Rudra Samhita - Yuddha Khanda

Adhyaya - 9

Shiva's campaign

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
ईदृग्विधं महादिव्यं नानाश्चर्यमयं रथम् ।। संनह्य निगमानश्वांस्तं ब्रह्मा प्रार्पयच्छिवम् ।। १ ।।
īdṛgvidhaṃ mahādivyaṃ nānāścaryamayaṃ ratham || saṃnahya nigamānaśvāṃstaṃ brahmā prārpayacchivam || 1 ||

Samhita : 6

Adhyaya :   9

Shloka :   1

शंभवेऽसौ निवेद्याधिरोपयामास शूलिनम् ।। बहुशः प्रार्थ्य देवेशं विष्ण्वादिसुरसमतम् ।। २ ।।
śaṃbhave'sau nivedyādhiropayāmāsa śūlinam || bahuśaḥ prārthya deveśaṃ viṣṇvādisurasamatam || 2 ||

Samhita : 6

Adhyaya :   9

Shloka :   2

ततस्तस्मिन्रथे दिव्ये रथप्राकारसंयुते ।। सर्वदेवमयः शंभुरारुरोह महाप्रभुः ।। ३ ।।
tatastasminrathe divye rathaprākārasaṃyute || sarvadevamayaḥ śaṃbhurāruroha mahāprabhuḥ || 3 ||

Samhita : 6

Adhyaya :   9

Shloka :   3

ऋषिभिः स्तूयमानश्च देवगंधर्वपन्नगैः ।। विष्णुना ब्रह्मणा चापि लोकपालैर्बभूव ह ।। ४।।
ṛṣibhiḥ stūyamānaśca devagaṃdharvapannagaiḥ || viṣṇunā brahmaṇā cāpi lokapālairbabhūva ha || 4||

Samhita : 6

Adhyaya :   9

Shloka :   4

उपावृतश्चाप्सरसां गणैर्गीतविशारदः ।। शुशुभे वरदश्शम्भुस्स तं प्रेक्ष्य च सारथिम् ।। ५ ।।
upāvṛtaścāpsarasāṃ gaṇairgītaviśāradaḥ || śuśubhe varadaśśambhussa taṃ prekṣya ca sārathim || 5 ||

Samhita : 6

Adhyaya :   9

Shloka :   5

तस्मिन्नारोऽहतिरथं कल्पितं लोकसंभृतम् ।। शिरोभिः पतिता भूमौ तुरगा वेदसंभवाः ।। ६।।
tasminnāro'hatirathaṃ kalpitaṃ lokasaṃbhṛtam || śirobhiḥ patitā bhūmau turagā vedasaṃbhavāḥ || 6||

Samhita : 6

Adhyaya :   9

Shloka :   6

चचाल वसुधा चेलुस्सकलाश्च महीधराः ।। चकंपे सहसा शेषोऽसोढा तद्भारमातुरः ।७।।
cacāla vasudhā celussakalāśca mahīdharāḥ || cakaṃpe sahasā śeṣo'soḍhā tadbhāramāturaḥ |7||

Samhita : 6

Adhyaya :   9

Shloka :   7

अथाधः स रथस्यास्य भगवान्धरणीधरः ।। वृषेन्द्ररूपी चोत्थाय स्थापयामास वै क्षणम् ।। ८ ।।
athādhaḥ sa rathasyāsya bhagavāndharaṇīdharaḥ || vṛṣendrarūpī cotthāya sthāpayāmāsa vai kṣaṇam || 8 ||

Samhita : 6

Adhyaya :   9

Shloka :   8

क्षणांतरे वृषेन्द्रोऽपि जानुभ्यामगमद्धराम् ।। रथारूढमहेशस्य सुतेजस्सोढुमक्षमः ।। ९ ।।
kṣaṇāṃtare vṛṣendro'pi jānubhyāmagamaddharām || rathārūḍhamaheśasya sutejassoḍhumakṣamaḥ || 9 ||

