| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
अथ बाणासुरः क्रुद्धस्तत्र गत्वा ददर्श तम् ॥ दिव्यलीलात्तवपुषं प्रथमे वयसि स्थितम् ॥ १ ॥
atha bāṇāsuraḥ kruddhastatra gatvā dadarśa tam .. divyalīlāttavapuṣaṃ prathame vayasi sthitam .. 1 ..
तं दृष्ट्वा विस्मितं वाक्यं किं कारणमथाब्रवीत् ॥ बाणः क्रोध परीतात्मा युधि शौंडो हसन्निव ॥ २॥
taṃ dṛṣṭvā vismitaṃ vākyaṃ kiṃ kāraṇamathābravīt .. bāṇaḥ krodha parītātmā yudhi śauṃḍo hasanniva .. 2..
अहो मनुष्यो रूपाढ्यस्साहसी धैर्यवानिति ॥ कोयमागतकालश्च दुष्टभाग्यो विमूढधीः॥ ३॥
aho manuṣyo rūpāḍhyassāhasī dhairyavāniti .. koyamāgatakālaśca duṣṭabhāgyo vimūḍhadhīḥ.. 3..
येन मे कुलचारित्रं दूषितं दुहिता हिता ॥ तं मारयध्वं कुपिताश्शीघ्रं शस्त्रैस्सुदारुणैः ॥ ४ ॥
yena me kulacāritraṃ dūṣitaṃ duhitā hitā .. taṃ mārayadhvaṃ kupitāśśīghraṃ śastraissudāruṇaiḥ .. 4 ..
दुराचारं च तं बद्ध्वा घोरे कारा गृहे ततः ॥ रक्षध्वं विकटे वीरा बहुकालं विशेषतः ॥ ५ ॥
durācāraṃ ca taṃ baddhvā ghore kārā gṛhe tataḥ .. rakṣadhvaṃ vikaṭe vīrā bahukālaṃ viśeṣataḥ .. 5 ..
न जाने कोयमभयः को वा घोरपराक्रमः ॥ विचार्येति महाबुद्धिस्सं दिग्धोऽभूच्छरासुरः ॥ ६ ॥
na jāne koyamabhayaḥ ko vā ghoraparākramaḥ .. vicāryeti mahābuddhissaṃ digdho'bhūccharāsuraḥ .. 6 ..
ततो दैत्येन सैन्यं तु दशसाहस्रकं शनैः ॥ वधाय तस्य वीरस्य व्यादिष्टं पापबुद्धिना ॥ ७ ॥
tato daityena sainyaṃ tu daśasāhasrakaṃ śanaiḥ .. vadhāya tasya vīrasya vyādiṣṭaṃ pāpabuddhinā .. 7 ..
तदादिष्टास्तु ते वीराः सर्वतोन्तःपुरं द्रुतम् ॥ छादयामासुरत्युग्राश्छिंदि भिंदीति वादिनः ॥ ८ ॥
tadādiṣṭāstu te vīrāḥ sarvatontaḥpuraṃ drutam .. chādayāmāsuratyugrāśchiṃdi bhiṃdīti vādinaḥ .. 8 ..
शत्रुसैन्यं ततो दृष्ट्वा गर्जमानः स यादवः ॥ अंतःपुरं द्वारगतं परिघं गृह्य चातुलम् ॥ ९ ॥
śatrusainyaṃ tato dṛṣṭvā garjamānaḥ sa yādavaḥ .. aṃtaḥpuraṃ dvāragataṃ parighaṃ gṛhya cātulam .. 9 ..
निष्क्रांतो भवनात्तस्माद्वज्रहस्त इवांतकः ॥ तेन तान्किंकरान् हत्वा पुनश्चांतःपुरं ययौ ॥ 2.5.53.१० ॥
niṣkrāṃto bhavanāttasmādvajrahasta ivāṃtakaḥ .. tena tānkiṃkarān hatvā punaścāṃtaḥpuraṃ yayau .. 2.5.53.10 ..
एवं दशसहस्राणि सैन्यानि मुनिसत्तम ॥ जघान रोषरक्ताक्षो वर्द्धितश्शिवतेजसा ॥ ११ ॥
evaṃ daśasahasrāṇi sainyāni munisattama .. jaghāna roṣaraktākṣo varddhitaśśivatejasā .. 11 ..
