Shatarudra Samhita

Adhyaya - 26

Incarnation of Vaisyanatha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच ।।
शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ।। अवतारं परमानन्दं वैश्यनाथाह्वयं मुने ।। १ ।।
śṛṇu tāta pravakṣyāmi śivasya paramātmanaḥ || avatāraṃ paramānandaṃ vaiśyanāthāhvayaṃ mune || 1 ||

Samhita : 7

Adhyaya :   26

Shloka :   1

नन्दिग्रामे पुरा काचिन्महानन्देति विश्रुता ।। बभूव वारवनिता शिवभक्ता सुसुन्दरी ।। २ ।।
nandigrāme purā kācinmahānandeti viśrutā || babhūva vāravanitā śivabhaktā susundarī || 2 ||

Samhita : 7

Adhyaya :   26

Shloka :   2

महाविभवसम्पन्ना सुधनाढ्या महोज्ज्वला ।। नानारत्नपरिच्छिन्न शृङ्गाररसनिर्भरा ।। ३ ।।
mahāvibhavasampannā sudhanāḍhyā mahojjvalā || nānāratnaparicchinna śṛṅgārarasanirbharā || 3 ||

Samhita : 7

Adhyaya :   26

Shloka :   3

सर्वसंगीत विद्यासु निपुणातिमनोहरा ।। तस्या गेयेन हृष्यन्ति राज्ञ्यो राजान एव च ।। ४ ।।
sarvasaṃgīta vidyāsu nipuṇātimanoharā || tasyā geyena hṛṣyanti rājñyo rājāna eva ca || 4 ||

Samhita : 7

Adhyaya :   26

Shloka :   4

समानर्च सदा साम्बं सा वेश्या शंकरं मुदा ।। शिवनामजपासक्ता भस्मरुद्राक्षभूषणा ।। ५।।
samānarca sadā sāmbaṃ sā veśyā śaṃkaraṃ mudā || śivanāmajapāsaktā bhasmarudrākṣabhūṣaṇā || 5||

Samhita : 7

Adhyaya :   26

Shloka :   5

शिवं सम्पूज्य सा नित्यं सेवन्ती जगदीश्वरम् ।। ननर्त परया भक्त्या गायन्ती शिवसद्यशः ।। ६ ।।
śivaṃ sampūjya sā nityaṃ sevantī jagadīśvaram || nanarta parayā bhaktyā gāyantī śivasadyaśaḥ || 6 ||

Samhita : 7

Adhyaya :   26

Shloka :   6

रुद्राक्षैर्भूषयित्वैकं मर्कटं चैव कुक्कुटम् ।। करतालैश्च गीतैश्च सदा नर्तयति स्म सा ।। ७ ।।
rudrākṣairbhūṣayitvaikaṃ markaṭaṃ caiva kukkuṭam || karatālaiśca gītaiśca sadā nartayati sma sā || 7 ||

Samhita : 7

Adhyaya :   26

Shloka :   7

नृत्यमानौ च तौ दृष्ट्वा शिवभक्तिरता च सा ।। वेश्या स्म विहसत्युच्चैः प्रेम्णा सर्वसखीयुता ।। ८ ।।
nṛtyamānau ca tau dṛṣṭvā śivabhaktiratā ca sā || veśyā sma vihasatyuccaiḥ premṇā sarvasakhīyutā || 8 ||

Samhita : 7

Adhyaya :   26

Shloka :   8

रुद्राक्षैः कृतकेयूरकर्णा भरणमण्डनः ।। मर्कटः शिक्षया तस्याः पुरो नृत्यति बालवत् ।। ९ ।।
rudrākṣaiḥ kṛtakeyūrakarṇā bharaṇamaṇḍanaḥ || markaṭaḥ śikṣayā tasyāḥ puro nṛtyati bālavat || 9 ||

Samhita : 7

Adhyaya :   26

Shloka :   9

शिखासंबद्धरुद्राक्षः कुक्कुटः कपिना सह ।। नित्यं ननर्त नृत्यज्ञः पश्यतां हितमावहन् ।। 3.26.१० ।।
śikhāsaṃbaddharudrākṣaḥ kukkuṭaḥ kapinā saha || nityaṃ nanarta nṛtyajñaḥ paśyatāṃ hitamāvahan || 3.26.10 ||

