| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
एतच्छुत्वा तु सर्वेषां देवादीनां वचो हरः ॥ अंगीचकार सुप्रीत्या शरण्यो भक्तवत्सलः॥ १॥
etacchutvā tu sarveṣāṃ devādīnāṃ vaco haraḥ .. aṃgīcakāra suprītyā śaraṇyo bhaktavatsalaḥ.. 1..
एतस्मिन्नंतरे देवी पुत्राभ्यां संयुता शिवा॥ आजगाम मुने तत्र यत्र देवान्वितो हरः ॥ २॥
etasminnaṃtare devī putrābhyāṃ saṃyutā śivā.. ājagāma mune tatra yatra devānvito haraḥ .. 2..
अथागतां शिवां दृष्ट्वा सर्वे विष्ण्वादयो द्रुतम्॥ प्रणेमुरतिनम्रास्ते विस्मिता गतसंभ्रमाः ॥ ३॥
athāgatāṃ śivāṃ dṛṣṭvā sarve viṣṇvādayo drutam.. praṇemuratinamrāste vismitā gatasaṃbhramāḥ .. 3..
प्रोचुर्जयेति सद्वाक्यं मुने सर्वे सुलक्षणम् ॥ तूष्णीमासन्नजानंतस्तदागमनकारणम् ॥ ४॥
procurjayeti sadvākyaṃ mune sarve sulakṣaṇam .. tūṣṇīmāsannajānaṃtastadāgamanakāraṇam .. 4..
अथ सर्वैः स्तुता देवैर्देव्यद्भुतकुतूहला ॥ उवाच स्वामिनं प्रीत्या नानालीलाविशारदम् ॥ ५॥
atha sarvaiḥ stutā devairdevyadbhutakutūhalā .. uvāca svāminaṃ prītyā nānālīlāviśāradam .. 5..
देव्युवाच ।।
क्रीडमानं विभो पश्य षण्मुखं रविसंनिभम् ॥ पुत्रं पुत्रवतां श्रेष्ठ भूषितं भूषणैर्वरैः ॥ ६॥
krīḍamānaṃ vibho paśya ṣaṇmukhaṃ ravisaṃnibham .. putraṃ putravatāṃ śreṣṭha bhūṣitaṃ bhūṣaṇairvaraiḥ .. 6..
इत्येवं लोकमात्रा च वाग्भिस्संबोधितश्शिवः ॥ न ययौ तृप्तिमीशानः पिबन् स्कंदाननामृतम् ॥ ७ ॥
ityevaṃ lokamātrā ca vāgbhissaṃbodhitaśśivaḥ .. na yayau tṛptimīśānaḥ piban skaṃdānanāmṛtam .. 7 ..
न सस्मारागतान्दैत्यान्निजतेजोनिपीडितान् ॥ स्कंदमालिंग्य चाघ्राय मुगोदाति महेश्वरः ॥ ८॥
na sasmārāgatāndaityānnijatejonipīḍitān .. skaṃdamāliṃgya cāghrāya mugodāti maheśvaraḥ .. 8..
जगदम्बाथ तत्रैव संमंत्र्य प्रभुणा च सा ॥ स्थित्वा किञ्चित्समुत्तस्थौ नानालीलाविशारदा ॥ ९॥
jagadambātha tatraiva saṃmaṃtrya prabhuṇā ca sā .. sthitvā kiñcitsamuttasthau nānālīlāviśāradā .. 9..
ततस्सनंदी सह षण्मुखेन तया च सार्द्धं गिरिराजपुत्र्या ॥ विवेश शम्भुर्भवनं सुलीलः सुरैस्समस्तैरभिवंद्यमानः ॥ 2.5.7.१०॥
tatassanaṃdī saha ṣaṇmukhena tayā ca sārddhaṃ girirājaputryā .. viveśa śambhurbhavanaṃ sulīlaḥ suraissamastairabhivaṃdyamānaḥ .. 2.5.7.10..
द्वारस्य पार्श्वतः तस्थुर्देवदेवस्य धीमतः ॥ तेऽथ देवा महाव्यग्रा विमनस्का मुनेऽखिलः ॥ ११ ॥
dvārasya pārśvataḥ tasthurdevadevasya dhīmataḥ .. te'tha devā mahāvyagrā vimanaskā mune'khilaḥ .. 11 ..
