| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
शृणु व्यास सुसंप्रीत्या चरितं परमेशितुः ॥ यथावधीत्स्वप्रियया दैत्यमुद्दिश्य संज्ञया ॥ १ ॥
śṛṇu vyāsa susaṃprītyā caritaṃ parameśituḥ .. yathāvadhītsvapriyayā daityamuddiśya saṃjñayā .. 1 ..
आस्तां पुरा महादैत्यो विदलोत्पलसंज्ञकौ ॥ अपुंवध्यौ महावीरौ सुदृप्तौ वरतो विधेः ॥ २॥
āstāṃ purā mahādaityo vidalotpalasaṃjñakau .. apuṃvadhyau mahāvīrau sudṛptau varato vidheḥ .. 2..
तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्ब लात् ॥ ताभ्यां सर्वे सुरा ब्रह्मन् दैत्याभ्यां निर्जिता रणे ॥ ३॥
tṛṇīkṛtatrijagatī puruṣābhyāṃ svadorba lāt .. tābhyāṃ sarve surā brahman daityābhyāṃ nirjitā raṇe .. 3..
ताभ्यां पराजिता देवा विधेस्ते शरणं गताः ॥ नत्वा तं विधिवत्सर्वे कथयामासुरादरात ॥ ४ ॥
tābhyāṃ parājitā devā vidheste śaraṇaṃ gatāḥ .. natvā taṃ vidhivatsarve kathayāmāsurādarāta .. 4 ..
इति ब्रह्मा ह्यवोचत्तान् देव्या वध्यौ च तौ ध्रुवम् ॥ धैर्य्यं कुरुत संस्मृत्य सशिवं शिवमादरात् ॥ ५ ॥
iti brahmā hyavocattān devyā vadhyau ca tau dhruvam .. dhairyyaṃ kuruta saṃsmṛtya saśivaṃ śivamādarāt .. 5 ..
भक्तवत्सलनामासौ सशिवश्शंकरश्शिवः ॥ शं करिष्यत्यदीर्घेण कालेन परमेश्वरः ॥ ६ ॥
bhaktavatsalanāmāsau saśivaśśaṃkaraśśivaḥ .. śaṃ kariṣyatyadīrgheṇa kālena parameśvaraḥ .. 6 ..
सनत्कुमार उवाच ।।
इत्युक्त्वा तांस्ततो ब्रह्मा तूष्णीमासीच्छिवं स्मरन् ॥ तेपि देवा मुदं प्राप्य स्वंस्वं धाम ययुस्तदा ॥ ७॥
ityuktvā tāṃstato brahmā tūṣṇīmāsīcchivaṃ smaran .. tepi devā mudaṃ prāpya svaṃsvaṃ dhāma yayustadā .. 7..
अथ नारददेवर्षिश्शिवप्रेरणया तदा ॥ गत्वा तदीयभवनं शिवासौंदर्यमाजगौ ॥ ८॥
atha nāradadevarṣiśśivapreraṇayā tadā .. gatvā tadīyabhavanaṃ śivāsauṃdaryamājagau .. 8..
श्रुत्वा तद्वचनं दैत्यावास्तां मायाविमोहितौ ॥ देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ ॥ ९॥
śrutvā tadvacanaṃ daityāvāstāṃ māyāvimohitau .. devīṃ parijihīrṣū tau viṣameṣu prapīḍitau .. 9..
विचारयामासतुस्तौ कदा कुत्र शिवा च सा ॥ भविष्यति विधेः प्राप्तोदयान्नाविति सर्वदा ॥ 2.5.59.१० ॥
vicārayāmāsatustau kadā kutra śivā ca sā .. bhaviṣyati vidheḥ prāptodayānnāviti sarvadā .. 2.5.59.10 ..
एकस्मिन्समये शंभुर्विजहार सुलीलया ॥ कौतुकेनैव चिक्रीडे शिवा कन्दुकलीलया ॥ ११ ॥
ekasminsamaye śaṃbhurvijahāra sulīlayā .. kautukenaiva cikrīḍe śivā kandukalīlayā .. 11 ..
