Shatarudra Samhita

Adhyaya - 28

Incarnation of Yatinathahamsa

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच ।।
शृणु प्राज्ञ प्रवक्ष्यामि शिवस्य परमात्मनः ।। अवतारं पुरानन्दं यातिनाथाह्वयं मुने ।। १।।
śṛṇu prājña pravakṣyāmi śivasya paramātmanaḥ || avatāraṃ purānandaṃ yātināthāhvayaṃ mune || 1||

Samhita : 7

Adhyaya :   28

Shloka :   1

अर्बुदाचलसंज्ञे तु पर्वते भिल्लवंशजः ।। आहुकश्च तदभ्याशे वसतिस्म मुनीश्वर ।। २ ।।
arbudācalasaṃjñe tu parvate bhillavaṃśajaḥ || āhukaśca tadabhyāśe vasatisma munīśvara || 2 ||

Samhita : 7

Adhyaya :   28

Shloka :   2

तत्पत्नी ह्याहुका नाम बभूव किल सुव्रता ।। उभावपि महाशैवावास्तान्तौ शिवपूजकौ ।। ३।।
tatpatnī hyāhukā nāma babhūva kila suvratā || ubhāvapi mahāśaivāvāstāntau śivapūjakau || 3||

Samhita : 7

Adhyaya :   28

Shloka :   3

कस्मिंश्चित्समये भिल्लः शिवभक्तिरतः सदा ।। आहारार्थं स्वपत्न्याश्च सुदूरं स गतो मुने ।। ४।।
kasmiṃścitsamaye bhillaḥ śivabhaktirataḥ sadā || āhārārthaṃ svapatnyāśca sudūraṃ sa gato mune || 4||

Samhita : 7

Adhyaya :   28

Shloka :   4

एतस्मिन्नन्तरे तत्र गेहे भिल्लस्य शङ्करः।।भूत्वा यतिवपुः सायं परीक्षार्थं समाययौ ।। ५।।
etasminnantare tatra gehe bhillasya śaṅkaraḥ||bhūtvā yativapuḥ sāyaṃ parīkṣārthaṃ samāyayau || 5||

Samhita : 7

Adhyaya :   28

Shloka :   5

तस्मिन्नवसरे तत्राजगाम स गृहाधिपः ।। पूजनं च यतीशस्य चकार प्रेमतः सुधीः ।। ६।।
tasminnavasare tatrājagāma sa gṛhādhipaḥ || pūjanaṃ ca yatīśasya cakāra premataḥ sudhīḥ || 6||

Samhita : 7

Adhyaya :   28

Shloka :   6

तद्भावस्य परीक्षार्थं यतिरूपस्स शंकरः।।महालीलातरः प्रीत्या भीतं प्रोवाच दीनगीः ।। ७।।
tadbhāvasya parīkṣārthaṃ yatirūpassa śaṃkaraḥ||mahālīlātaraḥ prītyā bhītaṃ provāca dīnagīḥ || 7||

Samhita : 7

Adhyaya :   28

Shloka :   7

यतिनाथ उवाच ।।
अद्य स्थलं निवासार्थं देहि मे प्रातरेव हि ।। यास्यामि सर्वथा भिल्ल स्वस्ति स्यात्तव सर्वदा ।। ८।।
adya sthalaṃ nivāsārthaṃ dehi me prātareva hi || yāsyāmi sarvathā bhilla svasti syāttava sarvadā || 8||

Samhita : 7

Adhyaya :   28

Shloka :   8

भिल्ल उवाच ।।
त्यम्प्रोक्तं त्वया स्वामिञ्शृणु मद्वचनं च ते ।। अति स्वल्पं स्थलं मे हि स्यान्निवासः कथन्तव।।९।।
tyamproktaṃ tvayā svāmiñśṛṇu madvacanaṃ ca te || ati svalpaṃ sthalaṃ me hi syānnivāsaḥ kathantava||9||

Samhita : 7

Adhyaya :   28

Shloka :   9

नन्दीश्वर उवाच ।।
इत्युक्तस्स यतिस्तेन गमनाय मतिन्दधे ।। तावद्भिल्ल्या वचः प्रोक्तं स्वामिनं संविचार्य्य वै ।। 3.28.१०।।
ityuktassa yatistena gamanāya matindadhe || tāvadbhillyā vacaḥ proktaṃ svāminaṃ saṃvicāryya vai || 3.28.10||

