Shatarudra Samhita

Adhyaya - 20

Incarnation of Hanumat

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच।।
अतः परं श्रुणु प्रीत्या हनुमच्चरितम्मुने।।यथा चकाराशु हरो लीलास्तद्रूपतो वराः ।। १।।
ataḥ paraṃ śruṇu prītyā hanumaccaritammune||yathā cakārāśu haro līlāstadrūpato varāḥ || 1||

Samhita : 7

Adhyaya :   20

Shloka :   1

चकार सुहितं प्रीत्या रामस्य परमेश्वराः ।। तत्सर्वं चरितं विप्र शृणु सर्वसुखावहम् ।। २ ।। ।
cakāra suhitaṃ prītyā rāmasya parameśvarāḥ || tatsarvaṃ caritaṃ vipra śṛṇu sarvasukhāvaham || 2 || |

Samhita : 7

Adhyaya :   20

Shloka :   2

एकस्मिन्समये शम्भुरद्भुतोतिकरः प्रभुः ।। ददर्श मोहिनीरूपं विष्णोस्स हि वसद्गुणः? ।। ३ ।।
ekasminsamaye śambhuradbhutotikaraḥ prabhuḥ || dadarśa mohinīrūpaṃ viṣṇossa hi vasadguṇaḥ? || 3 ||

Samhita : 7

Adhyaya :   20

Shloka :   3

चक्रे स्वं क्षुभितं शम्भुः कामबाणहतो यथा ।। स्वम्वीर्यम्पातयामास रामकार्यार्थमीश्वरः ।। ४।।
cakre svaṃ kṣubhitaṃ śambhuḥ kāmabāṇahato yathā || svamvīryampātayāmāsa rāmakāryārthamīśvaraḥ || 4||

Samhita : 7

Adhyaya :   20

Shloka :   4

तद्वीर्यं स्थापयामासुः पत्रे सप्तर्षयश्च ते ।। प्रेरिता मनसा तेन रामकार्यार्थमादरात ।। ५।।
tadvīryaṃ sthāpayāmāsuḥ patre saptarṣayaśca te || preritā manasā tena rāmakāryārthamādarāta || 5||

Samhita : 7

Adhyaya :   20

Shloka :   5

तैर्गौतमसुतायां तद्वीर्यं शम्भोर्महर्षिभिः।।कर्णद्वारा तथांजन्यां रामकार्यार्थमाहितम् ।। ६।।
tairgautamasutāyāṃ tadvīryaṃ śambhormaharṣibhiḥ||karṇadvārā tathāṃjanyāṃ rāmakāryārthamāhitam || 6||

Samhita : 7

Adhyaya :   20

Shloka :   6

ततश्च समये तस्माद्धनूमानिति नामभाक् ।। शम्भुर्जज्ञे कपितनुर्महाबलपराक्रमः ।। ७।।
tataśca samaye tasmāddhanūmāniti nāmabhāk || śambhurjajñe kapitanurmahābalaparākramaḥ || 7||

Samhita : 7

Adhyaya :   20

Shloka :   7

हनूमान्स कपीशानः शिशुरेव महाबलः ।। रविबिम्बं बभक्षाशु ज्ञात्वा लघुफलम्प्रगे ।। ८।।
hanūmānsa kapīśānaḥ śiśureva mahābalaḥ || ravibimbaṃ babhakṣāśu jñātvā laghuphalamprage || 8||

Samhita : 7

Adhyaya :   20

Shloka :   8

देवप्रार्थनया तं सोऽत्यजज्ज्ञात्वा महाबलम् ।। शिवावतारं च प्राप वरान्दत्तान्सुरर्षिभिः ।। ९ ।।
devaprārthanayā taṃ so'tyajajjñātvā mahābalam || śivāvatāraṃ ca prāpa varāndattānsurarṣibhiḥ || 9 ||

Samhita : 7

Adhyaya :   20

Shloka :   9

स्वजनन्यन्तिकम्प्रागादथ सोतिप्रहर्षितः ।। हनूमान्सर्वमाचख्यौ तस्यै तद्वृत्तमादरात्।।3.20.१०।।
svajananyantikamprāgādatha sotipraharṣitaḥ || hanūmānsarvamācakhyau tasyai tadvṛttamādarāt||3.20.10||

