Shatarudra Samhita

Adhyaya - 16

Incarnation of Yaksheshwara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच ।।
यक्षेश्वरावतारं च शृणु शंभोर्मुनीश्वर ।। गर्विणं गर्वहन्तारं सताम्भक्तिविवर्द्धनम् ।। १ ।।
yakṣeśvarāvatāraṃ ca śṛṇu śaṃbhormunīśvara || garviṇaṃ garvahantāraṃ satāmbhaktivivarddhanam || 1 ||

Samhita : 7

Adhyaya :   16

Shloka :   1

पुरा देवाश्च दैत्याश्च पीयूषार्थम्महाबलाः ।। क्षीरोदधिं ममन्थुस्ते सुकृत स्वार्थ सन्धयः ।। २ ।।
purā devāśca daityāśca pīyūṣārthammahābalāḥ || kṣīrodadhiṃ mamanthuste sukṛta svārtha sandhayaḥ || 2 ||

Samhita : 7

Adhyaya :   16

Shloka :   2

मथ्यमानेऽमृते पूर्वं क्षीराब्धेस्सुरदानवैः ।। अग्नेः समुत्थितं तस्माद्विषं कालानलप्रभम् ।। ३ ।।
mathyamāne'mṛte pūrvaṃ kṣīrābdhessuradānavaiḥ || agneḥ samutthitaṃ tasmādviṣaṃ kālānalaprabham || 3 ||

Samhita : 7

Adhyaya :   16

Shloka :   3

तं दृष्ट्वा निखिला देवा दैत्याश्च भयविह्वलाः ।। विद्रुत्य तरसा तात शंभोस्ते शरणं ययुः ।। ४ ।।
taṃ dṛṣṭvā nikhilā devā daityāśca bhayavihvalāḥ || vidrutya tarasā tāta śaṃbhoste śaraṇaṃ yayuḥ || 4 ||

Samhita : 7

Adhyaya :   16

Shloka :   4

दृष्ट्वा तं शंकरं सर्वे सर्वदेवशिखामणिम् ।। प्रणम्य तुष्टुवुर्भक्त्या साच्युता नतमस्तकाः ।। ५ ।।
dṛṣṭvā taṃ śaṃkaraṃ sarve sarvadevaśikhāmaṇim || praṇamya tuṣṭuvurbhaktyā sācyutā natamastakāḥ || 5 ||

Samhita : 7

Adhyaya :   16

Shloka :   5

ततः प्रसन्नो भगवाच्छङ्करो भक्तवत्सलः ।। पपौ विषं महाघोरं सुरासुरगणार्दनम् ।। ६ ।।
tataḥ prasanno bhagavācchaṅkaro bhaktavatsalaḥ || papau viṣaṃ mahāghoraṃ surāsuragaṇārdanam || 6 ||

Samhita : 7

Adhyaya :   16

Shloka :   6

पतिं तं विषमं कण्ठे निदधे विषमुल्बणम् ।। रेजेतेनाति स विभुर्नीलकण्ठो बभूव ह ।। ७ ।।
patiṃ taṃ viṣamaṃ kaṇṭhe nidadhe viṣamulbaṇam || rejetenāti sa vibhurnīlakaṇṭho babhūva ha || 7 ||

Samhita : 7

Adhyaya :   16

Shloka :   7

ततः सुरा सुरगणा ममन्थुः पुनरेव तम् ।। विषदाहविनिर्मुक्ताः शिवानुग्रहतोऽखिलाः ।। ८ ।।
tataḥ surā suragaṇā mamanthuḥ punareva tam || viṣadāhavinirmuktāḥ śivānugrahato'khilāḥ || 8 ||

Samhita : 7

Adhyaya :   16

Shloka :   8

तातो बहूनि रत्नानि निस्सृतानि ततो मुने ।। अमृतं च पदार्थं हि सुरदानवयोर्मुने ।। ९ ।।
tāto bahūni ratnāni nissṛtāni tato mune || amṛtaṃ ca padārthaṃ hi suradānavayormune || 9 ||

Samhita : 7

Adhyaya :   16

Shloka :   9

तत्पपुः केवलन्देवा नासुराः कृपया हरेः ।। ततो बभूव सुमहद्रत्नं तेषां मिथोऽकदम् ।। 3.16.१० ।।
tatpapuḥ kevalandevā nāsurāḥ kṛpayā hareḥ || tato babhūva sumahadratnaṃ teṣāṃ mitho'kadam || 3.16.10 ||

Samhita : 7

Adhyaya :   16

Shloka :   10

द्वन्द्वयुद्धम्बभूवाथ देवदानवयोर्मुने ।। तत्र राहुभयाच्चन्द्रो विदुद्राव तदर्दितः ।। ११ ।।
dvandvayuddhambabhūvātha devadānavayormune || tatra rāhubhayāccandro vidudrāva tadarditaḥ || 11 ||