Samhita : 7

Adhyaya :   26

Shloka :   10

एवं सा कुर्वती वेश्या कौतुकम्परमादरात् ।। शिवभक्तिरता नित्यं महानन्दभराऽभवत् ।। । ।। ११ ।।
evaṃ sā kurvatī veśyā kautukamparamādarāt || śivabhaktiratā nityaṃ mahānandabharā'bhavat || | || 11 ||

Samhita : 7

Adhyaya :   26

Shloka :   11

शिवभक्तिं प्रकुर्वन्त्या वेश्याया मुनिसत्तम ।। बहुकालो व्यतीयाय तस्याः परमसौख्यतः ।। १२ ।।
śivabhaktiṃ prakurvantyā veśyāyā munisattama || bahukālo vyatīyāya tasyāḥ paramasaukhyataḥ || 12 ||

Samhita : 7

Adhyaya :   26

Shloka :   12

एकदा च गृहे तस्या वैश्यो भूत्वा शिवस्स्वयम् ।। परीक्षितुं च तद्भावमाजगाम शुभो व्रती ।। १३ ।।
ekadā ca gṛhe tasyā vaiśyo bhūtvā śivassvayam || parīkṣituṃ ca tadbhāvamājagāma śubho vratī || 13 ||

Samhita : 7

Adhyaya :   26

Shloka :   13

त्रिपुण्ड्रविलसद्भालो रुद्राक्षाभरणः कृती ।। शिवनामजपासक्तो जटिलः शैववेषभृत् ।। १४ ।।
tripuṇḍravilasadbhālo rudrākṣābharaṇaḥ kṛtī || śivanāmajapāsakto jaṭilaḥ śaivaveṣabhṛt || 14 ||

Samhita : 7

Adhyaya :   26

Shloka :   14

स बिभ्रद्भस्मनिचयं प्रकोष्ठे वरकंकणम् ।। महारत्नपरिस्तीर्णं राजते परकौतुकी ।। १५ ।।
sa bibhradbhasmanicayaṃ prakoṣṭhe varakaṃkaṇam || mahāratnaparistīrṇaṃ rājate parakautukī || 15 ||

Samhita : 7

Adhyaya :   26

Shloka :   15

तमागतं सुसंपूज्य सा वेश्या परया मुदा ।। स्वस्थाने सादरं वैश्यं सुन्दरी हि न्यवेशयत् ।। ।। १६ ।।
tamāgataṃ susaṃpūjya sā veśyā parayā mudā || svasthāne sādaraṃ vaiśyaṃ sundarī hi nyaveśayat || || 16 ||

Samhita : 7

Adhyaya :   26

Shloka :   16

तत्प्रकोष्ठे वरं वीक्ष्य कंकणं सुमनोहरम् ।। तस्मिञ्जातस्पृहा सा च तं प्रोवाच सुविस्मिता ।। १७ ।।
tatprakoṣṭhe varaṃ vīkṣya kaṃkaṇaṃ sumanoharam || tasmiñjātaspṛhā sā ca taṃ provāca suvismitā || 17 ||

Samhita : 7

Adhyaya :   26

Shloka :   17

महानन्दोवाच ।।
महारत्नमयश्चायं कंकणस्त्वत्करे स्थितः ।। मनो हरति मे सद्यो दिव्यस्त्रीभूषणोचितः ।। १८ ।।
mahāratnamayaścāyaṃ kaṃkaṇastvatkare sthitaḥ || mano harati me sadyo divyastrībhūṣaṇocitaḥ || 18 ||

Samhita : 7

Adhyaya :   26

Shloka :   18

नन्दीश्वर उवाच ।।
इति तां नवरत्नाढ्ये सस्पृहां करभूषणे ।। वीक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत ।। १९ ।।
iti tāṃ navaratnāḍhye saspṛhāṃ karabhūṣaṇe || vīkṣyodāramatirvaiśyaḥ sasmitaṃ samabhāṣata || 19 ||