किं कर्तव्यं क्व गंतव्यं कः स्यादस्मत्सुखप्रदः ॥ किं तु किंत्विति संजातं हा हताः स्मेति वादिनम् ॥ १२ ॥
kiṃ kartavyaṃ kva gaṃtavyaṃ kaḥ syādasmatsukhapradaḥ .. kiṃ tu kiṃtviti saṃjātaṃ hā hatāḥ smeti vādinam .. 12 ..
अन्योन्यं प्रेक्ष्य शक्राद्या बभूवुश्चातिविह्वलाः ॥ प्रोचुर्विकलवाक्यं ते धिक्कुर्वन्तो निजं विधिम् ॥ १३ ॥
anyonyaṃ prekṣya śakrādyā babhūvuścātivihvalāḥ .. procurvikalavākyaṃ te dhikkurvanto nijaṃ vidhim .. 13 ..
पापा वयमिहेत्यन्ये ह्यभाग्याश्चेति चापरे ॥ ते भाग्यवंतो दैत्येन्द्रा इति चान्येऽब्रुवन् सुराः ॥ १४ ॥
pāpā vayamihetyanye hyabhāgyāśceti cāpare .. te bhāgyavaṃto daityendrā iti cānye'bruvan surāḥ .. 14 ..
तस्मिन्नेवांतरे तेषां श्रुत्वा शब्दाननेकशः ॥ कुंभोदरो महातेजा दंडेनाताडयत्सुरान् ॥ १५ ॥
tasminnevāṃtare teṣāṃ śrutvā śabdānanekaśaḥ .. kuṃbhodaro mahātejā daṃḍenātāḍayatsurān .. 15 ..
दुद्रुवुस्ते भयाविष्टा देवा हाहेति वादिनः ॥ अपतन्मुनयश्चान्ये विह्वलत्वं बभूव ह ॥ १६ ॥
dudruvuste bhayāviṣṭā devā hāheti vādinaḥ .. apatanmunayaścānye vihvalatvaṃ babhūva ha .. 16 ..
इन्द्रस्तु विकलोतीव जानुभ्यामवनीं गतः ॥ अन्ये देवर्षयोतीव विकलाः पतिता भुवि ॥ १७ ॥
indrastu vikalotīva jānubhyāmavanīṃ gataḥ .. anye devarṣayotīva vikalāḥ patitā bhuvi .. 17 ..
सर्वे मिलित्वा मुनयस्सुराश्च सममाकुलाः ॥ संगता विधिहर्योस्तु समीपं मित्रचेतसोः ॥ १८ ॥
sarve militvā munayassurāśca samamākulāḥ .. saṃgatā vidhiharyostu samīpaṃ mitracetasoḥ .. 18 ..
अहो विधिबलं चैतन्मुनयः कश्यपादयः ॥ वदंति स्म तदा सर्वे हरि लोकभयापदम् ॥ १९॥
aho vidhibalaṃ caitanmunayaḥ kaśyapādayaḥ .. vadaṃti sma tadā sarve hari lokabhayāpadam .. 19..
अभाग्यान्न समाप्तं तु कार्यमित्यपरे द्विजाः ॥ कस्माद्विघ्नमिदं जातमित्यन्ये ह्यति विस्मिताः ॥ 2.5.7.२० ॥
abhāgyānna samāptaṃ tu kāryamityapare dvijāḥ .. kasmādvighnamidaṃ jātamityanye hyati vismitāḥ .. 2.5.7.20 ..
इत्येवं वचनं श्रुत्वा कश्यपाद्युदितं मुने ॥ आश्वासयन्मुनीन्देवान् हरिर्वाक्यमुपाददे ॥ २१ ॥
ityevaṃ vacanaṃ śrutvā kaśyapādyuditaṃ mune .. āśvāsayanmunīndevān harirvākyamupādade .. 21 ..
विष्णुरुवाच ।।
हे देवा मुनयस्सर्वे मद्वचः शृणुतादरात् ॥ किमर्थं दुःखमापन्ना दुखं तु त्यजताखिलम् ॥ २२ ॥
he devā munayassarve madvacaḥ śṛṇutādarāt .. kimarthaṃ duḥkhamāpannā dukhaṃ tu tyajatākhilam .. 22 ..