लक्षे हतेऽथ योधानां ततो बाणासुरो रुषा ॥ कुभांडं स गृहीत्वा तु युद्धे शौंडं समाह्वयत् ॥ १२ ॥
lakṣe hate'tha yodhānāṃ tato bāṇāsuro ruṣā .. kubhāṃḍaṃ sa gṛhītvā tu yuddhe śauṃḍaṃ samāhvayat .. 12 ..
अनिरुद्धं महाबुद्धिं द्वन्द्वयुद्धे महा हवे ॥ प्राद्युम्निं रक्षितं शैवतेजसा प्रज्वलत्तनुम् ॥ १३ ॥
aniruddhaṃ mahābuddhiṃ dvandvayuddhe mahā have .. prādyumniṃ rakṣitaṃ śaivatejasā prajvalattanum .. 13 ..
ततो दशसहस्राणि तुरगाणां रथोत्तमान् ॥ युद्धप्राप्तेन खड्गेन दैत्येन्द्रस्य जघान सः ॥ १४ ॥
tato daśasahasrāṇi turagāṇāṃ rathottamān .. yuddhaprāptena khaḍgena daityendrasya jaghāna saḥ .. 14 ..
तद्वधाय ततश्शक्तिं कालवैश्वानरोपमाम् ॥ अनिरुद्धो गृहीत्वा तां तया तं निजघान हि ॥ १५ ॥
tadvadhāya tataśśaktiṃ kālavaiśvānaropamām .. aniruddho gṛhītvā tāṃ tayā taṃ nijaghāna hi .. 15 ..
रथोपस्थे ततो बाणस्तेन शक्त्याहतो दृढम् ॥ स साश्वस्तत्क्षणं वीरस्तत्रैवांतरधीयत ॥ १६ ॥
rathopasthe tato bāṇastena śaktyāhato dṛḍham .. sa sāśvastatkṣaṇaṃ vīrastatraivāṃtaradhīyata .. 16 ..
तस्मिंस्त्वदर्शनं प्राप्ते प्राद्युम्निरपराजितम् ॥ आलोक्य ककुभस्सर्वास्तस्थौ गिरिरिवाचलः ॥ १७ ॥
tasmiṃstvadarśanaṃ prāpte prādyumniraparājitam .. ālokya kakubhassarvāstasthau giririvācalaḥ .. 17 ..
अदृश्यमानस्तु तदा कूटयोधस्स दानवः ॥ नानाशस्त्रसहस्रैस्तं जघान हि पुनः पुनः ॥ १८॥
adṛśyamānastu tadā kūṭayodhassa dānavaḥ .. nānāśastrasahasraistaṃ jaghāna hi punaḥ punaḥ .. 18..
छद्मनां नागपाशैस्तं बबंध स महाबलः ॥ बलिपुत्रो महावीरश्शिवभक्तश्शरासुरः ॥ १९॥
chadmanāṃ nāgapāśaistaṃ babaṃdha sa mahābalaḥ .. baliputro mahāvīraśśivabhaktaśśarāsuraḥ .. 19..
तं बद्ध्वा पंजरांतःस्थं कृत्वा युद्धादुपारमत्॥ उवाच बाणः संकुद्धस्सूतपुत्रं महाबलम् ॥ 2.5.53.२० ॥
taṃ baddhvā paṃjarāṃtaḥsthaṃ kṛtvā yuddhādupāramat.. uvāca bāṇaḥ saṃkuddhassūtaputraṃ mahābalam .. 2.5.53.20 ..
बाणासुर उवाच।।
सूतपुत्र शिरश्छिंधि पुरुषस्यास्य वै लघु ॥ येन मे दूषितं पूतं बलाद्दुष्टेन सत्कुलम् ॥ २१ ॥
sūtaputra śiraśchiṃdhi puruṣasyāsya vai laghu .. yena me dūṣitaṃ pūtaṃ balādduṣṭena satkulam .. 21 ..
छित्वा तु सर्वगात्राणि राक्षसेभ्यः प्रयच्छ भोः ॥ अथास्य रक्तमांसानि क्रव्यादा अपि भुंजताम् ॥ २२॥
chitvā tu sarvagātrāṇi rākṣasebhyaḥ prayaccha bhoḥ .. athāsya raktamāṃsāni kravyādā api bhuṃjatām .. 22..