Samhita : 7

Adhyaya :   16

Shloka :   11

जगाम सदनं शंभोः शरणम्भय विह्वलः ।। सुप्रणम्य च तुष्टाव पाहिपाहीति संवदन् ।। १२ ।।
jagāma sadanaṃ śaṃbhoḥ śaraṇambhaya vihvalaḥ || supraṇamya ca tuṣṭāva pāhipāhīti saṃvadan || 12 ||

Samhita : 7

Adhyaya :   16

Shloka :   12

ततस्सतामभयदः शंकरो भक्तवत्सलः ।। दध्रे शिरसि चन्द्रं स विभुश्शरणमागतम् ।। १३ ।।
tatassatāmabhayadaḥ śaṃkaro bhaktavatsalaḥ || dadhre śirasi candraṃ sa vibhuśśaraṇamāgatam || 13 ||

Samhita : 7

Adhyaya :   16

Shloka :   13

अथागतस्तदा राहुस्तुष्टाव सुप्रणम्य तम् ।। शंकरं सकलाधीशं वाग्भिरिष्टाभिरादरात् ।। १४ ।।
athāgatastadā rāhustuṣṭāva supraṇamya tam || śaṃkaraṃ sakalādhīśaṃ vāgbhiriṣṭābhirādarāt || 14 ||

Samhita : 7

Adhyaya :   16

Shloka :   14

शंभुस्तन्मतमाज्ञाय तच्छिरांस्यच्युतेन ह ।। पुरा छिन्नानि वै केतुसंज्ञानि निदधे गले ।। १५।।
śaṃbhustanmatamājñāya tacchirāṃsyacyutena ha || purā chinnāni vai ketusaṃjñāni nidadhe gale || 15||

Samhita : 7

Adhyaya :   16

Shloka :   15

ततो युद्धेऽसुराः सर्वे देवैश्चैव पराजिताः ।। पीत्वाऽमृतं सुरास्सर्व्वे जयम्प्रापुर्महाबलाः ।। १६।।
tato yuddhe'surāḥ sarve devaiścaiva parājitāḥ || pītvā'mṛtaṃ surāssarvve jayamprāpurmahābalāḥ || 16||

Samhita : 7

Adhyaya :   16

Shloka :   16

विष्णुप्रभृतयः सर्व्वे बभूवुश्चातिगर्विताः ।। बलानि चांकुरंतोन्तश्शिवमायाविमोहिताः ।। १७।।
viṣṇuprabhṛtayaḥ sarvve babhūvuścātigarvitāḥ || balāni cāṃkuraṃtontaśśivamāyāvimohitāḥ || 17||

Samhita : 7

Adhyaya :   16

Shloka :   17

ततस्स शंकरो देवः सर्वाधीशोथ गर्वहा ।। यक्षो भूत्वा जगामाशु यत्र देवाः स्थिता मुने ।। १८।।
tatassa śaṃkaro devaḥ sarvādhīśotha garvahā || yakṣo bhūtvā jagāmāśu yatra devāḥ sthitā mune || 18||

Samhita : 7

Adhyaya :   16

Shloka :   18

सर्वान्दृष्ट्वाच्युतमुखान्देवान्यक्षपतिस्स वै ।। महागर्वाढ्यमनसा महेशाः प्राह गर्वहा ।। १९।।
sarvāndṛṣṭvācyutamukhāndevānyakṣapatissa vai || mahāgarvāḍhyamanasā maheśāḥ prāha garvahā || 19||

Samhita : 7

Adhyaya :   16

Shloka :   19

यक्षेश्वर उवाच ।।
किमर्थं संस्थिता यूयमत्र सर्वे सुरा मिथः ।। किमु काष्ठाखिलम्ब्रूत कारणं मेनुपृच्छते ।। 3.16.२०।।
kimarthaṃ saṃsthitā yūyamatra sarve surā mithaḥ || kimu kāṣṭhākhilambrūta kāraṇaṃ menupṛcchate || 3.16.20||

Samhita : 7

Adhyaya :   16

Shloka :   20

देवा ऊचुः ।।
अभूदत्र महान्देव रणः परमदारुणः ।। असुरा नाशितास्सर्वेऽवशिष्टा विद्रुता गताः ।। २१।।
abhūdatra mahāndeva raṇaḥ paramadāruṇaḥ || asurā nāśitāssarve'vaśiṣṭā vidrutā gatāḥ || 21||