महदाराधनं देवा न सुसाध्यं विचार्य्यताम् ॥ महदाराधने पूर्वं भवेद्दुःखमिति श्रुतम् ॥ विज्ञाय दृढतां देवाः प्रसन्नो भवति ध्रुवम् ॥ २३ ॥
mahadārādhanaṃ devā na susādhyaṃ vicāryyatām .. mahadārādhane pūrvaṃ bhavedduḥkhamiti śrutam .. vijñāya dṛḍhatāṃ devāḥ prasanno bhavati dhruvam .. 23 ..
शिवस्सर्वगणायक्षस्सहसा परमेश्वरः ॥ विचार्यतां हृदा सर्वैः कथं वश्यो भवेदिति ॥ २४॥
śivassarvagaṇāyakṣassahasā parameśvaraḥ .. vicāryatāṃ hṛdā sarvaiḥ kathaṃ vaśyo bhavediti .. 24..
प्रणवं पूर्वमुच्चार्य्य नमः पश्चादुदाहरेत् ॥ शिवायेति ततः पश्चाच्छुभद्वयमतः परम् ॥ २५ ॥
praṇavaṃ pūrvamuccāryya namaḥ paścādudāharet .. śivāyeti tataḥ paścācchubhadvayamataḥ param .. 25 ..
कुरुद्वयं ततः प्रोक्तं शिवाय च ततः पुनः ॥ नमश्च प्रणवश्चैव मंत्रमेवं सदा बुधाः ॥ २६ ॥
kurudvayaṃ tataḥ proktaṃ śivāya ca tataḥ punaḥ .. namaśca praṇavaścaiva maṃtramevaṃ sadā budhāḥ .. 26 ..
अवर्तध्वं पुनर्यूयं यदि शंभुकृते तदा ॥ कोटिमेकं तथा जप्त्वा शिवः कार्यं करिष्यति ॥ २७ ॥
avartadhvaṃ punaryūyaṃ yadi śaṃbhukṛte tadā .. koṭimekaṃ tathā japtvā śivaḥ kāryaṃ kariṣyati .. 27 ..
इत्युक्ते च तदा तेन हरिणा प्रभविष्णुना ॥ तथा देवाः पुनश्चक्रुर्हरस्याराधनं मुने ॥ २८ ॥
ityukte ca tadā tena hariṇā prabhaviṣṇunā .. tathā devāḥ punaścakrurharasyārādhanaṃ mune .. 28 ..
संजजाप हरिश्चापि सविधिश्शिवमानसः ॥ देवानां कार्यसिद्ध्यर्थं मुनीनां च विशेषतः ॥ २९॥
saṃjajāpa hariścāpi savidhiśśivamānasaḥ .. devānāṃ kāryasiddhyarthaṃ munīnāṃ ca viśeṣataḥ .. 29..
मुहुः शिवेति भाषंतो देवा धैर्यसमन्विताः ॥ कोटिसंख्यं तदा कृत्वा स्थितास्ते मुनिसत्तम ॥ 2.5.7.३० ॥
muhuḥ śiveti bhāṣaṃto devā dhairyasamanvitāḥ .. koṭisaṃkhyaṃ tadā kṛtvā sthitāste munisattama .. 2.5.7.30 ..
एतस्मिन्नंतरे साक्षाच्छिवः प्रादुरभूत्स्वयम् ॥ यथोक्तेन स्वरूपेण वचनं चेदमब्रवीत् ॥ ३१ ॥
etasminnaṃtare sākṣācchivaḥ prādurabhūtsvayam .. yathoktena svarūpeṇa vacanaṃ cedamabravīt .. 31 ..
श्रीशिव उवाच ।।
हे हरे हे विधे देवा मुनयश्च शुभव्रताः ॥ प्रसन्नोऽस्मि वरं ब्रूत जयेनानेन चेप्सितम् ॥ ३२ ॥
he hare he vidhe devā munayaśca śubhavratāḥ .. prasanno'smi varaṃ brūta jayenānena cepsitam .. 32 ..
।। देवा ऊचुः ।।
यदि प्रसन्नो देवेश जगदीश्वर शंकर ॥ सुरान् विज्ञाय विकलान् हन्यंतां त्रिपुराणि च ॥ ३३॥
yadi prasanno deveśa jagadīśvara śaṃkara .. surān vijñāya vikalān hanyaṃtāṃ tripurāṇi ca .. 33..
