण करोम्यहम् ।। बाहूनां गिरितुल्यानां विना युद्धं वृषध्वज ।। ६।।
he deva kimanenāpi sahasreṇa karomyaham || bāhūnāṃ giritulyānāṃ vinā yuddhaṃ vṛṣadhvaja || 6||

Samhita : 6

Adhyaya :   52

Shloka :   6

कडूंत्या निभृतैदोंर्भिर्युयुत्सुर्दिग्गजानहम् ।। पुराण्याचूर्णयन्नद्रीन्भीतास्तेपि प्रदुद्रुवुः।। ७।।
kaḍūṃtyā nibhṛtaidoṃrbhiryuyutsurdiggajānaham || purāṇyācūrṇayannadrīnbhītāstepi pradudruvuḥ|| 7||

Samhita : 6

Adhyaya :   52

Shloka :   7

मया यमः कृतो योद्धा वह्निश्च कृतको महान्।। वरुणश्चापि गोपालो गवां पालयिता तथा।। ८।।
mayā yamaḥ kṛto yoddhā vahniśca kṛtako mahān|| varuṇaścāpi gopālo gavāṃ pālayitā tathā|| 8||

Samhita : 6

Adhyaya :   52

Shloka :   8

गजाध्यक्षः कुबेरस्तु सैरन्ध्री चापि निर्ऋतिः।। जितश्चाखंडलो लोके करदायी सदा कृतः ।। ९।।
gajādhyakṣaḥ kuberastu sairandhrī cāpi nirṛtiḥ|| jitaścākhaṃḍalo loke karadāyī sadā kṛtaḥ || 9||

Samhita : 6

Adhyaya :   52

Shloka :   9

युद्धस्यागमनं ब्रूहि यत्रैते बाहवो मम ।। शत्रुहस्तप्रयुक्तश्च शस्त्रास्त्रैर्जर्जरीकृताः।। 2.5.52.१०।।
yuddhasyāgamanaṃ brūhi yatraite bāhavo mama || śatruhastaprayuktaśca śastrāstrairjarjarīkṛtāḥ|| 2.5.52.10||

Samhita : 6

Adhyaya :   52

Shloka :   10

पतंतु शत्रुहस्ताद्वा पातयन्तु सहस्रधा ।। एतन्मनोरथं मे हि पूर्णं कुरु महेश्वर ।। ११।।
pataṃtu śatruhastādvā pātayantu sahasradhā || etanmanorathaṃ me hi pūrṇaṃ kuru maheśvara || 11||

Samhita : 6

Adhyaya :   52

Shloka :   11

सनत्कुमार उवाच ।।
तच्छ्रुत्वा कुपितो रुद्रस्त्वट्टहासं महाद्भुतम्।। कृत्वाऽब्रवीन्महामन्युर्भक्तबाधाऽपहारकः ।। १२।।
tacchrutvā kupito rudrastvaṭṭahāsaṃ mahādbhutam|| kṛtvā'bravīnmahāmanyurbhaktabādhā'pahārakaḥ || 12||

Samhita : 6

Adhyaya :   52

Shloka :   12

रुद्र उवाच ।।
धिग्धिक्त्वां सर्वतो गर्विन्सर्वदैत्यकुलाधम ।। बलिपुत्रस्य भक्तस्य नोचितं वच ईदृशम् ।। १३।।
dhigdhiktvāṃ sarvato garvinsarvadaityakulādhama || baliputrasya bhaktasya nocitaṃ vaca īdṛśam || 13||

Samhita : 6

Adhyaya :   52

Shloka :   13

दर्पस्यास्य प्रशमनं लप्स्यसे चाशु दारुणम् ।। महायुद्धमकस्माद्वै बलिना मत्समेन हि ।। १४।।
darpasyāsya praśamanaṃ lapsyase cāśu dāruṇam || mahāyuddhamakasmādvai balinā matsamena hi || 14||

Samhita : 6

Adhyaya :   52

Shloka :   14

तत्र ते गिरिसंकाशा बाहवोऽनलकाष्ठवत् ।। छिन्ना भूमौ पतिष्यंति शस्त्रास्त्रैः कदलीकृताः।। १५।।
tatra te girisaṃkāśā bāhavo'nalakāṣṭhavat || chinnā bhūmau patiṣyaṃti śastrāstraiḥ kadalīkṛtāḥ|| 15||

