Shatarudra Samhita

Adhyaya - 14

Incarnation of Grhapati(Continued)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच।।
स विप्रो गृहमागत्य महाहर्षसमन्वितः।।प्रियायै कथयामास तद्वृत्तान्तमशेषतः।।१।।
sa vipro gṛhamāgatya mahāharṣasamanvitaḥ||priyāyai kathayāmāsa tadvṛttāntamaśeṣataḥ||1||

Samhita : 7

Adhyaya :   14

Shloka :   1

तच्छ्रुत्वा विप्रपत्नी सा मुदम्प्राप शुचिष्मती।।अतीव प्रेमसंयुक्ता प्रशशंस विधिन्निजम् २।।
tacchrutvā viprapatnī sā mudamprāpa śuciṣmatī||atīva premasaṃyuktā praśaśaṃsa vidhinnijam 2||

Samhita : 7

Adhyaya :   14

Shloka :   2

अथ कालेन तद्योषिदन्तर्वत्नी बभूव ह ।। विधिवद्विहिते तेन गर्भाधानाख्यकर्मणि ।। ३।।
atha kālena tadyoṣidantarvatnī babhūva ha || vidhivadvihite tena garbhādhānākhyakarmaṇi || 3||

Samhita : 7

Adhyaya :   14

Shloka :   3

ततः पुंसवनन्तेन स्यन्दनात्प्राग्विपश्चिता ।। गृह्योक्तविधिना सम्यक्कृतम्पुंस्त्वविवृद्धये ।। ४।।
tataḥ puṃsavanantena syandanātprāgvipaścitā || gṛhyoktavidhinā samyakkṛtampuṃstvavivṛddhaye || 4||

Samhita : 7

Adhyaya :   14

Shloka :   4

सीमन्तोऽथाष्टमे मासे गर्भरूपसमृद्धिकृत् ।। सुखप्रसवसिद्धौ च तेनाकारि कृपाविदा ।। ५ ।।
sīmanto'thāṣṭame māse garbharūpasamṛddhikṛt || sukhaprasavasiddhau ca tenākāri kṛpāvidā || 5 ||

Samhita : 7

Adhyaya :   14

Shloka :   5

अथातश्शुभतारासु ताराधिपवराननः ।। केन्द्रे गुरौ शुभे लग्ने सुग्रहेषु युगेषु च ।। ६ ।।
athātaśśubhatārāsu tārādhipavarānanaḥ || kendre gurau śubhe lagne sugraheṣu yugeṣu ca || 6 ||

Samhita : 7

Adhyaya :   14

Shloka :   6

अरिष्टदीपनिर्वाणस्सर्वारिष्टविनाशकृत्।।तनयो नाम तस्यान्तु शुचिष्मत्याम्बभूव ह ।। ७।।
ariṣṭadīpanirvāṇassarvāriṣṭavināśakṛt||tanayo nāma tasyāntu śuciṣmatyāmbabhūva ha || 7||

Samhita : 7

Adhyaya :   14

Shloka :   7

शर्वस्समस्तसुखदो भूर्भुवः स्वर्न्निवासिनाम् ।। गन्धवाहनवाहाश्च दिग्वधूर्मुखवाससः ।। ८।।
śarvassamastasukhado bhūrbhuvaḥ svarnnivāsinām || gandhavāhanavāhāśca digvadhūrmukhavāsasaḥ || 8||

Samhita : 7

Adhyaya :   14

Shloka :   8

इष्टगन्धप्रसूनौघैर्ववृषुस्ते घनाघनाः ।। देवदुन्दुभयो नेदुः प्रसेदुस्सर्व्वतो दिशः ।। ९।।
iṣṭagandhaprasūnaughairvavṛṣuste ghanāghanāḥ || devadundubhayo neduḥ prasedussarvvato diśaḥ || 9||

Samhita : 7

Adhyaya :   14

Shloka :   9

परितस्सरितस्स्वच्छा भूतानां मानसैस्सह ।। तमोऽताम्यत्तु नितरां रजोऽपि विरजोऽभवत्।। 3.14.१० ।।
paritassaritassvacchā bhūtānāṃ mānasaissaha || tamo'tāmyattu nitarāṃ rajo'pi virajo'bhavat|| 3.14.10 ||