Samhita : 7

Adhyaya :   20

Shloka :   10

तदाज्ञया ततो धीरस्सर्वविद्यामयत्नतः ।। सूर्यात्पपाठ स कपिर्गत्वा नित्यं तदान्तिकम्।।११।।
tadājñayā tato dhīrassarvavidyāmayatnataḥ || sūryātpapāṭha sa kapirgatvā nityaṃ tadāntikam||11||

Samhita : 7

Adhyaya :   20

Shloka :   11

सूर्याज्ञया तदंशत्य सुग्रीवस्यान्तिकं ययौ।।मातुराज्ञामनुप्राप्य रुद्रांशः कपिसत्तमः ।। १२।।
sūryājñayā tadaṃśatya sugrīvasyāntikaṃ yayau||māturājñāmanuprāpya rudrāṃśaḥ kapisattamaḥ || 12||

Samhita : 7

Adhyaya :   20

Shloka :   12

ज्येष्ठभ्रात्रा वालिना हि स्वस्त्रीभोक्त्रा तिरस्कृतः ।। ऋष्यमृकगिरौ तेन न्यवसत्स हनूमता ।। १३ ।।
jyeṣṭhabhrātrā vālinā hi svastrībhoktrā tiraskṛtaḥ || ṛṣyamṛkagirau tena nyavasatsa hanūmatā || 13 ||

Samhita : 7

Adhyaya :   20

Shloka :   13

ततोऽभूत्स सुकण्ठस्य मन्त्री कपिवरस्सुधीः ।। सर्वथा सुहितं चक्रे सुग्रीवस्य हरांशजः ।। १४ ।।
tato'bhūtsa sukaṇṭhasya mantrī kapivarassudhīḥ || sarvathā suhitaṃ cakre sugrīvasya harāṃśajaḥ || 14 ||

Samhita : 7

Adhyaya :   20

Shloka :   14

तत्रागतेन सभ्रात्रा हृतभार्येण दुःखिना ।। कारयामास रामेण तस्य सख्यं सुखावहम् ।। १५।।
tatrāgatena sabhrātrā hṛtabhāryeṇa duḥkhinā || kārayāmāsa rāmeṇa tasya sakhyaṃ sukhāvaham || 15||

Samhita : 7

Adhyaya :   20

Shloka :   15

घातयामास रामश्च वालिनं कपिकुञ्जरम् ।। भ्रातृपत्न्याश्च भोक्तारं पापिनम्वीरमानिनम् ।। १६ ।।
ghātayāmāsa rāmaśca vālinaṃ kapikuñjaram || bhrātṛpatnyāśca bhoktāraṃ pāpinamvīramāninam || 16 ||

Samhita : 7

Adhyaya :   20

Shloka :   16

ततो रामाऽऽज्ञया तात हनूमान्वानरेश्वरः ।। स सीतान्वेषणञ्चक्रे बहुभिर्वानरैस्सुधीः ।। १७ ।।
tato rāmā''jñayā tāta hanūmānvānareśvaraḥ || sa sītānveṣaṇañcakre bahubhirvānaraissudhīḥ || 17 ||

Samhita : 7

Adhyaya :   20

Shloka :   17

ज्ञात्वा लङ्कागतां सीतां गतस्तत्र कपीश्वरः ।। द्रुतमुल्लंघ्य सिंधुन्तमनिस्तीर्य्यं परैस्स वै ।। १८ ।।
jñātvā laṅkāgatāṃ sītāṃ gatastatra kapīśvaraḥ || drutamullaṃghya siṃdhuntamanistīryyaṃ paraissa vai || 18 ||

Samhita : 7

Adhyaya :   20

Shloka :   18

चक्रेऽद्भुतचरित्रं स तत्र विक्रमसंयुतम् ।। अभिज्ञानन्ददौ प्रीत्या सीतायै स्वप्रभोर्वरम् ।। १९ ।।
cakre'dbhutacaritraṃ sa tatra vikramasaṃyutam || abhijñānandadau prītyā sītāyai svaprabhorvaram || 19 ||

Samhita : 7

Adhyaya :   20

Shloka :   19

सीताशोकं जहाराशु स वीरः कपिनायकः ।। श्रावयित्वा रामवृत्तं तत्प्राणावनकारकम् ।। 3.20.२० ।।
sītāśokaṃ jahārāśu sa vīraḥ kapināyakaḥ || śrāvayitvā rāmavṛttaṃ tatprāṇāvanakārakam || 3.20.20 ||

