| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
अनिरुद्धे हृतै पौत्रे कृष्णस्य मुनिसत्तम ॥ कुंभांडसुतया कृष्णः किमकार्षीद्धि तद्वद ॥ १ ॥
aniruddhe hṛtai pautre kṛṣṇasya munisattama .. kuṃbhāṃḍasutayā kṛṣṇaḥ kimakārṣīddhi tadvada .. 1 ..
सनत्कुमार उवाच ।।
ततो गतेऽनिरुद्धे तु तत्स्त्रीणां रोदनस्वनम् ॥ श्रुत्वा च व्यथितः कृष्णो बभूव मुनिसत्तम ॥ २ ॥
tato gate'niruddhe tu tatstrīṇāṃ rodanasvanam .. śrutvā ca vyathitaḥ kṛṣṇo babhūva munisattama .. 2 ..
अपश्यतां चानिरुद्धं तद्बंधूनां हरेस्तथा ॥ चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम् ॥ ३ ॥
apaśyatāṃ cāniruddhaṃ tadbaṃdhūnāṃ harestathā .. catvāro vārṣikā māsā vyatīyuranuśocatām .. 3 ..
नारदात्तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ॥ आसन्सुव्यथितास्सर्वे वृष्णयः कृष्णदेवताः ॥ ४॥ !
nāradāttadupākarṇya vārtāṃ baddhasya karma ca .. āsansuvyathitāssarve vṛṣṇayaḥ kṛṣṇadevatāḥ .. 4.. !
कृष्णस्तद्वृत्तमखिलं श्रुत्वा युद्धाय चादरात् ॥ जगाम शोणितपुरं तार्क्ष्यमाहूय तत्क्षणात् ॥ ५ ॥
kṛṣṇastadvṛttamakhilaṃ śrutvā yuddhāya cādarāt .. jagāma śoṇitapuraṃ tārkṣyamāhūya tatkṣaṇāt .. 5 ..
प्रद्युम्नो युयुधानश्च गतस्सांबोथ सारणः ॥ नंदोपनंदभद्राद्या रामकृष्णानुवर्तिनः ॥ ६ ॥
pradyumno yuyudhānaśca gatassāṃbotha sāraṇaḥ .. naṃdopanaṃdabhadrādyā rāmakṛṣṇānuvartinaḥ .. 6 ..
अक्षौहिणीभिर्द्वादशभिस्समेतासर्वतो दिशम् ॥ रुरुधुर्बाणनगरं समंतात्सात्वतर्षभाः ॥ ७ ॥
akṣauhiṇībhirdvādaśabhissametāsarvato diśam .. rurudhurbāṇanagaraṃ samaṃtātsātvatarṣabhāḥ .. 7 ..
भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् ॥ वीक्ष्यमाणो रुषाविष्टस्तुल्यसैन्योभिनिर्ययौ ॥ ८॥
bhajyamānapurodyānaprākārāṭṭālagopuram .. vīkṣyamāṇo ruṣāviṣṭastulyasainyobhiniryayau .. 8..
बाणार्थे भगवान् रुद्रस्ससुतः प्रमथैर्वृतः ॥ आरुह्य नन्दिवृषभं युद्धं कर्त्तुं समाययौ ॥ ९ ॥
bāṇārthe bhagavān rudrassasutaḥ pramathairvṛtaḥ .. āruhya nandivṛṣabhaṃ yuddhaṃ karttuṃ samāyayau .. 9 ..
आसीत्सुतुमुलं युद्धमद्भुतं लोमहर्षणम् ॥ कृष्णादिकानां तैस्तत्र रुद्राद्यैर्बाणरक्षकैः ॥ 2.5.54.१०॥
āsītsutumulaṃ yuddhamadbhutaṃ lomaharṣaṇam .. kṛṣṇādikānāṃ taistatra rudrādyairbāṇarakṣakaiḥ .. 2.5.54.10..
कृष्णशंकरयोरासीत्प्रद्युम्नगुहयोरपि॥ कूष्मांडकूपकर्णाभ्यां बलेन सह संयुगः ॥ ११॥
kṛṣṇaśaṃkarayorāsītpradyumnaguhayorapi.. kūṣmāṃḍakūpakarṇābhyāṃ balena saha saṃyugaḥ .. 11..