रक्षास्मान्परमेशान दीनबंधो कृपाकर ॥ त्वयैव रक्षिता देवास्सदापद्भ्यो मुहुर्मुहुः ॥ ३४ ॥
rakṣāsmānparameśāna dīnabaṃdho kṛpākara .. tvayaiva rakṣitā devāssadāpadbhyo muhurmuhuḥ .. 34 ..
।। सनत्कुमार उवाच ।।
इत्युक्तं वचनं तेषां श्रुत्वा सहरिवेधसाम् ॥ विहस्यांतस्तदा ब्रह्मन्महेशः पुनरब्रवीत् ॥ ३५ ॥
ityuktaṃ vacanaṃ teṣāṃ śrutvā saharivedhasām .. vihasyāṃtastadā brahmanmaheśaḥ punarabravīt .. 35 ..
।। महेश उवाच ।।
हे हरे हे विधे देवा मुनयश्चाखिला वचः ॥ मदीयं शृणुतादृत्य नष्टं मत्वा पुरत्रयम् ॥ ३६॥
he hare he vidhe devā munayaścākhilā vacaḥ .. madīyaṃ śṛṇutādṛtya naṣṭaṃ matvā puratrayam .. 36..
रथं च सारथिं दिव्यं कार्मुकं शरमुत्तमम् ॥ पूर्वमंगीकृतं सर्वमुपपादयताचिरम् ॥ ३७ ॥
rathaṃ ca sārathiṃ divyaṃ kārmukaṃ śaramuttamam .. pūrvamaṃgīkṛtaṃ sarvamupapādayatāciram .. 37 ..
हे विष्णो हे विधे त्वं हि त्रिलोकाधिपतिर्ध्रुवम् ॥ सर्वसम्राट्प्रकारं मे कर्तुमर्हसि यत्नतः ॥ ३८ ॥
he viṣṇo he vidhe tvaṃ hi trilokādhipatirdhruvam .. sarvasamrāṭprakāraṃ me kartumarhasi yatnataḥ .. 38 ..
नष्टं पुरत्रयं मत्वा देवसाहाय्यमित्युत ॥ करिष्यथः प्रयत्नेनाधिकृतौ सर्गपालने ॥ ३९ ॥
naṣṭaṃ puratrayaṃ matvā devasāhāyyamityuta .. kariṣyathaḥ prayatnenādhikṛtau sargapālane .. 39 ..
अयं मंत्रो महापुण्यो मत्प्रीतिजनकश्शुभः ॥ भुक्तिमुक्तिप्रदस्सर्वकामदश्शैवकावह ॥ 2.5.7.४०॥
ayaṃ maṃtro mahāpuṇyo matprītijanakaśśubhaḥ .. bhuktimuktipradassarvakāmadaśśaivakāvaha .. 2.5.7.40..
धन्यो यशस्य आयुष्यः स्वर्गकामार्थिनां नृणाम् ॥ अपवर्गो ह्यकामानां मुक्तानां भुक्तिमुक्तिदः ॥ ४१ ॥
dhanyo yaśasya āyuṣyaḥ svargakāmārthināṃ nṛṇām .. apavargo hyakāmānāṃ muktānāṃ bhuktimuktidaḥ .. 41 ..
य इमं कीर्तयेन्मंत्रं शुचिर्भूत्वा सदा नरः ॥ शृणुयाच्छ्रावयेद्वापि सर्वान्कामानवाप्नुयात् ॥ ४२ ॥
ya imaṃ kīrtayenmaṃtraṃ śucirbhūtvā sadā naraḥ .. śṛṇuyācchrāvayedvāpi sarvānkāmānavāpnuyāt .. 42 ..
सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तस्य शिवस्य परमात्मनः ॥ सर्वे देवा मुदं प्रापुर्हरिर्ब्रह्माधिकं तथा ॥ ४३ ॥
iti śrutvā vacastasya śivasya paramātmanaḥ .. sarve devā mudaṃ prāpurharirbrahmādhikaṃ tathā .. 43 ..
सर्वदेवमयं दिव्यं रथं परमशोभनम्॥ रचयामास विश्वार्थे विश्वकर्मा तदाज्ञया ॥ ४४ ॥
sarvadevamayaṃ divyaṃ rathaṃ paramaśobhanam.. racayāmāsa viśvārthe viśvakarmā tadājñayā .. 44 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe devastutivarṇanaṃ nāma saptamo'dhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In