| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र नमोस्तु ते ॥ अद्भुतेयं कथा तात श्राविता मे त्वया मुने ॥ १ ॥
sanatkumāra sarvajña brahmaputra namostu te .. adbhuteyaṃ kathā tāta śrāvitā me tvayā mune .. 1 ..
जृंभिते जृंभणास्त्रेण हरिणा समरे हरे ॥ हते बाणबले बाणः किमकार्षीच्च तद्वद ॥ २ ॥
jṛṃbhite jṛṃbhaṇāstreṇa hariṇā samare hare .. hate bāṇabale bāṇaḥ kimakārṣīcca tadvada .. 2 ..
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य व्यासस्यामिततेजसः ॥ प्रत्युवाच प्रसन्नात्मा ब्रह्मपुत्रो मुनीश्वरः ॥ ।६॥
ityākarṇya vacastasya vyāsasyāmitatejasaḥ .. pratyuvāca prasannātmā brahmaputro munīśvaraḥ .. .6..
सनत्कुमार उवाच।।
शृणु व्यास महाप्राज्ञ कथां च परमाद्भुताम् ॥ कृष्णशंकरयोस्तात लोकलीलानुसारिणोः॥ ४॥
śṛṇu vyāsa mahāprājña kathāṃ ca paramādbhutām .. kṛṣṇaśaṃkarayostāta lokalīlānusāriṇoḥ.. 4..
शयिते लीलया रुद्रे सपुत्रे सगणे सति ॥ बाणो विनिर्गतो युद्धं कर्तुं कृष्णेन दैत्यराट् ॥ ५ ॥
śayite līlayā rudre saputre sagaṇe sati .. bāṇo vinirgato yuddhaṃ kartuṃ kṛṣṇena daityarāṭ .. 5 ..
कुंभांडसंगृहीताश्वो नानाशस्त्रास्त्रधृक् ततः ॥ चकार युद्धमतुलं बलिपुत्रो महाबलः ॥ ६ ॥
kuṃbhāṃḍasaṃgṛhītāśvo nānāśastrāstradhṛk tataḥ .. cakāra yuddhamatulaṃ baliputro mahābalaḥ .. 6 ..
दृष्ट्वा निजबलं नष्टं स दैत्येन्द्रोऽत्यमर्षितः ॥ चकार युद्धमतुलं बलि पुत्रो महाबलः ॥ ७॥
dṛṣṭvā nijabalaṃ naṣṭaṃ sa daityendro'tyamarṣitaḥ .. cakāra yuddhamatulaṃ bali putro mahābalaḥ .. 7..
श्रीकृष्णोपि महावीरो गिरिशाप्तमहाबलः ॥ उच्चैर्जगर्ज तत्राजौ बाणं मत्वा तृणोपमम् ॥ ८ ॥
śrīkṛṣṇopi mahāvīro giriśāptamahābalaḥ .. uccairjagarja tatrājau bāṇaṃ matvā tṛṇopamam .. 8 ..
धनुष्टंकारयामास शार्ङ्गाख्यं निजमद्भुतम् ॥ त्रासयन्बाणसैन्यं तदवशिष्टं मुनीश्वर ॥ ९ ॥
dhanuṣṭaṃkārayāmāsa śārṅgākhyaṃ nijamadbhutam .. trāsayanbāṇasainyaṃ tadavaśiṣṭaṃ munīśvara .. 9 ..
तेन नादेन महता धनुष्टंकारजेन हि ॥ द्यावाभूम्योरंतरं वै व्याप्तमासीदनंतरम् ॥ 2.5.55.१० ॥
tena nādena mahatā dhanuṣṭaṃkārajena hi .. dyāvābhūmyoraṃtaraṃ vai vyāptamāsīdanaṃtaram .. 2.5.55.10 ..
चिक्षेप विविधान्बाणान्बाणाय कुपितो हरिः ॥ कर्णान्तं तद्विकृष्याथ तीक्ष्णानाशीविषोपमान् ॥ ११ ॥
cikṣepa vividhānbāṇānbāṇāya kupito hariḥ .. karṇāntaṃ tadvikṛṣyātha tīkṣṇānāśīviṣopamān .. 11 ..
आयातांस्तान्निरीक्ष्याऽथ स बाणो बलिनन्दनः ॥ अप्राप्तानेव चिच्छेद स्वशरैस्स्वधनुश्च्युतैः॥ १२ ॥
āyātāṃstānnirīkṣyā'tha sa bāṇo balinandanaḥ .. aprāptāneva ciccheda svaśaraissvadhanuścyutaiḥ.. 12 ..
