Shatarudra Samhita

Adhyaya - 1

Five Incarnations of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीगणेशाय नमः ।।
śrīgaṇeśāya namaḥ ||
अथ तृतीया शतरुद्रसंहिता प्रारभ्यते।।
atha tṛtīyā śatarudrasaṃhitā prārabhyate||
वन्दे महानन्दमनन्तलीलम्महेश्वरं सर्व्वविभुम्महान्तम्।।गौरीप्रियं कार्तिकविघ्नराजसमुद्भवं शंकरमादिदेवम् ।। १।।
vande mahānandamanantalīlammaheśvaraṃ sarvvavibhummahāntam||gaurīpriyaṃ kārtikavighnarājasamudbhavaṃ śaṃkaramādidevam || 1||
शौनक उवाच ।।
व्यासशिष्यमहाभाग सूत ज्ञानदयानिधे ।। वद शंभ्ववतारांश्च यैरकार्षीत्सतां शिवम् ।। १।।
vyāsaśiṣyamahābhāga sūta jñānadayānidhe || vada śaṃbhvavatārāṃśca yairakārṣītsatāṃ śivam || 1||
सूत उवाच ।।
मुने शौनक सद्भक्त्या दत्तचित्तो जितेन्द्रियः ।। अवताराञ्छिवस्याहं वच्मि ते मुनये शृणु ।। २।।
mune śaunaka sadbhaktyā dattacitto jitendriyaḥ || avatārāñchivasyāhaṃ vacmi te munaye śṛṇu || 2||
एतत्पृष्टः पुरा नन्दी शिवमूर्तिस्सतां गतिः ।। सनत्कुमारेण मुने तमुवाच शिवं स्मरन् ।। ३।।
etatpṛṣṭaḥ purā nandī śivamūrtissatāṃ gatiḥ || sanatkumāreṇa mune tamuvāca śivaṃ smaran || 3||
नन्दीश्वर उवाच ।।
असंख्याता हि कल्पेषु विभोः सर्व्वेश्वरस्य वै।।अवतारास्तथापीह वच्म्यहं तान्यथामति ।। ४ ।।
asaṃkhyātā hi kalpeṣu vibhoḥ sarvveśvarasya vai||avatārāstathāpīha vacmyahaṃ tānyathāmati || 4 ||
एकोनविंशकः कल्पो विज्ञेयः श्वेत लोहितः ।। सद्योजातावतारस्तु प्रथमः परिकीर्तितः ।। ५।।
ekonaviṃśakaḥ kalpo vijñeyaḥ śveta lohitaḥ || sadyojātāvatārastu prathamaḥ parikīrtitaḥ || 5||
तस्मिंस्तत्परमं ब्रह्म ध्यायतो ब्रह्मणस्तथा।।उत्पन्नस्तु शिखायुक्तः कुमारः श्वेतलोहितः ।। ६ ।।
tasmiṃstatparamaṃ brahma dhyāyato brahmaṇastathā||utpannastu śikhāyuktaḥ kumāraḥ śvetalohitaḥ || 6 ||
तं दृष्ट्वा पुरुषं ब्रह्मा ब्रह्मरूपिणमीश्वरम् ।। ज्ञात्वा ध्यात्वा स हृदये ववन्दे प्रयताञ्जलिः। ७ ।। ।
taṃ dṛṣṭvā puruṣaṃ brahmā brahmarūpiṇamīśvaram || jñātvā dhyātvā sa hṛdaye vavande prayatāñjaliḥ| 7 || |
सद्योजातं शिवं बुद्ध्वा जहर्ष भुवनेश्वरः ।। मुहुर्मुहुश्च सद्बुद्ध्या परं तं समचिन्तयत्।।८।।
sadyojātaṃ śivaṃ buddhvā jaharṣa bhuvaneśvaraḥ || muhurmuhuśca sadbuddhyā paraṃ taṃ samacintayat||8||
ततोऽस्य ध्यायतः श्वेताः प्रादुर्भूता यशस्विनः ।। कुमाराः परविज्ञानपरब्रह्मस्वरूपिणः ।। ९।।
