| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
अथ लोके व्यवस्थाय धर्मस्य स्थापनेच्छया ॥ महालीलां चकारेशस्तामहो सन्मुने शृणु ॥ १ ॥
atha loke vyavasthāya dharmasya sthāpanecchayā .. mahālīlāṃ cakāreśastāmaho sanmune śṛṇu .. 1 ..
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ॥ ददर्श पद्मां युवतीं शिवांशां सुमनोहराम् ॥ २॥
ekadā puṣpabhadrāyāṃ snātuṃ gacchanmunīśvaraḥ .. dadarśa padmāṃ yuvatīṃ śivāṃśāṃ sumanoharām .. 2..
तल्लिप्सुस्तत्पितुः स्थानमनरण्यस्य भूपतेः ॥ जगाम भुवनाचारी लोकतत्त्वविचक्षणः ॥ ३ ॥
tallipsustatpituḥ sthānamanaraṇyasya bhūpateḥ .. jagāma bhuvanācārī lokatattvavicakṣaṇaḥ .. 3 ..
राजा नराणां तं दृष्ट्वा प्रणम्य च भयाकुलः ॥ मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥ ४ ॥
rājā narāṇāṃ taṃ dṛṣṭvā praṇamya ca bhayākulaḥ .. madhuparkādikaṃ dattvā pūjayāmāsa bhaktitaḥ .. 4 ..
स्नेहात्सर्वं गृहीत्वा स ययाचे कन्यकां मुनिः ॥ मौनी बभूव नृपतिः किंचिन्निर्वक्तुमक्षमः ॥ ५ ॥
snehātsarvaṃ gṛhītvā sa yayāce kanyakāṃ muniḥ .. maunī babhūva nṛpatiḥ kiṃcinnirvaktumakṣamaḥ .. 5 ..
मुनिः प्रोवाच नृपतिं कन्यां मे देहि भक्तितः ॥ अन्यथा भस्मसात्सर्वं करिष्येहं त्वया सह ॥ ६॥
muniḥ provāca nṛpatiṃ kanyāṃ me dehi bhaktitaḥ .. anyathā bhasmasātsarvaṃ kariṣyehaṃ tvayā saha .. 6..
अथो बभूवुराच्छन्नाः सर्वे राजजनास्तदा ॥ तेजसा पिप्पलादस्य दाधीचस्य महामुने ॥ ७ ॥
atho babhūvurācchannāḥ sarve rājajanāstadā .. tejasā pippalādasya dādhīcasya mahāmune .. 7 ..
अथ राजा महाभीतो विलप्य च मुहुर्मुहुः ॥ कन्यामलंकृताम्पद्मां वृद्धाय मुनये ददौ ॥ ८ ॥
atha rājā mahābhīto vilapya ca muhurmuhuḥ .. kanyāmalaṃkṛtāmpadmāṃ vṛddhāya munaye dadau .. 8 ..
पद्मां विवाह्य स मुनिश्शिवांशाम्भूपतेः सुताम् ॥ पिप्पलादो गृहीत्वा तां मुदितः स्वाश्रमं ययौ ॥ ९ ॥
padmāṃ vivāhya sa muniśśivāṃśāmbhūpateḥ sutām .. pippalādo gṛhītvā tāṃ muditaḥ svāśramaṃ yayau .. 9 ..
तत्र गत्वा मुनिवरो वयसा जर्जरोधिकः ॥ उवाच नार्या स तया तपस्वीनातिलम्पटः ॥ 3.25.१०॥
tatra gatvā munivaro vayasā jarjarodhikaḥ .. uvāca nāryā sa tayā tapasvīnātilampaṭaḥ .. 3.25.10..
अथोऽनरण्यकन्या सा सिषेवे भक्तितो मुनिम् ॥ कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ॥ ११॥
atho'naraṇyakanyā sā siṣeve bhaktito munim .. karmaṇā manasā vācā lakṣmīrnārāyaṇaṃ yathā .. 11..
इत्थं स पिप्पलादो हि शिवांशो मुनिसत्तमः ॥ रेमे तया युवत्या च युवाभूय स्वलीलया ॥ १२ ॥
itthaṃ sa pippalādo hi śivāṃśo munisattamaḥ .. reme tayā yuvatyā ca yuvābhūya svalīlayā .. 12 ..
दश पुत्रा महात्मानो बभूवुस्सुतपस्विनः ॥ मुनेः पितुस्समाः सर्वे पद्मायाः सुखवर्द्धनाः ॥ १३॥
daśa putrā mahātmāno babhūvussutapasvinaḥ .. muneḥ pitussamāḥ sarve padmāyāḥ sukhavarddhanāḥ .. 13..