Samhita : 7

Adhyaya :   16

Shloka :   21

वयं सर्वे महावीरा दैत्यघ्ना बलवत्तराः ।। अग्रेस्माकं कियन्तस्ते दैत्य क्षुद्रबलास्सदा ।। २२ ।।
vayaṃ sarve mahāvīrā daityaghnā balavattarāḥ || agresmākaṃ kiyantaste daitya kṣudrabalāssadā || 22 ||

Samhita : 7

Adhyaya :   16

Shloka :   22

नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तेषां सुराणां गर्वगर्भितम् ।। गर्वहासौ महादेवो यक्षरूपो वचोऽब्रवीत् ।। २३ ।।
iti śrutvā vacasteṣāṃ surāṇāṃ garvagarbhitam || garvahāsau mahādevo yakṣarūpo vaco'bravīt || 23 ||

Samhita : 7

Adhyaya :   16

Shloka :   23

यक्षेश्वर उवाच ।।
हे सुरा निखिला यूयं मद्वचश्शृणुतादरात् ।। यथार्थं वच्मि नासत्यं सर्वगर्वापहारकम् ।। २४ ।।
he surā nikhilā yūyaṃ madvacaśśṛṇutādarāt || yathārthaṃ vacmi nāsatyaṃ sarvagarvāpahārakam || 24 ||

Samhita : 7

Adhyaya :   16

Shloka :   24

गर्व्वमेनं न कुरुत कर्त्ता हर्त्ताऽपरः प्रभुः ।। विस्मृताश्च महेशानं कथयध्वम्वृथाबलाः ।। २५ ।।
garvvamenaṃ na kuruta karttā harttā'paraḥ prabhuḥ || vismṛtāśca maheśānaṃ kathayadhvamvṛthābalāḥ || 25 ||

Samhita : 7

Adhyaya :   16

Shloka :   25

युष्माकञ्चेत्स हि मदो जानतां स्वबलम्महत् ।। मत्स्थापितं तृणमिदं छिन्त स्वास्त्रैश्च तैस्सुराः ।। २६ ।।
yuṣmākañcetsa hi mado jānatāṃ svabalammahat || matsthāpitaṃ tṛṇamidaṃ chinta svāstraiśca taissurāḥ || 26 ||

Samhita : 7

Adhyaya :   16

Shloka :   26

नन्दीश्वर उवाच ।।
इत्युक्त्वैकतृणन्तेषां निचिक्षेप पुरस्ततः ।। जह्रे सर्वमदं यक्षरूप ईशस्सतांगतिः ।। २७।।
ityuktvaikatṛṇanteṣāṃ nicikṣepa purastataḥ || jahre sarvamadaṃ yakṣarūpa īśassatāṃgatiḥ || 27||

Samhita : 7

Adhyaya :   16

Shloka :   27

अथ सर्वे सुरा विष्णुप्रमुखा वीरमानिनः ।। कृत्वा स्वपौरुषन्तत्र स्वायुधानि विचिक्षिपुः ।। २८।।
atha sarve surā viṣṇupramukhā vīramāninaḥ || kṛtvā svapauruṣantatra svāyudhāni vicikṣipuḥ || 28||

Samhita : 7

Adhyaya :   16

Shloka :   28

तत्रासन् विफलान्याशु तान्यस्त्राणि दिवौकसाम् ।। शिवप्रभावतस्तेषां मूढगर्वापहारिणः ।। २९ ।।
tatrāsan viphalānyāśu tānyastrāṇi divaukasām || śivaprabhāvatasteṣāṃ mūḍhagarvāpahāriṇaḥ || 29 ||

Samhita : 7

Adhyaya :   16

Shloka :   29

अथासीत्तु नभोवाणी देवविस्मयहारिणी ।। यक्षोऽयं शंकरो देवाः सर्वगर्वापहारकः ।। 3.16.३०।।
athāsīttu nabhovāṇī devavismayahāriṇī || yakṣo'yaṃ śaṃkaro devāḥ sarvagarvāpahārakaḥ || 3.16.30||

Samhita : 7

Adhyaya :   16

Shloka :   30

कर्ता हर्त्ता तथा भर्त्ताऽयमेव परमेश्वरः ।। एतद्बलेन वलिनो जीवाः सर्वेऽन्यथा न हि ।। ३१ ।।
kartā harttā tathā bharttā'yameva parameśvaraḥ || etadbalena valino jīvāḥ sarve'nyathā na hi || 31 ||

Samhita : 7

Adhyaya :   16

Shloka :   31

अस्य मायाप्रभावाद्वै मोहिताः स्वप्रभुं शिवम् ।। मदतो बुबुधु नैवाद्यापि बोधतनुम्प्रभुम् ।। ३२ ।।
asya māyāprabhāvādvai mohitāḥ svaprabhuṃ śivam || madato bubudhu naivādyāpi bodhatanumprabhum || 32 ||