Samhita : 6

Adhyaya :   52

Shloka :   15

यदेष मानुषशिरो मयूरसहितो ध्वजः।। विद्यते तव दुष्टात्मंस्तस्य स्यात्पतनं यदा ।। १६ ।।
yadeṣa mānuṣaśiro mayūrasahito dhvajaḥ|| vidyate tava duṣṭātmaṃstasya syātpatanaṃ yadā || 16 ||

Samhita : 6

Adhyaya :   52

Shloka :   16

स्थापितस्यायुधागारे विना वातकृतं भयम् ।। तदा युद्धं महाघोरं संप्राप्तमिति चेतसि ।। १७।।
sthāpitasyāyudhāgāre vinā vātakṛtaṃ bhayam || tadā yuddhaṃ mahāghoraṃ saṃprāptamiti cetasi || 17||

Samhita : 6

Adhyaya :   52

Shloka :   17

निधाय घोरं संग्रामं गच्छेथाः सर्वसैन्यवान् ।। सांप्रतं गच्छ तद्वेश्म यतस्तद्विद्यते शिवः।। १८।।
nidhāya ghoraṃ saṃgrāmaṃ gacchethāḥ sarvasainyavān || sāṃprataṃ gaccha tadveśma yatastadvidyate śivaḥ|| 18||

Samhita : 6

Adhyaya :   52

Shloka :   18

तथा तान्स्वमहोत्पातांस्तत्र द्रष्टासि दुर्मते ।। इत्युक्त्वा विररामाथ गर्वहृद्भक्तवत्सलः ।। १९।।
tathā tānsvamahotpātāṃstatra draṣṭāsi durmate || ityuktvā virarāmātha garvahṛdbhaktavatsalaḥ || 19||

Samhita : 6

Adhyaya :   52

Shloka :   19

सनत्कुमार उवाच ।।
तच्छ्रुत्वा रुद्रमभ्यर्च्य दिव्यैरजंलिकुड्मलैः।। प्रणम्य च महादेवं बाणश्च स्वगृहं गतः ।। 2.5.52.२० ।।
tacchrutvā rudramabhyarcya divyairajaṃlikuḍmalaiḥ|| praṇamya ca mahādevaṃ bāṇaśca svagṛhaṃ gataḥ || 2.5.52.20 ||

Samhita : 6

Adhyaya :   52

Shloka :   20

कुंभाण्डाय यथावृत्तं पृष्टः प्रोवाच हर्षितः ।। पर्यैक्षिष्टासुरो बाणस्तं योगं ह्युत्सुकस्सदा ।। २१ ।।
kuṃbhāṇḍāya yathāvṛttaṃ pṛṣṭaḥ provāca harṣitaḥ || paryaikṣiṣṭāsuro bāṇastaṃ yogaṃ hyutsukassadā || 21 ||

Samhita : 6

Adhyaya :   52

Shloka :   21

अथ दैवात्कदाचित्स स्वयं भग्नं ध्वजं च तम् ।। दृष्ट्वा तत्रासुरो बाणो हृष्टो युद्धाय निर्ययौ ।। २२ ।।
atha daivātkadācitsa svayaṃ bhagnaṃ dhvajaṃ ca tam || dṛṣṭvā tatrāsuro bāṇo hṛṣṭo yuddhāya niryayau || 22 ||

Samhita : 6

Adhyaya :   52

Shloka :   22

स स्वसैन्यं समाहूय संयुक्तः साष्टभिर्गणैः ।। इष्टिं सांग्रामिकां कृत्वा दृष्ट्वा सांग्रामिकं मधु ।। २३ ।।
sa svasainyaṃ samāhūya saṃyuktaḥ sāṣṭabhirgaṇaiḥ || iṣṭiṃ sāṃgrāmikāṃ kṛtvā dṛṣṭvā sāṃgrāmikaṃ madhu || 23 ||

Samhita : 6

Adhyaya :   52

Shloka :   23

ककुभां मंगलं सर्वं संप्रेक्ष्य प्रस्थितोऽभवत् ।। महोत्साहो महावीरो बलिपुत्रो महारथः ।। २४ ।।
kakubhāṃ maṃgalaṃ sarvaṃ saṃprekṣya prasthito'bhavat || mahotsāho mahāvīro baliputro mahārathaḥ || 24 ||