Samhita : 7

Adhyaya :   26

Shloka :   19

वैश्यनाथ उवाच ।।
अस्मिन्रत्नवरे दिव्ये सस्पृहं यदि ते मनः ।। त्वमेवाधत्स्व सुप्रीत्या मौल्यमस्य ददासि किम् ।। 3.26.२० ।।
asminratnavare divye saspṛhaṃ yadi te manaḥ || tvamevādhatsva suprītyā maulyamasya dadāsi kim || 3.26.20 ||

Samhita : 7

Adhyaya :   26

Shloka :   20

वेश्योवाच ।।
वयं हि स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः ।। अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः ।। २१ ।।
vayaṃ hi svairacāriṇyo veśyāstu na pativratāḥ || asmatkulocito dharmo vyabhicāro na saṃśayaḥ || 21 ||

Samhita : 7

Adhyaya :   26

Shloka :   21

यद्येतदखिलं चित्तं गृह्णाति करभूषणम् ।। दिनत्रयमहोरात्रं पत्नी तव भवाम्यहम् ।। २२ ।।
yadyetadakhilaṃ cittaṃ gṛhṇāti karabhūṣaṇam || dinatrayamahorātraṃ patnī tava bhavāmyaham || 22 ||

Samhita : 7

Adhyaya :   26

Shloka :   22

वैश्य उवाच ।।
तथास्तु यदि ते सत्यं वचनं वीरवल्लभे ।। ददामि रत्नवलयं त्रिरात्रं भव मे वधूः ।। २३ ।।
tathāstu yadi te satyaṃ vacanaṃ vīravallabhe || dadāmi ratnavalayaṃ trirātraṃ bhava me vadhūḥ || 23 ||

Samhita : 7

Adhyaya :   26

Shloka :   23

एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ ।। त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये ।। २४ ।।
etasminvyavahāre tu pramāṇaṃ śaśibhāskarau || trivāraṃ satyamityuktvā hṛdayaṃ me spṛśa priye || 24 ||

Samhita : 7

Adhyaya :   26

Shloka :   24

वेश्योवाच ।।
दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो ।। सहधर्मं चरामीति सत्यंसत्यं न संशयः ।। २५ ।।
dinatrayamahorātraṃ patnī bhūtvā tava prabho || sahadharmaṃ carāmīti satyaṃsatyaṃ na saṃśayaḥ || 25 ||

Samhita : 7

Adhyaya :   26

Shloka :   25

नन्दीश्वर उवाच ।।
इत्युक्त्वा हि महानन्दा त्रिवारं शशिभास्करौ।।प्रमाणीकृत्य सुप्रीत्या सा तद्धृदयमस्पृशत् ।। २६।।
ityuktvā hi mahānandā trivāraṃ śaśibhāskarau||pramāṇīkṛtya suprītyā sā taddhṛdayamaspṛśat || 26||

Samhita : 7

Adhyaya :   26

Shloka :   26

अथ तस्यै स वैश्यस्तु प्रदत्त्वा रत्नकंकणम्।।लिंगं रत्नमयं तस्य हस्ते दत्त्वेदमब्रवीत्।।२७।।
atha tasyai sa vaiśyastu pradattvā ratnakaṃkaṇam||liṃgaṃ ratnamayaṃ tasya haste dattvedamabravīt||27||

Samhita : 7

Adhyaya :   26

Shloka :   27

वैश्यनाथ उवाच।।
इदं रत्नमयं लिंगं शैवं मत्प्राणदवल्ल भम् ।। रक्षणीयं त्वया कान्ते गोपनीयं प्रयत्नतः ।। २८।।
idaṃ ratnamayaṃ liṃgaṃ śaivaṃ matprāṇadavalla bham || rakṣaṇīyaṃ tvayā kānte gopanīyaṃ prayatnataḥ || 28||

Samhita : 7

Adhyaya :   26

Shloka :   28

नन्दीश्वर उवाच।।
एवमस्त्विति सा प्रोच्य लिंगमादाय रत्नजम् ।। नाट्यमण्डपिका मध्ये निधाय प्राविशद्गृहम् ।। २९ ।।
evamastviti sā procya liṃgamādāya ratnajam || nāṭyamaṇḍapikā madhye nidhāya prāviśadgṛham || 29 ||

