| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ॥ अवतारं परमानन्दं वैश्यनाथाह्वयं मुने ॥ १ ॥
śṛṇu tāta pravakṣyāmi śivasya paramātmanaḥ .. avatāraṃ paramānandaṃ vaiśyanāthāhvayaṃ mune .. 1 ..
नन्दिग्रामे पुरा काचिन्महानन्देति विश्रुता ॥ बभूव वारवनिता शिवभक्ता सुसुन्दरी ॥ २ ॥
nandigrāme purā kācinmahānandeti viśrutā .. babhūva vāravanitā śivabhaktā susundarī .. 2 ..
महाविभवसम्पन्ना सुधनाढ्या महोज्ज्वला ॥ नानारत्नपरिच्छिन्न शृङ्गाररसनिर्भरा ॥ ३ ॥
mahāvibhavasampannā sudhanāḍhyā mahojjvalā .. nānāratnaparicchinna śṛṅgārarasanirbharā .. 3 ..
सर्वसंगीत विद्यासु निपुणातिमनोहरा ॥ तस्या गेयेन हृष्यन्ति राज्ञ्यो राजान एव च ॥ ४ ॥
sarvasaṃgīta vidyāsu nipuṇātimanoharā .. tasyā geyena hṛṣyanti rājñyo rājāna eva ca .. 4 ..
समानर्च सदा साम्बं सा वेश्या शंकरं मुदा ॥ शिवनामजपासक्ता भस्मरुद्राक्षभूषणा ॥ ५॥
samānarca sadā sāmbaṃ sā veśyā śaṃkaraṃ mudā .. śivanāmajapāsaktā bhasmarudrākṣabhūṣaṇā .. 5..
शिवं सम्पूज्य सा नित्यं सेवन्ती जगदीश्वरम् ॥ ननर्त परया भक्त्या गायन्ती शिवसद्यशः ॥ ६ ॥
śivaṃ sampūjya sā nityaṃ sevantī jagadīśvaram .. nanarta parayā bhaktyā gāyantī śivasadyaśaḥ .. 6 ..
रुद्राक्षैर्भूषयित्वैकं मर्कटं चैव कुक्कुटम् ॥ करतालैश्च गीतैश्च सदा नर्तयति स्म सा ॥ ७ ॥
rudrākṣairbhūṣayitvaikaṃ markaṭaṃ caiva kukkuṭam .. karatālaiśca gītaiśca sadā nartayati sma sā .. 7 ..
नृत्यमानौ च तौ दृष्ट्वा शिवभक्तिरता च सा ॥ वेश्या स्म विहसत्युच्चैः प्रेम्णा सर्वसखीयुता ॥ ८ ॥
nṛtyamānau ca tau dṛṣṭvā śivabhaktiratā ca sā .. veśyā sma vihasatyuccaiḥ premṇā sarvasakhīyutā .. 8 ..
रुद्राक्षैः कृतकेयूरकर्णा भरणमण्डनः ॥ मर्कटः शिक्षया तस्याः पुरो नृत्यति बालवत् ॥ ९ ॥
rudrākṣaiḥ kṛtakeyūrakarṇā bharaṇamaṇḍanaḥ .. markaṭaḥ śikṣayā tasyāḥ puro nṛtyati bālavat .. 9 ..
शिखासंबद्धरुद्राक्षः कुक्कुटः कपिना सह ॥ नित्यं ननर्त नृत्यज्ञः पश्यतां हितमावहन् ॥ 3.26.१० ॥
śikhāsaṃbaddharudrākṣaḥ kukkuṭaḥ kapinā saha .. nityaṃ nanarta nṛtyajñaḥ paśyatāṃ hitamāvahan .. 3.26.10 ..
एवं सा कुर्वती वेश्या कौतुकम्परमादरात् ॥ शिवभक्तिरता नित्यं महानन्दभराऽभवत् ॥ । ॥ ११ ॥
evaṃ sā kurvatī veśyā kautukamparamādarāt .. śivabhaktiratā nityaṃ mahānandabharā'bhavat .. . .. 11 ..