सांबस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥ नन्दिना गरुडस्यापि परेषां च परैरपि ॥ १२॥
sāṃbasya bāṇaputreṇa bāṇena saha sātyakeḥ .. nandinā garuḍasyāpi pareṣāṃ ca parairapi .. 12..
ब्रह्मादयस्सुराधीशा मुनयः सिद्धचारणाः ॥ गंधर्वाऽप्सरसो यानैर्विमानैर्द्रष्टुमागमन् ॥ १३॥
brahmādayassurādhīśā munayaḥ siddhacāraṇāḥ .. gaṃdharvā'psaraso yānairvimānairdraṣṭumāgaman .. 13..
प्रमथैर्विविधाकारै रेवत्यंतैः सुदारुणम् ॥ युद्धं बभूव विप्रेन्द्र तेषां च यदुवंशिनाम् ॥ १४॥
pramathairvividhākārai revatyaṃtaiḥ sudāruṇam .. yuddhaṃ babhūva viprendra teṣāṃ ca yaduvaṃśinām .. 14..
भ्रात्रा रामेण सहितः प्रद्युम्नेन च धीमता॥ कृष्णश्चकार समरमतुलं प्रमथैस्सह॥ १५॥
bhrātrā rāmeṇa sahitaḥ pradyumnena ca dhīmatā.. kṛṣṇaścakāra samaramatulaṃ pramathaissaha.. 15..
तत्राग्निनाऽभवद्युद्धं यमेन वरुणेन च ॥ विमुखेन त्रिपादेन ज्वरेण च गुहेन च॥ १६॥
tatrāgninā'bhavadyuddhaṃ yamena varuṇena ca .. vimukhena tripādena jvareṇa ca guhena ca.. 16..
प्रमथैर्विविधाकारैस्तेषामन्यं तदारुणम् ॥ युद्धं बभूव विकटं वृष्णीनां रोमहर्षणम् ॥ १७॥
pramathairvividhākāraisteṣāmanyaṃ tadāruṇam .. yuddhaṃ babhūva vikaṭaṃ vṛṣṇīnāṃ romaharṣaṇam .. 17..
विभीषिकाभिर्बह्वीभिः कोटरीभिः पदेपदे ॥ निर्ल्लज्जाभिश्च नारीभिः प्रबलाभिरदूरतः ॥ १८ ॥
vibhīṣikābhirbahvībhiḥ koṭarībhiḥ padepade .. nirllajjābhiśca nārībhiḥ prabalābhiradūrataḥ .. 18 ..
शंकरानुचराञ्शौरिर्भूतप्रमथगुह्यकान् ॥ द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ १९ ॥
śaṃkarānucarāñśaurirbhūtapramathaguhyakān .. drāvayāmāsa tīkṣṇāgraiḥ śaraiḥ śārṅgadhanuścyutaiḥ .. 19 ..
एवं प्रद्युम्नप्रमुखा वीरा युद्धमहोत्सवाः ॥ चक्रुर्युद्धं महाघोरं शत्रुसैन्यं विनाशयन् ॥ 2.5.54.२० ॥
evaṃ pradyumnapramukhā vīrā yuddhamahotsavāḥ .. cakruryuddhaṃ mahāghoraṃ śatrusainyaṃ vināśayan .. 2.5.54.20 ..
विशीर्यमाणं स्वबलं दृष्ट्वा रुद्रोत्यमर्षणः॥ क्रोधं चकार सुमहन्ननाद च महोल्बणम् ॥ २१ ॥
viśīryamāṇaṃ svabalaṃ dṛṣṭvā rudrotyamarṣaṇaḥ.. krodhaṃ cakāra sumahannanāda ca maholbaṇam .. 21 ..
तच्छ्रुत्वा शंकरगणा विनेदुर्युयुधुश्च ते ॥ मर्दयन्प्रतियोद्धारं वर्द्धिताश्शंभुतेजसा ॥ २२॥
tacchrutvā śaṃkaragaṇā vineduryuyudhuśca te .. mardayanpratiyoddhāraṃ varddhitāśśaṃbhutejasā .. 22..