Samhita : 7

Adhyaya :   26

Shloka :   29

सा तेन संगता रात्रौ वैश्येन विटधर्मिणा ।। सुखं सुष्वाप पर्यंके मृदुतल्पोपशो भिते ।। 3.26.३० ।।
sā tena saṃgatā rātrau vaiśyena viṭadharmiṇā || sukhaṃ suṣvāpa paryaṃke mṛdutalpopaśo bhite || 3.26.30 ||

Samhita : 7

Adhyaya :   26

Shloka :   30

ततो निशीथसमये मुने वैश्यपतीच्छया ।। अकस्मादुत्थिता वाणी नृत्यमण्डपिकान्तरे ।। ३१ ।।
tato niśīthasamaye mune vaiśyapatīcchayā || akasmādutthitā vāṇī nṛtyamaṇḍapikāntare || 31 ||

Samhita : 7

Adhyaya :   26

Shloka :   31

महाप्रज्वलितो वह्निः सुसमीरसहायवान् ।। नाट्यमण्डपिकां तात तामेव सहसावृणोत् ।। ३२ ।।
mahāprajvalito vahniḥ susamīrasahāyavān || nāṭyamaṇḍapikāṃ tāta tāmeva sahasāvṛṇot || 32 ||

Samhita : 7

Adhyaya :   26

Shloka :   32

मण्डपे दह्यमाने तु सहसोत्थाय संभ्रमात्।।मर्कटं मोचयामास सा वेश्या तत्र बन्धनात् ।। ३३।।
maṇḍape dahyamāne tu sahasotthāya saṃbhramāt||markaṭaṃ mocayāmāsa sā veśyā tatra bandhanāt || 33||

Samhita : 7

Adhyaya :   26

Shloka :   33

स मर्कटो मुक्तबन्धः कुक्कुटेन सहामुना ।। भिया दूरं हि दुद्राव विधूयाग्निकणान्बहून् ।। ३४ ।।
sa markaṭo muktabandhaḥ kukkuṭena sahāmunā || bhiyā dūraṃ hi dudrāva vidhūyāgnikaṇānbahūn || 34 ||

Samhita : 7

Adhyaya :   26

Shloka :   34

स्तम्भेन सह निर्दग्धं तल्लिंगं शकलीकृतम्।।दृष्ट्वा वेश्या स वैश्यश्च दुरंतं दुःखमापतुः ।। ३५।।
stambhena saha nirdagdhaṃ talliṃgaṃ śakalīkṛtam||dṛṣṭvā veśyā sa vaiśyaśca duraṃtaṃ duḥkhamāpatuḥ || 35||

Samhita : 7

Adhyaya :   26

Shloka :   35

दृष्ट्वा ह्यात्मसमं लिंगं दग्धं वैश्यपतिस्तदा।।ज्ञातुन्तद्भावमन्तःस्थम्मरणाय मतिन्दधे ।। ३६ ।।
dṛṣṭvā hyātmasamaṃ liṃgaṃ dagdhaṃ vaiśyapatistadā||jñātuntadbhāvamantaḥsthammaraṇāya matindadhe || 36 ||

Samhita : 7

Adhyaya :   26

Shloka :   36

निविश्येतितरां खेदाद्वैश्यस्तामाह दुःखिताम् ।। नानालीलो महेशानः कौतुकान्नरदेहवान् ।। ३७ ।।
niviśyetitarāṃ khedādvaiśyastāmāha duḥkhitām || nānālīlo maheśānaḥ kautukānnaradehavān || 37 ||

Samhita : 7

Adhyaya :   26

Shloka :   37

वैश्यपतिरुवाच ।।
शिवलिंगे तु निर्भिन्ने दग्धे महत्प्राणवल्लभे ।। सत्यं वच्मि न सन्देहो नाहं जीवितुमुत्सहे ।। ३८ ।।
śivaliṃge tu nirbhinne dagdhe mahatprāṇavallabhe || satyaṃ vacmi na sandeho nāhaṃ jīvitumutsahe || 38 ||

