Shatarudra Samhita

Adhyaya - 25

Incarnation of Pippalada(Continued)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच ।।
अथ लोके व्यवस्थाय धर्मस्य स्थापनेच्छया ।। महालीलां चकारेशस्तामहो सन्मुने शृणु ।। १ ।।
atha loke vyavasthāya dharmasya sthāpanecchayā || mahālīlāṃ cakāreśastāmaho sanmune śṛṇu || 1 ||

Samhita : 7

Adhyaya :   25

Shloka :   1

एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।। ददर्श पद्मां युवतीं शिवांशां सुमनोहराम् ।। २।।
ekadā puṣpabhadrāyāṃ snātuṃ gacchanmunīśvaraḥ || dadarśa padmāṃ yuvatīṃ śivāṃśāṃ sumanoharām || 2||

Samhita : 7

Adhyaya :   25

Shloka :   2

तल्लिप्सुस्तत्पितुः स्थानमनरण्यस्य भूपतेः ।। जगाम भुवनाचारी लोकतत्त्वविचक्षणः ।। ३ ।।
tallipsustatpituḥ sthānamanaraṇyasya bhūpateḥ || jagāma bhuvanācārī lokatattvavicakṣaṇaḥ || 3 ||

Samhita : 7

Adhyaya :   25

Shloka :   3

राजा नराणां तं दृष्ट्वा प्रणम्य च भयाकुलः ।। मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ।। ४ ।।
rājā narāṇāṃ taṃ dṛṣṭvā praṇamya ca bhayākulaḥ || madhuparkādikaṃ dattvā pūjayāmāsa bhaktitaḥ || 4 ||

Samhita : 7

Adhyaya :   25

Shloka :   4

स्नेहात्सर्वं गृहीत्वा स ययाचे कन्यकां मुनिः ।। मौनी बभूव नृपतिः किंचिन्निर्वक्तुमक्षमः ।। ५ ।।
snehātsarvaṃ gṛhītvā sa yayāce kanyakāṃ muniḥ || maunī babhūva nṛpatiḥ kiṃcinnirvaktumakṣamaḥ || 5 ||

Samhita : 7

Adhyaya :   25

Shloka :   5

मुनिः प्रोवाच नृपतिं कन्यां मे देहि भक्तितः ।। अन्यथा भस्मसात्सर्वं करिष्येहं त्वया सह ।। ६।।
muniḥ provāca nṛpatiṃ kanyāṃ me dehi bhaktitaḥ || anyathā bhasmasātsarvaṃ kariṣyehaṃ tvayā saha || 6||

Samhita : 7

Adhyaya :   25

Shloka :   6

अथो बभूवुराच्छन्नाः सर्वे राजजनास्तदा ।। तेजसा पिप्पलादस्य दाधीचस्य महामुने ।। ७ ।।
atho babhūvurācchannāḥ sarve rājajanāstadā || tejasā pippalādasya dādhīcasya mahāmune || 7 ||

Samhita : 7

Adhyaya :   25

Shloka :   7

अथ राजा महाभीतो विलप्य च मुहुर्मुहुः ।। कन्यामलंकृताम्पद्मां वृद्धाय मुनये ददौ ।। ८ ।।
atha rājā mahābhīto vilapya ca muhurmuhuḥ || kanyāmalaṃkṛtāmpadmāṃ vṛddhāya munaye dadau || 8 ||

Samhita : 7

Adhyaya :   25

Shloka :   8

पद्मां विवाह्य स मुनिश्शिवांशाम्भूपतेः सुताम् ।। पिप्पलादो गृहीत्वा तां मुदितः स्वाश्रमं ययौ ।। ९ ।।
padmāṃ vivāhya sa muniśśivāṃśāmbhūpateḥ sutām || pippalādo gṛhītvā tāṃ muditaḥ svāśramaṃ yayau || 9 ||

Samhita : 7

Adhyaya :   25

Shloka :   9

तत्र गत्वा मुनिवरो वयसा जर्जरोधिकः ।। उवाच नार्या स तया तपस्वीनातिलम्पटः ।। 3.25.१०।।
tatra gatvā munivaro vayasā jarjarodhikaḥ || uvāca nāryā sa tayā tapasvīnātilampaṭaḥ || 3.25.10||

Samhita : 7

Adhyaya :   25

Shloka :   10

अथोऽनरण्यकन्या सा सिषेवे भक्तितो मुनिम् ।। कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ।। ११।।
atho'naraṇyakanyā sā siṣeve bhaktito munim || karmaṇā manasā vācā lakṣmīrnārāyaṇaṃ yathā || 11||

Samhita : 7

Adhyaya :   25

Shloka :   11

इत्थं स पिप्पलादो हि शिवांशो मुनिसत्तमः ।। रेमे तया युवत्या च युवाभूय स्वलीलया ।। १२ ।।
itthaṃ sa pippalādo hi śivāṃśo munisattamaḥ || reme tayā yuvatyā ca yuvābhūya svalīlayā || 12 ||

Samhita : 7

Adhyaya :   25

Shloka :   12

दश पुत्रा महात्मानो बभूवुस्सुतपस्विनः ।। मुनेः पितुस्समाः सर्वे पद्मायाः सुखवर्द्धनाः ।। १३।।
daśa putrā mahātmāno babhūvussutapasvinaḥ || muneḥ pitussamāḥ sarve padmāyāḥ sukhavarddhanāḥ || 13||