शिवभक्तिं प्रकुर्वन्त्या वेश्याया मुनिसत्तम ॥ बहुकालो व्यतीयाय तस्याः परमसौख्यतः ॥ १२ ॥
śivabhaktiṃ prakurvantyā veśyāyā munisattama .. bahukālo vyatīyāya tasyāḥ paramasaukhyataḥ .. 12 ..
एकदा च गृहे तस्या वैश्यो भूत्वा शिवस्स्वयम् ॥ परीक्षितुं च तद्भावमाजगाम शुभो व्रती ॥ १३ ॥
ekadā ca gṛhe tasyā vaiśyo bhūtvā śivassvayam .. parīkṣituṃ ca tadbhāvamājagāma śubho vratī .. 13 ..
त्रिपुण्ड्रविलसद्भालो रुद्राक्षाभरणः कृती ॥ शिवनामजपासक्तो जटिलः शैववेषभृत् ॥ १४ ॥
tripuṇḍravilasadbhālo rudrākṣābharaṇaḥ kṛtī .. śivanāmajapāsakto jaṭilaḥ śaivaveṣabhṛt .. 14 ..
स बिभ्रद्भस्मनिचयं प्रकोष्ठे वरकंकणम् ॥ महारत्नपरिस्तीर्णं राजते परकौतुकी ॥ १५ ॥
sa bibhradbhasmanicayaṃ prakoṣṭhe varakaṃkaṇam .. mahāratnaparistīrṇaṃ rājate parakautukī .. 15 ..
तमागतं सुसंपूज्य सा वेश्या परया मुदा ॥ स्वस्थाने सादरं वैश्यं सुन्दरी हि न्यवेशयत् ॥ ॥ १६ ॥
tamāgataṃ susaṃpūjya sā veśyā parayā mudā .. svasthāne sādaraṃ vaiśyaṃ sundarī hi nyaveśayat .. .. 16 ..
तत्प्रकोष्ठे वरं वीक्ष्य कंकणं सुमनोहरम् ॥ तस्मिञ्जातस्पृहा सा च तं प्रोवाच सुविस्मिता ॥ १७ ॥
tatprakoṣṭhe varaṃ vīkṣya kaṃkaṇaṃ sumanoharam .. tasmiñjātaspṛhā sā ca taṃ provāca suvismitā .. 17 ..
महानन्दोवाच ।।
महारत्नमयश्चायं कंकणस्त्वत्करे स्थितः ॥ मनो हरति मे सद्यो दिव्यस्त्रीभूषणोचितः ॥ १८ ॥
mahāratnamayaścāyaṃ kaṃkaṇastvatkare sthitaḥ .. mano harati me sadyo divyastrībhūṣaṇocitaḥ .. 18 ..
नन्दीश्वर उवाच ।।
इति तां नवरत्नाढ्ये सस्पृहां करभूषणे ॥ वीक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत ॥ १९ ॥
iti tāṃ navaratnāḍhye saspṛhāṃ karabhūṣaṇe .. vīkṣyodāramatirvaiśyaḥ sasmitaṃ samabhāṣata .. 19 ..
वैश्यनाथ उवाच ।।
अस्मिन्रत्नवरे दिव्ये सस्पृहं यदि ते मनः ॥ त्वमेवाधत्स्व सुप्रीत्या मौल्यमस्य ददासि किम् ॥ 3.26.२० ॥
asminratnavare divye saspṛhaṃ yadi te manaḥ .. tvamevādhatsva suprītyā maulyamasya dadāsi kim .. 3.26.20 ..
वेश्योवाच ।।
वयं हि स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः ॥ अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः ॥ २१ ॥
vayaṃ hi svairacāriṇyo veśyāstu na pativratāḥ .. asmatkulocito dharmo vyabhicāro na saṃśayaḥ .. 21 ..
यद्येतदखिलं चित्तं गृह्णाति करभूषणम् ॥ दिनत्रयमहोरात्रं पत्नी तव भवाम्यहम् ॥ २२ ॥
yadyetadakhilaṃ cittaṃ gṛhṇāti karabhūṣaṇam .. dinatrayamahorātraṃ patnī tava bhavāmyaham .. 22 ..
