Rudra Samhita - Yuddha Khanda

Adhyaya - 56

Bana attains the position of Shiva's Ganas.

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। नारद उवाच ।।
कृष्णे गते द्वारकायाम निरुद्धेन भार्यया ।। अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने ।। १।।
kṛṣṇe gate dvārakāyāma niruddhena bhāryayā || akārṣītkiṃ tato bāṇastattvaṃ vada mahāmune || 1||

Samhita : 6

Adhyaya :   56

Shloka :   1

सनत्कुमार उवाच।।
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ।। दुःखितोऽभूत्ततो बाणस्स्वाज्ञानं संस्मरन्हृदा ।। २।।
kṛṣṇe gate dvārakāyāmaniruddhena bhāryayā || duḥkhito'bhūttato bāṇassvājñānaṃ saṃsmaranhṛdā || 2||

Samhita : 6

Adhyaya :   56

Shloka :   2

ततो नन्दीशिवगणो बाणं प्रोवाच दुःखितम् ।। दैत्यं शोणितदिग्धांगमनुता पसमन्वितम् ।। ३।।
tato nandīśivagaṇo bāṇaṃ provāca duḥkhitam || daityaṃ śoṇitadigdhāṃgamanutā pasamanvitam || 3||

Samhita : 6

Adhyaya :   56

Shloka :   3

।। नन्दीश्वर उवाच ।।
बाण शंकरसद्भक्त मानुतापं कुरुष्व भोः ।। भक्तानुकंपी शंभुर्वै भक्तवत्सलनामधृक्।। ४।।
bāṇa śaṃkarasadbhakta mānutāpaṃ kuruṣva bhoḥ || bhaktānukaṃpī śaṃbhurvai bhaktavatsalanāmadhṛk|| 4||

Samhita : 6

Adhyaya :   56

Shloka :   4

तदिच्छया च यज्जातं तज्जातमिति चेतसा ।। मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः।। ५।।
tadicchayā ca yajjātaṃ tajjātamiti cetasā || manyasva bhaktaśārdūla śivaṃ smara punaḥpunaḥ|| 5||

Samhita : 6

Adhyaya :   56

Shloka :   5

मन आद्ये समाधाय कुरु नित्यं महो त्सवम् ।। भक्तानुकंपनश्चाऽस्य शंकरस्य पुनःपुनः।। ६।।
mana ādye samādhāya kuru nityaṃ maho tsavam || bhaktānukaṃpanaścā'sya śaṃkarasya punaḥpunaḥ|| 6||

Samhita : 6

Adhyaya :   56

Shloka :   6

नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः।। शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः ।। ७।।
nandivākyāttato bāṇo dviṣā śīrṣakamātrakaḥ|| śivasthānaṃ jagāmāśu dhṛtvā dhairyaṃ mahāmanāḥ || 7||

Samhita : 6

Adhyaya :   56

Shloka :   7

गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः ।। गतगर्वव्रजो बाणः प्रेमाकुलितमानसः।। ८।।
gatvā tatra prabhuṃ natvā rurodātīva vihvalaḥ || gatagarvavrajo bāṇaḥ premākulitamānasaḥ|| 8||

Samhita : 6

Adhyaya :   56

Shloka :   8

संस्तुवन्विविधैः स्तोत्रै स्संनमन्नुतितस्तथा ।। यथोचितं पादघातं कुर्वन्विक्षेपयन्करान् ।। ९ ।।
saṃstuvanvividhaiḥ stotrai ssaṃnamannutitastathā || yathocitaṃ pādaghātaṃ kurvanvikṣepayankarān || 9 ||

Samhita : 6

Adhyaya :   56

Shloka :   9

ननर्त तांडवं मुख्यं प्रत्यालीढादिशोभितम् ।। स्थानकैर्विविधाकारैरालीढप्रमुखैरपि ।। 2.5.56.१० ।।
nanarta tāṃḍavaṃ mukhyaṃ pratyālīḍhādiśobhitam || sthānakairvividhākārairālīḍhapramukhairapi || 2.5.56.10 ||

Samhita : 6

Adhyaya :   56

Shloka :   10

सुखवादसहस्राणि भ्रूक्षेपसहितान्यपि ।। शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः ।। ११।। ।।
sukhavādasahasrāṇi bhrūkṣepasahitānyapi || śiraḥkampasahasrāṇi prāptānīkaḥ sahasraśaḥ || 11|| ||

Samhita : 6

Adhyaya :   56

Shloka :   11

वारीश्च विविधाकारा दर्शयित्वा शनैश्शनः ।। तथा शोणितधाराभिस्सिञ्चयित्वा महीतलम्।। १२।।
vārīśca vividhākārā darśayitvā śanaiśśanaḥ || tathā śoṇitadhārābhissiñcayitvā mahītalam|| 12||