सखीभिस्सह सुप्रीत्या कौतुकाच्छिवसन्निधौ ॥ १२॥
sakhībhissaha suprītyā kautukācchivasannidhau .. 12..
उदंचंत्यंचदंगानां लाघवं परितन्वती ॥ निश्वासामोदमुदितभ्रमराकुलितेक्षणा ॥ १३॥
udaṃcaṃtyaṃcadaṃgānāṃ lāghavaṃ paritanvatī .. niśvāsāmodamuditabhramarākulitekṣaṇā .. 13..
भ्रश्यद्धम्मिल्लसन्माल्यस्वपुरीकृतभूमिका ॥ स्विद्यत्कपोलपत्रालीस्रवदंबुकणोज्ज्वला ॥ १४ ॥
bhraśyaddhammillasanmālyasvapurīkṛtabhūmikā .. svidyatkapolapatrālīsravadaṃbukaṇojjvalā .. 14 ..
स्फुटच्चोलांशुकपथतिर्यदंगप्रभावृता ॥ उल्लसत्कंदुकास्फालातिश्रोणितकराम्बुजा ॥ १५ ॥
sphuṭaccolāṃśukapathatiryadaṃgaprabhāvṛtā .. ullasatkaṃdukāsphālātiśroṇitakarāmbujā .. 15 ..
कंदुकानुगसद्दृष्टिनर्तितभ्रूलतांचला ॥ मृडानी किल खेलंती ददृशे जगदम्बिका ॥ १६ ॥
kaṃdukānugasaddṛṣṭinartitabhrūlatāṃcalā .. mṛḍānī kila khelaṃtī dadṛśe jagadambikā .. 16 ..
अंतरिक्षचराभ्यां च दितिजाभ्यां कटा क्षिता ॥ क्रोडीकृताभ्यामिव वै समुपस्थितमृत्युना ॥ १७॥
aṃtarikṣacarābhyāṃ ca ditijābhyāṃ kaṭā kṣitā .. kroḍīkṛtābhyāmiva vai samupasthitamṛtyunā .. 17..
विदलोत्पलसंज्ञाभ्यां दृप्ताभ्यां वरतो विधेः ॥ तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात् ॥ १८ ॥
vidalotpalasaṃjñābhyāṃ dṛptābhyāṃ varato vidheḥ .. tṛṇīkṛtatrijagatī puruṣābhyāṃ svadorbalāt .. 18 ..
देवीं तां संजिहीर्षंतौ विषमेषु प्रपीडितौ ॥ दिव उत्तेरतुः क्षिप्रं मायां स्वीकृत्य शांबरीम् ॥ १९ ॥
devīṃ tāṃ saṃjihīrṣaṃtau viṣameṣu prapīḍitau .. diva utteratuḥ kṣipraṃ māyāṃ svīkṛtya śāṃbarīm .. 19 ..
धृत्वा पारिषदीं मायामायातावंबिकांतिकम् ॥ तावत्यंतं सुदुर्वृत्तावतिचंचलमानसौ ॥ 2.5.59.२०॥
dhṛtvā pāriṣadīṃ māyāmāyātāvaṃbikāṃtikam .. tāvatyaṃtaṃ sudurvṛttāvaticaṃcalamānasau .. 2.5.59.20..
अथ दुष्टनिहंत्रा वै सावज्ञेन हरेण तौ ॥ विज्ञातौ च क्षणादास्तां चांचल्याल्लोचनोद्भवात् ॥ २१ ॥
atha duṣṭanihaṃtrā vai sāvajñena hareṇa tau .. vijñātau ca kṣaṇādāstāṃ cāṃcalyāllocanodbhavāt .. 21 ..
कटाक्षिताथ देवेन दुर्गा दुर्गतिघातिनी ॥ दैत्याविमामिति गणौ नेति सर्वस्वरूपिणा ॥ २२ ॥
kaṭākṣitātha devena durgā durgatighātinī .. daityāvimāmiti gaṇau neti sarvasvarūpiṇā .. 22 ..
