Rudra Samhita - Yuddha Khanda

Adhyaya - 59

Vidala and Utpala are slain

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
शृणु व्यास सुसंप्रीत्या चरितं परमेशितुः ।। यथावधीत्स्वप्रियया दैत्यमुद्दिश्य संज्ञया ।। १ ।।
śṛṇu vyāsa susaṃprītyā caritaṃ parameśituḥ || yathāvadhītsvapriyayā daityamuddiśya saṃjñayā || 1 ||

Samhita : 6

Adhyaya :   59

Shloka :   1

आस्तां पुरा महादैत्यो विदलोत्पलसंज्ञकौ ।। अपुंवध्यौ महावीरौ सुदृप्तौ वरतो विधेः ।। २।।
āstāṃ purā mahādaityo vidalotpalasaṃjñakau || apuṃvadhyau mahāvīrau sudṛptau varato vidheḥ || 2||

Samhita : 6

Adhyaya :   59

Shloka :   2

तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्ब लात् ।। ताभ्यां सर्वे सुरा ब्रह्मन् दैत्याभ्यां निर्जिता रणे ।। ३।।
tṛṇīkṛtatrijagatī puruṣābhyāṃ svadorba lāt || tābhyāṃ sarve surā brahman daityābhyāṃ nirjitā raṇe || 3||

Samhita : 6

Adhyaya :   59

Shloka :   3

ताभ्यां पराजिता देवा विधेस्ते शरणं गताः ।। नत्वा तं विधिवत्सर्वे कथयामासुरादरात ।। ४ ।।
tābhyāṃ parājitā devā vidheste śaraṇaṃ gatāḥ || natvā taṃ vidhivatsarve kathayāmāsurādarāta || 4 ||

Samhita : 6

Adhyaya :   59

Shloka :   4

इति ब्रह्मा ह्यवोचत्तान् देव्या वध्यौ च तौ ध्रुवम् ।। धैर्य्यं कुरुत संस्मृत्य सशिवं शिवमादरात् ।। ५ ।।
iti brahmā hyavocattān devyā vadhyau ca tau dhruvam || dhairyyaṃ kuruta saṃsmṛtya saśivaṃ śivamādarāt || 5 ||

Samhita : 6

Adhyaya :   59

Shloka :   5

भक्तवत्सलनामासौ सशिवश्शंकरश्शिवः ।। शं करिष्यत्यदीर्घेण कालेन परमेश्वरः ।। ६ ।।
bhaktavatsalanāmāsau saśivaśśaṃkaraśśivaḥ || śaṃ kariṣyatyadīrgheṇa kālena parameśvaraḥ || 6 ||

Samhita : 6

Adhyaya :   59

Shloka :   6

सनत्कुमार उवाच ।।
इत्युक्त्वा तांस्ततो ब्रह्मा तूष्णीमासीच्छिवं स्मरन् ।। तेपि देवा मुदं प्राप्य स्वंस्वं धाम ययुस्तदा ।। ७।।
ityuktvā tāṃstato brahmā tūṣṇīmāsīcchivaṃ smaran || tepi devā mudaṃ prāpya svaṃsvaṃ dhāma yayustadā || 7||

Samhita : 6

Adhyaya :   59

Shloka :   7

अथ नारददेवर्षिश्शिवप्रेरणया तदा ।। गत्वा तदीयभवनं शिवासौंदर्यमाजगौ ।। ८।।
atha nāradadevarṣiśśivapreraṇayā tadā || gatvā tadīyabhavanaṃ śivāsauṃdaryamājagau || 8||

Samhita : 6

Adhyaya :   59

Shloka :   8

श्रुत्वा तद्वचनं दैत्यावास्तां मायाविमोहितौ ।। देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ ।। ९।।
śrutvā tadvacanaṃ daityāvāstāṃ māyāvimohitau || devīṃ parijihīrṣū tau viṣameṣu prapīḍitau || 9||

Samhita : 6

Adhyaya :   59

Shloka :   9

विचारयामासतुस्तौ कदा कुत्र शिवा च सा ।। भविष्यति विधेः प्राप्तोदयान्नाविति सर्वदा ।। 2.5.59.१० ।।
vicārayāmāsatustau kadā kutra śivā ca sā || bhaviṣyati vidheḥ prāptodayānnāviti sarvadā || 2.5.59.10 ||

Samhita : 6

Adhyaya :   59

Shloka :   10

एकस्मिन्समये शंभुर्विजहार सुलीलया ।। कौतुकेनैव चिक्रीडे शिवा कन्दुकलीलया ।। ११ ।।
ekasminsamaye śaṃbhurvijahāra sulīlayā || kautukenaiva cikrīḍe śivā kandukalīlayā || 11 ||