tato'sya dhyāyataḥ śvetāḥ prādurbhūtā yaśasvinaḥ || kumārāḥ paravijñānaparabrahmasvarūpiṇaḥ || 9||
सुनन्दो नन्दनश्चैव विश्वनन्दोपनन्दनौ ।। शिष्यास्तस्य महात्मानो यैस्तद्ब्रह्म समावृतम्।।3.1.१०।।
sunando nandanaścaiva viśvanandopanandanau || śiṣyāstasya mahātmāno yaistadbrahma samāvṛtam||3.1.10||
सद्योजातश्च वै शम्भुर्ददौ ज्ञानं च वेधसे ।। सर्गशक्तिमपि प्रीत्या प्रसन्नः परमेश्वरः ।। ११।। (इति सद्योजाताव तारः१)
sadyojātaśca vai śambhurdadau jñānaṃ ca vedhase || sargaśaktimapi prītyā prasannaḥ parameśvaraḥ || 11|| (iti sadyojātāva tāraḥ1)
ततो विंशतिमः कल्पो रक्तो नाम प्रकीर्तितः ।। ब्रह्मा यत्र महातेजा रक्तवर्णमधारयत् ।। १२।।
tato viṃśatimaḥ kalpo rakto nāma prakīrtitaḥ || brahmā yatra mahātejā raktavarṇamadhārayat || 12||
ध्यायतः पुत्रकामस्य प्रादुर्भू तो विधेस्सुतः ।। रक्तमाल्याम्बरधरो रक्ताक्षो रक्तभूषणः।।१३।।
dhyāyataḥ putrakāmasya prādurbhū to vidhessutaḥ || raktamālyāmbaradharo raktākṣo raktabhūṣaṇaḥ||13||
स तं दृष्ट्वा महात्मानं कुमारं ध्यानमाश्रितः।।वामदेवं शिवं ज्ञात्वा प्रणनाम कृतांजलिः ।। १४ ।।
sa taṃ dṛṣṭvā mahātmānaṃ kumāraṃ dhyānamāśritaḥ||vāmadevaṃ śivaṃ jñātvā praṇanāma kṛtāṃjaliḥ || 14 ||
ततस्तस्य सुता ह्यासंश्चत्वारो रक्तवाससः ।। विरजाश्च विवाहश्च विशोको विश्वभावनः ।। १५ ।।
tatastasya sutā hyāsaṃścatvāro raktavāsasaḥ || virajāśca vivāhaśca viśoko viśvabhāvanaḥ || 15 ||
वामदेवः स वै शम्भुर्ददौ ज्ञानं च वेधसे ।। सर्गशक्तिमपि प्रीत्या प्रसन्नः परमेश्वरः ।। १६ ।। (इति वामदेवावतारः २)
vāmadevaḥ sa vai śambhurdadau jñānaṃ ca vedhase || sargaśaktimapi prītyā prasannaḥ parameśvaraḥ || 16 || (iti vāmadevāvatāraḥ 2)
एकविंशतिमः कल्पः पीतवासा इति स्मृतः ।। ब्रह्मा यत्र महाभागः पीतवासा बभूव ह ।। १७।।
ekaviṃśatimaḥ kalpaḥ pītavāsā iti smṛtaḥ || brahmā yatra mahābhāgaḥ pītavāsā babhūva ha || 17||
ध्यायतः पुत्रकामस्य विधेर्जातः कुमारकः।।पीतवस्त्रादिक प्रौढो महातेजा महाभुजः।।१८।।
dhyāyataḥ putrakāmasya vidherjātaḥ kumārakaḥ||pītavastrādika prauḍho mahātejā mahābhujaḥ||18||
तं दृष्ट्वा ध्यानसंयुक्तं ज्ञात्वा तत्पुरुषं शिवम्।।प्रणनाम ततो बुद्ध्या गायत्रीं शांकरीं विधिः।।१९।।
taṃ dṛṣṭvā dhyānasaṃyuktaṃ jñātvā tatpuruṣaṃ śivam||praṇanāma tato buddhyā gāyatrīṃ śāṃkarīṃ vidhiḥ||19||
जपित्वा तु महादेवीं सर्वलोकनमस्कृताम्।।प्रसन्नस्तु महादेवो ध्यानयुक्तेन चेतसा।।3.1.२०।।