अगाधे तृणसंकीर्णे कूपे पातकिनं जहि ॥ किं बहूक्त्या सूतपुत्र मारणीयो हि सर्वथा ॥ २३॥
agādhe tṛṇasaṃkīrṇe kūpe pātakinaṃ jahi .. kiṃ bahūktyā sūtaputra māraṇīyo hi sarvathā .. 23..
सनत्कु मार उवाच।।
तस्य तद्वचनं श्रुत्वा धर्मबुद्धिर्निशाचरः ॥ कुंभांडस्त्वब्रवीद्वाक्यं बाणं सन्मंत्रिसत्तमम् ॥ २४॥
tasya tadvacanaṃ śrutvā dharmabuddhirniśācaraḥ .. kuṃbhāṃḍastvabravīdvākyaṃ bāṇaṃ sanmaṃtrisattamam .. 24..
कुंभांड उवाच ।।
नैतत्कर्तुं समुचितं कर्म देव विचार्यताम्॥ अस्मिन्हते हतो ह्यात्मा भवेदिति मतिर्मम॥ २५॥
naitatkartuṃ samucitaṃ karma deva vicāryatām.. asminhate hato hyātmā bhavediti matirmama.. 25..
अयं तु दृश्यते देव तुल्यो विष्णोः पराक्रमैः॥ वर्धितश्चन्द्र चूडस्य त्वद्दुष्टस्य सुतेचसा ॥ २६॥
ayaṃ tu dṛśyate deva tulyo viṣṇoḥ parākramaiḥ.. vardhitaścandra cūḍasya tvadduṣṭasya sutecasā .. 26..
अथ चन्द्रललाटस्य साहसेन समत्स्वयम् ॥ इमामवस्थां प्राप्तोसि पौरुषे संव्यवस्थितः ॥ २७॥
atha candralalāṭasya sāhasena samatsvayam .. imāmavasthāṃ prāptosi pauruṣe saṃvyavasthitaḥ .. 27..
अयं शिवप्रसादाद्वै कृष्णपौत्रो महाबलः ॥ अस्मांस्तृणोपमान् वेत्ति दष्टोपि भुजगैर्बलात् ॥ २८ ॥
ayaṃ śivaprasādādvai kṛṣṇapautro mahābalaḥ .. asmāṃstṛṇopamān vetti daṣṭopi bhujagairbalāt .. 28 ..
सनत्कुमार उवाच ।।
एतद्वाक्यं तु बाणाय कथयित्वा स दानवः ॥ अनिरुद्धमुवाचेदं राजनीतिविदुत्तमः ॥ २९ ॥
etadvākyaṃ tu bāṇāya kathayitvā sa dānavaḥ .. aniruddhamuvācedaṃ rājanītividuttamaḥ .. 29 ..
कुंभांड उवाच ।।
कोसि कस्यासि रे वीर सत्यं वद ममाग्रतः ॥ केन वा त्वमिहानीतो दुराचार नराधम ॥ 2.5.53.३०॥
kosi kasyāsi re vīra satyaṃ vada mamāgrataḥ .. kena vā tvamihānīto durācāra narādhama .. 2.5.53.30..
दैत्येन्द्रं स्तुहि वीरं त्वं नमस्कुरु कृताजलिः ॥ जितोस्मीति वचो दीनं कथयित्वा पुनःपुनः ॥ ३१ ॥
daityendraṃ stuhi vīraṃ tvaṃ namaskuru kṛtājaliḥ .. jitosmīti vaco dīnaṃ kathayitvā punaḥpunaḥ .. 31 ..
एवं कृते तु मोक्षस्स्यादन्यथा बंधनादि च ॥ तच्छ्रुत्वा वचनं तस्य प्रतिवाक्यमुवाच सः ॥ ३२॥
evaṃ kṛte tu mokṣassyādanyathā baṃdhanādi ca .. tacchrutvā vacanaṃ tasya prativākyamuvāca saḥ .. 32..
अनिरुद्ध उवाच ।।
दैत्याऽधमसखे करर्पिडोपजीवक ॥ निशाचर दुराचार शत्रुधर्मं न वेत्सि भोः ॥ ३३॥
daityā'dhamasakhe kararpiḍopajīvaka .. niśācara durācāra śatrudharmaṃ na vetsi bhoḥ .. 33..