Samhita : 6

Adhyaya :   59

Shloka :   11

सखीभिस्सह सुप्रीत्या कौतुकाच्छिवसन्निधौ ।। १२।।
sakhībhissaha suprītyā kautukācchivasannidhau || 12||

Samhita : 6

Adhyaya :   59

Shloka :   12

उदंचंत्यंचदंगानां लाघवं परितन्वती ।। निश्वासामोदमुदितभ्रमराकुलितेक्षणा ।। १३।।
udaṃcaṃtyaṃcadaṃgānāṃ lāghavaṃ paritanvatī || niśvāsāmodamuditabhramarākulitekṣaṇā || 13||

Samhita : 6

Adhyaya :   59

Shloka :   13

भ्रश्यद्धम्मिल्लसन्माल्यस्वपुरीकृतभूमिका ।। स्विद्यत्कपोलपत्रालीस्रवदंबुकणोज्ज्वला ।। १४ ।।
bhraśyaddhammillasanmālyasvapurīkṛtabhūmikā || svidyatkapolapatrālīsravadaṃbukaṇojjvalā || 14 ||

Samhita : 6

Adhyaya :   59

Shloka :   14

स्फुटच्चोलांशुकपथतिर्यदंगप्रभावृता ।। उल्लसत्कंदुकास्फालातिश्रोणितकराम्बुजा ।। १५ ।।
sphuṭaccolāṃśukapathatiryadaṃgaprabhāvṛtā || ullasatkaṃdukāsphālātiśroṇitakarāmbujā || 15 ||

Samhita : 6

Adhyaya :   59

Shloka :   15

कंदुकानुगसद्दृष्टिनर्तितभ्रूलतांचला ।। मृडानी किल खेलंती ददृशे जगदम्बिका ।। १६ ।।
kaṃdukānugasaddṛṣṭinartitabhrūlatāṃcalā || mṛḍānī kila khelaṃtī dadṛśe jagadambikā || 16 ||

Samhita : 6

Adhyaya :   59

Shloka :   16

अंतरिक्षचराभ्यां च दितिजाभ्यां कटा क्षिता ।। क्रोडीकृताभ्यामिव वै समुपस्थितमृत्युना ।। १७।।
aṃtarikṣacarābhyāṃ ca ditijābhyāṃ kaṭā kṣitā || kroḍīkṛtābhyāmiva vai samupasthitamṛtyunā || 17||

Samhita : 6

Adhyaya :   59

Shloka :   17

विदलोत्पलसंज्ञाभ्यां दृप्ताभ्यां वरतो विधेः ।। तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात् ।। १८ ।।
vidalotpalasaṃjñābhyāṃ dṛptābhyāṃ varato vidheḥ || tṛṇīkṛtatrijagatī puruṣābhyāṃ svadorbalāt || 18 ||

Samhita : 6

Adhyaya :   59

Shloka :   18

देवीं तां संजिहीर्षंतौ विषमेषु प्रपीडितौ ।। दिव उत्तेरतुः क्षिप्रं मायां स्वीकृत्य शांबरीम् ।। १९ ।।
devīṃ tāṃ saṃjihīrṣaṃtau viṣameṣu prapīḍitau || diva utteratuḥ kṣipraṃ māyāṃ svīkṛtya śāṃbarīm || 19 ||

Samhita : 6

Adhyaya :   59

Shloka :   19

धृत्वा पारिषदीं मायामायातावंबिकांतिकम् ।। तावत्यंतं सुदुर्वृत्तावतिचंचलमानसौ ।। 2.5.59.२०।।
dhṛtvā pāriṣadīṃ māyāmāyātāvaṃbikāṃtikam || tāvatyaṃtaṃ sudurvṛttāvaticaṃcalamānasau || 2.5.59.20||

Samhita : 6

Adhyaya :   59

Shloka :   20

अथ दुष्टनिहंत्रा वै सावज्ञेन हरेण तौ ।। विज्ञातौ च क्षणादास्तां चांचल्याल्लोचनोद्भवात् ।। २१ ।।
atha duṣṭanihaṃtrā vai sāvajñena hareṇa tau || vijñātau ca kṣaṇādāstāṃ cāṃcalyāllocanodbhavāt || 21 ||

Samhita : 6

Adhyaya :   59

Shloka :   21

कटाक्षिताथ देवेन दुर्गा दुर्गतिघातिनी ।। दैत्याविमामिति गणौ नेति सर्वस्वरूपिणा ।। २२ ।।
kaṭākṣitātha devena durgā durgatighātinī || daityāvimāmiti gaṇau neti sarvasvarūpiṇā || 22 ||