Samhita : 7

Adhyaya :   20

Shloka :   20

तदभिज्ञानमादाय निवृत्तो रामसन्निधिम्।।रावणाऽऽराममाहत्य जघान बहुराक्षसान्।।२१।।
tadabhijñānamādāya nivṛtto rāmasannidhim||rāvaṇā''rāmamāhatya jaghāna bahurākṣasān||21||

Samhita : 7

Adhyaya :   20

Shloka :   21

तदेव रावणसुतं हत्वा सबहुराक्षसम् ।। स महोपद्रवं चक्रे महोतिस्तत्र निर्भयः ।। २२।।
tadeva rāvaṇasutaṃ hatvā sabahurākṣasam || sa mahopadravaṃ cakre mahotistatra nirbhayaḥ || 22||

Samhita : 7

Adhyaya :   20

Shloka :   22

यदा दग्धो रावणेनावगुंठ्य वसनानि च ।। तैलाभ्यक्तानि सुदृढं महाबलवता मुने।।२३।। ।।
yadā dagdho rāvaṇenāvaguṃṭhya vasanāni ca || tailābhyaktāni sudṛḍhaṃ mahābalavatā mune||23|| ||

Samhita : 7

Adhyaya :   20

Shloka :   23

उत्प्लुत्योत्प्लुत्य च तदा महादेवांशजः कपिः ।। ददाह लंकां निखिलां कृत्वा व्याजन्तमेव हि ।। २४ ।।
utplutyotplutya ca tadā mahādevāṃśajaḥ kapiḥ || dadāha laṃkāṃ nikhilāṃ kṛtvā vyājantameva hi || 24 ||

Samhita : 7

Adhyaya :   20

Shloka :   24

दग्ध्वा लंकां वंचयित्वा विभीषणगृहं ततः ।। अपतद्वारिधौ वीरस्ततस्स कपिकुञ्जरः ।। २५।।
dagdhvā laṃkāṃ vaṃcayitvā vibhīṣaṇagṛhaṃ tataḥ || apatadvāridhau vīrastatassa kapikuñjaraḥ || 25||

Samhita : 7

Adhyaya :   20

Shloka :   25

स्वपुच्छं तत्र निर्वाप्य प्राप तस्य परन्तटम् ।। अखिन्नस्स ययौ रामसन्निधिं गिरिशांशजः ।। २६।।
svapucchaṃ tatra nirvāpya prāpa tasya parantaṭam || akhinnassa yayau rāmasannidhiṃ giriśāṃśajaḥ || 26||

Samhita : 7

Adhyaya :   20

Shloka :   26

अविलंबेन सुजवो हनूमान् कपिसत्तमः ।। रामोपकण्ठमागत्य ददौ सीताशिरोमणिम् ।। २७ ।।
avilaṃbena sujavo hanūmān kapisattamaḥ || rāmopakaṇṭhamāgatya dadau sītāśiromaṇim || 27 ||

Samhita : 7

Adhyaya :   20

Shloka :   27

ततस्तदाज्ञया वीरस्सिन्धौ सेतुमबन्धयत् ।। वानरस्स समानीय बहून्गिरिवरान्बली ।। २८।।
tatastadājñayā vīrassindhau setumabandhayat || vānarassa samānīya bahūngirivarānbalī || 28||

Samhita : 7

Adhyaya :   20

Shloka :   28

गत्वा तत्र ततो रामस्तर्तुकामो यथा ततः ।। शिवलिंगं समानर्च प्रतिष्ठाप्य जयेप्सया ।। २९ ।।
gatvā tatra tato rāmastartukāmo yathā tataḥ || śivaliṃgaṃ samānarca pratiṣṭhāpya jayepsayā || 29 ||

Samhita : 7

Adhyaya :   20

Shloka :   29

तद्वरात्स जयं प्राप्य वरं तीर्त्वोदधिं ततः ।। लंकामावृत्य कपिभी रणं चक्रे स राक्षसैः ।। 3.20.३० ।।
tadvarātsa jayaṃ prāpya varaṃ tīrtvodadhiṃ tataḥ || laṃkāmāvṛtya kapibhī raṇaṃ cakre sa rākṣasaiḥ || 3.20.30 ||

