| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
यक्षेश्वरावतारं च शृणु शंभोर्मुनीश्वर ॥ गर्विणं गर्वहन्तारं सताम्भक्तिविवर्द्धनम् ॥ १ ॥
yakṣeśvarāvatāraṃ ca śṛṇu śaṃbhormunīśvara .. garviṇaṃ garvahantāraṃ satāmbhaktivivarddhanam .. 1 ..
पुरा देवाश्च दैत्याश्च पीयूषार्थम्महाबलाः ॥ क्षीरोदधिं ममन्थुस्ते सुकृत स्वार्थ सन्धयः ॥ २ ॥
purā devāśca daityāśca pīyūṣārthammahābalāḥ .. kṣīrodadhiṃ mamanthuste sukṛta svārtha sandhayaḥ .. 2 ..
मथ्यमानेऽमृते पूर्वं क्षीराब्धेस्सुरदानवैः ॥ अग्नेः समुत्थितं तस्माद्विषं कालानलप्रभम् ॥ ३ ॥
mathyamāne'mṛte pūrvaṃ kṣīrābdhessuradānavaiḥ .. agneḥ samutthitaṃ tasmādviṣaṃ kālānalaprabham .. 3 ..
तं दृष्ट्वा निखिला देवा दैत्याश्च भयविह्वलाः ॥ विद्रुत्य तरसा तात शंभोस्ते शरणं ययुः ॥ ४ ॥
taṃ dṛṣṭvā nikhilā devā daityāśca bhayavihvalāḥ .. vidrutya tarasā tāta śaṃbhoste śaraṇaṃ yayuḥ .. 4 ..
दृष्ट्वा तं शंकरं सर्वे सर्वदेवशिखामणिम् ॥ प्रणम्य तुष्टुवुर्भक्त्या साच्युता नतमस्तकाः ॥ ५ ॥
dṛṣṭvā taṃ śaṃkaraṃ sarve sarvadevaśikhāmaṇim .. praṇamya tuṣṭuvurbhaktyā sācyutā natamastakāḥ .. 5 ..
ततः प्रसन्नो भगवाच्छङ्करो भक्तवत्सलः ॥ पपौ विषं महाघोरं सुरासुरगणार्दनम् ॥ ६ ॥
tataḥ prasanno bhagavācchaṅkaro bhaktavatsalaḥ .. papau viṣaṃ mahāghoraṃ surāsuragaṇārdanam .. 6 ..
पतिं तं विषमं कण्ठे निदधे विषमुल्बणम् ॥ रेजेतेनाति स विभुर्नीलकण्ठो बभूव ह ॥ ७ ॥
patiṃ taṃ viṣamaṃ kaṇṭhe nidadhe viṣamulbaṇam .. rejetenāti sa vibhurnīlakaṇṭho babhūva ha .. 7 ..
ततः सुरा सुरगणा ममन्थुः पुनरेव तम् ॥ विषदाहविनिर्मुक्ताः शिवानुग्रहतोऽखिलाः ॥ ८ ॥
tataḥ surā suragaṇā mamanthuḥ punareva tam .. viṣadāhavinirmuktāḥ śivānugrahato'khilāḥ .. 8 ..
तातो बहूनि रत्नानि निस्सृतानि ततो मुने ॥ अमृतं च पदार्थं हि सुरदानवयोर्मुने ॥ ९ ॥
tāto bahūni ratnāni nissṛtāni tato mune .. amṛtaṃ ca padārthaṃ hi suradānavayormune .. 9 ..
तत्पपुः केवलन्देवा नासुराः कृपया हरेः ॥ ततो बभूव सुमहद्रत्नं तेषां मिथोऽकदम् ॥ 3.16.१० ॥
tatpapuḥ kevalandevā nāsurāḥ kṛpayā hareḥ .. tato babhūva sumahadratnaṃ teṣāṃ mitho'kadam .. 3.16.10 ..
द्वन्द्वयुद्धम्बभूवाथ देवदानवयोर्मुने ॥ तत्र राहुभयाच्चन्द्रो विदुद्राव तदर्दितः ॥ ११ ॥
dvandvayuddhambabhūvātha devadānavayormune .. tatra rāhubhayāccandro vidudrāva tadarditaḥ .. 11 ..