वैश्य उवाच ।।
तथास्तु यदि ते सत्यं वचनं वीरवल्लभे ॥ ददामि रत्नवलयं त्रिरात्रं भव मे वधूः ॥ २३ ॥
tathāstu yadi te satyaṃ vacanaṃ vīravallabhe .. dadāmi ratnavalayaṃ trirātraṃ bhava me vadhūḥ .. 23 ..
एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ ॥ त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये ॥ २४ ॥
etasminvyavahāre tu pramāṇaṃ śaśibhāskarau .. trivāraṃ satyamityuktvā hṛdayaṃ me spṛśa priye .. 24 ..
वेश्योवाच ।।
दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो ॥ सहधर्मं चरामीति सत्यंसत्यं न संशयः ॥ २५ ॥
dinatrayamahorātraṃ patnī bhūtvā tava prabho .. sahadharmaṃ carāmīti satyaṃsatyaṃ na saṃśayaḥ .. 25 ..
नन्दीश्वर उवाच ।।
इत्युक्त्वा हि महानन्दा त्रिवारं शशिभास्करौ॥प्रमाणीकृत्य सुप्रीत्या सा तद्धृदयमस्पृशत् ॥ २६॥
ityuktvā hi mahānandā trivāraṃ śaśibhāskarau..pramāṇīkṛtya suprītyā sā taddhṛdayamaspṛśat .. 26..
अथ तस्यै स वैश्यस्तु प्रदत्त्वा रत्नकंकणम्॥लिंगं रत्नमयं तस्य हस्ते दत्त्वेदमब्रवीत्॥२७॥
atha tasyai sa vaiśyastu pradattvā ratnakaṃkaṇam..liṃgaṃ ratnamayaṃ tasya haste dattvedamabravīt..27..
वैश्यनाथ उवाच।।
इदं रत्नमयं लिंगं शैवं मत्प्राणदवल्ल भम् ॥ रक्षणीयं त्वया कान्ते गोपनीयं प्रयत्नतः ॥ २८॥
idaṃ ratnamayaṃ liṃgaṃ śaivaṃ matprāṇadavalla bham .. rakṣaṇīyaṃ tvayā kānte gopanīyaṃ prayatnataḥ .. 28..
नन्दीश्वर उवाच।।
एवमस्त्विति सा प्रोच्य लिंगमादाय रत्नजम् ॥ नाट्यमण्डपिका मध्ये निधाय प्राविशद्गृहम् ॥ २९ ॥
evamastviti sā procya liṃgamādāya ratnajam .. nāṭyamaṇḍapikā madhye nidhāya prāviśadgṛham .. 29 ..
सा तेन संगता रात्रौ वैश्येन विटधर्मिणा ॥ सुखं सुष्वाप पर्यंके मृदुतल्पोपशो भिते ॥ 3.26.३० ॥
sā tena saṃgatā rātrau vaiśyena viṭadharmiṇā .. sukhaṃ suṣvāpa paryaṃke mṛdutalpopaśo bhite .. 3.26.30 ..
ततो निशीथसमये मुने वैश्यपतीच्छया ॥ अकस्मादुत्थिता वाणी नृत्यमण्डपिकान्तरे ॥ ३१ ॥
tato niśīthasamaye mune vaiśyapatīcchayā .. akasmādutthitā vāṇī nṛtyamaṇḍapikāntare .. 31 ..
महाप्रज्वलितो वह्निः सुसमीरसहायवान् ॥ नाट्यमण्डपिकां तात तामेव सहसावृणोत् ॥ ३२ ॥
mahāprajvalito vahniḥ susamīrasahāyavān .. nāṭyamaṇḍapikāṃ tāta tāmeva sahasāvṛṇot .. 32 ..
मण्डपे दह्यमाने तु सहसोत्थाय संभ्रमात्॥मर्कटं मोचयामास सा वेश्या तत्र बन्धनात् ॥ ३३॥
maṇḍape dahyamāne tu sahasotthāya saṃbhramāt..markaṭaṃ mocayāmāsa sā veśyā tatra bandhanāt .. 33..
स मर्कटो मुक्तबन्धः कुक्कुटेन सहामुना ॥ भिया दूरं हि दुद्राव विधूयाग्निकणान्बहून् ॥ ३४ ॥
sa markaṭo muktabandhaḥ kukkuṭena sahāmunā .. bhiyā dūraṃ hi dudrāva vidhūyāgnikaṇānbahūn .. 34 ..