अथ सा नेत्रसंज्ञां स्वस्वामिनस्तां बुबोध ह ॥ महाकौतुकिनस्तात शंकरस्य परेशितुः ॥ २३॥
atha sā netrasaṃjñāṃ svasvāminastāṃ bubodha ha .. mahākautukinastāta śaṃkarasya pareśituḥ .. 23..
ततो विज्ञाय संज्ञां तां सर्वज्ञार्द्धशरीरिणी ॥ तेनैव कंदुकेनाथ युगपन्निर्जघान तौ ॥ २४॥
tato vijñāya saṃjñāṃ tāṃ sarvajñārddhaśarīriṇī .. tenaiva kaṃdukenātha yugapannirjaghāna tau .. 24..
महाबलौ महादेव्या कंदुकेन समाहतौ ॥ परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः ॥ २५ ॥
mahābalau mahādevyā kaṃdukena samāhatau .. paribhramya paribhramya tau duṣṭau vinipetatuḥ .. 25 ..
वृन्तादिव फले पक्वे तालेनानिललोलिते ॥ दंभोलिना परिहते शृंगे इव महागिरेः ॥ २६॥
vṛntādiva phale pakve tālenānilalolite .. daṃbholinā parihate śṛṃge iva mahāgireḥ .. 26..
तौ निपात्य महादैत्यावकार्यकरणोद्यतौ ॥ ततः परिणतिं यातो लिंगरूपेण कंदुकः॥ २७॥
tau nipātya mahādaityāvakāryakaraṇodyatau .. tataḥ pariṇatiṃ yāto liṃgarūpeṇa kaṃdukaḥ.. 27..
कंदुकेश्वरसंज्ञां च तल्लिंगमभवत्तदा॥ ज्येष्ठेश्वरसमीपे तु सर्वदुष्टनिवारणम्॥ २८॥
kaṃdukeśvarasaṃjñāṃ ca talliṃgamabhavattadā.. jyeṣṭheśvarasamīpe tu sarvaduṣṭanivāraṇam.. 28..
एतस्मिन्नेव समये हरिब्रह्मादयस्सुराः ॥ शिवाविर्भावमाज्ञाय ऋषयश्च समाययुः॥ २९॥
etasminneva samaye haribrahmādayassurāḥ .. śivāvirbhāvamājñāya ṛṣayaśca samāyayuḥ.. 29..
अथ सर्वे सुराश्शम्भोर्वरान्प्राप्य तदाज्ञया॥ स्वधामानि ययुः प्रीतास्तथा काशीनिवासिनः॥ 2.5.59.३०॥
atha sarve surāśśambhorvarānprāpya tadājñayā.. svadhāmāni yayuḥ prītāstathā kāśīnivāsinaḥ.. 2.5.59.30..
सांबिकं शंकरं दृष्ट्वा कृतांजलिपुटाश्च ते॥ प्रणम्य तुष्टुवुर्भक्त्या वाग्भिरिष्टाभिरादरात् ॥ ३१॥
sāṃbikaṃ śaṃkaraṃ dṛṣṭvā kṛtāṃjalipuṭāśca te.. praṇamya tuṣṭuvurbhaktyā vāgbhiriṣṭābhirādarāt .. 31..
सांबिकोऽपि शिवो व्यास क्रीडित्वा सुविहारवित्॥ जगाम स्वालयं प्रीतस्सगणो भक्तवत्सलः ॥ ३२॥
sāṃbiko'pi śivo vyāsa krīḍitvā suvihāravit.. jagāma svālayaṃ prītassagaṇo bhaktavatsalaḥ .. 32..
कंदुकेश्वरलिंगं च काश्यां दुष्टनिबर्हणम्॥ भुक्तिमुक्तिप्रदं सर्वकामदं सर्वदा सताम् ॥ ।३३॥
kaṃdukeśvaraliṃgaṃ ca kāśyāṃ duṣṭanibarhaṇam.. bhuktimuktipradaṃ sarvakāmadaṃ sarvadā satām .. .33..