पृथग्विधानि चायुक्तं शार्ङ्गास्त्राणि पिनाकिने ॥ प्रत्यक्षैश्शमयामास शूलपाणिरविस्मितः ॥ २३॥
pṛthagvidhāni cāyuktaṃ śārṅgāstrāṇi pinākine .. pratyakṣaiśśamayāmāsa śūlapāṇiravismitaḥ .. 23..
ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ॥ आग्नेयस्य च पार्जन्यं नैजं नारायणस्य च ॥ २४॥
brahmāstrasya ca brahmāstraṃ vāyavyasya ca pārvatam .. āgneyasya ca pārjanyaṃ naijaṃ nārāyaṇasya ca .. 24..
कृष्णसैन्यं विदुद्राव प्रतिवीरेण निर्जितम् ॥ न तस्थौ समरे व्यास पूर्णरुद्रसुतेजसा ॥ २५॥
kṛṣṇasainyaṃ vidudrāva prativīreṇa nirjitam .. na tasthau samare vyāsa pūrṇarudrasutejasā .. 25..
विद्राविते स्वसैन्ये तु श्रीकृष्णश्च परंतपः ॥ स्वं ज्वरं शीतलाख्यं हि व्यसृजद्दारुणं मुने ॥ २६॥
vidrāvite svasainye tu śrīkṛṣṇaśca paraṃtapaḥ .. svaṃ jvaraṃ śītalākhyaṃ hi vyasṛjaddāruṇaṃ mune .. 26..
विद्राविते कृष्णसैन्ये कृष्णस्य शीतलज्वरः ॥ अभ्यपद्यत तं रुद्रं मुने दशदिशो दहन् ॥ २७॥
vidrāvite kṛṣṇasainye kṛṣṇasya śītalajvaraḥ .. abhyapadyata taṃ rudraṃ mune daśadiśo dahan .. 27..
महेश्वरोथऽ तं दृष्ट्वायांतं स्वं विसृजज्ज्वरम्॥ माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ ॥ २८॥
maheśvarotha' taṃ dṛṣṭvāyāṃtaṃ svaṃ visṛjajjvaram.. māheśvaro vaiṣṇavaśca yuyudhāte jvarāvubhau .. 28..
वैष्णवोऽथ समाक्रदन्माहेश्वरबलार्दितः ॥ अलब्ध्वा भयमन्यत्र तुष्टाव वृषभध्वजम् ॥ २९ ॥
vaiṣṇavo'tha samākradanmāheśvarabalārditaḥ .. alabdhvā bhayamanyatra tuṣṭāva vṛṣabhadhvajam .. 29 ..
अथ प्रसन्नो भगवान्विष्णुज्वरनुतो हरः ॥ विष्णुशीतज्वरं प्राह शरणागतवत्सलः ॥ 2.5.54.३० ॥
atha prasanno bhagavānviṣṇujvaranuto haraḥ .. viṣṇuśītajvaraṃ prāha śaraṇāgatavatsalaḥ .. 2.5.54.30 ..
महेश्वर उवाच ।।
शीतज्वर प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् ॥ यो नौ स्मरति संवादं तस्य न स्याज्ज्वराद्भयम् ॥ ३१ ॥
śītajvara prasanno'haṃ vyetu te majjvarādbhayam .. yo nau smarati saṃvādaṃ tasya na syājjvarādbhayam .. 31 ..
सनत्कुमार उवाच ।।
इत्युक्तो रुद्रमानम्य गतो नारायणज्वरः ॥ तं दृष्ट्वा चरितं कृष्णो विसिस्माय भयान्वितः ॥ ३२॥
ityukto rudramānamya gato nārāyaṇajvaraḥ .. taṃ dṛṣṭvā caritaṃ kṛṣṇo visismāya bhayānvitaḥ .. 32..
स्कन्द प्रद्युम्नबाणौघैरर्द्यमानोऽथ कोपितः ॥ जघान शक्त्या प्रद्युम्नं दैत्यसंघात्यमर्षणः ॥ ३३॥
skanda pradyumnabāṇaughairardyamāno'tha kopitaḥ .. jaghāna śaktyā pradyumnaṃ daityasaṃghātyamarṣaṇaḥ .. 33..