स्तम्भेन सह निर्दग्धं तल्लिंगं शकलीकृतम्॥दृष्ट्वा वेश्या स वैश्यश्च दुरंतं दुःखमापतुः ॥ ३५॥
stambhena saha nirdagdhaṃ talliṃgaṃ śakalīkṛtam..dṛṣṭvā veśyā sa vaiśyaśca duraṃtaṃ duḥkhamāpatuḥ .. 35..
दृष्ट्वा ह्यात्मसमं लिंगं दग्धं वैश्यपतिस्तदा॥ज्ञातुन्तद्भावमन्तःस्थम्मरणाय मतिन्दधे ॥ ३६ ॥
dṛṣṭvā hyātmasamaṃ liṃgaṃ dagdhaṃ vaiśyapatistadā..jñātuntadbhāvamantaḥsthammaraṇāya matindadhe .. 36 ..
निविश्येतितरां खेदाद्वैश्यस्तामाह दुःखिताम् ॥ नानालीलो महेशानः कौतुकान्नरदेहवान् ॥ ३७ ॥
niviśyetitarāṃ khedādvaiśyastāmāha duḥkhitām .. nānālīlo maheśānaḥ kautukānnaradehavān .. 37 ..
वैश्यपतिरुवाच ।।
शिवलिंगे तु निर्भिन्ने दग्धे महत्प्राणवल्लभे ॥ सत्यं वच्मि न सन्देहो नाहं जीवितुमुत्सहे ॥ ३८ ॥
śivaliṃge tu nirbhinne dagdhe mahatprāṇavallabhe .. satyaṃ vacmi na sandeho nāhaṃ jīvitumutsahe .. 38 ..
चितां कारय मे भद्रे स्वभृत्यैस्त्वं वरैर्लघु ॥ शिवे मनस्समावेश्य प्रवेक्ष्यामि हुताशनम् ॥ ३९ ॥
citāṃ kāraya me bhadre svabhṛtyaistvaṃ varairlaghu .. śive manassamāveśya pravekṣyāmi hutāśanam .. 39 ..
यदि ब्रह्मेन्द्रविष्ण्वाद्या वारयेयुः समेत्य माम् ॥ तथाप्यस्मिन् क्षणे भद्रे प्रविशामि त्यजाम्यसून् ॥ 3.26.४० ॥
yadi brahmendraviṣṇvādyā vārayeyuḥ sametya mām .. tathāpyasmin kṣaṇe bhadre praviśāmi tyajāmyasūn .. 3.26.40 ..
नन्दीश्वर उवाच ।।
तमेवं दृढनिर्बन्धं सा विज्ञाय सुदुःखिता ॥ स्वभृत्यैः कारयामास चितां स्वभवनाद्बहिः ॥ ४१ ॥
tamevaṃ dṛḍhanirbandhaṃ sā vijñāya suduḥkhitā .. svabhṛtyaiḥ kārayāmāsa citāṃ svabhavanādbahiḥ .. 41 ..
ततस्स वैश्यश्शिव एक एव प्रदक्षिणीकृत्य समिद्धमग्निम् ॥ विवेश पश्यत्सु नरेषु धीरः सुकौतुकी संगतिभावमिच्छुः ॥ ४२ ॥
tatassa vaiśyaśśiva eka eva pradakṣiṇīkṛtya samiddhamagnim .. viveśa paśyatsu nareṣu dhīraḥ sukautukī saṃgatibhāvamicchuḥ .. 42 ..
दृष्ट्वा सा तद्गतिं वेश्या महानन्दातिविस्मिता ॥ अनुतापं च युवती प्रपेदे मुनिसत्तम ॥ ४३॥
dṛṣṭvā sā tadgatiṃ veśyā mahānandātivismitā .. anutāpaṃ ca yuvatī prapede munisattama .. 43..
अथ सा दुःखिता वेश्या स्मृत्वा धर्म सुनिर्मलम् ॥ सर्वान्बंधुजनान्वीक्ष्य बभाषे करुणं वचः ॥ ४४॥
atha sā duḥkhitā veśyā smṛtvā dharma sunirmalam .. sarvānbaṃdhujanānvīkṣya babhāṣe karuṇaṃ vacaḥ .. 44..