इदमाख्यानमतुलं शृणुयाद्यो मुदान्वितः ॥ श्रावयेद्वा पठेद्यश्च तस्य दुःखभयं कुतः ॥ ३४ ॥
idamākhyānamatulaṃ śṛṇuyādyo mudānvitaḥ .. śrāvayedvā paṭhedyaśca tasya duḥkhabhayaṃ kutaḥ .. 34 ..
इह सर्वसुखं भुक्त्वा नानाविधमनुत्तमम् ॥ परत्र लभते दिव्यां गतिं वै देवदुर्लभाम् ॥ ३५ ॥
iha sarvasukhaṃ bhuktvā nānāvidhamanuttamam .. paratra labhate divyāṃ gatiṃ vai devadurlabhām .. 35 ..
इति तं वर्णितं तात चरितं परमाद्भुतम् ॥ शिवयोर्भक्तवात्सल्यसूचकं शिवदं सताम् ॥ ३६ ॥
iti taṃ varṇitaṃ tāta caritaṃ paramādbhutam .. śivayorbhaktavātsalyasūcakaṃ śivadaṃ satām .. 36 ..
ब्रह्मोवाच ।।
इत्युक्त्वामंत्र्य तं व्यासं तन्नुतो मद्वरात्मजः ॥ ययौ विहायसा काशीं चरितं शशिमौलिनः ॥ ३७॥
ityuktvāmaṃtrya taṃ vyāsaṃ tannuto madvarātmajaḥ .. yayau vihāyasā kāśīṃ caritaṃ śaśimaulinaḥ .. 37..
युद्धखंडमिदं प्रोक्तं मया ते मुनिसत्तम ॥ रौद्रीयसंहितामध्ये सर्वकामफलप्रदम् ॥ ३८॥
yuddhakhaṃḍamidaṃ proktaṃ mayā te munisattama .. raudrīyasaṃhitāmadhye sarvakāmaphalapradam .. 38..
इयं हि संहिता रौद्री सम्पूर्णा वर्णिता मया ॥ सदाशिवप्रियतरा भुक्तिमुक्तिफलप्रदा ॥ ३९॥
iyaṃ hi saṃhitā raudrī sampūrṇā varṇitā mayā .. sadāśivapriyatarā bhuktimuktiphalapradā .. 39..
इमां यश्च पठेन्नित्यं शत्रुबाधानिवारिकाम् ॥ सर्वान्कामानवाप्नोति ततो मुक्तिं लभेत ना ॥ 2.5.59.४०॥
imāṃ yaśca paṭhennityaṃ śatrubādhānivārikām .. sarvānkāmānavāpnoti tato muktiṃ labheta nā .. 2.5.59.40..
सूत उवाच ।।
इति ब्रह्मसुतश्श्रुत्वा पित्रा शिवयशः परम् ॥ शतनामाप्य शंभोश्च कृतार्थोऽभूच्छिवानुगः ॥ ४१॥
iti brahmasutaśśrutvā pitrā śivayaśaḥ param .. śatanāmāpya śaṃbhośca kṛtārtho'bhūcchivānugaḥ .. 41..
ब्रह्मनारदसम्वादः सम्पूर्णः कथितो मया ॥ शिवस्सर्वप्रधानो हि किं भूयश्श्रोतुमिच्छसि ॥ ४२॥
brahmanāradasamvādaḥ sampūrṇaḥ kathito mayā .. śivassarvapradhāno hi kiṃ bhūyaśśrotumicchasi .. 42..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे विदलोत्पलदैत्यवधवर्णनं नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe vidalotpaladaityavadhavarṇanaṃ nāmaikonaṣaṣṭitamo'dhyāyaḥ .. 59 ..
समाप्तोयं युद्धखण्डः ॥ समाप्तेयं द्वितीया रुद्रसंहिता ॥ २ ॥
samāptoyaṃ yuddhakhaṇḍaḥ .. samāpteyaṃ dvitīyā rudrasaṃhitā .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In