Samhita : 6

Adhyaya :   52

Shloka :   24

इति हृत्कमले कृत्वा कः कस्मादागमिष्यति ।। योद्धा रणप्रियो यस्तु नानाशस्त्रास्त्रपारगः ।। २५ ।।
iti hṛtkamale kṛtvā kaḥ kasmādāgamiṣyati || yoddhā raṇapriyo yastu nānāśastrāstrapāragaḥ || 25 ||

Samhita : 6

Adhyaya :   52

Shloka :   25

यस्तु बाहुसहस्रं मे छिनत्त्वनलकाष्ठवत् ।। तथा शस्त्रैर्महातीक्ष्णैश्च्छिनद्मि शतशस्त्विह ।। २६ ।।
yastu bāhusahasraṃ me chinattvanalakāṣṭhavat || tathā śastrairmahātīkṣṇaiścchinadmi śataśastviha || 26 ||

Samhita : 6

Adhyaya :   52

Shloka :   26

एतस्मिन्नंतरे कालः संप्राप्तश्शंकरेण हि ।। यत्र सा बाणदुहिता सुजाता कृतमंगला ।। २७।।
etasminnaṃtare kālaḥ saṃprāptaśśaṃkareṇa hi || yatra sā bāṇaduhitā sujātā kṛtamaṃgalā || 27||

Samhita : 6

Adhyaya :   52

Shloka :   27

माधवं माधवे मासि पूजयित्वा महानिशि ।। सुप्ता चांतः पुरे गुप्ते स्त्रीभावमुपलंभिता ।। २८ ।।
mādhavaṃ mādhave māsi pūjayitvā mahāniśi || suptā cāṃtaḥ pure gupte strībhāvamupalaṃbhitā || 28 ||

Samhita : 6

Adhyaya :   52

Shloka :   28

गौर्या संप्रेषितेनापि व्याकृष्टा दिव्यमायया ।। कृष्णात्मजात्मजेनाथ रुदंती सा ह्यनाथवत् ।। २९ ।।
gauryā saṃpreṣitenāpi vyākṛṣṭā divyamāyayā || kṛṣṇātmajātmajenātha rudaṃtī sā hyanāthavat || 29 ||

Samhita : 6

Adhyaya :   52

Shloka :   29

स चापि तां बलाद्भुक्त्वा पार्वत्याः सखिभिः पुनः ।। नीतस्तु दिव्ययोगेन द्वारकां निमिषांतरात् ।। 2.5.52.३० ।।
sa cāpi tāṃ balādbhuktvā pārvatyāḥ sakhibhiḥ punaḥ || nītastu divyayogena dvārakāṃ nimiṣāṃtarāt || 2.5.52.30 ||

Samhita : 6

Adhyaya :   52

Shloka :   30

मृदिता सा तदोत्थाय रुदंती विविधा गिरः ।। सखीभ्यः कथयित्वा तु देहत्यागे कृतक्षणा ।। ३१।।
mṛditā sā tadotthāya rudaṃtī vividhā giraḥ || sakhībhyaḥ kathayitvā tu dehatyāge kṛtakṣaṇā || 31||

Samhita : 6

Adhyaya :   52

Shloka :   31

सख्या कृतात्मनो दोषं सा व्यास स्मारिता पुनः।। सर्वं तत्पूर्ववृत्तांतं ततो दृष्ट्वा च सा भवत्।। ३२।।
sakhyā kṛtātmano doṣaṃ sā vyāsa smāritā punaḥ|| sarvaṃ tatpūrvavṛttāṃtaṃ tato dṛṣṭvā ca sā bhavat|| 32||

Samhita : 6

Adhyaya :   52

Shloka :   32

अब्रवीच्चित्रलेखां च ततो मधुरया गिरा ।। ऊषा बाणस्य तनया कुंभांडतनयां मुने ।। ३३।।
abravīccitralekhāṃ ca tato madhurayā girā || ūṣā bāṇasya tanayā kuṃbhāṃḍatanayāṃ mune || 33||

Samhita : 6

Adhyaya :   52

Shloka :   33

ऊषोवाच ।।
सखि यद्येष मे भर्ता पार्वत्या विहितः पुरा ।। केनोपायेन ते गुप्तः प्राप्यते विधिवन्मया ।। ३४ ।।
sakhi yadyeṣa me bhartā pārvatyā vihitaḥ purā || kenopāyena te guptaḥ prāpyate vidhivanmayā || 34 ||