Samhita : 7

Adhyaya :   14

Shloka :   10

सत्त्वास्सत्त्वसमायुक्ताः सुधावृष्टिर्बभूव वै ।। कल्याणी सर्वथा वाणी प्राणिनः प्रियवत्यभूत् ।। ११।।
sattvāssattvasamāyuktāḥ sudhāvṛṣṭirbabhūva vai || kalyāṇī sarvathā vāṇī prāṇinaḥ priyavatyabhūt || 11||

Samhita : 7

Adhyaya :   14

Shloka :   11

रंभामुख्या अप्सरसो मङ्गलद्रव्यपाणयः ।। विद्याधर्यश्च किन्नर्य्यस्तथा मर्य्यस्सहस्रशः ।। १२।।
raṃbhāmukhyā apsaraso maṅgaladravyapāṇayaḥ || vidyādharyaśca kinnaryyastathā maryyassahasraśaḥ || 12||

Samhita : 7

Adhyaya :   14

Shloka :   12

गन्धर्वोरगयक्षाणां सुमानियः शुभस्वराः ।। गायन्त्यो मंगलं गीतन्तत्राजग्मुरनेकशः।।१३।।
gandharvoragayakṣāṇāṃ sumāniyaḥ śubhasvarāḥ || gāyantyo maṃgalaṃ gītantatrājagmuranekaśaḥ||13||

Samhita : 7

Adhyaya :   14

Shloka :   13

मारीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः।।वसिष्ठः कश्यपोऽगस्त्यो विभाण्डो माण्डवीसुतः ।। १४।।
mārīciratriḥ pulahaḥ pulastyaḥ kraturaṅgirāḥ||vasiṣṭhaḥ kaśyapo'gastyo vibhāṇḍo māṇḍavīsutaḥ || 14||

Samhita : 7

Adhyaya :   14

Shloka :   14

लोमशो रोमचरणो भरद्वाजोऽथ गौतमः ।। भृगुस्तु गालवो गर्गो जातूकर्ण्यः पराशरः ।। १५ ।।
lomaśo romacaraṇo bharadvājo'tha gautamaḥ || bhṛgustu gālavo gargo jātūkarṇyaḥ parāśaraḥ || 15 ||

Samhita : 7

Adhyaya :   14

Shloka :   15

आपस्तम्बो याज्ञवल्क्यो दक्षवाल्मीकिमुद्गलाः ।। शातातपश्च लिखितश्शिलादः शंख उञ्छभुक् ।। १६।।
āpastambo yājñavalkyo dakṣavālmīkimudgalāḥ || śātātapaśca likhitaśśilādaḥ śaṃkha uñchabhuk || 16||

Samhita : 7

Adhyaya :   14

Shloka :   16

जमदग्निश्च संवर्तो मतंगो भरतोंशुमान् ।। व्यासः कात्यायनः कुत्सः शौनकस्तु श्रुतश्शुकः ।। १७ ।।
jamadagniśca saṃvarto mataṃgo bharatoṃśumān || vyāsaḥ kātyāyanaḥ kutsaḥ śaunakastu śrutaśśukaḥ || 17 ||

Samhita : 7

Adhyaya :   14

Shloka :   17

ऋष्यशृङ्गोऽथ दुर्व्वासाश्शुचिर्नारद तुम्बुरुः ।। उत्तंको वामदेवश्च पवनोऽसितदेवलौ ।। १८।।
ṛṣyaśṛṅgo'tha durvvāsāśśucirnārada tumburuḥ || uttaṃko vāmadevaśca pavano'sitadevalau || 18||

Samhita : 7

Adhyaya :   14

Shloka :   18

सालंकायनहारीतौ विश्वामित्रोऽथ भार्गवः ।। मृकण्डस्सह पुत्रेण पर्व्वतो दारुकस्तथा।।१९।।
sālaṃkāyanahārītau viśvāmitro'tha bhārgavaḥ || mṛkaṇḍassaha putreṇa parvvato dārukastathā||19||