स्कंदप्राप्तिहतस्तत्र प्रद्युम्नः प्रबलोपि हि॥ असृग्विमुंचन्गात्रेभ्यो बलेनापाक्रमद्रणात् ॥ ३४ ॥
skaṃdaprāptihatastatra pradyumnaḥ prabalopi hi.. asṛgvimuṃcangātrebhyo balenāpākramadraṇāt .. 34 ..
कुंभांडकूपकर्णाभ्यां नानास्त्रैश्च समाहतः ॥ दुद्राव बलभद्रोपि न तस्थेपि रणे बली ॥ ३५ ॥
kuṃbhāṃḍakūpakarṇābhyāṃ nānāstraiśca samāhataḥ .. dudrāva balabhadropi na tasthepi raṇe balī .. 35 ..
कृत्वा सहस्रं कायानां पीत्वा तोयं महार्णवात् ॥ गरुडो नाशयत्यर्थाऽऽवर्तैर्मेघार्णवांबुभिः ॥ ३६॥
kṛtvā sahasraṃ kāyānāṃ pītvā toyaṃ mahārṇavāt .. garuḍo nāśayatyarthā''vartairmeghārṇavāṃbubhiḥ .. 36..
अथ क्रुद्धो महेशस्य वाहनो वृषभो बली ॥ वेगेन महतारं वै शृंगाभ्यां निजघान तम् ॥ ३७ ॥
atha kruddho maheśasya vāhano vṛṣabho balī .. vegena mahatāraṃ vai śṛṃgābhyāṃ nijaghāna tam .. 37 ..
शृंगघातविशीर्णांगो गरुडोऽतीव विस्मितः ॥ विदुद्राव रणात्तूर्णं विहाय च जनार्दनम् ॥ ३८ ॥
śṛṃgaghātaviśīrṇāṃgo garuḍo'tīva vismitaḥ .. vidudrāva raṇāttūrṇaṃ vihāya ca janārdanam .. 38 ..
एवं जाते चरित्रं तु भगवान्देवकीसुतः ॥ उवाच सारथिं शीघ्रं रुद्रतेजोतिविस्मितः ॥ ३९ ॥
evaṃ jāte caritraṃ tu bhagavāndevakīsutaḥ .. uvāca sārathiṃ śīghraṃ rudratejotivismitaḥ .. 39 ..
श्रीकृष्ण उवाच ।।
हे सूत शृणु मद्वाक्यं रथं मे वाहय द्रुतम् ॥ महादेवसमीपस्थो यथा स्यां गदितुं वचः ॥ 2.5.54.४०॥
he sūta śṛṇu madvākyaṃ rathaṃ me vāhaya drutam .. mahādevasamīpastho yathā syāṃ gadituṃ vacaḥ .. 2.5.54.40..
सनत्कुमार उवाच ।।
इत्युक्तो हरिणा सूतो दारुकस्स्वगुणाग्रणीः ॥ द्रुतं तं वाहयामास रथं रुद्रसमीपतः ॥ ४१ ॥
ityukto hariṇā sūto dārukassvaguṇāgraṇīḥ .. drutaṃ taṃ vāhayāmāsa rathaṃ rudrasamīpataḥ .. 41 ..
अथ विज्ञापयामास नतो भूत्वा कृतांजलिः ॥ श्रीकृष्णः शंकरं भक्त्या प्रपन्नो भक्तवत्सलम् ॥ ४२ ॥
atha vijñāpayāmāsa nato bhūtvā kṛtāṃjaliḥ .. śrīkṛṣṇaḥ śaṃkaraṃ bhaktyā prapanno bhaktavatsalam .. 42 ..
श्रीकृष्ण उवाच ।।
देवदेव महादेव शरणागतवत्सल ॥ नमामि त्वाऽनंतशक्तिं सर्वात्मानं परेश्वरम् ॥ ४३ ॥
devadeva mahādeva śaraṇāgatavatsala .. namāmi tvā'naṃtaśaktiṃ sarvātmānaṃ pareśvaram .. 43 ..