पुनर्जगर्ज स विभुर्बाणो वैरिगणार्दनः ॥ तत्रसुर्वृष्णयस्सर्वे कृष्णात्मानो विचेतसः ॥ १३ ॥
punarjagarja sa vibhurbāṇo vairigaṇārdanaḥ .. tatrasurvṛṣṇayassarve kṛṣṇātmāno vicetasaḥ .. 13 ..
स्मृत्वा शिवपदाम्भोजं चिक्षेप निजसायकान्॥ स कृष्णायातिशूराय महागर्वो बलेस्सुतः ॥ १४॥
smṛtvā śivapadāmbhojaṃ cikṣepa nijasāyakān.. sa kṛṣṇāyātiśūrāya mahāgarvo balessutaḥ .. 14..
कृष्णोपि तानसंप्राप्तानच्छिनत्सशरैर्द्रुतम् ॥ स्मृत्वा शिवपदाम्भोजममरारि महाबलः ॥ १५ ॥
kṛṣṇopi tānasaṃprāptānacchinatsaśarairdrutam .. smṛtvā śivapadāmbhojamamarāri mahābalaḥ .. 15 ..
रामादयो वृष्णयश्च स्वंस्वं योद्धारमाहवे ॥ निजघ्नुर्बलिनस्सर्वे कृत्वा क्रोधं समाकुलाः ॥ १६ ॥
rāmādayo vṛṣṇayaśca svaṃsvaṃ yoddhāramāhave .. nijaghnurbalinassarve kṛtvā krodhaṃ samākulāḥ .. 16 ..
इत्थं चिरतरं तत्र बलिनोश्च द्वयोरपि ॥ बभूव तुमुलं युद्धं शृण्वतां विस्मयावहम् ॥ १७ ॥
itthaṃ cirataraṃ tatra balinośca dvayorapi .. babhūva tumulaṃ yuddhaṃ śṛṇvatāṃ vismayāvaham .. 17 ..
तस्मिन्नवसरे तत्र क्रोधं कृत्वाऽतिपक्षिराट् ॥ बाणासुरबलं सर्वं पक्षाघातैरमर्दयत् ॥ १८ ॥
tasminnavasare tatra krodhaṃ kṛtvā'tipakṣirāṭ .. bāṇāsurabalaṃ sarvaṃ pakṣāghātairamardayat .. 18 ..
मर्दितं स्वबलं दृष्ट्वा मर्दयंतं च तं बली ॥ चुकोपाति बलेः पुत्रः शैवराड् दितिजेश्वरः ॥ १९ ॥
marditaṃ svabalaṃ dṛṣṭvā mardayaṃtaṃ ca taṃ balī .. cukopāti baleḥ putraḥ śaivarāḍ ditijeśvaraḥ .. 19 ..
स्मृत्वा शिवपदाम्भोजं सहस्रभुजवान्द्रुतम् ॥ महत्पराक्रमं चक्रे वैरिणां दुस्सहं स वै ॥ 2.5.55.२० ॥
smṛtvā śivapadāmbhojaṃ sahasrabhujavāndrutam .. mahatparākramaṃ cakre vairiṇāṃ dussahaṃ sa vai .. 2.5.55.20 ..
चिक्षेप युगपद्बाणानमितांस्तत्र वीरहा ॥ कृष्णादिसर्वयदुषु गरुडे च पृथक्पृथक् ॥ २१ ॥
cikṣepa yugapadbāṇānamitāṃstatra vīrahā .. kṛṣṇādisarvayaduṣu garuḍe ca pṛthakpṛthak .. 21 ..
जघानैकेन गरुडं कृष्णमेकेन पत्त्रिणा ॥ बलमेकेन च मुने परानपि तथा बली ॥ २२ ॥
jaghānaikena garuḍaṃ kṛṣṇamekena pattriṇā .. balamekena ca mune parānapi tathā balī .. 22 ..
ततः कृष्णो महावीर्यो विष्णुरूपस्सुरारिहा ॥ चुकोपातिरणे तस्मिञ्जगर्ज च महेश्वरः ॥ २३ ॥
tataḥ kṛṣṇo mahāvīryo viṣṇurūpassurārihā .. cukopātiraṇe tasmiñjagarja ca maheśvaraḥ .. 23 ..
जघान बाणं तरसा शार्ङ्गनिस्सृतसच्छरैः ॥ अति तद्बलमत्युग्रं युगपत्स्मृतशंकरः ॥ २४ ॥
jaghāna bāṇaṃ tarasā śārṅganissṛtasaccharaiḥ .. ati tadbalamatyugraṃ yugapatsmṛtaśaṃkaraḥ .. 24 ..