Samhita : 6

Adhyaya :   56

Shloka :   12

रुद्रं प्रसादयामास शूलिनं चन्द्र शेखरम् ।। बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः।। १३।।
rudraṃ prasādayāmāsa śūlinaṃ candra śekharam || bāṇāsuro mahābhakto vismṛtātmagatirnataḥ|| 13||

Samhita : 6

Adhyaya :   56

Shloka :   13

ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः ।। उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः ।। १४ ।।
tato nṛtyaṃ mahatkṛtvā bhagavānbhaktavatsalaḥ || uvāca bāṇaṃ saṃhṛṣṭo nṛtya gītapriyo haraḥ || 14 ||

Samhita : 6

Adhyaya :   56

Shloka :   14

रुद्र उवाच ।।
बाण तात बलेः पुत्र संतुष्टो नर्तनेन ते ।। वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते ।। १५ ।।
bāṇa tāta baleḥ putra saṃtuṣṭo nartanena te || varaṃ gṛhāṇa daityendra yatte manasi vartate || 15 ||

Samhita : 6

Adhyaya :   56

Shloka :   15

सनत्कुमार उवाच ।।
इत्याकर्ण्य वचश्शंम्भोर्दैत्येन्द्रेण तदा मुने ।। बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे ।। १६।।
ityākarṇya vacaśśaṃmbhordaityendreṇa tadā mune || bāṇena saṃvṛṇīto'bhūdvarastu vraṇaropaṇe || 16||

Samhita : 6

Adhyaya :   56

Shloka :   16

बाहुयुद्धस्य चोद्ध त्तिर्गाणपत्यमथाक्षयम् ।। उषापुत्रस्य राज्यं तु तस्मिञ्शोणितकाह्वये।। १७।।
bāhuyuddhasya coddha ttirgāṇapatyamathākṣayam || uṣāputrasya rājyaṃ tu tasmiñśoṇitakāhvaye|| 17||

Samhita : 6

Adhyaya :   56

Shloka :   17

निर्वैरता च विबुधैर्विष्णुना च विशेषतः।। न पुनर्दैत्यता दुष्टा रजसा तमसा युता ।। १८
nirvairatā ca vibudhairviṣṇunā ca viśeṣataḥ|| na punardaityatā duṣṭā rajasā tamasā yutā || 18

Samhita : 6

Adhyaya :   56

Shloka :   18

शंभुभक्तिर्विशेषेण निर्विकारा सदा मुने ।। शिवभक्तेषु च स्नेहो दया सर्वेषु जंतुषु ।। १९ ।। १९।
śaṃbhubhaktirviśeṣeṇa nirvikārā sadā mune || śivabhakteṣu ca sneho dayā sarveṣu jaṃtuṣu || 19 || 19|

Samhita : 6

Adhyaya :   56

Shloka :   19

कृत्वा वराञ्शंभोर्बलिपुत्रो महाऽसुरः।। प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृतांजलिः।। 2.5.56.२०।। ।।
kṛtvā varāñśaṃbhorbaliputro mahā'suraḥ|| premṇā'śrunayano rudraṃ tuṣṭāva sukṛtāṃjaliḥ|| 2.5.56.20|| ||

Samhita : 6

Adhyaya :   56

Shloka :   20

बाण उवाच।।
देवदेव महादेव शरणा गतवत्सल ।। त्वां नमामि महेशान दीनबन्धो दयानिधे ।। २१।।
devadeva mahādeva śaraṇā gatavatsala || tvāṃ namāmi maheśāna dīnabandho dayānidhe || 21||

Samhita : 6

Adhyaya :   56

Shloka :   21

कृता मयि कृपातीव कृपासागर शंकर ।। गर्वोपहारितस्सर्वः प्रसन्नेन मम प्रभो ।। २२।।
kṛtā mayi kṛpātīva kṛpāsāgara śaṃkara || garvopahāritassarvaḥ prasannena mama prabho || 22||

Samhita : 6

Adhyaya :   56

Shloka :   22

त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः ।। ब्रह्मांडतनुरुग्रेशो विराट् सर्वान्वितः परः ।। २३।।
tvaṃ brahma paramātmā hi sarvavyāpyakhileśvaraḥ || brahmāṃḍatanurugreśo virāṭ sarvānvitaḥ paraḥ || 23||

Samhita : 6

Adhyaya :   56

Shloka :   23

नाभिर्नभोऽग्निर्वदनमंबु रेतो दिशः श्रुतिः ।। द्यौश्शीर्षमंघ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो ।। २४ ।।
nābhirnabho'gnirvadanamaṃbu reto diśaḥ śrutiḥ || dyauśśīrṣamaṃghrirurvī te manaścandrastava prabho || 24 ||