Samhita : 6

Adhyaya :   59

Shloka :   22

अथ सा नेत्रसंज्ञां स्वस्वामिनस्तां बुबोध ह ।। महाकौतुकिनस्तात शंकरस्य परेशितुः ।। २३।।
atha sā netrasaṃjñāṃ svasvāminastāṃ bubodha ha || mahākautukinastāta śaṃkarasya pareśituḥ || 23||

Samhita : 6

Adhyaya :   59

Shloka :   23

ततो विज्ञाय संज्ञां तां सर्वज्ञार्द्धशरीरिणी ।। तेनैव कंदुकेनाथ युगपन्निर्जघान तौ ।। २४।।
tato vijñāya saṃjñāṃ tāṃ sarvajñārddhaśarīriṇī || tenaiva kaṃdukenātha yugapannirjaghāna tau || 24||

Samhita : 6

Adhyaya :   59

Shloka :   24

महाबलौ महादेव्या कंदुकेन समाहतौ ।। परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः ।। २५ ।।
mahābalau mahādevyā kaṃdukena samāhatau || paribhramya paribhramya tau duṣṭau vinipetatuḥ || 25 ||

Samhita : 6

Adhyaya :   59

Shloka :   25

वृन्तादिव फले पक्वे तालेनानिललोलिते ।। दंभोलिना परिहते शृंगे इव महागिरेः ।। २६।।
vṛntādiva phale pakve tālenānilalolite || daṃbholinā parihate śṛṃge iva mahāgireḥ || 26||

Samhita : 6

Adhyaya :   59

Shloka :   26

तौ निपात्य महादैत्यावकार्यकरणोद्यतौ ।। ततः परिणतिं यातो लिंगरूपेण कंदुकः।। २७।।
tau nipātya mahādaityāvakāryakaraṇodyatau || tataḥ pariṇatiṃ yāto liṃgarūpeṇa kaṃdukaḥ|| 27||

Samhita : 6

Adhyaya :   59

Shloka :   27

कंदुकेश्वरसंज्ञां च तल्लिंगमभवत्तदा।। ज्येष्ठेश्वरसमीपे तु सर्वदुष्टनिवारणम्।। २८।।
kaṃdukeśvarasaṃjñāṃ ca talliṃgamabhavattadā|| jyeṣṭheśvarasamīpe tu sarvaduṣṭanivāraṇam|| 28||

Samhita : 6

Adhyaya :   59

Shloka :   28

एतस्मिन्नेव समये हरिब्रह्मादयस्सुराः ।। शिवाविर्भावमाज्ञाय ऋषयश्च समाययुः।। २९।।
etasminneva samaye haribrahmādayassurāḥ || śivāvirbhāvamājñāya ṛṣayaśca samāyayuḥ|| 29||

Samhita : 6

Adhyaya :   59

Shloka :   29

अथ सर्वे सुराश्शम्भोर्वरान्प्राप्य तदाज्ञया।। स्वधामानि ययुः प्रीतास्तथा काशीनिवासिनः।। 2.5.59.३०।।
atha sarve surāśśambhorvarānprāpya tadājñayā|| svadhāmāni yayuḥ prītāstathā kāśīnivāsinaḥ|| 2.5.59.30||

Samhita : 6

Adhyaya :   59

Shloka :   30

सांबिकं शंकरं दृष्ट्वा कृतांजलिपुटाश्च ते।। प्रणम्य तुष्टुवुर्भक्त्या वाग्भिरिष्टाभिरादरात् ।। ३१।।
sāṃbikaṃ śaṃkaraṃ dṛṣṭvā kṛtāṃjalipuṭāśca te|| praṇamya tuṣṭuvurbhaktyā vāgbhiriṣṭābhirādarāt || 31||

Samhita : 6

Adhyaya :   59

Shloka :   31

सांबिकोऽपि शिवो व्यास क्रीडित्वा सुविहारवित्।। जगाम स्वालयं प्रीतस्सगणो भक्तवत्सलः ।। ३२।।
sāṃbiko'pi śivo vyāsa krīḍitvā suvihāravit|| jagāma svālayaṃ prītassagaṇo bhaktavatsalaḥ || 32||

Samhita : 6

Adhyaya :   59

Shloka :   32

कंदुकेश्वरलिंगं च काश्यां दुष्टनिबर्हणम्।। भुक्तिमुक्तिप्रदं सर्वकामदं सर्वदा सताम् ।। ।३३।।
kaṃdukeśvaraliṃgaṃ ca kāśyāṃ duṣṭanibarhaṇam|| bhuktimuktipradaṃ sarvakāmadaṃ sarvadā satām || |33||