Samhita : 7

Adhyaya :   25

Shloka :   13

एवं लीलावतारो हि शंकरस्य महाप्रभोः ।। पिप्पलादो मुनिवरो नानालीलाकरः प्रभुः ।। १४ ।।
evaṃ līlāvatāro hi śaṃkarasya mahāprabhoḥ || pippalādo munivaro nānālīlākaraḥ prabhuḥ || 14 ||

Samhita : 7

Adhyaya :   25

Shloka :   14

येन दत्तो वरः प्रीत्या लोकेभ्यो हि दयालुना ।। दृष्ट्वा लोके शनेः पीडां सर्वेषामनिवारिणीम् ।। १५ ।।
yena datto varaḥ prītyā lokebhyo hi dayālunā || dṛṣṭvā loke śaneḥ pīḍāṃ sarveṣāmanivāriṇīm || 15 ||

Samhita : 7

Adhyaya :   25

Shloka :   15

षोडशाब्दावधि नृणां जन्मतो न भवेच्च सा ।। तथा च शिवभक्तानां सत्यमेतद्धि मे वचः ।। १६ ।।
ṣoḍaśābdāvadhi nṛṇāṃ janmato na bhavecca sā || tathā ca śivabhaktānāṃ satyametaddhi me vacaḥ || 16 ||

Samhita : 7

Adhyaya :   25

Shloka :   16

अथानादृत्य मद्वाक्यं कुर्यात्पीडां शनिः क्वचित् ।। तेषां नृणां तदा स स्याद्भस्मसान्न हि संशयः ।। १७ ।।
athānādṛtya madvākyaṃ kuryātpīḍāṃ śaniḥ kvacit || teṣāṃ nṛṇāṃ tadā sa syādbhasmasānna hi saṃśayaḥ || 17 ||

Samhita : 7

Adhyaya :   25

Shloka :   17

इति तद्भयतस्तात विकृतोपि शनैश्चरः ।। तेषां न कुरुते पीडां कदाचिद्ग्रहसत्तमः ।। १८ ।।
iti tadbhayatastāta vikṛtopi śanaiścaraḥ || teṣāṃ na kurute pīḍāṃ kadācidgrahasattamaḥ || 18 ||

Samhita : 7

Adhyaya :   25

Shloka :   18

इति लीलामनुष्यस्य पिप्पलादस्य सन्मुने ।। कथितं सुचरित्रन्ते सर्वकामफलप्रदम् ।। १९ ।।
iti līlāmanuṣyasya pippalādasya sanmune || kathitaṃ sucaritrante sarvakāmaphalapradam || 19 ||

Samhita : 7

Adhyaya :   25

Shloka :   19

गाधिश्च कौशिकश्चैव पिप्पलादो महामुनिः ।। शनैश्चरकृतां पीडां नाशयन्ति स्मृतास्त्रयः ।। 3.25.२० ।।
gādhiśca kauśikaścaiva pippalādo mahāmuniḥ || śanaiścarakṛtāṃ pīḍāṃ nāśayanti smṛtāstrayaḥ || 3.25.20 ||

Samhita : 7

Adhyaya :   25

Shloka :   20

पिप्पलादस्य चरितं पद्माचरितसंयुतम् ।। यः पठेच्छृणुयाद्वापि सुभक्त्या भुवि मानवः ।। २१ ।।
pippalādasya caritaṃ padmācaritasaṃyutam || yaḥ paṭhecchṛṇuyādvāpi subhaktyā bhuvi mānavaḥ || 21 ||

Samhita : 7

Adhyaya :   25

Shloka :   21

शनिपीडाविनाशार्थमेतच्चरितमुत्तमम् ।। यः पठेच्छणुयाद्वापि सर्वान्कामानवाप्नुयात् ।। २२ ।।
śanipīḍāvināśārthametaccaritamuttamam || yaḥ paṭhecchaṇuyādvāpi sarvānkāmānavāpnuyāt || 22 ||

Samhita : 7

Adhyaya :   25

Shloka :   22

धन्यो मुनिवरो ज्ञानी महाशैवः सताम्प्रियः ।। अस्य पुत्रो महेशानः पिप्पलादाख्य आत्मवान् ।। २३ ।।
dhanyo munivaro jñānī mahāśaivaḥ satāmpriyaḥ || asya putro maheśānaḥ pippalādākhya ātmavān || 23 ||

Samhita : 7

Adhyaya :   25

Shloka :   23

इदमाख्यानमनघं स्वर्ग्यं कुग्रहपोषहृत् ।। सर्वकामप्रदन्तात शिवभक्तिविवर्द्धनम् ।। २४ ।।
idamākhyānamanaghaṃ svargyaṃ kugrahapoṣahṛt || sarvakāmapradantāta śivabhaktivivarddhanam || 24 ||

Samhita : 7

Adhyaya :   25

Shloka :   24

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारचरितवर्णनं नाम पंचविंशोऽध्यायः ।। २५ ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ pippalādāvatāracaritavarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ || 25 ||

Samhita : 7

Adhyaya :   25

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In