Shatarudra Samhita

Adhyaya - 21

Incarnation of Mahesha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।।नन्दीश्वर उवाच ।।
अथ प्रीत्या शृणु मुनेऽवतारं परमं प्रभोः ।। शंकरस्यात्मभूपुत्र शृण्वतां सर्वकामदम् ।। १।।
atha prītyā śṛṇu mune'vatāraṃ paramaṃ prabhoḥ || śaṃkarasyātmabhūputra śṛṇvatāṃ sarvakāmadam || 1||

Samhita : 7

Adhyaya :   21

Shloka :   1

एकदा मुनिशार्दूल गिरिजाशंकरावुभौ ।। विहर्तुकामौ संजातौ स्वेच्छया परमेश्वरौ ।। २।।
ekadā muniśārdūla girijāśaṃkarāvubhau || vihartukāmau saṃjātau svecchayā parameśvarau || 2||

Samhita : 7

Adhyaya :   21

Shloka :   2

भैरवं द्वारपालं च कृत्वाभ्यन्तरमागतौ ।। नानासखिगणैः प्रीत्या सेवितौ नरशीलितौ ।। ३।।
bhairavaṃ dvārapālaṃ ca kṛtvābhyantaramāgatau || nānāsakhigaṇaiḥ prītyā sevitau naraśīlitau || 3||

Samhita : 7

Adhyaya :   21

Shloka :   3

चिरं विहृत्य तत्र द्वौ स्वतन्त्रौ परमेश्वरौ ।। बभूवतुः प्रसन्नौ तौ नानालीलाकरौ मुने ।। ४।।
ciraṃ vihṛtya tatra dvau svatantrau parameśvarau || babhūvatuḥ prasannau tau nānālīlākarau mune || 4||

Samhita : 7

Adhyaya :   21

Shloka :   4

अथोन्मत्ताकृतिर्देवी स्वतन्त्रा लीलया शिवा ।। आगता द्वारि तद्रूपा प्रभोराज्ञामवाप सा।।५।।
athonmattākṛtirdevī svatantrā līlayā śivā || āgatā dvāri tadrūpā prabhorājñāmavāpa sā||5||

Samhita : 7

Adhyaya :   21

Shloka :   5

तां देवीं भैरवस्सोथ नारीदृष्ट्या विलोक्य च ।। निषिषेध बहिर्गन्तुं तद्रूपेण विमोहितः ।। ६ ।।
tāṃ devīṃ bhairavassotha nārīdṛṣṭyā vilokya ca || niṣiṣedha bahirgantuṃ tadrūpeṇa vimohitaḥ || 6 ||

Samhita : 7

Adhyaya :   21

Shloka :   6

नारीदृष्ट्या सुदृष्टा सा भैरवेण यदा मुने ।। कुद्धाऽभवच्छिवा देवी तं शशाप तदांबिका ।। ७ ।।
nārīdṛṣṭyā sudṛṣṭā sā bhairaveṇa yadā mune || kuddhā'bhavacchivā devī taṃ śaśāpa tadāṃbikā || 7 ||

Samhita : 7

Adhyaya :   21

Shloka :   7

।। शिवोवाच ।।
नारीदृष्ट्या पश्यसि त्वं यतो मां पुरुषाधम ।। अतो भव धरायां हि मानुषस्त्वं च भैरव ।। ८ ।।
nārīdṛṣṭyā paśyasi tvaṃ yato māṃ puruṣādhama || ato bhava dharāyāṃ hi mānuṣastvaṃ ca bhairava || 8 ||

Samhita : 7

Adhyaya :   21

Shloka :   8

नन्दीश्वर उवाच ।।
इत्थं यदाऽभवच्छप्तो भैरवश्शिवया मुने ।। हाहाकारो महानासीद्दुःखमाप स लीलया ।। ९ ।।
itthaṃ yadā'bhavacchapto bhairavaśśivayā mune || hāhākāro mahānāsīdduḥkhamāpa sa līlayā || 9 ||

Samhita : 7

Adhyaya :   21

Shloka :   9

ततश्च शंकरः शीघ्रं तमागत्य मुनीश्वर ।। आश्वासयद्भैरवं हि नानाऽनुनयकोविदः ।। 3.21.१० ।।
tataśca śaṃkaraḥ śīghraṃ tamāgatya munīśvara || āśvāsayadbhairavaṃ hi nānā'nunayakovidaḥ || 3.21.10 ||

Samhita : 7

Adhyaya :   21

Shloka :   10

तच्छापाद्भैरवस्सोथ क्षिताववतरन्मुने ।। मनुष्ययोन्यां वैतालसंज्ञकश्शंकरेच्छया ।। ११ ।।
tacchāpādbhairavassotha kṣitāvavataranmune || manuṣyayonyāṃ vaitālasaṃjñakaśśaṃkarecchayā || 11 ||

Samhita : 7

Adhyaya :   21

Shloka :   11

तत्स्नेहतः शिवः सोपि क्षिताववतरद्विभुः ।। शिवया सह सल्लीलो लौकिकीङ्गतिमाश्रितः ।। १२ ।।
tatsnehataḥ śivaḥ sopi kṣitāvavataradvibhuḥ || śivayā saha sallīlo laukikīṅgatimāśritaḥ || 12 ||

Samhita : 7

Adhyaya :   21

Shloka :   12

महेशाह्वः शिवश्चासीच्छारदा गिरिजा मुने ।। सुलीलां चक्रतुः प्रीत्या नाना लीला विशारदौ ।। १३ ।।
maheśāhvaḥ śivaścāsīcchāradā girijā mune || sulīlāṃ cakratuḥ prītyā nānā līlā viśāradau || 13 ||

Samhita : 7

Adhyaya :   21

Shloka :   13

इति ते कथितं तात महेशचरितं वरम् ।। धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ।। १४ ।।
iti te kathitaṃ tāta maheśacaritaṃ varam || dhanyaṃ yaśasyamāyuṣyaṃ sarvakāmaphalapradam || 14 ||

Samhita : 7

Adhyaya :   21

Shloka :   14

य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।। स भुक्त्वेहाखिलान्भोगानन्ते मोक्षमवाप्नुयात् ।। १५ ।।
ya idaṃ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ || sa bhuktvehākhilānbhogānante mokṣamavāpnuyāt || 15 ||

Samhita : 7

Adhyaya :   21

Shloka :   15

इति श्रीशिव महापुराणे तृतीयायां शतरुद्रसंहितायां महेशावतारवर्णनं नामैकविंशोध्यायः।।२१।।
iti śrīśiva mahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ maheśāvatāravarṇanaṃ nāmaikaviṃśodhyāyaḥ||21||

Samhita : 7

Adhyaya :   21

Shloka :   16

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In