Samhita : 7

Adhyaya :   20

Shloka :   30

जघानाथासुरान्वीरो रामसैन्यं ररक्ष सः ।। शक्तिक्षतं लक्ष्मणं च संजीविन्या ह्यजीवयत् ।। ३१ ।।
jaghānāthāsurānvīro rāmasainyaṃ rarakṣa saḥ || śaktikṣataṃ lakṣmaṇaṃ ca saṃjīvinyā hyajīvayat || 31 ||

Samhita : 7

Adhyaya :   20

Shloka :   31

सर्वथा सुखिनं चक्रे सरामं लक्ष्मणं हि सः ।। सर्वसैन्यं ररक्षासौ महादेवात्मजः प्रभुः ।। ३२।।
sarvathā sukhinaṃ cakre sarāmaṃ lakṣmaṇaṃ hi saḥ || sarvasainyaṃ rarakṣāsau mahādevātmajaḥ prabhuḥ || 32||

Samhita : 7

Adhyaya :   20

Shloka :   32

रावणं परिवाराढ्यं नाशयामास विश्रमः ।। सुखीचकार देवान्स महाबलग्रहः कपि।।३३।।
rāvaṇaṃ parivārāḍhyaṃ nāśayāmāsa viśramaḥ || sukhīcakāra devānsa mahābalagrahaḥ kapi||33||

Samhita : 7

Adhyaya :   20

Shloka :   33

महीरावणसंज्ञं स हत्वा रामं सलक्ष्मणम् ।। तत्स्थानादानयामास स्वस्थानम्परिपाल्य च ।। ३४ ।।
mahīrāvaṇasaṃjñaṃ sa hatvā rāmaṃ salakṣmaṇam || tatsthānādānayāmāsa svasthānamparipālya ca || 34 ||

Samhita : 7

Adhyaya :   20

Shloka :   34

रामकार्यं चकाराशु सर्वथा कपिपुंगवः ।। असुरान्नमयामास नानालीलां चकार च ।। ३५ ।।
rāmakāryaṃ cakārāśu sarvathā kapipuṃgavaḥ || asurānnamayāmāsa nānālīlāṃ cakāra ca || 35 ||

Samhita : 7

Adhyaya :   20

Shloka :   35

स्थापयामास भूलोके रामभक्तिं कपीश्वरः।।स्वयं भक्तवरो भूत्वा सीतारामसुखप्रदः।।३६।।
sthāpayāmāsa bhūloke rāmabhaktiṃ kapīśvaraḥ||svayaṃ bhaktavaro bhūtvā sītārāmasukhapradaḥ||36||

Samhita : 7

Adhyaya :   20

Shloka :   36

लक्ष्मणप्राणदाता च सर्वदेवमदापहः ।। रुद्रावतारो भगवान्भक्तोद्धारकरस्स वै ।। ३७।।
lakṣmaṇaprāṇadātā ca sarvadevamadāpahaḥ || rudrāvatāro bhagavānbhaktoddhārakarassa vai || 37||

Samhita : 7

Adhyaya :   20

Shloka :   37

हनुमान्स महावीरो रामकार्यकरस्सदा।।रामदूताभिधो लोके दैत्यघ्नो भक्तवत्सलः।।३८।।
hanumānsa mahāvīro rāmakāryakarassadā||rāmadūtābhidho loke daityaghno bhaktavatsalaḥ||38||

Samhita : 7

Adhyaya :   20

Shloka :   38

इति ते कथितं तात हनुमच्चरितम्वरम्।।धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम्।।३९।।
iti te kathitaṃ tāta hanumaccaritamvaram||dhanyaṃ yaśasyamāyuṣyaṃ sarvakāmaphalapradam||39||

Samhita : 7

Adhyaya :   20

Shloka :   39

य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः।।स भुक्त्वेहाखिलान्कामानन्ते मोक्षं लभेत्परम् ।। 3.20.४०।।
ya idaṃ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ||sa bhuktvehākhilānkāmānante mokṣaṃ labhetparam || 3.20.40||

Samhita : 7

Adhyaya :   20

Shloka :   40

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां हनुमदवतारचरित्रवर्णनं नाम विंशोऽध्यायः ।। २०।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ hanumadavatāracaritravarṇanaṃ nāma viṃśo'dhyāyaḥ || 20||

Samhita : 7

Adhyaya :   20

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In