Samhita : 7

Adhyaya :   14

Shloka :   19

धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः।।तच्छान्त्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम्।।3.14.२०।।
dhaumyopamanyuvatsādyā munayo munikanyakāḥ||tacchāntyarthaṃ samājagmurdhanyaṃ viśvānarāśramam||3.14.20||

Samhita : 7

Adhyaya :   14

Shloka :   20

ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः ।। नन्दिभृङ्गि समायुक्तो गौर्य्या सह वृषध्वजः ।। २१।।
brahmā bṛhaspatiyuto devo garuḍavāhanaḥ || nandibhṛṅgi samāyukto gauryyā saha vṛṣadhvajaḥ || 21||

Samhita : 7

Adhyaya :   14

Shloka :   21

महेन्द्रमुख्या गीर्वाणा नागाः पातालवासिनः ।। रत्नान्यादाय बहुशस्ससरित्का महाब्धयः ।। २२।।
mahendramukhyā gīrvāṇā nāgāḥ pātālavāsinaḥ || ratnānyādāya bahuśassasaritkā mahābdhayaḥ || 22||

Samhita : 7

Adhyaya :   14

Shloka :   22

स्थावरा जंगमं रूपं धृत्वा यातास्सहस्रशः ।। महामहोत्सवे तस्मिन्बभूवाकालकौमुदी ।। २३ ।।
sthāvarā jaṃgamaṃ rūpaṃ dhṛtvā yātāssahasraśaḥ || mahāmahotsave tasminbabhūvākālakaumudī || 23 ||

Samhita : 7

Adhyaya :   14

Shloka :   23

जातकर्म स्वयं तस्य कृतवान्विधिरानतः ।। श्रुतिं विचार्य्य तद्रूपन्नाम्ना गृहपतिस्त्वयम् ।। २४।।
jātakarma svayaṃ tasya kṛtavānvidhirānataḥ || śrutiṃ vicāryya tadrūpannāmnā gṛhapatistvayam || 24||

Samhita : 7

Adhyaya :   14

Shloka :   24

इति नाम ददौ तस्मै देयमेकादशेऽहनि ।। नामकर्मविधानेन तदर्थश्रुतिमुच्चरन् ।। २५ ।।
iti nāma dadau tasmai deyamekādaśe'hani || nāmakarmavidhānena tadarthaśrutimuccaran || 25 ||

Samhita : 7

Adhyaya :   14

Shloka :   25

चतुर्निगममन्त्रोक्तैराशीर्भिरभिनन्द्य च ।। समयाद्धंसमारुह्य सर्वेषाञ्च पितामहः ।। २६।।
caturnigamamantroktairāśīrbhirabhinandya ca || samayāddhaṃsamāruhya sarveṣāñca pitāmahaḥ || 26||

Samhita : 7

Adhyaya :   14

Shloka :   26

कृत्वा बालोचितां रक्षां लौकिकीं गतिमाश्रितः ।। आरुह्य यानं स्वन्धाम हरोऽपि हरिणा ययौ ।। २७ ।।
kṛtvā bālocitāṃ rakṣāṃ laukikīṃ gatimāśritaḥ || āruhya yānaṃ svandhāma haro'pi hariṇā yayau || 27 ||

Samhita : 7

Adhyaya :   14

Shloka :   27

अहो रूपमहो तेजस्त्वहो सर्वांगलक्षणम् ।। अहो शुचिष्मती भाग्यमाविरासीत्स्वयं हरः ।। २८ ।।
aho rūpamaho tejastvaho sarvāṃgalakṣaṇam || aho śuciṣmatī bhāgyamāvirāsītsvayaṃ haraḥ || 28 ||

Samhita : 7

Adhyaya :   14

Shloka :   28

अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो।।स्वयमाविरभूद्रुद्रो ययो रुद्रस्तदर्चितः ।। २९।।
athavā kimidaṃ citraṃ śarvabhaktajaneṣvaho||svayamāvirabhūdrudro yayo rudrastadarcitaḥ || 29||