जगाम सदनं शंभोः शरणम्भय विह्वलः ॥ सुप्रणम्य च तुष्टाव पाहिपाहीति संवदन् ॥ १२ ॥
jagāma sadanaṃ śaṃbhoḥ śaraṇambhaya vihvalaḥ .. supraṇamya ca tuṣṭāva pāhipāhīti saṃvadan .. 12 ..
ततस्सतामभयदः शंकरो भक्तवत्सलः ॥ दध्रे शिरसि चन्द्रं स विभुश्शरणमागतम् ॥ १३ ॥
tatassatāmabhayadaḥ śaṃkaro bhaktavatsalaḥ .. dadhre śirasi candraṃ sa vibhuśśaraṇamāgatam .. 13 ..
अथागतस्तदा राहुस्तुष्टाव सुप्रणम्य तम् ॥ शंकरं सकलाधीशं वाग्भिरिष्टाभिरादरात् ॥ १४ ॥
athāgatastadā rāhustuṣṭāva supraṇamya tam .. śaṃkaraṃ sakalādhīśaṃ vāgbhiriṣṭābhirādarāt .. 14 ..
शंभुस्तन्मतमाज्ञाय तच्छिरांस्यच्युतेन ह ॥ पुरा छिन्नानि वै केतुसंज्ञानि निदधे गले ॥ १५॥
śaṃbhustanmatamājñāya tacchirāṃsyacyutena ha .. purā chinnāni vai ketusaṃjñāni nidadhe gale .. 15..
ततो युद्धेऽसुराः सर्वे देवैश्चैव पराजिताः ॥ पीत्वाऽमृतं सुरास्सर्व्वे जयम्प्रापुर्महाबलाः ॥ १६॥
tato yuddhe'surāḥ sarve devaiścaiva parājitāḥ .. pītvā'mṛtaṃ surāssarvve jayamprāpurmahābalāḥ .. 16..
विष्णुप्रभृतयः सर्व्वे बभूवुश्चातिगर्विताः ॥ बलानि चांकुरंतोन्तश्शिवमायाविमोहिताः ॥ १७॥
viṣṇuprabhṛtayaḥ sarvve babhūvuścātigarvitāḥ .. balāni cāṃkuraṃtontaśśivamāyāvimohitāḥ .. 17..
ततस्स शंकरो देवः सर्वाधीशोथ गर्वहा ॥ यक्षो भूत्वा जगामाशु यत्र देवाः स्थिता मुने ॥ १८॥
tatassa śaṃkaro devaḥ sarvādhīśotha garvahā .. yakṣo bhūtvā jagāmāśu yatra devāḥ sthitā mune .. 18..
सर्वान्दृष्ट्वाच्युतमुखान्देवान्यक्षपतिस्स वै ॥ महागर्वाढ्यमनसा महेशाः प्राह गर्वहा ॥ १९॥
sarvāndṛṣṭvācyutamukhāndevānyakṣapatissa vai .. mahāgarvāḍhyamanasā maheśāḥ prāha garvahā .. 19..
यक्षेश्वर उवाच ।।
किमर्थं संस्थिता यूयमत्र सर्वे सुरा मिथः ॥ किमु काष्ठाखिलम्ब्रूत कारणं मेनुपृच्छते ॥ 3.16.२०॥
kimarthaṃ saṃsthitā yūyamatra sarve surā mithaḥ .. kimu kāṣṭhākhilambrūta kāraṇaṃ menupṛcchate .. 3.16.20..
देवा ऊचुः ।।
अभूदत्र महान्देव रणः परमदारुणः ॥ असुरा नाशितास्सर्वेऽवशिष्टा विद्रुता गताः ॥ २१॥
abhūdatra mahāndeva raṇaḥ paramadāruṇaḥ .. asurā nāśitāssarve'vaśiṣṭā vidrutā gatāḥ .. 21..