japitvā tu mahādevīṃ sarvalokanamaskṛtām||prasannastu mahādevo dhyānayuktena cetasā||3.1.20||
ततोऽस्य पार्श्वतो दिव्याः प्रादुर्भूताः कुमारकाः ।। पीतवस्त्रा हि सकला योगमार्गप्रवर्तकाः ।। २१।। (इतितत्पुरुषावतारः ३)
tato'sya pārśvato divyāḥ prādurbhūtāḥ kumārakāḥ || pītavastrā hi sakalā yogamārgapravartakāḥ || 21|| (ititatpuruṣāvatāraḥ 3)
ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयंभुवः।पुनरन्यः प्रवृत्तस्तु कल्पो नाम्ना शिवस्तु स ।। २२।।
tatastasmingate kalpe pītavarṇe svayaṃbhuvaḥ|punaranyaḥ pravṛttastu kalpo nāmnā śivastu sa || 22||
एकार्णवे संव्यतीते दिव्यवर्षसहस्रके ।। स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ।। २३।।
ekārṇave saṃvyatīte divyavarṣasahasrake || sraṣṭukāmaḥ prajā brahmā cintayāmāsa duḥkhitaḥ || 23||
ततोऽपश्यन्महातेजा प्रादुर्भूतं कुमारकम्।।कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा।।२४।।
tato'paśyanmahātejā prādurbhūtaṃ kumārakam||kṛṣṇavarṇaṃ mahāvīryaṃ dīpyamānaṃ svatejasā||24||
धृतकृष्णाम्बरोष्णीषं कृष्णयज्ञोपवीतिनम्।।कृष्णेन मौलिनायुक्तं कृष्णस्नानानुलेपनम्।।२५।।
dhṛtakṛṣṇāmbaroṣṇīṣaṃ kṛṣṇayajñopavītinam||kṛṣṇena maulināyuktaṃ kṛṣṇasnānānulepanam||25||
स तं दृष्ट्वा महात्मानमघोरं घोरविक्रमम् ।। ववन्दे देवदेवेशमद्भुतं कृष्णपिंगलम् ।। २६।।
sa taṃ dṛṣṭvā mahātmānamaghoraṃ ghoravikramam || vavande devadeveśamadbhutaṃ kṛṣṇapiṃgalam || 26||
अघोरं तु ततो ब्रह्मा ब्रह्मरूपं व्यचिंतयत् ।। तुष्टाव वाग्भिरिष्टाभिर्भक्तवत्सलमव्ययम् ।। २७ ।।
aghoraṃ tu tato brahmā brahmarūpaṃ vyaciṃtayat || tuṣṭāva vāgbhiriṣṭābhirbhaktavatsalamavyayam || 27 ||
अथास्य पार्श्वतः कृष्णाः कृष्णस्नानानुलेपनाः।।चत्वारस्तु महात्मानः संबभूवुः कुमारकाः।।२८।।
athāsya pārśvataḥ kṛṣṇāḥ kṛṣṇasnānānulepanāḥ||catvārastu mahātmānaḥ saṃbabhūvuḥ kumārakāḥ||28||
कृष्ण कृष्णशिखश्चैव कृष्णा स्यः कृष्णकण्ठधृक् ।। इति तेऽव्यक्तनामानः शिवरूपाः सुतेजसः ।। २९।।
kṛṣṇa kṛṣṇaśikhaścaiva kṛṣṇā syaḥ kṛṣṇakaṇṭhadhṛk || iti te'vyaktanāmānaḥ śivarūpāḥ sutejasaḥ || 29||
एवंभूता महात्मानो ब्रह्मणः सृष्टिहेतवे ।। योगं प्रवर्त्तया मासुर्घोराख्यं महदद्भुतम् ।। 3.1.३० ।। (इत्यघोरावतारश्चतुर्थः ४)
evaṃbhūtā mahātmāno brahmaṇaḥ sṛṣṭihetave || yogaṃ pravarttayā māsurghorākhyaṃ mahadadbhutam || 3.1.30 || (ityaghorāvatāraścaturthaḥ 4)
