| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच।।
स विप्रो गृहमागत्य महाहर्षसमन्वितः॥प्रियायै कथयामास तद्वृत्तान्तमशेषतः॥१॥
sa vipro gṛhamāgatya mahāharṣasamanvitaḥ..priyāyai kathayāmāsa tadvṛttāntamaśeṣataḥ..1..
तच्छ्रुत्वा विप्रपत्नी सा मुदम्प्राप शुचिष्मती॥अतीव प्रेमसंयुक्ता प्रशशंस विधिन्निजम् २॥
tacchrutvā viprapatnī sā mudamprāpa śuciṣmatī..atīva premasaṃyuktā praśaśaṃsa vidhinnijam 2..
अथ कालेन तद्योषिदन्तर्वत्नी बभूव ह ॥ विधिवद्विहिते तेन गर्भाधानाख्यकर्मणि ॥ ३॥
atha kālena tadyoṣidantarvatnī babhūva ha .. vidhivadvihite tena garbhādhānākhyakarmaṇi .. 3..
ततः पुंसवनन्तेन स्यन्दनात्प्राग्विपश्चिता ॥ गृह्योक्तविधिना सम्यक्कृतम्पुंस्त्वविवृद्धये ॥ ४॥
tataḥ puṃsavanantena syandanātprāgvipaścitā .. gṛhyoktavidhinā samyakkṛtampuṃstvavivṛddhaye .. 4..
सीमन्तोऽथाष्टमे मासे गर्भरूपसमृद्धिकृत् ॥ सुखप्रसवसिद्धौ च तेनाकारि कृपाविदा ॥ ५ ॥
sīmanto'thāṣṭame māse garbharūpasamṛddhikṛt .. sukhaprasavasiddhau ca tenākāri kṛpāvidā .. 5 ..
अथातश्शुभतारासु ताराधिपवराननः ॥ केन्द्रे गुरौ शुभे लग्ने सुग्रहेषु युगेषु च ॥ ६ ॥
athātaśśubhatārāsu tārādhipavarānanaḥ .. kendre gurau śubhe lagne sugraheṣu yugeṣu ca .. 6 ..
अरिष्टदीपनिर्वाणस्सर्वारिष्टविनाशकृत्॥तनयो नाम तस्यान्तु शुचिष्मत्याम्बभूव ह ॥ ७॥
ariṣṭadīpanirvāṇassarvāriṣṭavināśakṛt..tanayo nāma tasyāntu śuciṣmatyāmbabhūva ha .. 7..
शर्वस्समस्तसुखदो भूर्भुवः स्वर्न्निवासिनाम् ॥ गन्धवाहनवाहाश्च दिग्वधूर्मुखवाससः ॥ ८॥
śarvassamastasukhado bhūrbhuvaḥ svarnnivāsinām .. gandhavāhanavāhāśca digvadhūrmukhavāsasaḥ .. 8..
इष्टगन्धप्रसूनौघैर्ववृषुस्ते घनाघनाः ॥ देवदुन्दुभयो नेदुः प्रसेदुस्सर्व्वतो दिशः ॥ ९॥
iṣṭagandhaprasūnaughairvavṛṣuste ghanāghanāḥ .. devadundubhayo neduḥ prasedussarvvato diśaḥ .. 9..
परितस्सरितस्स्वच्छा भूतानां मानसैस्सह ॥ तमोऽताम्यत्तु नितरां रजोऽपि विरजोऽभवत्॥ 3.14.१० ॥
paritassaritassvacchā bhūtānāṃ mānasaissaha .. tamo'tāmyattu nitarāṃ rajo'pi virajo'bhavat.. 3.14.10 ..
सत्त्वास्सत्त्वसमायुक्ताः सुधावृष्टिर्बभूव वै ॥ कल्याणी सर्वथा वाणी प्राणिनः प्रियवत्यभूत् ॥ ११॥
sattvāssattvasamāyuktāḥ sudhāvṛṣṭirbabhūva vai .. kalyāṇī sarvathā vāṇī prāṇinaḥ priyavatyabhūt .. 11..
रंभामुख्या अप्सरसो मङ्गलद्रव्यपाणयः ॥ विद्याधर्यश्च किन्नर्य्यस्तथा मर्य्यस्सहस्रशः ॥ १२॥
raṃbhāmukhyā apsaraso maṅgaladravyapāṇayaḥ .. vidyādharyaśca kinnaryyastathā maryyassahasraśaḥ .. 12..