वयं सर्वे महावीरा दैत्यघ्ना बलवत्तराः ॥ अग्रेस्माकं कियन्तस्ते दैत्य क्षुद्रबलास्सदा ॥ २२ ॥
vayaṃ sarve mahāvīrā daityaghnā balavattarāḥ .. agresmākaṃ kiyantaste daitya kṣudrabalāssadā .. 22 ..
नन्दीश्वर उवाच ।।
इति श्रुत्वा वचस्तेषां सुराणां गर्वगर्भितम् ॥ गर्वहासौ महादेवो यक्षरूपो वचोऽब्रवीत् ॥ २३ ॥
iti śrutvā vacasteṣāṃ surāṇāṃ garvagarbhitam .. garvahāsau mahādevo yakṣarūpo vaco'bravīt .. 23 ..
यक्षेश्वर उवाच ।।
हे सुरा निखिला यूयं मद्वचश्शृणुतादरात् ॥ यथार्थं वच्मि नासत्यं सर्वगर्वापहारकम् ॥ २४ ॥
he surā nikhilā yūyaṃ madvacaśśṛṇutādarāt .. yathārthaṃ vacmi nāsatyaṃ sarvagarvāpahārakam .. 24 ..
गर्व्वमेनं न कुरुत कर्त्ता हर्त्ताऽपरः प्रभुः ॥ विस्मृताश्च महेशानं कथयध्वम्वृथाबलाः ॥ २५ ॥
garvvamenaṃ na kuruta karttā harttā'paraḥ prabhuḥ .. vismṛtāśca maheśānaṃ kathayadhvamvṛthābalāḥ .. 25 ..
युष्माकञ्चेत्स हि मदो जानतां स्वबलम्महत् ॥ मत्स्थापितं तृणमिदं छिन्त स्वास्त्रैश्च तैस्सुराः ॥ २६ ॥
yuṣmākañcetsa hi mado jānatāṃ svabalammahat .. matsthāpitaṃ tṛṇamidaṃ chinta svāstraiśca taissurāḥ .. 26 ..
नन्दीश्वर उवाच ।।
इत्युक्त्वैकतृणन्तेषां निचिक्षेप पुरस्ततः ॥ जह्रे सर्वमदं यक्षरूप ईशस्सतांगतिः ॥ २७॥
ityuktvaikatṛṇanteṣāṃ nicikṣepa purastataḥ .. jahre sarvamadaṃ yakṣarūpa īśassatāṃgatiḥ .. 27..
अथ सर्वे सुरा विष्णुप्रमुखा वीरमानिनः ॥ कृत्वा स्वपौरुषन्तत्र स्वायुधानि विचिक्षिपुः ॥ २८॥
atha sarve surā viṣṇupramukhā vīramāninaḥ .. kṛtvā svapauruṣantatra svāyudhāni vicikṣipuḥ .. 28..
तत्रासन् विफलान्याशु तान्यस्त्राणि दिवौकसाम् ॥ शिवप्रभावतस्तेषां मूढगर्वापहारिणः ॥ २९ ॥
tatrāsan viphalānyāśu tānyastrāṇi divaukasām .. śivaprabhāvatasteṣāṃ mūḍhagarvāpahāriṇaḥ .. 29 ..
अथासीत्तु नभोवाणी देवविस्मयहारिणी ॥ यक्षोऽयं शंकरो देवाः सर्वगर्वापहारकः ॥ 3.16.३०॥
athāsīttu nabhovāṇī devavismayahāriṇī .. yakṣo'yaṃ śaṃkaro devāḥ sarvagarvāpahārakaḥ .. 3.16.30..
कर्ता हर्त्ता तथा भर्त्ताऽयमेव परमेश्वरः ॥ एतद्बलेन वलिनो जीवाः सर्वेऽन्यथा न हि ॥ ३१ ॥
kartā harttā tathā bharttā'yameva parameśvaraḥ .. etadbalena valino jīvāḥ sarve'nyathā na hi .. 31 ..
अस्य मायाप्रभावाद्वै मोहिताः स्वप्रभुं शिवम् ॥ मदतो बुबुधु नैवाद्यापि बोधतनुम्प्रभुम् ॥ ३२ ॥
asya māyāprabhāvādvai mohitāḥ svaprabhuṃ śivam .. madato bubudhu naivādyāpi bodhatanumprabhum .. 32 ..
