शृण्वथो गिरिशस्याद्यावतारान् दशसंख्यकान् ।। महाकलमुखान् भक्त्योपासनाकाण्डसेवितान् ।। १ ।।
śṛṇvatho giriśasyādyāvatārān daśasaṃkhyakān || mahākalamukhān bhaktyopāsanākāṇḍasevitān || 1 ||
तत्राद्यो हि महाकालो भुक्तिमुक्तिप्रदस्सताम् ।। शक्तिस्तत्र महाकाली भक्तेप्सितफलप्रदा ।। २।।
tatrādyo hi mahākālo bhuktimuktipradassatām || śaktistatra mahākālī bhaktepsitaphalapradā || 2||
तारनामा द्वितीयश्च तारा शक्तिस्तथैव सा ।। भुक्तिमुक्तिप्रदौ चोभौ स्वसेवकसुखप्रदौ ।। ३।।
tāranāmā dvitīyaśca tārā śaktistathaiva sā || bhuktimuktipradau cobhau svasevakasukhapradau || 3||
भुवनेशो हि बालाह्वस्तृतीयः परिकीर्तितः ।। भुवनेशी शिवा तत्र बालाह्वा सुखदा सताम् ।। ४ ।।
bhuvaneśo hi bālāhvastṛtīyaḥ parikīrtitaḥ || bhuvaneśī śivā tatra bālāhvā sukhadā satām || 4 ||
श्रीविद्येशः षोडशाह्वः श्रीर्विद्या षोडशी शिवा ।। चतुर्थो भक्त सुखदो भुक्तिमुक्तिफलप्रदः ।। ५ ।।
śrīvidyeśaḥ ṣoḍaśāhvaḥ śrīrvidyā ṣoḍaśī śivā || caturtho bhakta sukhado bhuktimuktiphalapradaḥ || 5 ||
पञ्चमो भैरवः ख्यातः सर्वदा भक्तकामदः ।। भैरवी गिरिजा तत्र सदुपासककामदा ।। ६ ।।
pañcamo bhairavaḥ khyātaḥ sarvadā bhaktakāmadaḥ || bhairavī girijā tatra sadupāsakakāmadā || 6 ||
छिन्नमस्तकनामासौ शिवः षष्ठः प्रकीर्तितः ।। भक्तकामप्रदा चैव गिरिजा छिन्नमस्तका ।। ७ ।।
chinnamastakanāmāsau śivaḥ ṣaṣṭhaḥ prakīrtitaḥ || bhaktakāmapradā caiva girijā chinnamastakā || 7 ||
धूमवान् सप्तमः शम्भुस्सर्वकामफलप्रदः ।। धूमवती शिवा तत्र सदुपासककामदा ।। ८ ।।
dhūmavān saptamaḥ śambhussarvakāmaphalapradaḥ || dhūmavatī śivā tatra sadupāsakakāmadā || 8 ||
शिवावतारः सुखदो ह्यष्टमो बगलामुखः ।। शक्तिस्तत्र महानन्दा विख्याता बगलामुखी ।। ९ ।।
śivāvatāraḥ sukhado hyaṣṭamo bagalāmukhaḥ || śaktistatra mahānandā vikhyātā bagalāmukhī || 9 ||
शिवावतारो मातङ्गो नवमः परिकीर्तितः ।। मातंगी तत्र शर्वाणी सर्वकामफलप्रदा ।। 3.17.१० ।।
śivāvatāro mātaṅgo navamaḥ parikīrtitaḥ || mātaṃgī tatra śarvāṇī sarvakāmaphalapradā || 3.17.10 ||
दशमः कमलः शम्भुर्भुक्तिमुक्तिफलप्रदः ।। कमला गिरिजा तत्र स्वभक्तपरिपालिनी ।। ११ ।।
daśamaḥ kamalaḥ śambhurbhuktimuktiphalapradaḥ || kamalā girijā tatra svabhaktaparipālinī || 11 ||
एते दशमिताः शैवा अवतारास्सुखप्रदाः ।। भुक्तिमुक्तिप्रदाश्चैव भक्तानां सर्वदास्सताम् ।। १२।।
ete daśamitāḥ śaivā avatārāssukhapradāḥ || bhuktimuktipradāścaiva bhaktānāṃ sarvadāssatām || 12||
एते दशावतारा हि शंकरस्य महात्मनः ।। नानासुखप्रदा नित्यं सेवतां निर्विकारतः ।। १ ३।।
ete daśāvatārā hi śaṃkarasya mahātmanaḥ || nānāsukhapradā nityaṃ sevatāṃ nirvikārataḥ || 1 3||
एतद्दशावताराणां माहात्म्यं वर्णितं मुने ।। सर्वकामप्रदं ज्ञेयं तंत्रशास्त्रादिगर्भितम् ।। १४।।
etaddaśāvatārāṇāṃ māhātmyaṃ varṇitaṃ mune || sarvakāmapradaṃ jñeyaṃ taṃtraśāstrādigarbhitam || 14||
एतासामादिशक्तीनामद्भुतो महिमा मुने ।। सर्वकामप्रदो ज्ञेयस्तत्रंशास्त्रादिगर्भितः ।। १५।।
etāsāmādiśaktīnāmadbhuto mahimā mune || sarvakāmaprado jñeyastatraṃśāstrādigarbhitaḥ || 15||
शत्रुमारणकार्य्यादौ तत्तच्छक्तिः परा मता ।। खल दण्डकरी नित्यम्ब्रह्मतेजोविवर्द्धिनी।। १६।।
śatrumāraṇakāryyādau tattacchaktiḥ parā matā || khala daṇḍakarī nityambrahmatejovivarddhinī|| 16||
इत्युक्तास्ते मया ब्रह्मन्नवतारा महेशितुः।।सशक्तिका दशमिता महाकालमुखाश्शुभाः।। १७।।
ityuktāste mayā brahmannavatārā maheśituḥ||saśaktikā daśamitā mahākālamukhāśśubhāḥ|| 17||
शैवपर्वसु सर्वेषु योऽधीते भक्तितत्परः ।। एतदाख्यानममलं सोतिशम्भुप्रियो भवेत् ।। १८।।
śaivaparvasu sarveṣu yo'dhīte bhaktitatparaḥ || etadākhyānamamalaṃ sotiśambhupriyo bhavet || 18||
ब्रह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत ।। धनाधिपो हि वैश्यः स्याच्छूद्रः सुखमवाप्नुयात् ।। १९।।
brahmaṇo brahmavarcasvī kṣatriyo vijayī bhaveta || dhanādhipo hi vaiśyaḥ syācchūdraḥ sukhamavāpnuyāt || 19||
शांकरा निजधर्मस्थाः शृण्वन्तश्चरितन्त्विदम्।।सुखिनः स्युर्विशेषेण शिवभक्ता भवन्तु च ।। 3.17.२०।।
śāṃkarā nijadharmasthāḥ śṛṇvantaścaritantvidam||sukhinaḥ syurviśeṣeṇa śivabhaktā bhavantu ca || 3.17.20||
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवदशावतारवर्णनं नाम सप्तदशोऽध्यायः ।। १७।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śivadaśāvatāravarṇanaṃ nāma saptadaśo'dhyāyaḥ || 17|
ॐ श्री परमात्मने नमः