गन्धर्वोरगयक्षाणां सुमानियः शुभस्वराः ॥ गायन्त्यो मंगलं गीतन्तत्राजग्मुरनेकशः॥१३॥
gandharvoragayakṣāṇāṃ sumāniyaḥ śubhasvarāḥ .. gāyantyo maṃgalaṃ gītantatrājagmuranekaśaḥ..13..
मारीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः॥वसिष्ठः कश्यपोऽगस्त्यो विभाण्डो माण्डवीसुतः ॥ १४॥
mārīciratriḥ pulahaḥ pulastyaḥ kraturaṅgirāḥ..vasiṣṭhaḥ kaśyapo'gastyo vibhāṇḍo māṇḍavīsutaḥ .. 14..
लोमशो रोमचरणो भरद्वाजोऽथ गौतमः ॥ भृगुस्तु गालवो गर्गो जातूकर्ण्यः पराशरः ॥ १५ ॥
lomaśo romacaraṇo bharadvājo'tha gautamaḥ .. bhṛgustu gālavo gargo jātūkarṇyaḥ parāśaraḥ .. 15 ..
आपस्तम्बो याज्ञवल्क्यो दक्षवाल्मीकिमुद्गलाः ॥ शातातपश्च लिखितश्शिलादः शंख उञ्छभुक् ॥ १६॥
āpastambo yājñavalkyo dakṣavālmīkimudgalāḥ .. śātātapaśca likhitaśśilādaḥ śaṃkha uñchabhuk .. 16..
जमदग्निश्च संवर्तो मतंगो भरतोंशुमान् ॥ व्यासः कात्यायनः कुत्सः शौनकस्तु श्रुतश्शुकः ॥ १७ ॥
jamadagniśca saṃvarto mataṃgo bharatoṃśumān .. vyāsaḥ kātyāyanaḥ kutsaḥ śaunakastu śrutaśśukaḥ .. 17 ..
ऋष्यशृङ्गोऽथ दुर्व्वासाश्शुचिर्नारद तुम्बुरुः ॥ उत्तंको वामदेवश्च पवनोऽसितदेवलौ ॥ १८॥
ṛṣyaśṛṅgo'tha durvvāsāśśucirnārada tumburuḥ .. uttaṃko vāmadevaśca pavano'sitadevalau .. 18..
सालंकायनहारीतौ विश्वामित्रोऽथ भार्गवः ॥ मृकण्डस्सह पुत्रेण पर्व्वतो दारुकस्तथा॥१९॥
sālaṃkāyanahārītau viśvāmitro'tha bhārgavaḥ .. mṛkaṇḍassaha putreṇa parvvato dārukastathā..19..
धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः॥तच्छान्त्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम्॥3.14.२०॥
dhaumyopamanyuvatsādyā munayo munikanyakāḥ..tacchāntyarthaṃ samājagmurdhanyaṃ viśvānarāśramam..3.14.20..
ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः ॥ नन्दिभृङ्गि समायुक्तो गौर्य्या सह वृषध्वजः ॥ २१॥
brahmā bṛhaspatiyuto devo garuḍavāhanaḥ .. nandibhṛṅgi samāyukto gauryyā saha vṛṣadhvajaḥ .. 21..
महेन्द्रमुख्या गीर्वाणा नागाः पातालवासिनः ॥ रत्नान्यादाय बहुशस्ससरित्का महाब्धयः ॥ २२॥
mahendramukhyā gīrvāṇā nāgāḥ pātālavāsinaḥ .. ratnānyādāya bahuśassasaritkā mahābdhayaḥ .. 22..
स्थावरा जंगमं रूपं धृत्वा यातास्सहस्रशः ॥ महामहोत्सवे तस्मिन्बभूवाकालकौमुदी ॥ २३ ॥
sthāvarā jaṃgamaṃ rūpaṃ dhṛtvā yātāssahasraśaḥ .. mahāmahotsave tasminbabhūvākālakaumudī .. 23 ..
जातकर्म स्वयं तस्य कृतवान्विधिरानतः ॥ श्रुतिं विचार्य्य तद्रूपन्नाम्ना गृहपतिस्त्वयम् ॥ २४॥
jātakarma svayaṃ tasya kṛtavānvidhirānataḥ .. śrutiṃ vicāryya tadrūpannāmnā gṛhapatistvayam .. 24..
