| |
|

This overlay will guide you through the buttons:

।। नारद उवाच ।।
कृष्णे गते द्वारकायाम निरुद्धेन भार्यया ॥ अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने ॥ १॥
kṛṣṇe gate dvārakāyāma niruddhena bhāryayā .. akārṣītkiṃ tato bāṇastattvaṃ vada mahāmune .. 1..
सनत्कुमार उवाच।।
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ॥ दुःखितोऽभूत्ततो बाणस्स्वाज्ञानं संस्मरन्हृदा ॥ २॥
kṛṣṇe gate dvārakāyāmaniruddhena bhāryayā .. duḥkhito'bhūttato bāṇassvājñānaṃ saṃsmaranhṛdā .. 2..
ततो नन्दीशिवगणो बाणं प्रोवाच दुःखितम् ॥ दैत्यं शोणितदिग्धांगमनुता पसमन्वितम् ॥ ३॥
tato nandīśivagaṇo bāṇaṃ provāca duḥkhitam .. daityaṃ śoṇitadigdhāṃgamanutā pasamanvitam .. 3..
।। नन्दीश्वर उवाच ।।
बाण शंकरसद्भक्त मानुतापं कुरुष्व भोः ॥ भक्तानुकंपी शंभुर्वै भक्तवत्सलनामधृक्॥ ४॥
bāṇa śaṃkarasadbhakta mānutāpaṃ kuruṣva bhoḥ .. bhaktānukaṃpī śaṃbhurvai bhaktavatsalanāmadhṛk.. 4..
तदिच्छया च यज्जातं तज्जातमिति चेतसा ॥ मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः॥ ५॥
tadicchayā ca yajjātaṃ tajjātamiti cetasā .. manyasva bhaktaśārdūla śivaṃ smara punaḥpunaḥ.. 5..
मन आद्ये समाधाय कुरु नित्यं महो त्सवम् ॥ भक्तानुकंपनश्चाऽस्य शंकरस्य पुनःपुनः॥ ६॥
mana ādye samādhāya kuru nityaṃ maho tsavam .. bhaktānukaṃpanaścā'sya śaṃkarasya punaḥpunaḥ.. 6..
नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः॥ शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः ॥ ७॥
nandivākyāttato bāṇo dviṣā śīrṣakamātrakaḥ.. śivasthānaṃ jagāmāśu dhṛtvā dhairyaṃ mahāmanāḥ .. 7..
गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः ॥ गतगर्वव्रजो बाणः प्रेमाकुलितमानसः॥ ८॥
gatvā tatra prabhuṃ natvā rurodātīva vihvalaḥ .. gatagarvavrajo bāṇaḥ premākulitamānasaḥ.. 8..
संस्तुवन्विविधैः स्तोत्रै स्संनमन्नुतितस्तथा ॥ यथोचितं पादघातं कुर्वन्विक्षेपयन्करान् ॥ ९ ॥
saṃstuvanvividhaiḥ stotrai ssaṃnamannutitastathā .. yathocitaṃ pādaghātaṃ kurvanvikṣepayankarān .. 9 ..
ननर्त तांडवं मुख्यं प्रत्यालीढादिशोभितम् ॥ स्थानकैर्विविधाकारैरालीढप्रमुखैरपि ॥ 2.5.56.१० ॥
nanarta tāṃḍavaṃ mukhyaṃ pratyālīḍhādiśobhitam .. sthānakairvividhākārairālīḍhapramukhairapi .. 2.5.56.10 ..
सुखवादसहस्राणि भ्रूक्षेपसहितान्यपि ॥ शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः ॥ ११॥ ॥
sukhavādasahasrāṇi bhrūkṣepasahitānyapi .. śiraḥkampasahasrāṇi prāptānīkaḥ sahasraśaḥ .. 11.. ..
वारीश्च विविधाकारा दर्शयित्वा शनैश्शनः ॥ तथा शोणितधाराभिस्सिञ्चयित्वा महीतलम्॥ १२॥
vārīśca vividhākārā darśayitvā śanaiśśanaḥ .. tathā śoṇitadhārābhissiñcayitvā mahītalam.. 12..
