Rudra Samhita - Yuddha Khanda

Adhyaya - 8

Construction of the cosmic chariot

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। व्यास उवाच ।।
सनत्कुमार सर्वज्ञ शैवप्रवर सन्मते ।। अद्भुतेयं कथा तात श्राविता परिमेशितुः ।। १।।
sanatkumāra sarvajña śaivapravara sanmate || adbhuteyaṃ kathā tāta śrāvitā parimeśituḥ || 1||

Samhita : 6

Adhyaya :   8

Shloka :   1

इदानीं रथनिर्माणं ब्रूहि देवमयं परम् ।। शिवार्थं यत्कृतं दिव्यं धीमता विश्वकर्मणा ।। २ ।।
idānīṃ rathanirmāṇaṃ brūhi devamayaṃ param || śivārthaṃ yatkṛtaṃ divyaṃ dhīmatā viśvakarmaṇā || 2 ||

Samhita : 6

Adhyaya :   8

Shloka :   2

।। सूत उवाच।।
इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः ।। सनत्कुमारः प्रोवाच स्मृत्वा शिवपदांबुजम् ।। ३।।
ityākarṇya vacastasya vyāsasya sa munīśvaraḥ || sanatkumāraḥ provāca smṛtvā śivapadāṃbujam || 3||

Samhita : 6

Adhyaya :   8

Shloka :   3

।। सनत्कुमार उवाच ।। ।।
शृणु व्यास महाप्राज्ञ रथादेर्निर्मितिं मुने ।। यथामति प्रवक्ष्येऽहं स्मृत्वा शिवपदाम्बुजम् ।। ४ ।।
śṛṇu vyāsa mahāprājña rathādernirmitiṃ mune || yathāmati pravakṣye'haṃ smṛtvā śivapadāmbujam || 4 ||

Samhita : 6

Adhyaya :   8

Shloka :   4

अथ देवस्य रुद्रस्य निर्मितो विश्वकर्मणा ।। सर्वलोकमयो दिव्यो रथो यत्नेन सादरम् ।। ५ ।।
atha devasya rudrasya nirmito viśvakarmaṇā || sarvalokamayo divyo ratho yatnena sādaram || 5 ||

Samhita : 6

Adhyaya :   8

Shloka :   5

सर्वभूतमयश्चैव सौवर्णस्सर्वसंमतः ।। रथांगं दक्षिणं सूर्यस्तद्वामं सोम एव च ।। ६।।
sarvabhūtamayaścaiva sauvarṇassarvasaṃmataḥ || rathāṃgaṃ dakṣiṇaṃ sūryastadvāmaṃ soma eva ca || 6||

Samhita : 6

Adhyaya :   8

Shloka :   6

दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम् ।। अरेषु तेषु विप्रेन्द्र आदित्या द्वादशैव तु ।। ९।।
dakṣiṇaṃ dvādaśāraṃ hi ṣoḍaśāraṃ tathottaram || areṣu teṣu viprendra ādityā dvādaśaiva tu || 9||

Samhita : 6

Adhyaya :   8

Shloka :   7

शशिनः षोडशारास्तु कला वामस्य सुव्रत ।। ऋक्षाणि तु तथा तस्य वामस्यैव विभूषणम् ८ ।।
śaśinaḥ ṣoḍaśārāstu kalā vāmasya suvrata || ṛkṣāṇi tu tathā tasya vāmasyaiva vibhūṣaṇam 8 ||

Samhita : 6

Adhyaya :   8

Shloka :   8

ऋतवो नेमयः षट् च तयोर्वै विप्रपुंगव ।। पुष्करं चांतरिक्षं वै रथनीडश्च मंदरः ।। ९ ।।
ṛtavo nemayaḥ ṣaṭ ca tayorvai viprapuṃgava || puṣkaraṃ cāṃtarikṣaṃ vai rathanīḍaśca maṃdaraḥ || 9 ||

Samhita : 6

Adhyaya :   8

Shloka :   9

अस्ताद्रिरुद(दद्र?)याद्रिस्तु तावुभौ कूबरौ स्मृतौ ।। अधिष्ठानं महामेरुराश्रयाः केशराचलाः ।। 2.5.8.१० ।।
astādriruda(dadra?)yādristu tāvubhau kūbarau smṛtau || adhiṣṭhānaṃ mahāmerurāśrayāḥ keśarācalāḥ || 2.5.8.10 ||

