| |
|

This overlay will guide you through the buttons:

।।नन्दीश्वर उवाच ।।
अथ प्रीत्या शृणु मुनेऽवतारं परमं प्रभोः ॥ शंकरस्यात्मभूपुत्र शृण्वतां सर्वकामदम् ॥ १॥
atha prītyā śṛṇu mune'vatāraṃ paramaṃ prabhoḥ .. śaṃkarasyātmabhūputra śṛṇvatāṃ sarvakāmadam .. 1..
एकदा मुनिशार्दूल गिरिजाशंकरावुभौ ॥ विहर्तुकामौ संजातौ स्वेच्छया परमेश्वरौ ॥ २॥
ekadā muniśārdūla girijāśaṃkarāvubhau .. vihartukāmau saṃjātau svecchayā parameśvarau .. 2..
भैरवं द्वारपालं च कृत्वाभ्यन्तरमागतौ ॥ नानासखिगणैः प्रीत्या सेवितौ नरशीलितौ ॥ ३॥
bhairavaṃ dvārapālaṃ ca kṛtvābhyantaramāgatau .. nānāsakhigaṇaiḥ prītyā sevitau naraśīlitau .. 3..
चिरं विहृत्य तत्र द्वौ स्वतन्त्रौ परमेश्वरौ ॥ बभूवतुः प्रसन्नौ तौ नानालीलाकरौ मुने ॥ ४॥
ciraṃ vihṛtya tatra dvau svatantrau parameśvarau .. babhūvatuḥ prasannau tau nānālīlākarau mune .. 4..
अथोन्मत्ताकृतिर्देवी स्वतन्त्रा लीलया शिवा ॥ आगता द्वारि तद्रूपा प्रभोराज्ञामवाप सा॥५॥
athonmattākṛtirdevī svatantrā līlayā śivā .. āgatā dvāri tadrūpā prabhorājñāmavāpa sā..5..
तां देवीं भैरवस्सोथ नारीदृष्ट्या विलोक्य च ॥ निषिषेध बहिर्गन्तुं तद्रूपेण विमोहितः ॥ ६ ॥
tāṃ devīṃ bhairavassotha nārīdṛṣṭyā vilokya ca .. niṣiṣedha bahirgantuṃ tadrūpeṇa vimohitaḥ .. 6 ..
नारीदृष्ट्या सुदृष्टा सा भैरवेण यदा मुने ॥ कुद्धाऽभवच्छिवा देवी तं शशाप तदांबिका ॥ ७ ॥
nārīdṛṣṭyā sudṛṣṭā sā bhairaveṇa yadā mune .. kuddhā'bhavacchivā devī taṃ śaśāpa tadāṃbikā .. 7 ..
।। शिवोवाच ।।
नारीदृष्ट्या पश्यसि त्वं यतो मां पुरुषाधम ॥ अतो भव धरायां हि मानुषस्त्वं च भैरव ॥ ८ ॥
nārīdṛṣṭyā paśyasi tvaṃ yato māṃ puruṣādhama .. ato bhava dharāyāṃ hi mānuṣastvaṃ ca bhairava .. 8 ..
नन्दीश्वर उवाच ।।
इत्थं यदाऽभवच्छप्तो भैरवश्शिवया मुने ॥ हाहाकारो महानासीद्दुःखमाप स लीलया ॥ ९ ॥
itthaṃ yadā'bhavacchapto bhairavaśśivayā mune .. hāhākāro mahānāsīdduḥkhamāpa sa līlayā .. 9 ..
ततश्च शंकरः शीघ्रं तमागत्य मुनीश्वर ॥ आश्वासयद्भैरवं हि नानाऽनुनयकोविदः ॥ 3.21.१० ॥
tataśca śaṃkaraḥ śīghraṃ tamāgatya munīśvara .. āśvāsayadbhairavaṃ hi nānā'nunayakovidaḥ .. 3.21.10 ..
तच्छापाद्भैरवस्सोथ क्षिताववतरन्मुने ॥ मनुष्ययोन्यां वैतालसंज्ञकश्शंकरेच्छया ॥ ११ ॥
tacchāpādbhairavassotha kṣitāvavataranmune .. manuṣyayonyāṃ vaitālasaṃjñakaśśaṃkarecchayā .. 11 ..
तत्स्नेहतः शिवः सोपि क्षिताववतरद्विभुः ॥ शिवया सह सल्लीलो लौकिकीङ्गतिमाश्रितः ॥ १२ ॥
tatsnehataḥ śivaḥ sopi kṣitāvavataradvibhuḥ .. śivayā saha sallīlo laukikīṅgatimāśritaḥ .. 12 ..
महेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने ॥ सुलीलां चक्रतुः प्रीत्या नाना लीला विशारदौ ॥ १३ ॥
maheśāhvaḥ śivaścāsīcchāradā girijā mune .. sulīlāṃ cakratuḥ prītyā nānā līlā viśāradau .. 13 ..
इति ते कथितं तात महेशचरितं वरम् ॥ धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥ १४ ॥
iti te kathitaṃ tāta maheśacaritaṃ varam .. dhanyaṃ yaśasyamāyuṣyaṃ sarvakāmaphalapradam .. 14 ..
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥ स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात् ॥ १५ ॥
ya idaṃ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ .. sa bhuktvehākhilānbhogānante mokṣamavāpnuyāt .. 15 ..
इति श्रीशिव महापुराणे तृतीयायां शतरुद्रसंहितायां महेशावतारवर्णनं नामैकविंशोध्यायः॥२१॥
iti śrīśiva mahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ maheśāvatāravarṇanaṃ nāmaikaviṃśodhyāyaḥ..21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In