एवं लीलावतारो हि शंकरस्य महाप्रभोः ॥ पिप्पलादो मुनिवरो नानालीलाकरः प्रभुः ॥ १४ ॥
evaṃ līlāvatāro hi śaṃkarasya mahāprabhoḥ .. pippalādo munivaro nānālīlākaraḥ prabhuḥ .. 14 ..
येन दत्तो वरः प्रीत्या लोकेभ्यो हि दयालुना ॥ दृष्ट्वा लोके शनेः पीडां सर्वेषामनिवारिणीम् ॥ १५ ॥
yena datto varaḥ prītyā lokebhyo hi dayālunā .. dṛṣṭvā loke śaneḥ pīḍāṃ sarveṣāmanivāriṇīm .. 15 ..
षोडशाब्दावधि नृणां जन्मतो न भवेच्च सा ॥ तथा च शिवभक्तानां सत्यमेतद्धि मे वचः ॥ १६ ॥
ṣoḍaśābdāvadhi nṛṇāṃ janmato na bhavecca sā .. tathā ca śivabhaktānāṃ satyametaddhi me vacaḥ .. 16 ..
अथानादृत्य मद्वाक्यं कुर्यात्पीडां शनिः क्वचित् ॥ तेषां नृणां तदा स स्याद्भस्मसान्न हि संशयः ॥ १७ ॥
athānādṛtya madvākyaṃ kuryātpīḍāṃ śaniḥ kvacit .. teṣāṃ nṛṇāṃ tadā sa syādbhasmasānna hi saṃśayaḥ .. 17 ..
इति तद्भयतस्तात विकृतोपि शनैश्चरः ॥ तेषां न कुरुते पीडां कदाचिद्ग्रहसत्तमः ॥ १८ ॥
iti tadbhayatastāta vikṛtopi śanaiścaraḥ .. teṣāṃ na kurute pīḍāṃ kadācidgrahasattamaḥ .. 18 ..
इति लीलामनुष्यस्य पिप्पलादस्य सन्मुने ॥ कथितं सुचरित्रन्ते सर्वकामफलप्रदम् ॥ १९ ॥
iti līlāmanuṣyasya pippalādasya sanmune .. kathitaṃ sucaritrante sarvakāmaphalapradam .. 19 ..
गाधिश्च कौशिकश्चैव पिप्पलादो महामुनिः ॥ शनैश्चरकृतां पीडां नाशयन्ति स्मृतास्त्रयः ॥ 3.25.२० ॥
gādhiśca kauśikaścaiva pippalādo mahāmuniḥ .. śanaiścarakṛtāṃ pīḍāṃ nāśayanti smṛtāstrayaḥ .. 3.25.20 ..
पिप्पलादस्य चरितं पद्माचरितसंयुतम् ॥ यः पठेच्छृणुयाद्वापि सुभक्त्या भुवि मानवः ॥ २१ ॥
pippalādasya caritaṃ padmācaritasaṃyutam .. yaḥ paṭhecchṛṇuyādvāpi subhaktyā bhuvi mānavaḥ .. 21 ..
शनिपीडाविनाशार्थमेतच्चरितमुत्तमम् ॥ यः पठेच्छणुयाद्वापि सर्वान्कामानवाप्नुयात् ॥ २२ ॥
śanipīḍāvināśārthametaccaritamuttamam .. yaḥ paṭhecchaṇuyādvāpi sarvānkāmānavāpnuyāt .. 22 ..
धन्यो मुनिवरो ज्ञानी महाशैवः सताम्प्रियः ॥ अस्य पुत्रो महेशानः पिप्पलादाख्य आत्मवान् ॥ २३ ॥
dhanyo munivaro jñānī mahāśaivaḥ satāmpriyaḥ .. asya putro maheśānaḥ pippalādākhya ātmavān .. 23 ..
इदमाख्यानमनघं स्वर्ग्यं कुग्रहपोषहृत् ॥ सर्वकामप्रदन्तात शिवभक्तिविवर्द्धनम् ॥ २४ ॥
idamākhyānamanaghaṃ svargyaṃ kugrahapoṣahṛt .. sarvakāmapradantāta śivabhaktivivarddhanam .. 24 ..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारचरितवर्णनं नाम पंचविंशोऽध्यायः ॥ २५ ॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ pippalādāvatāracaritavarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In