विश्वोत्पत्तिस्थाननाशहेतुं सज्ज्ञप्ति मात्रकम् ॥ ब्रह्मलिंगं परं शांतं केवलं परमेश्वरम् ॥ ४४ ॥
viśvotpattisthānanāśahetuṃ sajjñapti mātrakam .. brahmaliṃgaṃ paraṃ śāṃtaṃ kevalaṃ parameśvaram .. 44 ..
कालो दैवं कर्म जीवस्स्वभावो द्रव्यमेव च ॥ क्षेत्रं च प्राण आत्मा च विकारस्तत्समूहकः ॥ ४५ ॥
kālo daivaṃ karma jīvassvabhāvo dravyameva ca .. kṣetraṃ ca prāṇa ātmā ca vikārastatsamūhakaḥ .. 45 ..
बीजरोहप्रवाहस्तु त्वन्मायैषा जगत्प्रभो ॥ तन्निबंधं प्रपद्येह त्वामहं परमेश्वरम् ॥ ४६ ॥
bījarohapravāhastu tvanmāyaiṣā jagatprabho .. tannibaṃdhaṃ prapadyeha tvāmahaṃ parameśvaram .. 46 ..
नाना भावैर्लीलयैव स्वीकृतैर्निर्जरादिकान् ॥ नूनं बिभषिं लोकेशो हंस्युन्मार्गान्स्वभावतः ॥ ४७॥
nānā bhāvairlīlayaiva svīkṛtairnirjarādikān .. nūnaṃ bibhaṣiṃ lokeśo haṃsyunmārgānsvabhāvataḥ .. 47..
त्वं हि ब्रह्म परं ज्योतिर्गूढं ब्रह्मणि वाङ्मये ॥ यं पश्यंत्यमलात्मानमाकाशमिव केवलम् ॥ ४८ ॥
tvaṃ hi brahma paraṃ jyotirgūḍhaṃ brahmaṇi vāṅmaye .. yaṃ paśyaṃtyamalātmānamākāśamiva kevalam .. 48 ..
त्वमेव चाद्यः पुरुषोऽद्वितीयस्तुर्य आत्मदृक् ॥ ईशो हेतुरहेतुश्च सविकारः प्रतीयसे ॥ ४९ ॥
tvameva cādyaḥ puruṣo'dvitīyasturya ātmadṛk .. īśo heturahetuśca savikāraḥ pratīyase .. 49 ..
स्वमायया सर्वगुणप्रसिद्ध्यै भगवन्प्रभो ॥ सर्वान्वितः प्रभिन्नश्च सर्वतस्त्वं महेश्वर ॥ 2.5.54.५० ॥
svamāyayā sarvaguṇaprasiddhyai bhagavanprabho .. sarvānvitaḥ prabhinnaśca sarvatastvaṃ maheśvara .. 2.5.54.50 ..
यथैव सूर्योऽपिहितश्छायारूपाणि च प्रभो ॥ स्वच्छायया संचकास्ति ह्ययं परमदृग्भवान् ॥ ५१ ॥
yathaiva sūryo'pihitaśchāyārūpāṇi ca prabho .. svacchāyayā saṃcakāsti hyayaṃ paramadṛgbhavān .. 51 ..
गुणेनापिहितोपि त्वं गुणे व गुणान् विभो ॥ स्वप्रदीपश्चकास्सि त्वं भूमन् गिरिश शंकर ॥ ५२ ॥
guṇenāpihitopi tvaṃ guṇe va guṇān vibho .. svapradīpaścakāssi tvaṃ bhūman giriśa śaṃkara .. 52 ..
त्वन्मायामोहितधियः पुत्रदारगृहादिषु ॥ उन्मज्जंति निमज्जंति प्रसक्ता वृजिनार्णवे ॥ ५३ ॥
tvanmāyāmohitadhiyaḥ putradāragṛhādiṣu .. unmajjaṃti nimajjaṃti prasaktā vṛjinārṇave .. 53 ..
दैवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ॥ यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवंचकः ॥ ५४ ॥
daivadattamimaṃ labdhvā nṛlokamajitendriyaḥ .. yo nādriyeta tvatpādau sa śocyo hyātmavaṃcakaḥ .. 54 ..
