Rudra Samhita - Yuddha Khanda

Adhyaya - 55

Chopping of Banas arms and his humiliation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोस्तु ते ।। अद्भुतेयं कथा तात श्राविता मे त्वया मुने ।। १ ।।
sanatkumāra sarvajña brahmaputra namostu te || adbhuteyaṃ kathā tāta śrāvitā me tvayā mune || 1 ||

Samhita : 6

Adhyaya :   55

Shloka :   1

जृंभिते जृंभणास्त्रेण हरिणा समरे हरे ।। हते बाणबले बाणः किमकार्षीच्च तद्वद ।। २ ।।
jṛṃbhite jṛṃbhaṇāstreṇa hariṇā samare hare || hate bāṇabale bāṇaḥ kimakārṣīcca tadvada || 2 ||

Samhita : 6

Adhyaya :   55

Shloka :   2

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य व्यासस्यामिततेजसः ।। प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो मुनीश्वरः ।। ।६।।
ityākarṇya vacastasya vyāsasyāmitatejasaḥ || pratyuvāca prasannātmā brahmaputro munīśvaraḥ || |6||

Samhita : 6

Adhyaya :   55

Shloka :   3

सनत्कुमार उवाच।।
शृणु व्यास महाप्राज्ञ कथां च परमाद्भुताम् ।। कृष्णशंकरयोस्तात लोकलीलानुसारिणोः।। ४।।
śṛṇu vyāsa mahāprājña kathāṃ ca paramādbhutām || kṛṣṇaśaṃkarayostāta lokalīlānusāriṇoḥ|| 4||

Samhita : 6

Adhyaya :   55

Shloka :   4

शयिते लीलया रुद्रे सपुत्रे सगणे सति ।। बाणो विनिर्गतो युद्धं कर्तुं कृष्णेन दैत्यराट् ।। ५ ।।
śayite līlayā rudre saputre sagaṇe sati || bāṇo vinirgato yuddhaṃ kartuṃ kṛṣṇena daityarāṭ || 5 ||

Samhita : 6

Adhyaya :   55

Shloka :   5

कुंभांडसंगृहीताश्वो नानाशस्त्रास्त्रधृक् ततः ।। चकार युद्धमतुलं बलिपुत्रो महाबलः ।। ६ ।।
kuṃbhāṃḍasaṃgṛhītāśvo nānāśastrāstradhṛk tataḥ || cakāra yuddhamatulaṃ baliputro mahābalaḥ || 6 ||

Samhita : 6

Adhyaya :   55

Shloka :   6

दृष्ट्वा निजबलं नष्टं स दैत्येन्द्रोऽत्यमर्षितः ।। चकार युद्धमतुलं बलि पुत्रो महाबलः ।। ७।।
dṛṣṭvā nijabalaṃ naṣṭaṃ sa daityendro'tyamarṣitaḥ || cakāra yuddhamatulaṃ bali putro mahābalaḥ || 7||

Samhita : 6

Adhyaya :   55

Shloka :   7

श्रीकृष्णोपि महावीरो गिरिशाप्तमहाबलः ।। उच्चैर्जगर्ज तत्राजौ बाणं मत्वा तृणोपमम् ।। ८ ।।
śrīkṛṣṇopi mahāvīro giriśāptamahābalaḥ || uccairjagarja tatrājau bāṇaṃ matvā tṛṇopamam || 8 ||

Samhita : 6

Adhyaya :   55

Shloka :   8

धनुष्टंकारयामास शार्ङ्गाख्यं निजमद्भुतम् ।। त्रासयन्बाणसैन्यं तदवशिष्टं मुनीश्वर ।। ९ ।।
dhanuṣṭaṃkārayāmāsa śārṅgākhyaṃ nijamadbhutam || trāsayanbāṇasainyaṃ tadavaśiṣṭaṃ munīśvara || 9 ||

Samhita : 6

Adhyaya :   55

Shloka :   9

तेन नादेन महता धनुष्टंकारजेन हि ।। द्यावाभूम्योरंतरं वै व्याप्तमासीदनंतरम् ।। 2.5.55.१० ।।
tena nādena mahatā dhanuṣṭaṃkārajena hi || dyāvābhūmyoraṃtaraṃ vai vyāptamāsīdanaṃtaram || 2.5.55.10 ||