चिच्छेद तद्धनुश्शीघ्रं छत्रादिकमना कुलः ॥ हयांश्च पातयामास हत्वा तान्स्वशरैर्हरिः ॥ २५ ॥
ciccheda taddhanuśśīghraṃ chatrādikamanā kulaḥ .. hayāṃśca pātayāmāsa hatvā tānsvaśarairhariḥ .. 25 ..
बाणोऽपि च महावीरो जगर्जाति प्रकुप्य ह ॥ कृष्णं जघान गदया सोऽपतद्धरणीतले ॥ २६ ॥
bāṇo'pi ca mahāvīro jagarjāti prakupya ha .. kṛṣṇaṃ jaghāna gadayā so'pataddharaṇītale .. 26 ..
उत्थायारं ततः कृष्णो युयुधे तेन शत्रुणा ॥ शिवभक्तेन देवर्षे लोकलीलाऽनुसारतः ॥ २७ ॥
utthāyāraṃ tataḥ kṛṣṇo yuyudhe tena śatruṇā .. śivabhaktena devarṣe lokalīlā'nusārataḥ .. 27 ..
एवं द्वयोश्चिरं काल बभूव सुमहान्रणः ॥ शिवरूपो हरिः कृष्णः स च शैवोत्तमो बली ॥ २८ ॥
evaṃ dvayościraṃ kāla babhūva sumahānraṇaḥ .. śivarūpo hariḥ kṛṣṇaḥ sa ca śaivottamo balī .. 28 ..
कृष्णोऽथ कृत्वा समरं चिरं बाणेन वीर्यवान्॥ शिवाऽऽज्ञया प्राप्तबलश्चुकोपाति मुनीश्वरः ॥ २९॥
kṛṣṇo'tha kṛtvā samaraṃ ciraṃ bāṇena vīryavān.. śivā''jñayā prāptabalaścukopāti munīśvaraḥ .. 29..
ततस्सुदर्शनेनाशु कृष्णो बाणभुजान्बहून् ॥ चिच्छेद भगवाञ्शंभु शासनात्परवीरहा ॥ 2.5.55.३० ॥
tatassudarśanenāśu kṛṣṇo bāṇabhujānbahūn .. ciccheda bhagavāñśaṃbhu śāsanātparavīrahā .. 2.5.55.30 ..
अवशिष्टा भुजास्तस्य चत्वारोऽतीव सुन्दराः ॥ गतव्यथो बभूवाशु शंकरस्य प्रसादतः ॥ ३१ ॥
avaśiṣṭā bhujāstasya catvāro'tīva sundarāḥ .. gatavyatho babhūvāśu śaṃkarasya prasādataḥ .. 31 ..
गतस्मृतिर्यदा बाण शिरश्छेत्तुं समुद्यतः ॥ कृष्णो वीरत्वमापन्नस्तदा रुद्रस्समुत्थितः ॥ ३२ ॥
gatasmṛtiryadā bāṇa śiraśchettuṃ samudyataḥ .. kṛṣṇo vīratvamāpannastadā rudrassamutthitaḥ .. 32 ..
रुद्र उवाच ।।
भगवन्देवकीपुत्र यदाज्ञप्तं मया पुरा ॥ तत्कृतं च त्वया विप्र मदाज्ञाकारिणा सदा ॥ ३३ ॥
bhagavandevakīputra yadājñaptaṃ mayā purā .. tatkṛtaṃ ca tvayā vipra madājñākāriṇā sadā .. 33 ..
मा बाणस्य शिरश्छिंधि संहरस्व सुदर्शनम् ॥ मदाज्ञया चक्रमिदं स्यान्मोघं मज्जने सदा ॥ ३४ ॥
mā bāṇasya śiraśchiṃdhi saṃharasva sudarśanam .. madājñayā cakramidaṃ syānmoghaṃ majjane sadā .. 34 ..
दत्तं मया पुरा तुभ्यमनिवार्यं रणे तव ॥ चक्रं जयं च गोविन्द निवर्तस्व रणात्ततः ॥ ३५ ॥
dattaṃ mayā purā tubhyamanivāryaṃ raṇe tava .. cakraṃ jayaṃ ca govinda nivartasva raṇāttataḥ .. 35 ..
दधीचे रावणे वीरे तारकादिपुरेष्वपि ॥ विना मदाज्ञां लक्ष्मीश रथाङ्गं नामुचः पुरा ॥ ३६ ॥
dadhīce rāvaṇe vīre tārakādipureṣvapi .. vinā madājñāṃ lakṣmīśa rathāṅgaṃ nāmucaḥ purā .. 36 ..
त्वं तु योगीश्वरस्स्साक्षात्परमात्मा जनार्दन ॥ विचार्यतां स्वमनसा सर्वभूतहिते रतः ॥ ३७ ॥
tvaṃ tu yogīśvarasssākṣātparamātmā janārdana .. vicāryatāṃ svamanasā sarvabhūtahite rataḥ .. 37 ..