रुद्रं प्रसादयामास शूलिनं चन्द्र शेखरम् ॥ बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः॥ १३॥
rudraṃ prasādayāmāsa śūlinaṃ candra śekharam .. bāṇāsuro mahābhakto vismṛtātmagatirnataḥ.. 13..
ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः ॥ उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः ॥ १४ ॥
tato nṛtyaṃ mahatkṛtvā bhagavānbhaktavatsalaḥ .. uvāca bāṇaṃ saṃhṛṣṭo nṛtya gītapriyo haraḥ .. 14 ..
रुद्र उवाच ।।
बाण तात बलेः पुत्र संतुष्टो नर्तनेन ते ॥ वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते ॥ १५ ॥
bāṇa tāta baleḥ putra saṃtuṣṭo nartanena te .. varaṃ gṛhāṇa daityendra yatte manasi vartate .. 15 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्य वचश्शंम्भोर्दैत्येन्द्रेण तदा मुने ॥ बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे ॥ १६॥
ityākarṇya vacaśśaṃmbhordaityendreṇa tadā mune .. bāṇena saṃvṛṇīto'bhūdvarastu vraṇaropaṇe .. 16..
बाहुयुद्धस्य चोद्ध त्तिर्गाणपत्यमथाक्षयम् ॥ उषापुत्रस्य राज्यं तु तस्मिञ्शोणितकाह्वये॥ १७॥
bāhuyuddhasya coddha ttirgāṇapatyamathākṣayam .. uṣāputrasya rājyaṃ tu tasmiñśoṇitakāhvaye.. 17..
निर्वैरता च विबुधैर्विष्णुना च विशेषतः॥ न पुनर्दैत्यता दुष्टा रजसा तमसा युता ॥ १८
nirvairatā ca vibudhairviṣṇunā ca viśeṣataḥ.. na punardaityatā duṣṭā rajasā tamasā yutā .. 18
शंभुभक्तिर्विशेषेण निर्विकारा सदा मुने ॥ शिवभक्तेषु च स्नेहो दया सर्वेषु जंतुषु ॥ १९ ॥ १९।
śaṃbhubhaktirviśeṣeṇa nirvikārā sadā mune .. śivabhakteṣu ca sneho dayā sarveṣu jaṃtuṣu .. 19 .. 19.
कृत्वा वराञ्शंभोर्बलिपुत्रो महाऽसुरः॥ प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृतांजलिः॥ 2.5.56.२०॥ ॥
kṛtvā varāñśaṃbhorbaliputro mahā'suraḥ.. premṇā'śrunayano rudraṃ tuṣṭāva sukṛtāṃjaliḥ.. 2.5.56.20.. ..
बाण उवाच।।
देवदेव महादेव शरणा गतवत्सल ॥ त्वां नमामि महेशान दीनबन्धो दयानिधे ॥ २१॥
devadeva mahādeva śaraṇā gatavatsala .. tvāṃ namāmi maheśāna dīnabandho dayānidhe .. 21..
कृता मयि कृपातीव कृपासागर शंकर ॥ गर्वोपहारितस्सर्वः प्रसन्नेन मम प्रभो ॥ २२॥
kṛtā mayi kṛpātīva kṛpāsāgara śaṃkara .. garvopahāritassarvaḥ prasannena mama prabho .. 22..
त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः ॥ ब्रह्मांडतनुरुग्रेशो विराट् सर्वान्वितः परः ॥ २३॥
tvaṃ brahma paramātmā hi sarvavyāpyakhileśvaraḥ .. brahmāṃḍatanurugreśo virāṭ sarvānvitaḥ paraḥ .. 23..
नाभिर्नभोऽग्निर्वदनमंबु रेतो दिशः श्रुतिः ॥ द्यौश्शीर्षमंघ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो ॥ २४ ॥
nābhirnabho'gnirvadanamaṃbu reto diśaḥ śrutiḥ .. dyauśśīrṣamaṃghrirurvī te manaścandrastava prabho .. 24 ..