महानन्दोवाच।।
रत्नकंकणमादाय मया सत्यमुदाहृतम् ॥ दिनत्रयमहं पत्नी वैश्यस्यामुष्य संमता ॥ ४५ ॥
ratnakaṃkaṇamādāya mayā satyamudāhṛtam .. dinatrayamahaṃ patnī vaiśyasyāmuṣya saṃmatā .. 45 ..
कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती ॥ तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम् ॥ ४६ ॥
karmaṇā matkṛtenāyaṃ mṛto vaiśyaḥ śivavratī .. tasmādahaṃ pravekṣyāmi sahānena hutāśanam .. 46 ..
स्वधर्मचारिणी त्यक्तमाचार्य्यै सत्यवादिभिः ॥ एवं कृते मम प्रीत्या सत्यं मयि न नश्यतु ॥ ४७॥
svadharmacāriṇī tyaktamācāryyai satyavādibhiḥ .. evaṃ kṛte mama prītyā satyaṃ mayi na naśyatu .. 47..
सत्याश्रयः परो धर्म सत्येन परमा गतिः ॥ सत्येन स्वर्ग मोक्षौ च सत्ये सर्वं प्रतिष्ठितम् ॥ ४८॥
satyāśrayaḥ paro dharma satyena paramā gatiḥ .. satyena svarga mokṣau ca satye sarvaṃ pratiṣṭhitam .. 48..
नन्दीश्वर उवाच ।।
इति सा दृढनिर्वन्धा वार्यमाणापि बन्धुभिः ॥ सत्यलोकपरा नारी प्राणांस्त्यक्तुं मनो दधे ॥ ४९ ॥
iti sā dṛḍhanirvandhā vāryamāṇāpi bandhubhiḥ .. satyalokaparā nārī prāṇāṃstyaktuṃ mano dadhe .. 49 ..
सर्वस्वं द्विजमुख्येभ्यो दत्त्वा ध्यात्वा सदाशिवम् ॥ तमग्निं त्रिः परिक्रम्य प्रवेशाभिमुखी ह्यभूत् ॥ 3.26.५० ॥
sarvasvaṃ dvijamukhyebhyo dattvā dhyātvā sadāśivam .. tamagniṃ triḥ parikramya praveśābhimukhī hyabhūt .. 3.26.50 ..
तां पतन्तीं समिद्धेग्नौ स्वपदार्पितमानसाम् ॥ वारयामास विश्वात्मा प्रादुर्भूतः स वै शिवः ॥ ५१ ॥
tāṃ patantīṃ samiddhegnau svapadārpitamānasām .. vārayāmāsa viśvātmā prādurbhūtaḥ sa vai śivaḥ .. 51 ..
सा तं विलोक्याखिलदेवदेवन्त्रिलोचनं चन्द्रकलावतंसम् ॥ शशांकसूर्यानलकोटिभासं स्तब्धेव भीतेव तथैव तस्थौ ॥ ५२ ॥
sā taṃ vilokyākhiladevadevantrilocanaṃ candrakalāvataṃsam .. śaśāṃkasūryānalakoṭibhāsaṃ stabdheva bhīteva tathaiva tasthau .. 52 ..
तां विह्वलां सुवित्रस्वां वेपमानां जडीकृताम् ॥ समाश्वास्य गलद्बाष्पां करौ धृत्वाऽब्रवीद्वचः ॥ ५३ ॥
tāṃ vihvalāṃ suvitrasvāṃ vepamānāṃ jaḍīkṛtām .. samāśvāsya galadbāṣpāṃ karau dhṛtvā'bravīdvacaḥ .. 53 ..
शिव उवाच ।।
सत्यं धर्मं च धैर्यं च भक्तिं च मयि निश्चलाम् ॥ परीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः ॥ ५४॥
satyaṃ dharmaṃ ca dhairyaṃ ca bhaktiṃ ca mayi niścalām .. parīkṣituṃ tvatsakāśaṃ vaiśyo bhūtvāhamāgataḥ .. 54..