वरमस्य मया दत्तं न मृत्युर्भयमस्ति वै ॥ तन्मे वचस्सदा सत्यं परितुष्टोस्म्यहं तव ॥ ३८॥
varamasya mayā dattaṃ na mṛtyurbhayamasti vai .. tanme vacassadā satyaṃ parituṣṭosmyahaṃ tava .. 38..
पुराऽयं गर्वितो मत्तो युद्धं देहीति मेऽब्रवीत् ॥ भुजान्कण्डूयमानस्तु विस्मृतात्मगतिर्हरे ॥ ३९ ॥
purā'yaṃ garvito matto yuddhaṃ dehīti me'bravīt .. bhujānkaṇḍūyamānastu vismṛtātmagatirhare .. 39 ..
तदाहमशपं तं वै भुजच्छेत्ताऽऽगमिष्यति ॥ अचिरेणातिकालेन गतगर्वो भविष्यसि ॥ 2.5.55.४० ॥
tadāhamaśapaṃ taṃ vai bhujacchettā''gamiṣyati .. acireṇātikālena gatagarvo bhaviṣyasi .. 2.5.55.40 ..
मदाज्ञया हरिः प्राप्तो भुजच्छेत्ता तवाऽथ वै ॥ निवर्तस्व रणाद्गच्छ स्वगृहं सवधूवरः ॥ ४१ ॥
madājñayā hariḥ prāpto bhujacchettā tavā'tha vai .. nivartasva raṇādgaccha svagṛhaṃ savadhūvaraḥ .. 41 ..
इत्युक्तः स तयोमैत्रीं कारयित्वा महेश्वरः ॥ तममुज्ञाप्य सगणः सपुत्रः स्वालयं ययौ ॥ ४२ ॥
ityuktaḥ sa tayomaitrīṃ kārayitvā maheśvaraḥ .. tamamujñāpya sagaṇaḥ saputraḥ svālayaṃ yayau .. 42 ..
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य वचश्शंभोस्संहृत्य च सुदर्शनम् ॥ अक्षतांगस्तु विजयी तत्कृष्णोंतःपुरं ययौ ॥ ४३ ॥
ityākarṇya vacaśśaṃbhossaṃhṛtya ca sudarśanam .. akṣatāṃgastu vijayī tatkṛṣṇoṃtaḥpuraṃ yayau .. 43 ..
अनिरुद्धं समाश्वास्य सहितं भार्यया पुनः ॥ जग्राह रत्नसंघातं बाणदत्तमनेकशः ॥ ४४ ॥
aniruddhaṃ samāśvāsya sahitaṃ bhāryayā punaḥ .. jagrāha ratnasaṃghātaṃ bāṇadattamanekaśaḥ .. 44 ..
तत्सखीं चित्रलेखां च गृहीत्वा परयोगिनीम् ॥ प्रसन्नोऽभूत्ततः कृष्णः कृतकार्यः शिवाज्ञया ॥ ४५ ॥
tatsakhīṃ citralekhāṃ ca gṛhītvā parayoginīm .. prasanno'bhūttataḥ kṛṣṇaḥ kṛtakāryaḥ śivājñayā .. 45 ..
हृदा प्रणम्य गिरिशमामंत्र्य च बलेस्तुतम् ॥ परिवारसमेतस्तु जगाम स्वपुरीं हरिः ॥ ४६ ॥
hṛdā praṇamya giriśamāmaṃtrya ca balestutam .. parivārasametastu jagāma svapurīṃ hariḥ .. 46 ..
पथि जित्वा च वरुणं विरुद्धं तमनेकधा ॥ द्वारकां च पुरीं प्राप्तस्समुत्सवसमन्वितः ॥ ४७ ॥
pathi jitvā ca varuṇaṃ viruddhaṃ tamanekadhā .. dvārakāṃ ca purīṃ prāptassamutsavasamanvitaḥ .. 47 ..
विसर्जयित्वा गरुडं सखीन्वीक्ष्योपहस्य च ॥ द्वारकायां ततो दृष्ट्वा कामचारी चचार ह ॥ ४८ ॥ ॥
visarjayitvā garuḍaṃ sakhīnvīkṣyopahasya ca .. dvārakāyāṃ tato dṛṣṭvā kāmacārī cacāra ha .. 48 .. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखंडे बाणभुजकृंतनगर्वापहारवर्णनं नाम पञ्चपञ्चाशत्तमोध्यायः ॥ ५५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ paṃcame yuddhakhaṃḍe bāṇabhujakṛṃtanagarvāpahāravarṇanaṃ nāma pañcapañcāśattamodhyāyaḥ .. 55 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In