अथान्यो ब्रह्मणः कल्पः प्रावर्त्तत मुनीश्वराः ।। विश्वरूप इति ख्यातो नामतः परमाद्भुतः।।३१।।
athānyo brahmaṇaḥ kalpaḥ prāvarttata munīśvarāḥ || viśvarūpa iti khyāto nāmataḥ paramādbhutaḥ||31||
ब्रह्मणः पुत्रकामस्य ध्यायतो मनसा शिवम् ।। प्रादुर्भूता महानादा विश्वरूपा सरस्वती ।। ३२।।
brahmaṇaḥ putrakāmasya dhyāyato manasā śivam || prādurbhūtā mahānādā viśvarūpā sarasvatī || 32||
तथाविधः स भगवानीशानः परमेश्वरः ।। शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः ।। ३३ ।।
tathāvidhaḥ sa bhagavānīśānaḥ parameśvaraḥ || śuddhasphaṭikasaṃkāśaḥ sarvābharaṇabhūṣitaḥ || 33 ||
तं दृष्ट्वा प्रणनामासौ ब्रह्मेशानमजं विभुम् ।। सर्वगं सर्वदं सर्वं सुरूपं रूपवर्जितम् ।। ३४।।
taṃ dṛṣṭvā praṇanāmāsau brahmeśānamajaṃ vibhum || sarvagaṃ sarvadaṃ sarvaṃ surūpaṃ rūpavarjitam || 34||
ईशानोऽपि तथादिश्य सन्मार्गं ब्रह्मणे विभुः ।। सशक्तिः कल्पयांचक्रे स बालांश्चतुरः शुभान् ।। ३५ ।।
īśāno'pi tathādiśya sanmārgaṃ brahmaṇe vibhuḥ || saśaktiḥ kalpayāṃcakre sa bālāṃścaturaḥ śubhān || 35 ||
जटीमुण्डी शिखण्डी च अर्द्धमुण्डश्च जज्ञिरे ।। योगेनादिश्य सद्धर्मं कृत्वा योगगतिं गताः ।। ३६।। ( इतीशानावतारः पञ्चमः ५)
jaṭīmuṇḍī śikhaṇḍī ca arddhamuṇḍaśca jajñire || yogenādiśya saddharmaṃ kṛtvā yogagatiṃ gatāḥ || 36|| ( itīśānāvatāraḥ pañcamaḥ 5)
एवं संक्षेपतः प्रोक्तः सद्यादीनां समुद्भवः ।। सनत्कुमार सर्वज्ञ लोकानां हितकाम्यया ।। ३७।।
evaṃ saṃkṣepataḥ proktaḥ sadyādīnāṃ samudbhavaḥ || sanatkumāra sarvajña lokānāṃ hitakāmyayā || 37||
अथ तेषां महाप्राज्ञ व्यवहारं यथायथम् ।। त्रिलोकहितकारं हि सर्वं ब्रह्माण्डसंस्थितम्।।३८।।
atha teṣāṃ mahāprājña vyavahāraṃ yathāyatham || trilokahitakāraṃ hi sarvaṃ brahmāṇḍasaṃsthitam||38||
ईशानः पुरुषो घोरो वामसंज्ञस्तथैव च ।। ब्रह्मसंज्ञो महेशस्य मूर्तयः पंच विश्रुताः ।। ३९।।
īśānaḥ puruṣo ghoro vāmasaṃjñastathaiva ca || brahmasaṃjño maheśasya mūrtayaḥ paṃca viśrutāḥ || 39||
ईशानः शिवरूपश्च गरीयान्प्रथमः स्मृतः ।। भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ।। 3.1.४०।।
īśānaḥ śivarūpaśca garīyānprathamaḥ smṛtaḥ || bhoktāraṃ prakṛteḥ sākṣātkṣetrajñamadhitiṣṭhati || 3.1.40||
शैवस्तत्पुरुषाख्यश्च स्वरूपो हि द्वितीयकः ।। गुणाश्रयात्मकं भोग्यं सर्वज्ञमधितिष्ठति ।। ४१।।