Samhita : 6

Adhyaya :   52

Shloka :   34

कस्मिन्कुले स वा जातो मम येन हृतं मनः ।। इत्युषावचनं श्रुत्वा सखी प्रोवाच तां तदा ।। ३५ ।।
kasminkule sa vā jāto mama yena hṛtaṃ manaḥ || ityuṣāvacanaṃ śrutvā sakhī provāca tāṃ tadā || 35 ||

Samhita : 6

Adhyaya :   52

Shloka :   35

चित्रलेखोवाच ।।
त्वया स्वप्ने च यो दृष्टः पुरुषो देवि तं कथम् ।। अहं संमानयिष्यामि न विज्ञातस्तु यो मम ।। ३६।।
tvayā svapne ca yo dṛṣṭaḥ puruṣo devi taṃ katham || ahaṃ saṃmānayiṣyāmi na vijñātastu yo mama || 36||

Samhita : 6

Adhyaya :   52

Shloka :   36

दैत्यकन्या तदुक्ते तु रागांधा मरणोत्सुका ।। रक्षिता च तया सख्या प्रथमे दिवसे ततः ।। ३७।।
daityakanyā tadukte tu rāgāṃdhā maraṇotsukā || rakṣitā ca tayā sakhyā prathame divase tataḥ || 37||

Samhita : 6

Adhyaya :   52

Shloka :   37

पुनः प्रोवाच सोषा वै चित्रलेखा महामतिः ।। कुंभांडस्य सुता बाणतनयां मुनिसत्तम ।३८।।
punaḥ provāca soṣā vai citralekhā mahāmatiḥ || kuṃbhāṃḍasya sutā bāṇatanayāṃ munisattama |38||

Samhita : 6

Adhyaya :   52

Shloka :   38

चित्रलेखोवाच ।।
व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाष्यते।। समानेष्ये नरं यस्ते मनोहर्ता तमादिश ।। ३९।।
vyasanaṃ te'pakarṣāmi trilokyāṃ yadi bhāṣyate|| samāneṣye naraṃ yaste manohartā tamādiśa || 39||

Samhita : 6

Adhyaya :   52

Shloka :   39

सनत्कुमार उवाच ।।
इत्युक्त्वा वस्त्रपुटके देवान्दैत्यांश्च दानवान् ।। गन्धर्वसिद्धनागांश्च यक्षादींश्च तथालिखत् ।। 2.5.52.४० ।।
ityuktvā vastrapuṭake devāndaityāṃśca dānavān || gandharvasiddhanāgāṃśca yakṣādīṃśca tathālikhat || 2.5.52.40 ||

Samhita : 6

Adhyaya :   52

Shloka :   40

तथा नरांस्तेषु वृष्णीञ्शूरमानकदुंदुभिम् ।। व्यलिखद्रामकृष्णौ च प्रद्युम्नं नरसत्तमम् ।। ४१ ।।
tathā narāṃsteṣu vṛṣṇīñśūramānakaduṃdubhim || vyalikhadrāmakṛṣṇau ca pradyumnaṃ narasattamam || 41 ||

Samhita : 6

Adhyaya :   52

Shloka :   41

अनिरुद्धं विलिखितं प्राद्युम्निं वीक्ष्य लज्जिता ।। आसीदवाङ्मुखी चोषा हृदये हर्षपूरिता ।। ४२ ।।
aniruddhaṃ vilikhitaṃ prādyumniṃ vīkṣya lajjitā || āsīdavāṅmukhī coṣā hṛdaye harṣapūritā || 42 ||

Samhita : 6

Adhyaya :   52

Shloka :   42

ऊषा प्रोवाच चौरोऽसौ मया प्राप्तस्तु यो निशि ।। पुरुषः सखि येनाशु चेतोरत्नं हृतं मम।। ४३।।
ūṣā provāca cauro'sau mayā prāptastu yo niśi || puruṣaḥ sakhi yenāśu cetoratnaṃ hṛtaṃ mama|| 43||

Samhita : 6

Adhyaya :   52

Shloka :   43

यस्य संस्पर्शनादेव मोहिताहं तथाभवम् ।। तमहं ज्ञातुमिच्छामि वद सर्वं च भामिनि ।। ४४ ।।
yasya saṃsparśanādeva mohitāhaṃ tathābhavam || tamahaṃ jñātumicchāmi vada sarvaṃ ca bhāmini || 44 ||