Samhita : 7

Adhyaya :   26

Shloka :   38

चितां कारय मे भद्रे स्वभृत्यैस्त्वं वरैर्लघु ।। शिवे मनस्समावेश्य प्रवेक्ष्यामि हुताशनम् ।। ३९ ।।
citāṃ kāraya me bhadre svabhṛtyaistvaṃ varairlaghu || śive manassamāveśya pravekṣyāmi hutāśanam || 39 ||

Samhita : 7

Adhyaya :   26

Shloka :   39

यदि ब्रह्मेन्द्रविष्ण्वाद्या वारयेयुः समेत्य माम् ।। तथाप्यस्मिन् क्षणे भद्रे प्रविशामि त्यजाम्यसून् ।। 3.26.४० ।।
yadi brahmendraviṣṇvādyā vārayeyuḥ sametya mām || tathāpyasmin kṣaṇe bhadre praviśāmi tyajāmyasūn || 3.26.40 ||

Samhita : 7

Adhyaya :   26

Shloka :   40

नन्दीश्वर उवाच ।।
तमेवं दृढनिर्बन्धं सा विज्ञाय सुदुःखिता ।। स्वभृत्यैः कारयामास चितां स्वभवनाद्बहिः ।। ४१ ।।
tamevaṃ dṛḍhanirbandhaṃ sā vijñāya suduḥkhitā || svabhṛtyaiḥ kārayāmāsa citāṃ svabhavanādbahiḥ || 41 ||

Samhita : 7

Adhyaya :   26

Shloka :   41

ततस्स वैश्यश्शिव एक एव प्रदक्षिणीकृत्य समिद्धमग्निम् ।। विवेश पश्यत्सु नरेषु धीरः सुकौतुकी संगतिभावमिच्छुः ।। ४२ ।।
tatassa vaiśyaśśiva eka eva pradakṣiṇīkṛtya samiddhamagnim || viveśa paśyatsu nareṣu dhīraḥ sukautukī saṃgatibhāvamicchuḥ || 42 ||

Samhita : 7

Adhyaya :   26

Shloka :   42

दृष्ट्वा सा तद्गतिं वेश्या महानन्दातिविस्मिता ।। अनुतापं च युवती प्रपेदे मुनिसत्तम ।। ४३।।
dṛṣṭvā sā tadgatiṃ veśyā mahānandātivismitā || anutāpaṃ ca yuvatī prapede munisattama || 43||

Samhita : 7

Adhyaya :   26

Shloka :   43

अथ सा दुःखिता वेश्या स्मृत्वा धर्म सुनिर्मलम् ।। सर्वान्बंधुजनान्वीक्ष्य बभाषे करुणं वचः ।। ४४।।
atha sā duḥkhitā veśyā smṛtvā dharma sunirmalam || sarvānbaṃdhujanānvīkṣya babhāṣe karuṇaṃ vacaḥ || 44||

Samhita : 7

Adhyaya :   26

Shloka :   44

महानन्दोवाच।।
रत्नकंकणमादाय मया सत्यमुदाहृतम् ।। दिनत्रयमहं पत्नी वैश्यस्यामुष्य संमता ।। ४५ ।।
ratnakaṃkaṇamādāya mayā satyamudāhṛtam || dinatrayamahaṃ patnī vaiśyasyāmuṣya saṃmatā || 45 ||

Samhita : 7

Adhyaya :   26

Shloka :   45

कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती ।। तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम् ।। ४६ ।।
karmaṇā matkṛtenāyaṃ mṛto vaiśyaḥ śivavratī || tasmādahaṃ pravekṣyāmi sahānena hutāśanam || 46 ||

Samhita : 7

Adhyaya :   26

Shloka :   46

स्वधर्मचारिणी त्यक्तमाचार्य्यै सत्यवादिभिः ।। एवं कृते मम प्रीत्या सत्यं मयि न नश्यतु ।। ४७।।
svadharmacāriṇī tyaktamācāryyai satyavādibhiḥ || evaṃ kṛte mama prītyā satyaṃ mayi na naśyatu || 47||