Samhita : 6

Adhyaya :   8

Shloka :   10

वेगस्संवत्सरास्तस्य अयने चक्रसंगमौ ।। मुहूर्ता वंधुरास्तस्य शम्याश्चैव कलाः स्मृताः ।। ११ ।।
vegassaṃvatsarāstasya ayane cakrasaṃgamau || muhūrtā vaṃdhurāstasya śamyāścaiva kalāḥ smṛtāḥ || 11 ||

Samhita : 6

Adhyaya :   8

Shloka :   11

तस्य काष्ठाः स्मृता घोणाश्चाक्षदंडाः क्षणाश्च वै ।। निमेषाश्चानुकर्षश्च ईषाश्चानुलवाः स्मृताः ।। १२ ।।
tasya kāṣṭhāḥ smṛtā ghoṇāścākṣadaṃḍāḥ kṣaṇāśca vai || nimeṣāścānukarṣaśca īṣāścānulavāḥ smṛtāḥ || 12 ||

Samhita : 6

Adhyaya :   8

Shloka :   12

द्यौर्वरूथं रथस्यास्य स्वर्गमोक्षावुभौ ध्वजौ ।। युगान्तकोटितौ तस्य भ्रमकामदुघौ स्मृतौ ।। १३।।
dyaurvarūthaṃ rathasyāsya svargamokṣāvubhau dhvajau || yugāntakoṭitau tasya bhramakāmadughau smṛtau || 13||

Samhita : 6

Adhyaya :   8

Shloka :   13

ईषादंडस्तथा व्यक्तं वृद्धिस्तस्यैव नड्वलः ।। कोणास्तस्याप्यहंकारो भूतानि च बलं स्मृतम् ।। १४ ।।
īṣādaṃḍastathā vyaktaṃ vṛddhistasyaiva naḍvalaḥ || koṇāstasyāpyahaṃkāro bhūtāni ca balaṃ smṛtam || 14 ||

Samhita : 6

Adhyaya :   8

Shloka :   14

इन्द्रियाणि च तस्यैव भूषणानि समंततः ।। श्रद्धा च गतिरस्यैव रथस्य मुनिसत्तम ।। १५ ।।
indriyāṇi ca tasyaiva bhūṣaṇāni samaṃtataḥ || śraddhā ca gatirasyaiva rathasya munisattama || 15 ||

Samhita : 6

Adhyaya :   8

Shloka :   15

तदानीं भूषणान्येव षडंगान्युपभूषणम् ।। पुराणन्यायमीमांसा धर्मशास्त्राणि सुव्रताः ।। १६।।
tadānīṃ bhūṣaṇānyeva ṣaḍaṃgānyupabhūṣaṇam || purāṇanyāyamīmāṃsā dharmaśāstrāṇi suvratāḥ || 16||

Samhita : 6

Adhyaya :   8

Shloka :   16

बलाशया वराश्चैव सर्वलक्षणसंयुताः ।। मंत्रा घं(घ?)टाः स्मृतास्तेषां वर्णपादास्तदाश्रमाः ।। १७।।
balāśayā varāścaiva sarvalakṣaṇasaṃyutāḥ || maṃtrā ghaṃ(gha?)ṭāḥ smṛtāsteṣāṃ varṇapādāstadāśramāḥ || 17||

Samhita : 6

Adhyaya :   8

Shloka :   17

अथो बन्धो ह्यनन्तस्तु सहस्रफणभूषितः ।। दिशः पादा रथस्यास्य तथा चोपदिशश्चह ।। १८।।
atho bandho hyanantastu sahasraphaṇabhūṣitaḥ || diśaḥ pādā rathasyāsya tathā copadiśaścaha || 18||

Samhita : 6

Adhyaya :   8

Shloka :   18

पुष्कराद्याः पताकाश्च सौवर्णा रत्नभूषिताः ।। समुद्रास्तस्य चत्वारो रथकंबलिनस्स्मृताः ।। १९।।
puṣkarādyāḥ patākāśca sauvarṇā ratnabhūṣitāḥ || samudrāstasya catvāro rathakaṃbalinassmṛtāḥ || 19||

Samhita : 6

Adhyaya :   8

Shloka :   19

गंगाद्यास्सरित श्रेष्ठाः सर्वाभरणभूषिताः ।। चामरासक्तहस्ताग्रास्सर्वास्त्रीरूपशोभिताः ।। 2.5.8.२०।।
gaṃgādyāssarita śreṣṭhāḥ sarvābharaṇabhūṣitāḥ || cāmarāsaktahastāgrāssarvāstrīrūpaśobhitāḥ || 2.5.8.20||