Samhita : 6

Adhyaya :   52

Shloka :   44

कस्यायमन्वये जातो नाम किं चास्य विद्यते ।। इत्युक्ता साब्रवीन्नाम योगिनी तस्य चान्वयम् ।। ४५ ।।
kasyāyamanvaye jāto nāma kiṃ cāsya vidyate || ityuktā sābravīnnāma yoginī tasya cānvayam || 45 ||

Samhita : 6

Adhyaya :   52

Shloka :   45

सर्वमाकर्ण्य सा तस्य कुलादि मुनिसत्तम ।। उत्सुका बाणतनया बभाषे सा तु कामिनी ।। ४६ ।।
sarvamākarṇya sā tasya kulādi munisattama || utsukā bāṇatanayā babhāṣe sā tu kāminī || 46 ||

Samhita : 6

Adhyaya :   52

Shloka :   46

ऊषोवाच ।।
उपायं रचय प्रीत्या तत्प्राप्त्यै सखि तत्क्षणात् ।। येनोपायेन तं कांतं लभेयं प्राणवल्लभम् ।। ४७ ।।
upāyaṃ racaya prītyā tatprāptyai sakhi tatkṣaṇāt || yenopāyena taṃ kāṃtaṃ labheyaṃ prāṇavallabham || 47 ||

Samhita : 6

Adhyaya :   52

Shloka :   47

यं विनाहं क्षणं नैकं सखि जीवितुमुत्सहे ।। तमानयेह सद्यत्नात्सुखिनीं कुरु मां सखि ।। ४८ ।।
yaṃ vināhaṃ kṣaṇaṃ naikaṃ sakhi jīvitumutsahe || tamānayeha sadyatnātsukhinīṃ kuru māṃ sakhi || 48 ||

Samhita : 6

Adhyaya :   52

Shloka :   48

सनत्कुमार उवाच ।।
इत्युक्ता सा तथा बाणात्मजया मंत्रिकन्यका ।। विस्मिताभून्मुनिश्रेष्ठ सुविचारपराऽभवत् ।। ४९ ।।
ityuktā sā tathā bāṇātmajayā maṃtrikanyakā || vismitābhūnmuniśreṣṭha suvicāraparā'bhavat || 49 ||

Samhita : 6

Adhyaya :   52

Shloka :   49

ततस्सखीं समाभाष्य चित्रलेखा मनोजवा ।। बुद्ध्वा तं कृष्णपौत्रं सा द्वारकां गंतुमुद्यता ।। 2.5.52.५० ।।
tatassakhīṃ samābhāṣya citralekhā manojavā || buddhvā taṃ kṛṣṇapautraṃ sā dvārakāṃ gaṃtumudyatā || 2.5.52.50 ||

Samhita : 6

Adhyaya :   52

Shloka :   50

ज्येष्ठकृष्णचतुर्दश्यां तृतीये तु गतेऽहनि ।। आप्रभातान्मुहूर्ते तु संप्राप्ता द्वारकां पुरीम् ।। ५१ ।।
jyeṣṭhakṛṣṇacaturdaśyāṃ tṛtīye tu gate'hani || āprabhātānmuhūrte tu saṃprāptā dvārakāṃ purīm || 51 ||

Samhita : 6

Adhyaya :   52

Shloka :   51

एकेन क्षणमात्रेण नभसा दिव्ययोगिनी ।। ततश्चांतःपुरोद्याने प्राद्युम्निर्ददृशे तया ।। ५२ ।।
ekena kṣaṇamātreṇa nabhasā divyayoginī || tataścāṃtaḥpurodyāne prādyumnirdadṛśe tayā || 52 ||

Samhita : 6

Adhyaya :   52

Shloka :   52

क्रीडन्नारीजनैस्सार्द्धं प्रपिबन्माधवी मधु ।। सर्वांगसुन्दरः श्यामः सुस्मितो नवयौवनः ।। ५३ ।।
krīḍannārījanaissārddhaṃ prapibanmādhavī madhu || sarvāṃgasundaraḥ śyāmaḥ susmito navayauvanaḥ || 53 ||

Samhita : 6

Adhyaya :   52

Shloka :   53

ततः खट्वां समारूढमंधकारपटेन सा ।। आच्छादयित्वा योगेन तामसेन च माधवम् ।। ५४ ।।
tataḥ khaṭvāṃ samārūḍhamaṃdhakārapaṭena sā || ācchādayitvā yogena tāmasena ca mādhavam || 54 ||