Samhita : 7

Adhyaya :   26

Shloka :   47

सत्याश्रयः परो धर्म सत्येन परमा गतिः ।। सत्येन स्वर्ग मोक्षौ च सत्ये सर्वं प्रतिष्ठितम् ।। ४८।।
satyāśrayaḥ paro dharma satyena paramā gatiḥ || satyena svarga mokṣau ca satye sarvaṃ pratiṣṭhitam || 48||

Samhita : 7

Adhyaya :   26

Shloka :   48

नन्दीश्वर उवाच ।।
इति सा दृढनिर्वन्धा वार्यमाणापि बन्धुभिः ।। सत्यलोकपरा नारी प्राणांस्त्यक्तुं मनो दधे ।। ४९ ।।
iti sā dṛḍhanirvandhā vāryamāṇāpi bandhubhiḥ || satyalokaparā nārī prāṇāṃstyaktuṃ mano dadhe || 49 ||

Samhita : 7

Adhyaya :   26

Shloka :   49

सर्वस्वं द्विजमुख्येभ्यो दत्त्वा ध्यात्वा सदाशिवम् ।। तमग्निं त्रिः परिक्रम्य प्रवेशाभिमुखी ह्यभूत् ।। 3.26.५० ।।
sarvasvaṃ dvijamukhyebhyo dattvā dhyātvā sadāśivam || tamagniṃ triḥ parikramya praveśābhimukhī hyabhūt || 3.26.50 ||

Samhita : 7

Adhyaya :   26

Shloka :   50

तां पतन्तीं समिद्धेग्नौ स्वपदार्पितमानसाम् ।। वारयामास विश्वात्मा प्रादुर्भूतः स वै शिवः ।। ५१ ।।
tāṃ patantīṃ samiddhegnau svapadārpitamānasām || vārayāmāsa viśvātmā prādurbhūtaḥ sa vai śivaḥ || 51 ||

Samhita : 7

Adhyaya :   26

Shloka :   51

सा तं विलोक्याखिलदेवदेवन्त्रिलोचनं चन्द्रकलावतंसम् ।। शशांकसूर्यानलकोटिभासं स्तब्धेव भीतेव तथैव तस्थौ ।। ५२ ।।
sā taṃ vilokyākhiladevadevantrilocanaṃ candrakalāvataṃsam || śaśāṃkasūryānalakoṭibhāsaṃ stabdheva bhīteva tathaiva tasthau || 52 ||

Samhita : 7

Adhyaya :   26

Shloka :   52

तां विह्वलां सुवित्रस्वां वेपमानां जडीकृताम् ।। समाश्वास्य गलद्बाष्पां करौ धृत्वाऽब्रवीद्वचः ।। ५३ ।।
tāṃ vihvalāṃ suvitrasvāṃ vepamānāṃ jaḍīkṛtām || samāśvāsya galadbāṣpāṃ karau dhṛtvā'bravīdvacaḥ || 53 ||

Samhita : 7

Adhyaya :   26

Shloka :   53

शिव उवाच ।।
सत्यं धर्मं च धैर्यं च भक्तिं च मयि निश्चलाम् ।। परीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः ।। ५४।।
satyaṃ dharmaṃ ca dhairyaṃ ca bhaktiṃ ca mayi niścalām || parīkṣituṃ tvatsakāśaṃ vaiśyo bhūtvāhamāgataḥ || 54||

Samhita : 7

Adhyaya :   26

Shloka :   54

मा ययाग्निं समुद्दीप्य दग्धन्ते नाट्यमण्डपम् ।। दग्धं कृत्वा रत्नलिंगं प्रविष्टोहं हुताशनम् ।। ५५।।
mā yayāgniṃ samuddīpya dagdhante nāṭyamaṇḍapam || dagdhaṃ kṛtvā ratnaliṃgaṃ praviṣṭohaṃ hutāśanam || 55||

Samhita : 7

Adhyaya :   26

Shloka :   55

सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सहा।।अतस्ते संप्रदास्यामि भोगांस्त्रिदशदुर्लभान् ।। ५६।।
sā tvaṃ satyamanusmṛtya praviṣṭāgniṃ mayā sahā||ataste saṃpradāsyāmi bhogāṃstridaśadurlabhān || 56||