Samhita : 6

Adhyaya :   55

Shloka :   10

चिक्षेप विविधान्बाणान्बाणाय कुपितो हरिः ।। कर्णान्तं तद्विकृष्याथ तीक्ष्णानाशीविषोपमान् ।। ११ ।।
cikṣepa vividhānbāṇānbāṇāya kupito hariḥ || karṇāntaṃ tadvikṛṣyātha tīkṣṇānāśīviṣopamān || 11 ||

Samhita : 6

Adhyaya :   55

Shloka :   11

आयातांस्तान्निरीक्ष्याऽथ स बाणो बलिनन्दनः ।। अप्राप्तानेव चिच्छेद स्वशरैस्स्वधनुश्च्युतैः।। १२ ।।
āyātāṃstānnirīkṣyā'tha sa bāṇo balinandanaḥ || aprāptāneva ciccheda svaśaraissvadhanuścyutaiḥ|| 12 ||

Samhita : 6

Adhyaya :   55

Shloka :   12

पुनर्जगर्ज स विभुर्बाणो वैरिगणार्दनः ।। तत्रसुर्वृष्णयस्सर्वे कृष्णात्मानो विचेतसः ।। १३ ।।
punarjagarja sa vibhurbāṇo vairigaṇārdanaḥ || tatrasurvṛṣṇayassarve kṛṣṇātmāno vicetasaḥ || 13 ||

Samhita : 6

Adhyaya :   55

Shloka :   13

स्मृत्वा शिवपदाम्भोजं चिक्षेप निजसायकान्।। स कृष्णायातिशूराय महागर्वो बलेस्सुतः ।। १४।।
smṛtvā śivapadāmbhojaṃ cikṣepa nijasāyakān|| sa kṛṣṇāyātiśūrāya mahāgarvo balessutaḥ || 14||

Samhita : 6

Adhyaya :   55

Shloka :   14

कृष्णोपि तानसंप्राप्तानच्छिनत्सशरैर्द्रुतम् ।। स्मृत्वा शिवपदाम्भोजममरारि महाबलः ।। १५ ।।
kṛṣṇopi tānasaṃprāptānacchinatsaśarairdrutam || smṛtvā śivapadāmbhojamamarāri mahābalaḥ || 15 ||

Samhita : 6

Adhyaya :   55

Shloka :   15

रामादयो वृष्णयश्च स्वंस्वं योद्धारमाहवे ।। निजघ्नुर्बलिनस्सर्वे कृत्वा क्रोधं समाकुलाः ।। १६ ।।
rāmādayo vṛṣṇayaśca svaṃsvaṃ yoddhāramāhave || nijaghnurbalinassarve kṛtvā krodhaṃ samākulāḥ || 16 ||

Samhita : 6

Adhyaya :   55

Shloka :   16

इत्थं चिरतरं तत्र बलिनोश्च द्वयोरपि ।। बभूव तुमुलं युद्धं शृण्वतां विस्मयावहम् ।। १७ ।।
itthaṃ cirataraṃ tatra balinośca dvayorapi || babhūva tumulaṃ yuddhaṃ śṛṇvatāṃ vismayāvaham || 17 ||

Samhita : 6

Adhyaya :   55

Shloka :   17

तस्मिन्नवसरे तत्र क्रोधं कृत्वाऽतिपक्षिराट् ।। बाणासुरबलं सर्वं पक्षाघातैरमर्दयत् ।। १८ ।।
tasminnavasare tatra krodhaṃ kṛtvā'tipakṣirāṭ || bāṇāsurabalaṃ sarvaṃ pakṣāghātairamardayat || 18 ||

Samhita : 6

Adhyaya :   55

Shloka :   18

मर्दितं स्वबलं दृष्ट्वा मर्दयंतं च तं बली ।। चुकोपाति बलेः पुत्रः शैवराड् दितिजेश्वरः ।। १९ ।।
marditaṃ svabalaṃ dṛṣṭvā mardayaṃtaṃ ca taṃ balī || cukopāti baleḥ putraḥ śaivarāḍ ditijeśvaraḥ || 19 ||

Samhita : 6

Adhyaya :   55

Shloka :   19

स्मृत्वा शिवपदाम्भोजं सहस्रभुजवान्द्रुतम् ।। महत्पराक्रमं चक्रे वैरिणां दुस्सहं स वै ।। 2.5.55.२० ।।
smṛtvā śivapadāmbhojaṃ sahasrabhujavāndrutam || mahatparākramaṃ cakre vairiṇāṃ dussahaṃ sa vai || 2.5.55.20 ||