Samhita : 7

Adhyaya :   14

Shloka :   29

इति स्तुवन्तस्तेन्योन्यं सम्प्रहृष्टतनूरुहः ।। विश्वानरं समापृच्छ्य जग्मुः सर्वे यथागतम्।।3.14.३०।।
iti stuvantastenyonyaṃ samprahṛṣṭatanūruhaḥ || viśvānaraṃ samāpṛcchya jagmuḥ sarve yathāgatam||3.14.30||

Samhita : 7

Adhyaya :   14

Shloka :   30

अतः पुत्रं समीहन्ते गृहस्थाश्रमवासिनः।।पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी।।३१।।
ataḥ putraṃ samīhante gṛhasthāśramavāsinaḥ||putreṇa lokāñjayati śrutireṣā sanātanī||31||

Samhita : 7

Adhyaya :   14

Shloka :   31

अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा।।अपुत्रस्य तपश्छिन्नं नो पवित्रत्यपुत्रतः।।३२।।
aputrasya gṛhaṃ śūnyamaputrasyārjanaṃ vṛthā||aputrasya tapaśchinnaṃ no pavitratyaputrataḥ||32||

Samhita : 7

Adhyaya :   14

Shloka :   32

न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम् ।। न पुत्रात्परमं मित्रम्परत्रेह च कुत्रचित् ।। ३३ ।।
na putrātparamo lābho na putrātparamaṃ sukham || na putrātparamaṃ mitramparatreha ca kutracit || 33 ||

Samhita : 7

Adhyaya :   14

Shloka :   33

निष्क्रमोऽथ चतुर्थेऽस्य मासि पित्रा कृतो गृहात् ।। अन्नप्राशनमब्दार्द्धे चूडार्द्धे चार्थवत्कृता।।३४।।
niṣkramo'tha caturthe'sya māsi pitrā kṛto gṛhāt || annaprāśanamabdārddhe cūḍārddhe cārthavatkṛtā||34||

Samhita : 7

Adhyaya :   14

Shloka :   34

कर्णवेधन्ततः कृत्वा श्रवणर्क्षे स कर्मवित्।।ब्रह्मतेजोभिवृद्ध्यर्थं पञ्चमेऽब्दे व्रतन्ददौ।।३५।।
karṇavedhantataḥ kṛtvā śravaṇarkṣe sa karmavit||brahmatejobhivṛddhyarthaṃ pañcame'bde vratandadau||35||

Samhita : 7

Adhyaya :   14

Shloka :   35

उपाकर्मं ततः कृत्वा वेदानध्यापयत्सुधीः ।। अब्दं वेदान्स विधिनाऽध्यैष्ट सांगपदक्रमान् ।। ३६ ।।
upākarmaṃ tataḥ kṛtvā vedānadhyāpayatsudhīḥ || abdaṃ vedānsa vidhinā'dhyaiṣṭa sāṃgapadakramān || 36 ||

Samhita : 7

Adhyaya :   14

Shloka :   36

विद्याजातं समस्तं च साक्षिमात्रं गुरोमुखात् ।। विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान् ।। ३७ ।।
vidyājātaṃ samastaṃ ca sākṣimātraṃ guromukhāt || vinayādiguṇānāviṣkurvañjagrāha śaktimān || 37 ||

Samhita : 7

Adhyaya :   14

Shloka :   37

ततोऽथ नवमे वर्षे पित्रोश्शुश्रूषणे रतम् ।। वैश्वानरं गृहपतिं द्रष्टुमायाच्च नारदः ।। ३८ ।।
tato'tha navame varṣe pitrośśuśrūṣaṇe ratam || vaiśvānaraṃ gṛhapatiṃ draṣṭumāyācca nāradaḥ || 38 ||

Samhita : 7

Adhyaya :   14

Shloka :   38

विश्वानरोटजम्प्राप्य देवर्षिस्तं तु कौतुकी ।। अपृच्छत्कुशलन्तत्र गृहीतार्धासनः क्रमात् ।। ३९ ।।
viśvānaroṭajamprāpya devarṣistaṃ tu kautukī || apṛcchatkuśalantatra gṛhītārdhāsanaḥ kramāt || 39 ||