Samhita : 6

Adhyaya :   9

Shloka :   9

अभीषुहस्तो भगवानुद्यम्य च हयांस्तदा ।। स्थापयामास देवस्य पचनाद्वैरथं वरम्।। 2.5.9.१०।।
abhīṣuhasto bhagavānudyamya ca hayāṃstadā || sthāpayāmāsa devasya pacanādvairathaṃ varam|| 2.5.9.10||

Samhita : 6

Adhyaya :   9

Shloka :   10

ततोऽसौ नोदयामास मनोमारुतरंहसः ।। ब्रह्मा हयान्वेदमयान्नद्धान्रथवरे स्थितः ।। ११।।
tato'sau nodayāmāsa manomārutaraṃhasaḥ || brahmā hayānvedamayānnaddhānrathavare sthitaḥ || 11||

Samhita : 6

Adhyaya :   9

Shloka :   11

पुराण्युद्दिश्य वै त्रीणि तेषां खस्थानि तानि हि।। अधिष्ठिते महेशे तु दानवानां तरस्विनाम्।। १२।।
purāṇyuddiśya vai trīṇi teṣāṃ khasthāni tāni hi|| adhiṣṭhite maheśe tu dānavānāṃ tarasvinām|| 12||

Samhita : 6

Adhyaya :   9

Shloka :   12

अथाह भगवान्रुद्रो देवानालोक्य शंकरः।। पशूनामाधिपत्यं मे धद्ध्वं हन्मि ततोऽसुरान्।। १३।।
athāha bhagavānrudro devānālokya śaṃkaraḥ|| paśūnāmādhipatyaṃ me dhaddhvaṃ hanmi tato'surān|| 13||

Samhita : 6

Adhyaya :   9

Shloka :   13

पृथक्पशुत्वं देवानां तथान्येषां सुरोत्तमाः।। कल्पयित्वैव वध्यास्ते नान्यथा दैत्यसत्तमाः ।। १४ ।।
pṛthakpaśutvaṃ devānāṃ tathānyeṣāṃ surottamāḥ|| kalpayitvaiva vadhyāste nānyathā daityasattamāḥ || 14 ||

Samhita : 6

Adhyaya :   9

Shloka :   14

सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तस्य देवदेवस्य धीमतः ।। विषादमगमन्सर्वे पशुत्वं प्रतिशंकिताः ।। १५ ।।
iti śrutvā vacastasya devadevasya dhīmataḥ || viṣādamagamansarve paśutvaṃ pratiśaṃkitāḥ || 15 ||

Samhita : 6

Adhyaya :   9

Shloka :   15

तेषां भावमथ ज्ञात्वा देवदेवोऽम्बिकापतिः ।। विहस्य कृपया देवाञ्छंभुस्तानिदमब्रवीत् ।। १६ ।।
teṣāṃ bhāvamatha jñātvā devadevo'mbikāpatiḥ || vihasya kṛpayā devāñchaṃbhustānidamabravīt || 16 ||

Samhita : 6

Adhyaya :   9

Shloka :   16

शंभुरुवाच ।।
मा वोऽस्तु पशुभावेऽपि पातो विबुधसत्तमाः ।। श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः ।। १७ ।।
mā vo'stu paśubhāve'pi pāto vibudhasattamāḥ || śrūyatāṃ paśubhāvasya vimokṣaḥ kriyatāṃ ca saḥ || 17 ||

Samhita : 6

Adhyaya :   9

Shloka :   17

यौ वै पाशुपतं दिव्यं चरिष्यति स मोक्ष्यति ।। पशुत्वादिति सत्यं वः प्रतिज्ञातं समाहिताः ।। १८ ।।
yau vai pāśupataṃ divyaṃ cariṣyati sa mokṣyati || paśutvāditi satyaṃ vaḥ pratijñātaṃ samāhitāḥ || 18 ||

Samhita : 6

Adhyaya :   9

Shloka :   18

ये चाप्यन्ये करिष्यंति व्रतं पाशुपतं मम ।। मोक्ष्यंति ते न संदेहः पशुत्वात्सुरसत्तमाः ।। १९ ।।
ye cāpyanye kariṣyaṃti vrataṃ pāśupataṃ mama || mokṣyaṃti te na saṃdehaḥ paśutvātsurasattamāḥ || 19 ||