त्वदाज्ञयाहं भगवान्बाणदोश्छेत्तुमागतः ॥ त्वयैव शप्तो बाणोऽयं गर्वितो गर्वहारिणा । ५५ ॥
tvadājñayāhaṃ bhagavānbāṇadośchettumāgataḥ .. tvayaiva śapto bāṇo'yaṃ garvito garvahāriṇā . 55 ..
निवर्त्तस्व रणा द्देव त्वच्छापो न वृथा भवेत् ॥ आज्ञां देहि प्रभो मे त्वं बाणस्य भुजकृंतने ॥ ५६ ॥
nivarttasva raṇā ddeva tvacchāpo na vṛthā bhavet .. ājñāṃ dehi prabho me tvaṃ bāṇasya bhujakṛṃtane .. 56 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचश्शंभुः श्रीकृष्णस्य मुनीश्वर ॥ प्रत्युवाच प्रसन्नात्मा कृष्णस्तुत्या महेश्वरः ॥ ५७ ॥
ityākarṇya vacaśśaṃbhuḥ śrīkṛṣṇasya munīśvara .. pratyuvāca prasannātmā kṛṣṇastutyā maheśvaraḥ .. 57 ..
महेश्वर उवाच ।।
सत्यमुक्तं त्वया तात मया शप्तो हि दैत्यराट् ॥ मदाज्ञया भवान्प्राप्तो बाणदोदंडकृंतने ॥ ५८ ॥
satyamuktaṃ tvayā tāta mayā śapto hi daityarāṭ .. madājñayā bhavānprāpto bāṇadodaṃḍakṛṃtane .. 58 ..
किं करोमि रमानाथ भक्ताधीनस्सदा हरे ॥ पश्यतो मे कथं वीर स्याद्बाणभुजकृंतनम् ॥ ५९ ॥
kiṃ karomi ramānātha bhaktādhīnassadā hare .. paśyato me kathaṃ vīra syādbāṇabhujakṛṃtanam .. 59 ..
अतस्त्वं जृंभणास्त्रेण मां जंभय मदाज्ञया ॥ ततस्त्वं कुरु कार्यं स्वं यथेष्टं च सुखी भव ॥ 2.5.54.६० ॥
atastvaṃ jṛṃbhaṇāstreṇa māṃ jaṃbhaya madājñayā .. tatastvaṃ kuru kāryaṃ svaṃ yatheṣṭaṃ ca sukhī bhava .. 2.5.54.60 ..
सनत्कुमार उवाच ।।
इत्युक्तश्शंकरेणाथ शार्ङ्गपाणिस्तु विस्मितः ॥ स्वरणस्थानमागत्य मुमोद स मुनीश्वरः ॥ ६१ ॥
ityuktaśśaṃkareṇātha śārṅgapāṇistu vismitaḥ .. svaraṇasthānamāgatya mumoda sa munīśvaraḥ .. 61 ..
जृंभणास्त्रं मुमोचाथ संधाय धनुषि द्रुतम् ॥ पिनाकपाणये व्यास नानास्त्रकुशलो हरिः ॥ ६२ ॥
jṛṃbhaṇāstraṃ mumocātha saṃdhāya dhanuṣi drutam .. pinākapāṇaye vyāsa nānāstrakuśalo hariḥ .. 62 ..
मोहयित्वा तु गिरिशं जृंभणास्त्रेण जृंभितम् ॥ बाणस्य पृतनां शौरिर्जघानासिगदर्ष्टिभिः ॥ ६३ ॥
mohayitvā tu giriśaṃ jṛṃbhaṇāstreṇa jṛṃbhitam .. bāṇasya pṛtanāṃ śaurirjaghānāsigadarṣṭibhiḥ .. 63 ..
इति शिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे बाणाऽसुररुद्रकृष्णादियुद्धवर्णनं नाम चतुःपंचाशत्तमोऽध्यायः ॥ ५४ ॥
iti śivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe bāṇā'surarudrakṛṣṇādiyuddhavarṇanaṃ nāma catuḥpaṃcāśattamo'dhyāyaḥ .. 54 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In