Samhita : 7

Adhyaya :   14

Shloka :   39

ततः सर्वं च तद्भाग्यं पुत्रधर्मं च सम्मुखे ।। वैश्वानरं समवदत्स्मृत्वा शिवपदाम्बुजम् ।। 3.14.४०।।
tataḥ sarvaṃ ca tadbhāgyaṃ putradharmaṃ ca sammukhe || vaiśvānaraṃ samavadatsmṛtvā śivapadāmbujam || 3.14.40||

Samhita : 7

Adhyaya :   14

Shloka :   40

नन्दीश्वर उवाच ।।
इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः ।। प्रणम्य नारदं श्रीमान् भक्त्या प्रह्व उपाविशत ।। ४१।।
ityukto muninā bālaḥ pitrorājñāmavāpya saḥ || praṇamya nāradaṃ śrīmān bhaktyā prahva upāviśata || 41||

Samhita : 7

Adhyaya :   14

Shloka :   41

वैश्वानर समभ्येहि ममोत्संगे निषीद भोः ।। लक्षणानि परीक्षेऽहं पाणिन्दर्शय दक्षिणम्।।४२।।
vaiśvānara samabhyehi mamotsaṃge niṣīda bhoḥ || lakṣaṇāni parīkṣe'haṃ pāṇindarśaya dakṣiṇam||42||

Samhita : 7

Adhyaya :   14

Shloka :   42

ततो दृष्ट्वा तु सर्वं हि तालुजिह्वादि नारदः ।। विश्वानरं समवदच्छिवप्रेरणया सुधीः ।। ४३।।
tato dṛṣṭvā tu sarvaṃ hi tālujihvādi nāradaḥ || viśvānaraṃ samavadacchivapreraṇayā sudhīḥ || 43||

Samhita : 7

Adhyaya :   14

Shloka :   43

नारद उवाच ।।
विश्वानर मुने वच्मि शृणु पुत्रांकमादरात्।।सर्वांगस्वंकवान्पुत्रो महालक्षणवानयम्।।४४।।
viśvānara mune vacmi śṛṇu putrāṃkamādarāt||sarvāṃgasvaṃkavānputro mahālakṣaṇavānayam||44||

Samhita : 7

Adhyaya :   14

Shloka :   44

किन्तु सर्वगुणोपेतं सर्वलक्षणलक्षितम् ।। सम्पूर्णनिर्मलकलं पालयेद्विधुवद्विधिः ।। ४५ ।।
kintu sarvaguṇopetaṃ sarvalakṣaṇalakṣitam || sampūrṇanirmalakalaṃ pālayedvidhuvadvidhiḥ || 45 ||

Samhita : 7

Adhyaya :   14

Shloka :   45

तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशु ।। गुणोऽपि दोषतां याति वक्रीभूते विधातरि ।। ४६।।
tasmātsarvaprayatnena rakṣaṇīyastvasau śiśu || guṇo'pi doṣatāṃ yāti vakrībhūte vidhātari || 46||

Samhita : 7

Adhyaya :   14

Shloka :   46

शंकेऽस्य द्वादशे मासि प्रत्यूहो विद्युदग्नितः ।। इत्युक्त्वा नारदोऽगच्छद्देवलोकं यथागतम् ।। ४७।।
śaṃke'sya dvādaśe māsi pratyūho vidyudagnitaḥ || ityuktvā nārado'gacchaddevalokaṃ yathāgatam || 47||

Samhita : 7

Adhyaya :   14

Shloka :   47

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारोपाख्याने गृहपत्यवतारवर्णनंनाम चतुर्दशोऽध्यायः ।। १४।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ gṛhapatyavatāropākhyāne gṛhapatyavatāravarṇanaṃnāma caturdaśo'dhyāyaḥ || 14||

Samhita : 7

Adhyaya :   14

Shloka :   48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In