Samhita : 6

Adhyaya :   9

Shloka :   19

नैष्ठिकं द्वादशाब्दं वा तदर्थं वर्षकत्रयम् ।। शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते ।। 2.5.9.२० ।।
naiṣṭhikaṃ dvādaśābdaṃ vā tadarthaṃ varṣakatrayam || śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate || 2.5.9.20 ||

Samhita : 6

Adhyaya :   9

Shloka :   20

तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः ।। पशुत्वान्मोक्ष्यथ तदा यूयमत्र न संशयः ।। २१।।
tasmātparamidaṃ divyaṃ cariṣyatha surottamāḥ || paśutvānmokṣyatha tadā yūyamatra na saṃśayaḥ || 21||

Samhita : 6

Adhyaya :   9

Shloka :   21

सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तस्य महेशस्य परात्मनः ।। तथेति चाब्रुवन्देवा हरिब्रह्मादयस्तथा ।। २२ ।।
ityākarṇya vacastasya maheśasya parātmanaḥ || tatheti cābruvandevā haribrahmādayastathā || 22 ||

Samhita : 6

Adhyaya :   9

Shloka :   22

तस्माद्वै पशवस्सर्वे देवासुरवराः प्रभोः ।। रुद्रः पशुपतिश्चैव पशुपाशविमोचकः ।। २३ ।।
tasmādvai paśavassarve devāsuravarāḥ prabhoḥ || rudraḥ paśupatiścaiva paśupāśavimocakaḥ || 23 ||

Samhita : 6

Adhyaya :   9

Shloka :   23

तदा पक्षुपतीत्येतत्तस्य नाम महेशितुः ।। प्रसिद्धमभवद्वध्वा सर्वलोकेषु शर्मदम् ।। २४ ।।
tadā pakṣupatītyetattasya nāma maheśituḥ || prasiddhamabhavadvadhvā sarvalokeṣu śarmadam || 24 ||

Samhita : 6

Adhyaya :   9

Shloka :   24

मुदा जयेति भाषंतस्सर्वे देवर्षयस्तदा ।। अमुदंश्चाति देवेशो ब्रह्मा विष्णुः परेऽपि च ।। २५।।
mudā jayeti bhāṣaṃtassarve devarṣayastadā || amudaṃścāti deveśo brahmā viṣṇuḥ pare'pi ca || 25||

Samhita : 6

Adhyaya :   9

Shloka :   25

तस्मिंश्च समये यच्च रूपं तस्य महात्मनः ।। जातं तद्वर्णितुं शक्यं न हि वर्षशतैरपि ।। २६।।
tasmiṃśca samaye yacca rūpaṃ tasya mahātmanaḥ || jātaṃ tadvarṇituṃ śakyaṃ na hi varṣaśatairapi || 26||

Samhita : 6

Adhyaya :   9

Shloka :   26

एवं विधो महेशानो महेशान्यखिलेश्वरः ।। जगाम त्रिपुरं हंतुं सर्वेषां सुखदायकः ।। २७ ।।
evaṃ vidho maheśāno maheśānyakhileśvaraḥ || jagāma tripuraṃ haṃtuṃ sarveṣāṃ sukhadāyakaḥ || 27 ||

Samhita : 6

Adhyaya :   9

Shloka :   27

तं देवदेवं त्रिपुरं निहंतुं तदानु सर्वे तु रविप्रकाशाः ।। गजैर्हयैस्सिंहवरै रथैश्च वृषैर्ययुस्तेऽमरराजमुख्याः।। २८।।
taṃ devadevaṃ tripuraṃ nihaṃtuṃ tadānu sarve tu raviprakāśāḥ || gajairhayaissiṃhavarai rathaiśca vṛṣairyayuste'mararājamukhyāḥ|| 28||