इति नाम ददौ तस्मै देयमेकादशेऽहनि ॥ नामकर्मविधानेन तदर्थश्रुतिमुच्चरन् ॥ २५ ॥
iti nāma dadau tasmai deyamekādaśe'hani .. nāmakarmavidhānena tadarthaśrutimuccaran .. 25 ..
चतुर्निगममन्त्रोक्तैराशीर्भिरभिनन्द्य च ॥ समयाद्धंसमारुह्य सर्वेषाञ्च पितामहः ॥ २६॥
caturnigamamantroktairāśīrbhirabhinandya ca .. samayāddhaṃsamāruhya sarveṣāñca pitāmahaḥ .. 26..
कृत्वा बालोचितां रक्षां लौकिकीं गतिमाश्रितः ॥ आरुह्य यानं स्वन्धाम हरोऽपि हरिणा ययौ ॥ २७ ॥
kṛtvā bālocitāṃ rakṣāṃ laukikīṃ gatimāśritaḥ .. āruhya yānaṃ svandhāma haro'pi hariṇā yayau .. 27 ..
अहो रूपमहो तेजस्त्वहो सर्वांगलक्षणम् ॥ अहो शुचिष्मती भाग्यमाविरासीत्स्वयं हरः ॥ २८ ॥
aho rūpamaho tejastvaho sarvāṃgalakṣaṇam .. aho śuciṣmatī bhāgyamāvirāsītsvayaṃ haraḥ .. 28 ..
अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो॥स्वयमाविरभूद्रुद्रो ययो रुद्रस्तदर्चितः ॥ २९॥
athavā kimidaṃ citraṃ śarvabhaktajaneṣvaho..svayamāvirabhūdrudro yayo rudrastadarcitaḥ .. 29..
इति स्तुवन्तस्तेन्योन्यं सम्प्रहृष्टतनूरुहः ॥ विश्वानरं समापृच्छ्य जग्मुः सर्वे यथागतम्॥3.14.३०॥
iti stuvantastenyonyaṃ samprahṛṣṭatanūruhaḥ .. viśvānaraṃ samāpṛcchya jagmuḥ sarve yathāgatam..3.14.30..
अतः पुत्रं समीहन्ते गृहस्थाश्रमवासिनः॥पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी॥३१॥
ataḥ putraṃ samīhante gṛhasthāśramavāsinaḥ..putreṇa lokāñjayati śrutireṣā sanātanī..31..
अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा॥अपुत्रस्य तपश्छिन्नं नो पवित्रत्यपुत्रतः॥३२॥
aputrasya gṛhaṃ śūnyamaputrasyārjanaṃ vṛthā..aputrasya tapaśchinnaṃ no pavitratyaputrataḥ..32..
न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम् ॥ न पुत्रात्परमं मित्रम्परत्रेह च कुत्रचित् ॥ ३३ ॥
na putrātparamo lābho na putrātparamaṃ sukham .. na putrātparamaṃ mitramparatreha ca kutracit .. 33 ..
निष्क्रमोऽथ चतुर्थेऽस्य मासि पित्रा कृतो गृहात् ॥ अन्नप्राशनमब्दार्द्धे चूडार्द्धे चार्थवत्कृता॥३४॥
niṣkramo'tha caturthe'sya māsi pitrā kṛto gṛhāt .. annaprāśanamabdārddhe cūḍārddhe cārthavatkṛtā..34..
कर्णवेधन्ततः कृत्वा श्रवणर्क्षे स कर्मवित्॥ब्रह्मतेजोभिवृद्ध्यर्थं पञ्चमेऽब्दे व्रतन्ददौ॥३५॥
karṇavedhantataḥ kṛtvā śravaṇarkṣe sa karmavit..brahmatejobhivṛddhyarthaṃ pañcame'bde vratandadau..35..
उपाकर्मं ततः कृत्वा वेदानध्यापयत्सुधीः ॥ अब्दं वेदान्स विधिनाऽध्यैष्ट सांगपदक्रमान् ॥ ३६ ॥
upākarmaṃ tataḥ kṛtvā vedānadhyāpayatsudhīḥ .. abdaṃ vedānsa vidhinā'dhyaiṣṭa sāṃgapadakramān .. 36 ..