Samhita : 6

Adhyaya :   8

Shloka :   20

तत्र तत्र कृतस्थानाः शोभयांचक्रिरे रथम् ।। आवहाद्यास्तथा सप्त सोपानं हैममुत्तमम् ।। २१ ।।
tatra tatra kṛtasthānāḥ śobhayāṃcakrire ratham || āvahādyāstathā sapta sopānaṃ haimamuttamam || 21 ||

Samhita : 6

Adhyaya :   8

Shloka :   21

लोकालोकाचलस्तस्योपसोपानस्समंततः ।। विषयश्च तथा बाह्यो मानसादिस्तु शोभनः ।। २२ ।।
lokālokācalastasyopasopānassamaṃtataḥ || viṣayaśca tathā bāhyo mānasādistu śobhanaḥ || 22 ||

Samhita : 6

Adhyaya :   8

Shloka :   22

पाशास्समंततस्तस्य सर्वे वर्षाचलास्स्मृताः ।। तलास्तस्य रथस्याऽथ सर्वे तलनिवासिनः ।। २३ ।।
pāśāssamaṃtatastasya sarve varṣācalāssmṛtāḥ || talāstasya rathasyā'tha sarve talanivāsinaḥ || 23 ||

Samhita : 6

Adhyaya :   8

Shloka :   23

सारथिर्भगवान्ब्रह्मा देवा रश्मिधराः स्मृताः ।। प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम् ।। २४ ।।
sārathirbhagavānbrahmā devā raśmidharāḥ smṛtāḥ || pratodo brahmaṇastasya praṇavo brahmadaivatam || 24 ||

Samhita : 6

Adhyaya :   8

Shloka :   24

अकारश्च महच्छत्रं मंदरः पार्श्वदंडभाक् ।। शैलेन्द्रः कार्मुकं तस्य ज्या भुजंगाधिपस्स्वयम् ।। २५ ।।
akāraśca mahacchatraṃ maṃdaraḥ pārśvadaṃḍabhāk || śailendraḥ kārmukaṃ tasya jyā bhujaṃgādhipassvayam || 25 ||

Samhita : 6

Adhyaya :   8

Shloka :   25

घंटा सरस्वती देवी धनुषः श्रुतिरूपिणी ।। इषुर्विष्णुर्महातेजास्त्वग्निश्शल्यं प्रकीर्तितम् ।। २६ ।।
ghaṃṭā sarasvatī devī dhanuṣaḥ śrutirūpiṇī || iṣurviṣṇurmahātejāstvagniśśalyaṃ prakīrtitam || 26 ||

Samhita : 6

Adhyaya :   8

Shloka :   26

हयास्तस्य तथा प्रोक्ताश्चत्वारो निगमा मुने ।। ज्योतींषि भूषणं तेषामवशिष्टान्यतः परम् ।। २७।।
hayāstasya tathā proktāścatvāro nigamā mune || jyotīṃṣi bhūṣaṇaṃ teṣāmavaśiṣṭānyataḥ param || 27||

Samhita : 6

Adhyaya :   8

Shloka :   27

अनीकं विषसंभूतं वायवो वाजका स्मृताः ।। ऋषयो व्यासमुख्याश्च वाहवाहास्तथाभवन्।। २८।।
anīkaṃ viṣasaṃbhūtaṃ vāyavo vājakā smṛtāḥ || ṛṣayo vyāsamukhyāśca vāhavāhāstathābhavan|| 28||

Samhita : 6

Adhyaya :   8

Shloka :   28

स्वल्पाक्षरैस्संब्रवीमि किं बहूक्त्या मुनीश्वर ।। ब्रह्मांडे चैव यत्किंचिद्वस्तुतद्वै रथे स्मृतम् ।। २९ ।।
svalpākṣaraissaṃbravīmi kiṃ bahūktyā munīśvara || brahmāṃḍe caiva yatkiṃcidvastutadvai rathe smṛtam || 29 ||

Samhita : 6

Adhyaya :   8

Shloka :   29

एवं सम्यक्कृतस्तेन धीमता विश्वकर्मणा ।। सरथादिप्रकारो हि ब्रह्मविष्ण्वाज्ञया शुभः ।। 2.5.8.३० ।।
evaṃ samyakkṛtastena dhīmatā viśvakarmaṇā || sarathādiprakāro hi brahmaviṣṇvājñayā śubhaḥ || 2.5.8.30 ||

Samhita : 6

Adhyaya :   8

Shloka :   30

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे रथादियुद्धप्रकारवर्णनं नामाष्टमोऽध्यायः ।। ८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe rathādiyuddhaprakāravarṇanaṃ nāmāṣṭamo'dhyāyaḥ || 8 ||

Samhita : 6

Adhyaya :   8

Shloka :   31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In