Samhita : 7

Adhyaya :   26

Shloka :   56

यद्यदिच्छसि सुश्रोणि तदेव हि ददामि ते।।त्वद्भक्त्याहं प्रसन्नोस्मि तवादेयं न विद्यते ।। ५७।।
yadyadicchasi suśroṇi tadeva hi dadāmi te||tvadbhaktyāhaṃ prasannosmi tavādeyaṃ na vidyate || 57||

Samhita : 7

Adhyaya :   26

Shloka :   57

नन्दीश्वर उवाच ।।
इति ब्रुवति गौरीशे शंकरे भक्तवत्सले ।। महानन्दा च सा वेश्या शंकरम्प्रत्यभाषत ।। ५८।।
iti bruvati gaurīśe śaṃkare bhaktavatsale || mahānandā ca sā veśyā śaṃkarampratyabhāṣata || 58||

Samhita : 7

Adhyaya :   26

Shloka :   58

वेश्योवाच ।।
न मे वाञ्छास्ति भोगेषु भूमौ स्वर्गे रसातले ।। तव पादाम्बुजस्पर्शादन्यत्किंचिन्न कामये ।। ५९।।
na me vāñchāsti bhogeṣu bhūmau svarge rasātale || tava pādāmbujasparśādanyatkiṃcinna kāmaye || 59||

Samhita : 7

Adhyaya :   26

Shloka :   59

ये मे भृत्याश्च दास्यश्च ये चान्ये मम बान्धवाः ।। सर्वे त्वद्दर्शनपरास्त्वयि सन्न्यस्तवृत्तयः ।। 3.26.६०।।
ye me bhṛtyāśca dāsyaśca ye cānye mama bāndhavāḥ || sarve tvaddarśanaparāstvayi sannyastavṛttayaḥ || 3.26.60||

Samhita : 7

Adhyaya :   26

Shloka :   60

सर्वानेतान्मया सार्द्धं निनीयात्मपरम्पदम् ।। पुनर्जन्मभयं घोरं विमोचय नमोऽस्तु ते ।। ६१ ।।
sarvānetānmayā sārddhaṃ ninīyātmaparampadam || punarjanmabhayaṃ ghoraṃ vimocaya namo'stu te || 61 ||

Samhita : 7

Adhyaya :   26

Shloka :   61

नन्दीश्वर उवाच ।।
ततस्स तस्या वचनम्प्रतिनन्द्य महेश्वरः ।। ताः सर्वाश्च तया सार्धं निनाय स्वम्परम्पदम् ।। ६२।।
tatassa tasyā vacanampratinandya maheśvaraḥ || tāḥ sarvāśca tayā sārdhaṃ nināya svamparampadam || 62||

Samhita : 7

Adhyaya :   26

Shloka :   62

वैश्यनाथावतारस्ते वर्णितः परमो मया ।। महानन्दासुखकरो भक्तानन्दप्रदस्सदा।।६३।।
vaiśyanāthāvatāraste varṇitaḥ paramo mayā || mahānandāsukhakaro bhaktānandapradassadā||63||

Samhita : 7

Adhyaya :   26

Shloka :   63

इदं चरित्रं परमं पवित्रं सतां च सर्वप्रदमाशु दिव्यम् ।। शिवावतारस्य विशाम्पतेर्महानन्दामहासौख्यकरं विचित्रम् ।। ६४।।
idaṃ caritraṃ paramaṃ pavitraṃ satāṃ ca sarvapradamāśu divyam || śivāvatārasya viśāmpatermahānandāmahāsaukhyakaraṃ vicitram || 64||

Samhita : 7

Adhyaya :   26

Shloka :   64

इदं यः शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।। च्यवते न स्वधर्मात्स परत्र लभते गतिम् ।। ६५।।
idaṃ yaḥ śṛṇuyādbhaktyā śrāvayedvā samāhitaḥ || cyavate na svadharmātsa paratra labhate gatim || 65||

Samhita : 7

Adhyaya :   26

Shloka :   65

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां वैश्यनाथाह्वयशिवावतारवर्णनं नाम षड्विंशोऽध्यायः ।। २६ ।। ( ७६)
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ vaiśyanāthāhvayaśivāvatāravarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ || 26 || ( 76)

Samhita : 7

Adhyaya :   26

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In