Samhita : 6

Adhyaya :   59

Shloka :   33

इदमाख्यानमतुलं शृणुयाद्यो मुदान्वितः ।। श्रावयेद्वा पठेद्यश्च तस्य दुःखभयं कुतः ।। ३४ ।।
idamākhyānamatulaṃ śṛṇuyādyo mudānvitaḥ || śrāvayedvā paṭhedyaśca tasya duḥkhabhayaṃ kutaḥ || 34 ||

Samhita : 6

Adhyaya :   59

Shloka :   34

इह सर्वसुखं भुक्त्वा नानाविधमनुत्तमम् ।। परत्र लभते दिव्यां गतिं वै देवदुर्लभाम् ।। ३५ ।।
iha sarvasukhaṃ bhuktvā nānāvidhamanuttamam || paratra labhate divyāṃ gatiṃ vai devadurlabhām || 35 ||

Samhita : 6

Adhyaya :   59

Shloka :   35

इति तं वर्णितं तात चरितं परमाद्भुतम् ।। शिवयोर्भक्तवात्सल्यसूचकं शिवदं सताम् ।। ३६ ।।
iti taṃ varṇitaṃ tāta caritaṃ paramādbhutam || śivayorbhaktavātsalyasūcakaṃ śivadaṃ satām || 36 ||

Samhita : 6

Adhyaya :   59

Shloka :   36

ब्रह्मोवाच ।।
इत्युक्त्वामंत्र्य तं व्यासं तन्नुतो मद्वरात्मजः ।। ययौ विहायसा काशीं चरितं शशिमौलिनः ।। ३७।।
ityuktvāmaṃtrya taṃ vyāsaṃ tannuto madvarātmajaḥ || yayau vihāyasā kāśīṃ caritaṃ śaśimaulinaḥ || 37||

Samhita : 6

Adhyaya :   59

Shloka :   37

युद्धखंडमिदं प्रोक्तं मया ते मुनिसत्तम ।। रौद्रीयसंहितामध्ये सर्वकामफलप्रदम् ।। ३८।।
yuddhakhaṃḍamidaṃ proktaṃ mayā te munisattama || raudrīyasaṃhitāmadhye sarvakāmaphalapradam || 38||

Samhita : 6

Adhyaya :   59

Shloka :   38

इयं हि संहिता रौद्री सम्पूर्णा वर्णिता मया ।। सदाशिवप्रियतरा भुक्तिमुक्तिफलप्रदा ।। ३९।।
iyaṃ hi saṃhitā raudrī sampūrṇā varṇitā mayā || sadāśivapriyatarā bhuktimuktiphalapradā || 39||

Samhita : 6

Adhyaya :   59

Shloka :   39

इमां यश्च पठेन्नित्यं शत्रुबाधानिवारिकाम् ।। सर्वान्कामानवाप्नोति ततो मुक्तिं लभेत ना ।। 2.5.59.४०।।
imāṃ yaśca paṭhennityaṃ śatrubādhānivārikām || sarvānkāmānavāpnoti tato muktiṃ labheta nā || 2.5.59.40||

Samhita : 6

Adhyaya :   59

Shloka :   40

सूत उवाच ।।
इति ब्रह्मसुतश्श्रुत्वा पित्रा शिवयशः परम् ।। शतनामाप्य शंभोश्च कृतार्थोऽभूच्छिवानुगः ।। ४१।।
iti brahmasutaśśrutvā pitrā śivayaśaḥ param || śatanāmāpya śaṃbhośca kṛtārtho'bhūcchivānugaḥ || 41||

Samhita : 6

Adhyaya :   59

Shloka :   41

ब्रह्मनारदसम्वादः सम्पूर्णः कथितो मया ।। शिवस्सर्वप्रधानो हि किं भूयश्श्रोतुमिच्छसि ।। ४२।।
brahmanāradasamvādaḥ sampūrṇaḥ kathito mayā || śivassarvapradhāno hi kiṃ bhūyaśśrotumicchasi || 42||

Samhita : 6

Adhyaya :   59

Shloka :   42

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे विदलोत्पलदैत्यवधवर्णनं नामैकोनषष्टितमोऽध्यायः ।। ५९ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe vidalotpaladaityavadhavarṇanaṃ nāmaikonaṣaṣṭitamo'dhyāyaḥ || 59 ||

Samhita : 6

Adhyaya :   59

Shloka :   43

समाप्तोयं युद्धखण्डः ।। समाप्तेयं द्वितीया रुद्रसंहिता ।। २ ।।
samāptoyaṃ yuddhakhaṇḍaḥ || samāpteyaṃ dvitīyā rudrasaṃhitā || 2 ||

Samhita : 6

Adhyaya :   59

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In