दृगर्को जठरं वार्द्धिर्भुजेंद्रो धिषणा विधिः ॥ प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव॥ २५॥
dṛgarko jaṭharaṃ vārddhirbhujeṃdro dhiṣaṇā vidhiḥ .. prajāpatirvisargaśca dharmo hi hṛdayaṃ tava.. 25..
रोमाण्यौषधयो नाथ केशा जलमुचस्तव॥ गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान्॥ २६॥
romāṇyauṣadhayo nātha keśā jalamucastava.. guṇāstrayastrinetrāṇi sarvātmā puruṣo bhavān.. 26..
ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च ॥ ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च ॥ २७ ॥
brāhmaṇaṃ te mukhaṃ prāhurbāhuṃ kṣatriyameva ca .. ūrujaṃ vaiśyamāhuste pādajaṃ śūdrameva ca .. 27 ..
त्वमेव सर्वदोपास्यस्सर्वैर्जीवैर्महेश्वर ॥ त्वां भजन्परमां मुक्तिं लभते पुरुषो ध्रुवम् ॥ २८ ॥
tvameva sarvadopāsyassarvairjīvairmaheśvara .. tvāṃ bhajanparamāṃ muktiṃ labhate puruṣo dhruvam .. 28 ..
यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ॥ विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ २९॥
yastvāṃ visṛjate martya ātmānaṃ priyamīśvaram .. viparyayendriyārthārthaṃ viṣamattyamṛtaṃ tyajan .. 29..
विष्णुर्ब्रह्माऽथ विबुधा मुनयश्चामलाशयाः ॥ सर्वात्मना प्रपन्नास्त्वां शंकरं प्रियमीश्वरम् ॥ 2.5.56.३०॥
viṣṇurbrahmā'tha vibudhā munayaścāmalāśayāḥ .. sarvātmanā prapannāstvāṃ śaṃkaraṃ priyamīśvaram .. 2.5.56.30..
सनत्कुमार उवाच ।।
इत्युक्त्वा बलिपुत्रस्तु विरराम शरासुरः ॥ प्रेमप्रफुल्लितांगश्च प्रणम्य स महेश्वरम् ॥ ३१ ॥
ityuktvā baliputrastu virarāma śarāsuraḥ .. premapraphullitāṃgaśca praṇamya sa maheśvaram .. 31 ..
इति श्रुत्वा स्वभक्तस्य बाणस्य भगवान्भवः ॥ सर्वं लभिष्यसीत्युक्त्वा तत्रैवांतरधीयत ॥ ३२ ॥
iti śrutvā svabhaktasya bāṇasya bhagavānbhavaḥ .. sarvaṃ labhiṣyasītyuktvā tatraivāṃtaradhīyata .. 32 ..
ततश्शंभोः प्रसादेन महाकालत्वमागतः ॥ रुद्रस्यानुचरो बाणो महाप्रमुदितोऽभवत् ॥ ३३ ॥
tataśśaṃbhoḥ prasādena mahākālatvamāgataḥ .. rudrasyānucaro bāṇo mahāpramudito'bhavat .. 33 ..
इति किल शरनाम्नः शंकरस्यापि वृत्तं सकलगुरु जनानां सद्गुरोश्शूलपाणेः ॥ कथितमिह वरिष्ठं श्रोत्ररम्यैर्वचोभिस्सकलभुवनमध्ये क्रीडमानस्य नित्यम् ॥ ३४ ॥
iti kila śaranāmnaḥ śaṃkarasyāpi vṛttaṃ sakalaguru janānāṃ sadgurośśūlapāṇeḥ .. kathitamiha variṣṭhaṃ śrotraramyairvacobhissakalabhuvanamadhye krīḍamānasya nityam .. 34 ..
इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां पं० युद्धखंडे बाणासुरगणपत्वप्राप्तिवर्णनं नाम षट्पंचाशत्तमोऽध्यायः ॥ ५६ ॥
iti śrīśivamahāpurāṇe dvitī yāyāṃ rudrasaṃhitāyāṃ paṃ0 yuddhakhaṃḍe bāṇāsuragaṇapatvaprāptivarṇanaṃ nāma ṣaṭpaṃcāśattamo'dhyāyaḥ .. 56 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In