दैन्यं पलायनं चाथ शूरस्य मरणाधिकम्॥ विरुद्धं चोपशल्यं च भवेदिति मतिर्मम ॥ ३४॥
dainyaṃ palāyanaṃ cātha śūrasya maraṇādhikam.. viruddhaṃ copaśalyaṃ ca bhavediti matirmama .. 34..
क्षत्रियस्य रणे श्रेयो मरणं सन्मुखे सदा ॥ न वीरमानिनो भूमौ दीनस्येव कृतांजलिः ॥ ३५ ॥
kṣatriyasya raṇe śreyo maraṇaṃ sanmukhe sadā .. na vīramānino bhūmau dīnasyeva kṛtāṃjaliḥ .. 35 ..
सनत्कुमार उवाच ।।
इत्यादि वीरवाक्यानि बहूनि स जगाद तम् ॥ तदाकर्ण्य सबाणोऽसौ विस्मितोऽभूच्चुकोप च ॥ ३६ ॥
ityādi vīravākyāni bahūni sa jagāda tam .. tadākarṇya sabāṇo'sau vismito'bhūccukopa ca .. 36 ..
तदोवाच नभोवाणी बाणस्याश्वासनाय हि ॥ शृण्वतां सर्ववीराणामनिरुद्धस्य मंत्रिणः ॥ ३७ ॥
tadovāca nabhovāṇī bāṇasyāśvāsanāya hi .. śṛṇvatāṃ sarvavīrāṇāmaniruddhasya maṃtriṇaḥ .. 37 ..
व्योमवाण्युवाच ।।
भो भो बाण महावीर न क्रोधं कर्तुमर्हसि ॥ बलिपुत्रोसि सुमते शिवभक्त विचार्यताम् ॥ ३८ ॥
bho bho bāṇa mahāvīra na krodhaṃ kartumarhasi .. baliputrosi sumate śivabhakta vicāryatām .. 38 ..
शिवस्सर्वेश्वरस्साक्षी कर्मणां परमेश्वरः ॥ तदधीनमिदं सर्वं जगद्वै सचराचरम् ॥ ३९॥
śivassarveśvarassākṣī karmaṇāṃ parameśvaraḥ .. tadadhīnamidaṃ sarvaṃ jagadvai sacarācaram .. 39..
स एव कर्ता भर्ता च संहर्ता जगतां सदा॥ रजस्सत्त्वतमोधारी विधिविष्णुहरात्मकः ॥ 2.5.53.४०॥
sa eva kartā bhartā ca saṃhartā jagatāṃ sadā.. rajassattvatamodhārī vidhiviṣṇuharātmakaḥ .. 2.5.53.40..
सर्वस्यांतर्गतः स्वामी प्रेरकस्सर्वतः परः ॥ निर्विकार्यव्ययो नित्यो मायाधीशोपि निर्गुणः ॥ ४१॥
sarvasyāṃtargataḥ svāmī prerakassarvataḥ paraḥ .. nirvikāryavyayo nityo māyādhīśopi nirguṇaḥ .. 41..
तस्येच्छयाऽबलो ज्ञेयो बली बलि वरात्मज ॥ इति विज्ञाय मनसि स्वस्थो भव महामते ॥ ४२॥
tasyecchayā'balo jñeyo balī bali varātmaja .. iti vijñāya manasi svastho bhava mahāmate .. 42..
गर्वापहारी भगवान्ना नालीलाविशारदः॥ नाशयिष्यति ते गर्वमिदानीं भक्तवत्सलः ॥ ४३॥
garvāpahārī bhagavānnā nālīlāviśāradaḥ.. nāśayiṣyati te garvamidānīṃ bhaktavatsalaḥ .. 43..
सनत्कुमार उवाच।।
इत्याभाष्य नभोवाणी विरराम महामुने ॥ बाणासुरस्तद्वचनादनिरुद्धं न जघ्निवान् ॥ ॥ ४४ ॥
ityābhāṣya nabhovāṇī virarāma mahāmune .. bāṇāsurastadvacanādaniruddhaṃ na jaghnivān .. .. 44 ..