Samhita : 6

Adhyaya :   55

Shloka :   20

चिक्षेप युगपद्बाणानमितांस्तत्र वीरहा ।। कृष्णादिसर्वयदुषु गरुडे च पृथक्पृथक् ।। २१ ।।
cikṣepa yugapadbāṇānamitāṃstatra vīrahā || kṛṣṇādisarvayaduṣu garuḍe ca pṛthakpṛthak || 21 ||

Samhita : 6

Adhyaya :   55

Shloka :   21

जघानैकेन गरुडं कृष्णमेकेन पत्त्रिणा ।। बलमेकेन च मुने परानपि तथा बली ।। २२ ।।
jaghānaikena garuḍaṃ kṛṣṇamekena pattriṇā || balamekena ca mune parānapi tathā balī || 22 ||

Samhita : 6

Adhyaya :   55

Shloka :   22

ततः कृष्णो महावीर्यो विष्णुरूपस्सुरारिहा ।। चुकोपातिरणे तस्मिञ्जगर्ज च महेश्वरः ।। २३ ।।
tataḥ kṛṣṇo mahāvīryo viṣṇurūpassurārihā || cukopātiraṇe tasmiñjagarja ca maheśvaraḥ || 23 ||

Samhita : 6

Adhyaya :   55

Shloka :   23

जघान बाणं तरसा शार्ङ्गनिस्सृतसच्छरैः ।। अति तद्बलमत्युग्रं युगपत्स्मृतशंकरः ।। २४ ।।
jaghāna bāṇaṃ tarasā śārṅganissṛtasaccharaiḥ || ati tadbalamatyugraṃ yugapatsmṛtaśaṃkaraḥ || 24 ||

Samhita : 6

Adhyaya :   55

Shloka :   24

चिच्छेद तद्धनुश्शीघ्रं छत्रादिकमना कुलः ।। हयांश्च पातयामास हत्वा तान्स्वशरैर्हरिः ।। २५ ।।
ciccheda taddhanuśśīghraṃ chatrādikamanā kulaḥ || hayāṃśca pātayāmāsa hatvā tānsvaśarairhariḥ || 25 ||

Samhita : 6

Adhyaya :   55

Shloka :   25

बाणोऽपि च महावीरो जगर्जाति प्रकुप्य ह ।। कृष्णं जघान गदया सोऽपतद्धरणीतले ।। २६ ।।
bāṇo'pi ca mahāvīro jagarjāti prakupya ha || kṛṣṇaṃ jaghāna gadayā so'pataddharaṇītale || 26 ||

Samhita : 6

Adhyaya :   55

Shloka :   26

उत्थायारं ततः कृष्णो युयुधे तेन शत्रुणा ।। शिवभक्तेन देवर्षे लोकलीलाऽनुसारतः ।। २७ ।।
utthāyāraṃ tataḥ kṛṣṇo yuyudhe tena śatruṇā || śivabhaktena devarṣe lokalīlā'nusārataḥ || 27 ||

Samhita : 6

Adhyaya :   55

Shloka :   27

एवं द्वयोश्चिरं काल बभूव सुमहान्रणः ।। शिवरूपो हरिः कृष्णः स च शैवोत्तमो बली ।। २८ ।।
evaṃ dvayościraṃ kāla babhūva sumahānraṇaḥ || śivarūpo hariḥ kṛṣṇaḥ sa ca śaivottamo balī || 28 ||

Samhita : 6

Adhyaya :   55

Shloka :   28

कृष्णोऽथ कृत्वा समरं चिरं बाणेन वीर्यवान्।। शिवाऽऽज्ञया प्राप्तबलश्चुकोपाति मुनीश्वरः ।। २९।।
kṛṣṇo'tha kṛtvā samaraṃ ciraṃ bāṇena vīryavān|| śivā''jñayā prāptabalaścukopāti munīśvaraḥ || 29||

Samhita : 6

Adhyaya :   55

Shloka :   29

ततस्सुदर्शनेनाशु कृष्णो बाणभुजान्बहून् ।। चिच्छेद भगवाञ्शंभु शासनात्परवीरहा ।। 2.5.55.३० ।।
tatassudarśanenāśu kṛṣṇo bāṇabhujānbahūn || ciccheda bhagavāñśaṃbhu śāsanātparavīrahā || 2.5.55.30 ||