Samhita : 6

Adhyaya :   9

Shloka :   28

हलैश्च शालैर्मुशलैर्भुशुण्डैर्गिरीन्द्रकल्पैर्गिरिसंनिभाश्च।। नानायुधैस्संयुतबाहवस्ते ततो नु हृष्टाः प्रययुस्सुरेशाः ।। २९ ।।
halaiśca śālairmuśalairbhuśuṇḍairgirīndrakalpairgirisaṃnibhāśca|| nānāyudhaissaṃyutabāhavaste tato nu hṛṣṭāḥ prayayussureśāḥ || 29 ||

Samhita : 6

Adhyaya :   9

Shloka :   29

नानायुधाढ्याः परमप्रकाशा महोत्सवश्शंभुजयं वदंतः ।। ययुः पुरस्तस्य महेश्वरस्य तदेन्द्रपद्मोद्भवविष्णुमुख्याः।। 2.5.9.३०।।
nānāyudhāḍhyāḥ paramaprakāśā mahotsavaśśaṃbhujayaṃ vadaṃtaḥ || yayuḥ purastasya maheśvarasya tadendrapadmodbhavaviṣṇumukhyāḥ|| 2.5.9.30||

Samhita : 6

Adhyaya :   9

Shloka :   30

जहृषुर्मुनयस्सर्वे दंडहस्ता जटाधराः ।। ववृषुः पुष्पवर्षाणि खेचरा सिद्धचारणाः ।। ३१ ।।
jahṛṣurmunayassarve daṃḍahastā jaṭādharāḥ || vavṛṣuḥ puṣpavarṣāṇi khecarā siddhacāraṇāḥ || 31 ||

Samhita : 6

Adhyaya :   9

Shloka :   31

पुत्रत्रयं च विप्रेन्द्रा व्रजन्सर्वे गणेश्वराः ।। तेषां संख्या च कः कर्तुं समर्थो वच्मि कांश्चन ।। ३२ ।।
putratrayaṃ ca viprendrā vrajansarve gaṇeśvarāḥ || teṣāṃ saṃkhyā ca kaḥ kartuṃ samartho vacmi kāṃścana || 32 ||

Samhita : 6

Adhyaya :   9

Shloka :   32

गणेश्वरैर्देवगणैश्च भृङ्गी समावृतस्सर्वगणेन्द्रवर्यः ।। जगाम योगांस्त्रिपुरं निहंतुं विमानमारुह्य यथा महेन्द्रः ।। ३३।। ।
gaṇeśvarairdevagaṇaiśca bhṛṅgī samāvṛtassarvagaṇendravaryaḥ || jagāma yogāṃstripuraṃ nihaṃtuṃ vimānamāruhya yathā mahendraḥ || 33|| |

Samhita : 6

Adhyaya :   9

Shloka :   33

केशो विगतवासश्च महाकेशो महाज्वरः ।। सोमवल्लीसवर्णश्च सोमदस्सनकस्तथा ।। ३४ ।।
keśo vigatavāsaśca mahākeśo mahājvaraḥ || somavallīsavarṇaśca somadassanakastathā || 34 ||

Samhita : 6

Adhyaya :   9

Shloka :   34

सोमधृक् सूर्यवर्चाश्च सूर्यप्रेषणकस्तथा ।। सूर्याक्षस्सूरिनामा च सुरस्सुन्दर एव च।। ३५।।
somadhṛk sūryavarcāśca sūryapreṣaṇakastathā || sūryākṣassūrināmā ca surassundara eva ca|| 35||

Samhita : 6

Adhyaya :   9

Shloka :   35

प्रस्कंदः कुन्दरश्चंडः कंपनश्चातिकंपनः ।। इन्द्रश्चेन्द्रजवश्चैव यंता हिमकरस्तथा।। ३६।।
praskaṃdaḥ kundaraścaṃḍaḥ kaṃpanaścātikaṃpanaḥ || indraścendrajavaścaiva yaṃtā himakarastathā|| 36||