विद्याजातं समस्तं च साक्षिमात्रं गुरोमुखात् ॥ विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान् ॥ ३७ ॥
vidyājātaṃ samastaṃ ca sākṣimātraṃ guromukhāt .. vinayādiguṇānāviṣkurvañjagrāha śaktimān .. 37 ..
ततोऽथ नवमे वर्षे पित्रोश्शुश्रूषणे रतम् ॥ वैश्वानरं गृहपतिं द्रष्टुमायाच्च नारदः ॥ ३८ ॥
tato'tha navame varṣe pitrośśuśrūṣaṇe ratam .. vaiśvānaraṃ gṛhapatiṃ draṣṭumāyācca nāradaḥ .. 38 ..
विश्वानरोटजम्प्राप्य देवर्षिस्तं तु कौतुकी ॥ अपृच्छत्कुशलन्तत्र गृहीतार्धासनः क्रमात् ॥ ३९ ॥
viśvānaroṭajamprāpya devarṣistaṃ tu kautukī .. apṛcchatkuśalantatra gṛhītārdhāsanaḥ kramāt .. 39 ..
ततः सर्वं च तद्भाग्यं पुत्रधर्मं च सम्मुखे ॥ वैश्वानरं समवदत्स्मृत्वा शिवपदाम्बुजम् ॥ 3.14.४०॥
tataḥ sarvaṃ ca tadbhāgyaṃ putradharmaṃ ca sammukhe .. vaiśvānaraṃ samavadatsmṛtvā śivapadāmbujam .. 3.14.40..
नन्दीश्वर उवाच ।।
इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः ॥ प्रणम्य नारदं श्रीमान् भक्त्या प्रह्व उपाविशत ॥ ४१॥
ityukto muninā bālaḥ pitrorājñāmavāpya saḥ .. praṇamya nāradaṃ śrīmān bhaktyā prahva upāviśata .. 41..
वैश्वानर समभ्येहि ममोत्संगे निषीद भोः ॥ लक्षणानि परीक्षेऽहं पाणिन्दर्शय दक्षिणम्॥४२॥
vaiśvānara samabhyehi mamotsaṃge niṣīda bhoḥ .. lakṣaṇāni parīkṣe'haṃ pāṇindarśaya dakṣiṇam..42..
ततो दृष्ट्वा तु सर्वं हि तालुजिह्वादि नारदः ॥ विश्वानरं समवदच्छिवप्रेरणया सुधीः ॥ ४३॥
tato dṛṣṭvā tu sarvaṃ hi tālujihvādi nāradaḥ .. viśvānaraṃ samavadacchivapreraṇayā sudhīḥ .. 43..
नारद उवाच ।।
विश्वानर मुने वच्मि शृणु पुत्रांकमादरात्॥सर्वांगस्वंकवान्पुत्रो महालक्षणवानयम्॥४४॥
viśvānara mune vacmi śṛṇu putrāṃkamādarāt..sarvāṃgasvaṃkavānputro mahālakṣaṇavānayam..44..
किन्तु सर्वगुणोपेतं सर्वलक्षणलक्षितम् ॥ सम्पूर्णनिर्मलकलं पालयेद्विधुवद्विधिः ॥ ४५ ॥
kintu sarvaguṇopetaṃ sarvalakṣaṇalakṣitam .. sampūrṇanirmalakalaṃ pālayedvidhuvadvidhiḥ .. 45 ..
तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशु ॥ गुणोऽपि दोषतां याति वक्रीभूते विधातरि ॥ ४६॥
tasmātsarvaprayatnena rakṣaṇīyastvasau śiśu .. guṇo'pi doṣatāṃ yāti vakrībhūte vidhātari .. 46..
शंकेऽस्य द्वादशे मासि प्रत्यूहो विद्युदग्नितः ॥ इत्युक्त्वा नारदोऽगच्छद्देवलोकं यथागतम् ॥ ४७॥
śaṃke'sya dvādaśe māsi pratyūho vidyudagnitaḥ .. ityuktvā nārado'gacchaddevalokaṃ yathāgatam .. 47..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारोपाख्याने गृहपत्यवतारवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ gṛhapatyavatāropākhyāne gṛhapatyavatāravarṇanaṃnāma caturdaśo'dhyāyaḥ .. 14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In