मा ययाग्निं समुद्दीप्य दग्धन्ते नाट्यमण्डपम् ॥ दग्धं कृत्वा रत्नलिंगं प्रविष्टोहं हुताशनम् ॥ ५५॥
mā yayāgniṃ samuddīpya dagdhante nāṭyamaṇḍapam .. dagdhaṃ kṛtvā ratnaliṃgaṃ praviṣṭohaṃ hutāśanam .. 55..
सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सहा॥अतस्ते संप्रदास्यामि भोगांस्त्रिदशदुर्लभान् ॥ ५६॥
sā tvaṃ satyamanusmṛtya praviṣṭāgniṃ mayā sahā..ataste saṃpradāsyāmi bhogāṃstridaśadurlabhān .. 56..
यद्यदिच्छसि सुश्रोणि तदेव हि ददामि ते॥त्वद्भक्त्याहं प्रसन्नोस्मि तवादेयं न विद्यते ॥ ५७॥
yadyadicchasi suśroṇi tadeva hi dadāmi te..tvadbhaktyāhaṃ prasannosmi tavādeyaṃ na vidyate .. 57..
नन्दीश्वर उवाच ।।
इति ब्रुवति गौरीशे शंकरे भक्तवत्सले ॥ महानन्दा च सा वेश्या शंकरम्प्रत्यभाषत ॥ ५८॥
iti bruvati gaurīśe śaṃkare bhaktavatsale .. mahānandā ca sā veśyā śaṃkarampratyabhāṣata .. 58..
वेश्योवाच ।।
न मे वाञ्छास्ति भोगेषु भूमौ स्वर्गे रसातले ॥ तव पादाम्बुजस्पर्शादन्यत्किंचिन्न कामये ॥ ५९॥
na me vāñchāsti bhogeṣu bhūmau svarge rasātale .. tava pādāmbujasparśādanyatkiṃcinna kāmaye .. 59..
ये मे भृत्याश्च दास्यश्च ये चान्ये मम बान्धवाः ॥ सर्वे त्वद्दर्शनपरास्त्वयि सन्न्यस्तवृत्तयः ॥ 3.26.६०॥
ye me bhṛtyāśca dāsyaśca ye cānye mama bāndhavāḥ .. sarve tvaddarśanaparāstvayi sannyastavṛttayaḥ .. 3.26.60..
सर्वानेतान्मया सार्द्धं निनीयात्मपरम्पदम् ॥ पुनर्जन्मभयं घोरं विमोचय नमोऽस्तु ते ॥ ६१ ॥
sarvānetānmayā sārddhaṃ ninīyātmaparampadam .. punarjanmabhayaṃ ghoraṃ vimocaya namo'stu te .. 61 ..
नन्दीश्वर उवाच ।।
ततस्स तस्या वचनम्प्रतिनन्द्य महेश्वरः ॥ ताः सर्वाश्च तया सार्धं निनाय स्वम्परम्पदम् ॥ ६२॥
tatassa tasyā vacanampratinandya maheśvaraḥ .. tāḥ sarvāśca tayā sārdhaṃ nināya svamparampadam .. 62..
वैश्यनाथावतारस्ते वर्णितः परमो मया ॥ महानन्दासुखकरो भक्तानन्दप्रदस्सदा॥६३॥
vaiśyanāthāvatāraste varṇitaḥ paramo mayā .. mahānandāsukhakaro bhaktānandapradassadā..63..
इदं चरित्रं परमं पवित्रं सतां च सर्वप्रदमाशु दिव्यम् ॥ शिवावतारस्य विशाम्पतेर्महानन्दामहासौख्यकरं विचित्रम् ॥ ६४॥
idaṃ caritraṃ paramaṃ pavitraṃ satāṃ ca sarvapradamāśu divyam .. śivāvatārasya viśāmpatermahānandāmahāsaukhyakaraṃ vicitram .. 64..
इदं यः शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥ च्यवते न स्वधर्मात्स परत्र लभते गतिम् ॥ ६५॥
idaṃ yaḥ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ .. cyavate na svadharmātsa paratra labhate gatim .. 65..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां वैश्यनाथाह्वयशिवावतारवर्णनं नाम षड्विंशोऽध्यायः ॥ २६ ॥ ( ७६)
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ vaiśyanāthāhvayaśivāvatāravarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ .. 26 .. ( 76)

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In