Samhita : 6

Adhyaya :   9

Shloka :   36

शताक्षश्चैव पंचाक्षः सहस्राक्षो महोदरः ।। सतीजहुश्शतास्यश्च रंकः कर्पूरपूतनः ।। ३७।।
śatākṣaścaiva paṃcākṣaḥ sahasrākṣo mahodaraḥ || satījahuśśatāsyaśca raṃkaḥ karpūrapūtanaḥ || 37||

Samhita : 6

Adhyaya :   9

Shloka :   37

द्विशिखस्त्रिशिखश्चैव तथाहंकारकारकः।। अजवक्त्रोऽष्टवक्त्रश्च हयवक्त्रोऽर्द्धवक्त्रकः ।। ३८।।
dviśikhastriśikhaścaiva tathāhaṃkārakārakaḥ|| ajavaktro'ṣṭavaktraśca hayavaktro'rddhavaktrakaḥ || 38||

Samhita : 6

Adhyaya :   9

Shloka :   38

इत्याद्या गणपा वीरा बहवोऽपरिमेयकाः ।। प्रययुः परिवार्येशं लक्ष्यलक्षणवर्जिताः।। ३९।।
ityādyā gaṇapā vīrā bahavo'parimeyakāḥ || prayayuḥ parivāryeśaṃ lakṣyalakṣaṇavarjitāḥ|| 39||

Samhita : 6

Adhyaya :   9

Shloka :   39

समावृत्य महादेवं तदापुस्ते पिनाकिनम् ।। दग्धुं समर्था मनसा क्षणेन सचराचरम् ।। 2.5.9.४० ।।
samāvṛtya mahādevaṃ tadāpuste pinākinam || dagdhuṃ samarthā manasā kṣaṇena sacarācaram || 2.5.9.40 ||

Samhita : 6

Adhyaya :   9

Shloka :   40

दग्धुं जगत्सर्वमिदं समर्थाः किंत्वत्र दग्धुं त्रिपुरं पिनाकी ।। रथेन किं चात्र शरेण तस्य गणैश्च किं देवगणैश्च शम्भोः ।। ४१।।
dagdhuṃ jagatsarvamidaṃ samarthāḥ kiṃtvatra dagdhuṃ tripuraṃ pinākī || rathena kiṃ cātra śareṇa tasya gaṇaiśca kiṃ devagaṇaiśca śambhoḥ || 41||

Samhita : 6

Adhyaya :   9

Shloka :   41

स एव दग्धुं त्रिपुराणि तानि देवद्विषां व्यास पिनाकपाणिः ।। स्वयं गतस्तत्र गणैश्च सार्द्धं निजैस्सुराणामपि सोऽद्भुतोतिः ।। ४२।।
sa eva dagdhuṃ tripurāṇi tāni devadviṣāṃ vyāsa pinākapāṇiḥ || svayaṃ gatastatra gaṇaiśca sārddhaṃ nijaissurāṇāmapi so'dbhutotiḥ || 42||

Samhita : 6

Adhyaya :   9

Shloka :   42

किं तत्र कारणं चान्यद्वच्मि ते ऋषिसत्तम ।। लोकेषु ख्यापनार्थं वै यशः परमलापहम् ।। ४३।।
kiṃ tatra kāraṇaṃ cānyadvacmi te ṛṣisattama || lokeṣu khyāpanārthaṃ vai yaśaḥ paramalāpaham || 43||

Samhita : 6

Adhyaya :   9

Shloka :   43

अन्यच्च कारणं ह्येतद्दुष्टानां प्रत्ययाय वै।। सर्वेष्वपि च देवेषु यस्मान्नान्यो विशिष्यते।। ४४।।
anyacca kāraṇaṃ hyetadduṣṭānāṃ pratyayāya vai|| sarveṣvapi ca deveṣu yasmānnānyo viśiṣyate|| 44||

Samhita : 6

Adhyaya :   9

Shloka :   44

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शिवयात्रावर्णनं नाम नवमोऽध्यायः।। ९।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śivayātrāvarṇanaṃ nāma navamo'dhyāyaḥ|| 9||

Samhita : 6

Adhyaya :   9

Shloka :   45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In