किं तु स्वान्तःपुरं गत्वा पपौ पानमनुत्तमम् ॥ मद्वाक्यं च विसस्मार विजहार विरुद्धधीः ॥ ४५ ॥
kiṃ tu svāntaḥpuraṃ gatvā papau pānamanuttamam .. madvākyaṃ ca visasmāra vijahāra viruddhadhīḥ .. 45 ..
ततोनिरुद्धो बद्धस्तु नागभोगैर्विषोल्बणैः ॥ प्रिययाऽतृप्तचेतास्तु दुर्गां सस्मार तत्क्षणात् ॥ ४६ ॥
tatoniruddho baddhastu nāgabhogairviṣolbaṇaiḥ .. priyayā'tṛptacetāstu durgāṃ sasmāra tatkṣaṇāt .. 46 ..
अनिरुद्ध उवाच ।।
शरण्ये देवि बद्धोस्मि दह्यमानस्तु पन्नगैः ॥ आगच्छ मे कुरु त्राणं यशोदे चंडरोषिणि ॥ ४७ ॥
śaraṇye devi baddhosmi dahyamānastu pannagaiḥ .. āgaccha me kuru trāṇaṃ yaśode caṃḍaroṣiṇi .. 47 ..
शिवभक्ते महादेवि सृष्टिस्थित्यंतकारिणी ॥ त्वां विना रक्षको नान्यस्तस्माद्रक्ष शिवे हि माम् ॥ ४८ ॥
śivabhakte mahādevi sṛṣṭisthityaṃtakāriṇī .. tvāṃ vinā rakṣako nānyastasmādrakṣa śive hi mām .. 48 ..
सनत्कुमार उवाच।।
तेनेत्थं तोषिता तत्र काली भिन्नांजनप्रभा ॥ ज्येष्ठकृष्णचतुर्दश्यां संप्राप्तासीन्महानिशि ॥ ४९॥
tenetthaṃ toṣitā tatra kālī bhinnāṃjanaprabhā .. jyeṣṭhakṛṣṇacaturdaśyāṃ saṃprāptāsīnmahāniśi .. 49..
गुरुभिर्मुष्टिनिर्घातैर्दारयामास पंजरम् ॥ शरांस्तान्भस्मसात्कृत्वा सर्परूपान्भयानकान् ॥ 2.5.53.५० ॥
gurubhirmuṣṭinirghātairdārayāmāsa paṃjaram .. śarāṃstānbhasmasātkṛtvā sarparūpānbhayānakān .. 2.5.53.50 ..
मोचयित्वा निरुद्धं तु ततश्चांतःपुरं ततः ॥ प्रवेशयित्वा दुर्गा तु तत्रैवादर्शनं गता ॥ ५१॥
mocayitvā niruddhaṃ tu tataścāṃtaḥpuraṃ tataḥ .. praveśayitvā durgā tu tatraivādarśanaṃ gatā .. 51..
इत्थं देव्याः प्रसादात्तु शिवशक्तेर्मुनीश्वर ॥ कृच्छ्रमुक्तोनिरुद्धोभूत्सुखी चैव गतव्यथः ॥ ५२॥
itthaṃ devyāḥ prasādāttu śivaśaktermunīśvara .. kṛcchramuktoniruddhobhūtsukhī caiva gatavyathaḥ .. 52..
अथ लब्धजयो भूत्वानिरुद्धश्शिवशक्तितः॥ प्राद्युम्निर्बाणतनयां प्रियां प्राप्य मुमोद च॥ ५३॥
atha labdhajayo bhūtvāniruddhaśśivaśaktitaḥ.. prādyumnirbāṇatanayāṃ priyāṃ prāpya mumoda ca.. 53..
पूर्वंवद्विजहारासौ? तया स्वप्रियया सुखी॥ पीतपानस्सुरक्ताक्षस्स बाणसुतया ततः॥ ५४॥
pūrvaṃvadvijahārāsau? tayā svapriyayā sukhī.. pītapānassuraktākṣassa bāṇasutayā tataḥ.. 54..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे ऊषाचरित्रे अनिरुद्धोषाविहारवर्णनंनाम त्रिपंचाशत्तमो ऽध्याय ॥ ५३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe ūṣācaritre aniruddhoṣāvihāravarṇanaṃnāma tripaṃcāśattamo 'dhyāya .. 53 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In