Samhita : 6

Adhyaya :   55

Shloka :   30

अवशिष्टा भुजास्तस्य चत्वारोऽतीव सुन्दराः ।। गतव्यथो बभूवाशु शंकरस्य प्रसादतः ।। ३१ ।।
avaśiṣṭā bhujāstasya catvāro'tīva sundarāḥ || gatavyatho babhūvāśu śaṃkarasya prasādataḥ || 31 ||

Samhita : 6

Adhyaya :   55

Shloka :   31

गतस्मृतिर्यदा बाण शिरश्छेत्तुं समुद्यतः ।। कृष्णो वीरत्वमापन्नस्तदा रुद्रस्समुत्थितः ।। ३२ ।।
gatasmṛtiryadā bāṇa śiraśchettuṃ samudyataḥ || kṛṣṇo vīratvamāpannastadā rudrassamutthitaḥ || 32 ||

Samhita : 6

Adhyaya :   55

Shloka :   32

रुद्र उवाच ।।
भगवन्देवकीपुत्र यदाज्ञप्तं मया पुरा ।। तत्कृतं च त्वया विप्र मदाज्ञाकारिणा सदा ।। ३३ ।।
bhagavandevakīputra yadājñaptaṃ mayā purā || tatkṛtaṃ ca tvayā vipra madājñākāriṇā sadā || 33 ||

Samhita : 6

Adhyaya :   55

Shloka :   33

मा बाणस्य शिरश्छिंधि संहरस्व सुदर्शनम् ।। मदाज्ञया चक्रमिदं स्यान्मोघं मज्जने सदा ।। ३४ ।।
mā bāṇasya śiraśchiṃdhi saṃharasva sudarśanam || madājñayā cakramidaṃ syānmoghaṃ majjane sadā || 34 ||

Samhita : 6

Adhyaya :   55

Shloka :   34

दत्तं मया पुरा तुभ्यमनिवार्यं रणे तव ।। चक्रं जयं च गोविन्द निवर्तस्व रणात्ततः ।। ३५ ।।
dattaṃ mayā purā tubhyamanivāryaṃ raṇe tava || cakraṃ jayaṃ ca govinda nivartasva raṇāttataḥ || 35 ||

Samhita : 6

Adhyaya :   55

Shloka :   35

दधीचे रावणे वीरे तारकादिपुरेष्वपि ।। विना मदाज्ञां लक्ष्मीश रथाङ्गं नामुचः पुरा ।। ३६ ।।
dadhīce rāvaṇe vīre tārakādipureṣvapi || vinā madājñāṃ lakṣmīśa rathāṅgaṃ nāmucaḥ purā || 36 ||

Samhita : 6

Adhyaya :   55

Shloka :   36

त्वं तु योगीश्वरस्स्साक्षात्परमात्मा जनार्दन ।। विचार्यतां स्वमनसा सर्वभूतहिते रतः ।। ३७ ।।
tvaṃ tu yogīśvarasssākṣātparamātmā janārdana || vicāryatāṃ svamanasā sarvabhūtahite rataḥ || 37 ||

Samhita : 6

Adhyaya :   55

Shloka :   37

वरमस्य मया दत्तं न मृत्युर्भयमस्ति वै ।। तन्मे वचस्सदा सत्यं परितुष्टोस्म्यहं तव ।। ३८।।
varamasya mayā dattaṃ na mṛtyurbhayamasti vai || tanme vacassadā satyaṃ parituṣṭosmyahaṃ tava || 38||

Samhita : 6

Adhyaya :   55

Shloka :   38

पुराऽयं गर्वितो मत्तो युद्धं देहीति मेऽब्रवीत् ।। भुजान्कण्डूयमानस्तु विस्मृतात्मगतिर्हरे ।। ३९ ।।
purā'yaṃ garvito matto yuddhaṃ dehīti me'bravīt || bhujānkaṇḍūyamānastu vismṛtātmagatirhare || 39 ||

Samhita : 6

Adhyaya :   55

Shloka :   39

तदाहमशपं तं वै भुजच्छेत्ताऽऽगमिष्यति ।। अचिरेणातिकालेन गतगर्वो भविष्यसि ।। 2.5.55.४० ।।
tadāhamaśapaṃ taṃ vai bhujacchettā''gamiṣyati || acireṇātikālena gatagarvo bhaviṣyasi || 2.5.55.40 ||