नन्दीश्वर उवाच ।।
इति श्रुत्वा नभोवाणीं बुबुधुस्ते गतस्मयाः ॥ यक्षेश्वरम्प्रणेमुश्च तुष्टुवुश्च तमीश्वरम् ॥ ३३ ॥
iti śrutvā nabhovāṇīṃ bubudhuste gatasmayāḥ .. yakṣeśvarampraṇemuśca tuṣṭuvuśca tamīśvaram .. 33 ..
देवा ऊचुः ।।
देवदेव महादेव सर्वगर्वापहारक॥यक्षेश्वरमहालील माया तेत्यद्भुता प्रभो॥३४॥
devadeva mahādeva sarvagarvāpahāraka..yakṣeśvaramahālīla māyā tetyadbhutā prabho..34..
मोहिता माययाद्यापि तव यक्षस्वरूपिणः ॥ सगर्वमभिभाषन्तस्त्वत्पुरो हि पृथङ्मयाः॥३५॥
mohitā māyayādyāpi tava yakṣasvarūpiṇaḥ .. sagarvamabhibhāṣantastvatpuro hi pṛthaṅmayāḥ..35..
इदानीं ज्ञानमायातन्तवैव कृपया प्रभो॥कर्ता हर्ता च भर्ता च त्वमेवान्यो न शंकर ॥ ३६॥
idānīṃ jñānamāyātantavaiva kṛpayā prabho..kartā hartā ca bhartā ca tvamevānyo na śaṃkara .. 36..
त्वमेव सर्वशक्तीनां सर्वेषां हि प्रवर्तकः ॥ निवर्तकश्च सर्वेशः परमात्माव्ययोऽद्वयः ॥ ३७ ॥
tvameva sarvaśaktīnāṃ sarveṣāṃ hi pravartakaḥ .. nivartakaśca sarveśaḥ paramātmāvyayo'dvayaḥ .. 37 ..
यक्षेश्वरस्वरूपेण सर्वेषां नो मदो हृतः ॥ इतो मन्यामहे तत्तेनुग्रहो हि कृपालुना ॥ ३८ ॥
yakṣeśvarasvarūpeṇa sarveṣāṃ no mado hṛtaḥ .. ito manyāmahe tattenugraho hi kṛpālunā .. 38 ..
अथो स यक्षनाथोऽनुगृह्य वै सकलान् सुरान् ॥ विबोध्य विविधैर्वाक्यैस्तत्रैवान्तरधीयत ॥ ३९ ॥
atho sa yakṣanātho'nugṛhya vai sakalān surān .. vibodhya vividhairvākyaistatraivāntaradhīyata .. 39 ..
इत्थं स वर्णितः शम्भोरवतारः सुखावहः ॥ यक्षेश्वराख्यस्सुखदस्सतान्तुष्टोऽभयंकरः ॥ 3.16.४० ॥
itthaṃ sa varṇitaḥ śambhoravatāraḥ sukhāvahaḥ .. yakṣeśvarākhyassukhadassatāntuṣṭo'bhayaṃkaraḥ .. 3.16.40 ..
इदमाख्यानममलं सर्वगर्वापहारकम् ॥ सतां सुशान्तिदन्नित्यं भुक्तिमुक्तिप्रदं नृणाम् ॥ ४१ ॥
idamākhyānamamalaṃ sarvagarvāpahārakam .. satāṃ suśāntidannityaṃ bhuktimuktipradaṃ nṛṇām .. 41 ..
य इदं शृणुयाद्भक्त्या श्रावयेद्वा सुधीः पुमान् ॥ सर्वकामानवाप्नोति ततश्च लभते गतिम् ॥ ४२॥
ya idaṃ śṛṇuyādbhaktyā śrāvayedvā sudhīḥ pumān .. sarvakāmānavāpnoti tataśca labhate gatim .. 42..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां यक्षेश्वरावतारवर्णनं नाम षोडशोध्यायः ॥ १६॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ yakṣeśvarāvatāravarṇanaṃ nāma ṣoḍaśodhyāyaḥ .. 16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In