Samhita : 6

Adhyaya :   52

Shloka :   54

ततस्सा मूर्ध्नि तां खट्वां गृहीत्वा निमिषांतरात् ।। संप्राप्ता शोणितपुरं यत्र सा बाणनंदिनी ।। ५५ ।।
tatassā mūrdhni tāṃ khaṭvāṃ gṛhītvā nimiṣāṃtarāt || saṃprāptā śoṇitapuraṃ yatra sā bāṇanaṃdinī || 55 ||

Samhita : 6

Adhyaya :   52

Shloka :   55

कामार्ता विविधान्भावाञ्चकारोन्मत्तमानसा ।। आनीतमथ तं दृष्ट्वा तदा भीता च साभवत् ।। ५६ ।।
kāmārtā vividhānbhāvāñcakāronmattamānasā || ānītamatha taṃ dṛṣṭvā tadā bhītā ca sābhavat || 56 ||

Samhita : 6

Adhyaya :   52

Shloka :   56

अंतःपुरे सुगुप्ते च नवे तस्मिन्समागमे ।। यावत्क्रीडितुमारब्धं तावज्ज्ञातं च तत्क्षणात् ।। ५७ ।।
aṃtaḥpure sugupte ca nave tasminsamāgame || yāvatkrīḍitumārabdhaṃ tāvajjñātaṃ ca tatkṣaṇāt || 57 ||

Samhita : 6

Adhyaya :   52

Shloka :   57

अंतःपुरद्वारगतैर्वेत्रजर्जरपाणिभिः ।। इंगितैरनुमानैश्च कन्यादौःशील्यमाचरन् ।। ५८ ।।
aṃtaḥpuradvāragatairvetrajarjarapāṇibhiḥ || iṃgitairanumānaiśca kanyādauḥśīlyamācaran || 58 ||

Samhita : 6

Adhyaya :   52

Shloka :   58

स चापि दृष्टस्तैस्तत्र नरो दिव्यवपुर्धरः ।। तरुणो दर्शनीयस्तु साहसी समरप्रियः ।। ५९ ।।
sa cāpi dṛṣṭastaistatra naro divyavapurdharaḥ || taruṇo darśanīyastu sāhasī samarapriyaḥ || 59 ||

Samhita : 6

Adhyaya :   52

Shloka :   59

तं दृष्ट्वा सर्वमाचख्युर्बाणाय बलिसूनवे ।। पुरुषास्ते महावीराः कन्यान्तःपुररक्षकाः ।। 2.5.52.६० ।।
taṃ dṛṣṭvā sarvamācakhyurbāṇāya balisūnave || puruṣāste mahāvīrāḥ kanyāntaḥpurarakṣakāḥ || 2.5.52.60 ||

Samhita : 6

Adhyaya :   52

Shloka :   60

द्वारपाला ऊचुः ।।
देव कश्चिन्न जानीते गुप्तश्चांतःपुरे बलात् ।। स कस्तु तव कन्यां वै स्वयंग्राहादधर्षयत् ।। ६१ ।।
deva kaścinna jānīte guptaścāṃtaḥpure balāt || sa kastu tava kanyāṃ vai svayaṃgrāhādadharṣayat || 61 ||

Samhita : 6

Adhyaya :   52

Shloka :   61

दानवेन्द्र महाबाहो पश्यपश्यैनमत्र च ।। यद्युक्तं स्यात्तत्कुरुष्व न दुष्टा वयमित्युत ।। ६२ ।।
dānavendra mahābāho paśyapaśyainamatra ca || yadyuktaṃ syāttatkuruṣva na duṣṭā vayamityuta || 62 ||

Samhita : 6

Adhyaya :   52

Shloka :   62

सनत्कुमार उवाच ।।
तेषां तद्वचनं श्रुत्वा दानवेन्द्रो महाबलः ।। विस्मितोभून्मुनिश्रेष्ठ कन्यायाः श्रुतदूषणः ।। ६३ ।।
teṣāṃ tadvacanaṃ śrutvā dānavendro mahābalaḥ || vismitobhūnmuniśreṣṭha kanyāyāḥ śrutadūṣaṇaḥ || 63 ||

Samhita : 6

Adhyaya :   52

Shloka :   63

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहि तायां पंचमे युद्धखण्डे ऊषाचरित्रवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhi tāyāṃ paṃcame yuddhakhaṇḍe ūṣācaritravarṇanaṃ nāma dvipañcāśattamo'dhyāyaḥ || 52 ||

Samhita : 6

Adhyaya :   52

Shloka :   64

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In