Samhita : 6

Adhyaya :   55

Shloka :   40

मदाज्ञया हरिः प्राप्तो भुजच्छेत्ता तवाऽथ वै ।। निवर्तस्व रणाद्गच्छ स्वगृहं सवधूवरः ।। ४१ ।।
madājñayā hariḥ prāpto bhujacchettā tavā'tha vai || nivartasva raṇādgaccha svagṛhaṃ savadhūvaraḥ || 41 ||

Samhita : 6

Adhyaya :   55

Shloka :   41

इत्युक्तः स तयोमैत्रीं कारयित्वा महेश्वरः ।। तममुज्ञाप्य सगणः सपुत्रः स्वालयं ययौ ।। ४२ ।।
ityuktaḥ sa tayomaitrīṃ kārayitvā maheśvaraḥ || tamamujñāpya sagaṇaḥ saputraḥ svālayaṃ yayau || 42 ||

Samhita : 6

Adhyaya :   55

Shloka :   42

।। सनत्कुमार उवाच ।।
इत्याकर्ण्य वचश्शंभोस्संहृत्य च सुदर्शनम् ।। अक्षतांगस्तु विजयी तत्कृष्णोंतःपुरं ययौ ।। ४३ ।।
ityākarṇya vacaśśaṃbhossaṃhṛtya ca sudarśanam || akṣatāṃgastu vijayī tatkṛṣṇoṃtaḥpuraṃ yayau || 43 ||

Samhita : 6

Adhyaya :   55

Shloka :   43

अनिरुद्धं समाश्वास्य सहितं भार्यया पुनः ।। जग्राह रत्नसंघातं बाणदत्तमनेकशः ।। ४४ ।।
aniruddhaṃ samāśvāsya sahitaṃ bhāryayā punaḥ || jagrāha ratnasaṃghātaṃ bāṇadattamanekaśaḥ || 44 ||

Samhita : 6

Adhyaya :   55

Shloka :   44

तत्सखीं चित्रलेखां च गृहीत्वा परयोगिनीम् ।। प्रसन्नोऽभूत्ततः कृष्णः कृतकार्यः शिवाज्ञया ।। ४५ ।।
tatsakhīṃ citralekhāṃ ca gṛhītvā parayoginīm || prasanno'bhūttataḥ kṛṣṇaḥ kṛtakāryaḥ śivājñayā || 45 ||

Samhita : 6

Adhyaya :   55

Shloka :   45

हृदा प्रणम्य गिरिशमामंत्र्य च बलेस्तुतम् ।। परिवारसमेतस्तु जगाम स्वपुरीं हरिः ।। ४६ ।।
hṛdā praṇamya giriśamāmaṃtrya ca balestutam || parivārasametastu jagāma svapurīṃ hariḥ || 46 ||

Samhita : 6

Adhyaya :   55

Shloka :   46

पथि जित्वा च वरुणं विरुद्धं तमनेकधा ।। द्वारकां च पुरीं प्राप्तस्समुत्सवसमन्वितः ।। ४७ ।।
pathi jitvā ca varuṇaṃ viruddhaṃ tamanekadhā || dvārakāṃ ca purīṃ prāptassamutsavasamanvitaḥ || 47 ||

Samhita : 6

Adhyaya :   55

Shloka :   47

विसर्जयित्वा गरुडं सखीन्वीक्ष्योपहस्य च ।। द्वारकायां ततो दृष्ट्वा कामचारी चचार ह ।। ४८ ।। ।।
visarjayitvā garuḍaṃ sakhīnvīkṣyopahasya ca || dvārakāyāṃ tato dṛṣṭvā kāmacārī cacāra ha || 48 || ||

Samhita : 6

Adhyaya :   55

Shloka :   48

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखंडे बाणभुजकृंतनगर्वापहारवर्णनं नाम पञ्चपञ्चाशत्तमोध्यायः ।। ५५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ paṃcame yuddhakhaṃḍe bāṇabhujakṛṃtanagarvāpahāravarṇanaṃ nāma pañcapañcāśattamodhyāyaḥ || 55 ||

Samhita : 6

Adhyaya :   55

Shloka :   49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In