Samhita : 6

Adhyaya :   56

Shloka :   24

दृगर्को जठरं वार्द्धिर्भुजेंद्रो धिषणा विधिः ।। प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव।। २५।।
dṛgarko jaṭharaṃ vārddhirbhujeṃdro dhiṣaṇā vidhiḥ || prajāpatirvisargaśca dharmo hi hṛdayaṃ tava|| 25||

Samhita : 6

Adhyaya :   56

Shloka :   25

रोमाण्यौषधयो नाथ केशा जलमुचस्तव।। गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान्।। २६।।
romāṇyauṣadhayo nātha keśā jalamucastava|| guṇāstrayastrinetrāṇi sarvātmā puruṣo bhavān|| 26||

Samhita : 6

Adhyaya :   56

Shloka :   26

ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च ।। ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च ।। २७ ।।
brāhmaṇaṃ te mukhaṃ prāhurbāhuṃ kṣatriyameva ca || ūrujaṃ vaiśyamāhuste pādajaṃ śūdrameva ca || 27 ||

Samhita : 6

Adhyaya :   56

Shloka :   27

त्वमेव सर्वदोपास्यस्सर्वैर्जीवैर्महेश्वर ।। त्वां भजन्परमां मुक्तिं लभते पुरुषो ध्रुवम् ।। २८ ।।
tvameva sarvadopāsyassarvairjīvairmaheśvara || tvāṃ bhajanparamāṃ muktiṃ labhate puruṣo dhruvam || 28 ||

Samhita : 6

Adhyaya :   56

Shloka :   28

यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।। विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ।। २९।।
yastvāṃ visṛjate martya ātmānaṃ priyamīśvaram || viparyayendriyārthārthaṃ viṣamattyamṛtaṃ tyajan || 29||

Samhita : 6

Adhyaya :   56

Shloka :   29

विष्णुर्ब्रह्माऽथ विबुधा मुनयश्चामलाशयाः ।। सर्वात्मना प्रपन्नास्त्वां शंकरं प्रियमीश्वरम् ।। 2.5.56.३०।।
viṣṇurbrahmā'tha vibudhā munayaścāmalāśayāḥ || sarvātmanā prapannāstvāṃ śaṃkaraṃ priyamīśvaram || 2.5.56.30||

Samhita : 6

Adhyaya :   56

Shloka :   30

सनत्कुमार उवाच ।।
इत्युक्त्वा बलिपुत्रस्तु विरराम शरासुरः ।। प्रेमप्रफुल्लितांगश्च प्रणम्य स महेश्वरम् ।। ३१ ।।
ityuktvā baliputrastu virarāma śarāsuraḥ || premapraphullitāṃgaśca praṇamya sa maheśvaram || 31 ||

Samhita : 6

Adhyaya :   56

Shloka :   31

इति श्रुत्वा स्वभक्तस्य बाणस्य भगवान्भवः ।। सर्वं लभिष्यसीत्युक्त्वा तत्रैवांतरधीयत ।। ३२ ।।
iti śrutvā svabhaktasya bāṇasya bhagavānbhavaḥ || sarvaṃ labhiṣyasītyuktvā tatraivāṃtaradhīyata || 32 ||

Samhita : 6

Adhyaya :   56

Shloka :   32

ततश्शंभोः प्रसादेन महाकालत्वमागतः ।। रुद्रस्यानुचरो बाणो महाप्रमुदितोऽभवत् ।। ३३ ।।
tataśśaṃbhoḥ prasādena mahākālatvamāgataḥ || rudrasyānucaro bāṇo mahāpramudito'bhavat || 33 ||

Samhita : 6

Adhyaya :   56

Shloka :   33

इति किल शरनाम्नः शंकरस्यापि वृत्तं सकलगुरु जनानां सद्गुरोश्शूलपाणेः ।। कथितमिह वरिष्ठं श्रोत्ररम्यैर्वचोभिस्सकलभुवनमध्ये क्रीडमानस्य नित्यम् ।। ३४ ।।
iti kila śaranāmnaḥ śaṃkarasyāpi vṛttaṃ sakalaguru janānāṃ sadgurośśūlapāṇeḥ || kathitamiha variṣṭhaṃ śrotraramyairvacobhissakalabhuvanamadhye krīḍamānasya nityam || 34 ||

Samhita : 6

Adhyaya :   56

Shloka :   34

इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां पं० युद्धखंडे बाणासुरगणपत्वप्राप्तिवर्णनं नाम षट्पंचाशत्तमोऽध्यायः ।। ५६ ।।
iti śrīśivamahāpurāṇe dvitī yāyāṃ rudrasaṃhitāyāṃ paṃ0 yuddhakhaṃḍe bāṇāsuragaṇapatvaprāptivarṇanaṃ nāma ṣaṭpaṃcāśattamo'dhyāyaḥ || 56 ||

Samhita : 6

Adhyaya :   56

Shloka :   35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In