Samhita : 7

Adhyaya :   16

Shloka :   32

नन्दीश्वर उवाच ।।
इति श्रुत्वा नभोवाणीं बुबुधुस्ते गतस्मयाः ।। यक्षेश्वरम्प्रणेमुश्च तुष्टुवुश्च तमीश्वरम् ।। ३३ ।।
iti śrutvā nabhovāṇīṃ bubudhuste gatasmayāḥ || yakṣeśvarampraṇemuśca tuṣṭuvuśca tamīśvaram || 33 ||

Samhita : 7

Adhyaya :   16

Shloka :   33

देवा ऊचुः ।।
देवदेव महादेव सर्वगर्वापहारक।।यक्षेश्वरमहालील माया तेत्यद्भुता प्रभो।।३४।।
devadeva mahādeva sarvagarvāpahāraka||yakṣeśvaramahālīla māyā tetyadbhutā prabho||34||

Samhita : 7

Adhyaya :   16

Shloka :   34

मोहिता माययाद्यापि तव यक्षस्वरूपिणः ।। सगर्वमभिभाषन्तस्त्वत्पुरो हि पृथङ्मयाः।।३५।।
mohitā māyayādyāpi tava yakṣasvarūpiṇaḥ || sagarvamabhibhāṣantastvatpuro hi pṛthaṅmayāḥ||35||

Samhita : 7

Adhyaya :   16

Shloka :   35

इदानीं ज्ञानमायातन्तवैव कृपया प्रभो।।कर्ता हर्ता च भर्ता च त्वमेवान्यो न शंकर ।। ३६।।
idānīṃ jñānamāyātantavaiva kṛpayā prabho||kartā hartā ca bhartā ca tvamevānyo na śaṃkara || 36||

Samhita : 7

Adhyaya :   16

Shloka :   36

त्वमेव सर्वशक्तीनां सर्वेषां हि प्रवर्तकः ।। निवर्तकश्च सर्वेशः परमात्माव्ययोऽद्वयः ।। ३७ ।।
tvameva sarvaśaktīnāṃ sarveṣāṃ hi pravartakaḥ || nivartakaśca sarveśaḥ paramātmāvyayo'dvayaḥ || 37 ||

Samhita : 7

Adhyaya :   16

Shloka :   37

यक्षेश्वरस्वरूपेण सर्वेषां नो मदो हृतः ।। इतो मन्यामहे तत्तेनुग्रहो हि कृपालुना ।। ३८ ।।
yakṣeśvarasvarūpeṇa sarveṣāṃ no mado hṛtaḥ || ito manyāmahe tattenugraho hi kṛpālunā || 38 ||

Samhita : 7

Adhyaya :   16

Shloka :   38

अथो स यक्षनाथोऽनुगृह्य वै सकलान् सुरान् ।। विबोध्य विविधैर्वाक्यैस्तत्रैवान्तरधीयत ।। ३९ ।।
atho sa yakṣanātho'nugṛhya vai sakalān surān || vibodhya vividhairvākyaistatraivāntaradhīyata || 39 ||

Samhita : 7

Adhyaya :   16

Shloka :   39

इत्थं स वर्णितः शम्भोरवतारः सुखावहः ।। यक्षेश्वराख्यस्सुखदस्सतान्तुष्टोऽभयंकरः ।। 3.16.४० ।।
itthaṃ sa varṇitaḥ śambhoravatāraḥ sukhāvahaḥ || yakṣeśvarākhyassukhadassatāntuṣṭo'bhayaṃkaraḥ || 3.16.40 ||

Samhita : 7

Adhyaya :   16

Shloka :   40

इदमाख्यानममलं सर्वगर्वापहारकम् ।। सतां सुशान्तिदन्नित्यं भुक्तिमुक्तिप्रदं नृणाम् ।। ४१ ।।
idamākhyānamamalaṃ sarvagarvāpahārakam || satāṃ suśāntidannityaṃ bhuktimuktipradaṃ nṛṇām || 41 ||

Samhita : 7

Adhyaya :   16

Shloka :   41

य इदं शृणुयाद्भक्त्या श्रावयेद्वा सुधीः पुमान् ।। सर्वकामानवाप्नोति ततश्च लभते गतिम् ।। ४२।।
ya idaṃ śṛṇuyādbhaktyā śrāvayedvā sudhīḥ pumān || sarvakāmānavāpnoti tataśca labhate gatim || 42||

Samhita : 7

Adhyaya :   16

Shloka :   42

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां यक्षेश्वरावतारवर्णनं नाम षोडशोध्यायः ।। १६।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ yakṣeśvarāvatāravarṇanaṃ nāma ṣoḍaśodhyāyaḥ || 16||

Samhita : 7

Adhyaya :   16

Shloka :   43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In