śaivastatpuruṣākhyaśca svarūpo hi dvitīyakaḥ || guṇāśrayātmakaṃ bhogyaṃ sarvajñamadhitiṣṭhati || 41||
धर्माय स्वांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ।। अघोराख्यस्वरूपो यस्तिष्ठत्यंतस्तृतीयकः ।। ४२।।
dharmāya svāṃgasaṃyuktaṃ buddhitattvaṃ pinākinaḥ || aghorākhyasvarūpo yastiṣṭhatyaṃtastṛtīyakaḥ || 42||
वामदेवाह्वयो रूपश्चतुर्थः शङ्करस्य हि ।। अहंकृतेरधिष्ठानो बहुकार्यकरः सदा ।। ४३ ।।
vāmadevāhvayo rūpaścaturthaḥ śaṅkarasya hi || ahaṃkṛteradhiṣṭhāno bahukāryakaraḥ sadā || 43 ||
ईशानाह्वस्वरूपो हि शंकरस्येश्वरः सदा ।। श्रोत्रस्य वचसश्चापि विभोर्व्योम्नस्तथैव च ।। ४४ ।।
īśānāhvasvarūpo hi śaṃkarasyeśvaraḥ sadā || śrotrasya vacasaścāpi vibhorvyomnastathaiva ca || 44 ||
त्वक्पाणिस्पर्शवायूनामीश्वरं रूपमैश्वरम् ।। पुरुषाख्यं विचारज्ञा मतिमन्तः प्रचक्षते ।। ४५ ।।
tvakpāṇisparśavāyūnāmīśvaraṃ rūpamaiśvaram || puruṣākhyaṃ vicārajñā matimantaḥ pracakṣate || 45 ||
वपुषश्च रसस्यापि रूपस्याग्नेस्तथैव च ।। अघोराख्यमधिष्ठानं रूपमाहुर्मनीषिणः ।। ४६।।
vapuṣaśca rasasyāpi rūpasyāgnestathaiva ca || aghorākhyamadhiṣṭhānaṃ rūpamāhurmanīṣiṇaḥ || 46||
रशनायाश्च पायोश्च रसस्यापां तथैव च ।। ईश्वरं वामदेवाख्यं स्वरूपं शांकरं स्मृतम् ।। ४७।।
raśanāyāśca pāyośca rasasyāpāṃ tathaiva ca || īśvaraṃ vāmadevākhyaṃ svarūpaṃ śāṃkaraṃ smṛtam || 47||
प्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ।। सद्योजाताह्वयं रूपमीश्वरं शांकरं विदुः ।। ४८।।
prāṇasya caivopasthasya gaṃdhasya ca bhuvastathā || sadyojātāhvayaṃ rūpamīśvaraṃ śāṃkaraṃ viduḥ || 48||
इमे स्वरूपाः शंभोर्हि वन्दनीयाः प्रयत्नतः ।। श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः।।४९।।
ime svarūpāḥ śaṃbhorhi vandanīyāḥ prayatnataḥ || śreyorthibhirnarairnityaṃ śreyasāmekahetavaḥ||49||
यः पठेच्छृणुयाद्वापि सद्यादीनां समुद्भवम्।।स भुक्त्वा सकलान्कामान्प्रयाति परमां गतिम् ।। ५० ।।
yaḥ paṭhecchṛṇuyādvāpi sadyādīnāṃ samudbhavam||sa bhuktvā sakalānkāmānprayāti paramāṃ gatim || 50 ||
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवस्य पञ्चब्रह्मावतारवर्णनं नाम प्रथमोऽध्यायः ।। १।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śivasya pañcabrahmāvatāravarṇanaṃ nāma prathamo'dhyāyaḥ || 1||

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In