Samhita : 7

Adhyaya :   28

Shloka :   10

भिल्ल्युवाच।।
स्वामिन्देहि यतेःस्थानं विमुखं कुरु मातिथिम् ।। गृहधर्मं विचार्य्य त्वमन्यथा धर्मसंक्षयः ।। ११ ।।
svāmindehi yateḥsthānaṃ vimukhaṃ kuru mātithim || gṛhadharmaṃ vicāryya tvamanyathā dharmasaṃkṣayaḥ || 11 ||

Samhita : 7

Adhyaya :   28

Shloka :   11

स्थीयतान्ते गृहाभ्यंतः सुखेन यतिना सह ।। अहं बहिः स्थितिं कुर्य्यामायुधानि बृहन्त्यपि।।१२।।
sthīyatānte gṛhābhyaṃtaḥ sukhena yatinā saha || ahaṃ bahiḥ sthitiṃ kuryyāmāyudhāni bṛhantyapi||12||

Samhita : 7

Adhyaya :   28

Shloka :   12

नन्दीश्वर उवाच।।
तस्यास्तद्वचनं श्रुत्वा भिल्ल्या धर्मान्वितं शिवम् ।। स्वपत्न्या मनसा तेन भिल्लेन च विचारितम् ।। १३।।
tasyāstadvacanaṃ śrutvā bhillyā dharmānvitaṃ śivam || svapatnyā manasā tena bhillena ca vicāritam || 13||

Samhita : 7

Adhyaya :   28

Shloka :   13

स्त्रियं बहिश्च निष्कास्य कथं स्थेयं मया बहे ।। यतेरन्यत्र गमनमधर्म्मकरमात्मनः ।। १४ ।।
striyaṃ bahiśca niṣkāsya kathaṃ stheyaṃ mayā bahe || yateranyatra gamanamadharmmakaramātmanaḥ || 14 ||

Samhita : 7

Adhyaya :   28

Shloka :   14

द्वयमप्युचितं नैव सर्वथा गृहमेधिनः ।। यद्भावि तद्भवेदेव मया स्थेयं गृहाद्बहिः ।। १५।।
dvayamapyucitaṃ naiva sarvathā gṛhamedhinaḥ || yadbhāvi tadbhavedeva mayā stheyaṃ gṛhādbahiḥ || 15||

Samhita : 7

Adhyaya :   28

Shloka :   15

इत्याग्रहन्तदा कृत्वा गृहान्तः स्थाय तौ मुदा ।। स्वायुधानि च संस्थाप्य भिल्लोऽतिष्ठद्गृहाद्बहिः ।। १६ ।।
ityāgrahantadā kṛtvā gṛhāntaḥ sthāya tau mudā || svāyudhāni ca saṃsthāpya bhillo'tiṣṭhadgṛhādbahiḥ || 16 ||

Samhita : 7

Adhyaya :   28

Shloka :   16

रात्रौ तम्पशवः क्रूरा हिंसकाः समपीडयन् ।। तेनापि च यथाशक्ति कृतो यत्नो महांस्तदा ।। १७।।
rātrau tampaśavaḥ krūrā hiṃsakāḥ samapīḍayan || tenāpi ca yathāśakti kṛto yatno mahāṃstadā || 17||

Samhita : 7

Adhyaya :   28

Shloka :   17

एवं यत्नं प्रकुर्वाण स भिल्लो बलवानपि ।। प्रारब्धात्प्रेरितैर्हिंस्रैर्बलादासीच्च भक्षितः ।। १८।।
evaṃ yatnaṃ prakurvāṇa sa bhillo balavānapi || prārabdhātpreritairhiṃsrairbalādāsīcca bhakṣitaḥ || 18||

Samhita : 7

Adhyaya :   28

Shloka :   18

प्रातरुत्थाय स यतिर्दृष्ट्वा हिंस्रैश्च भक्षितम् ।। भिल्लं वने चरंतं वै दुःखितोऽभूदतीव हि ।१९।।
prātarutthāya sa yatirdṛṣṭvā hiṃsraiśca bhakṣitam || bhillaṃ vane caraṃtaṃ vai duḥkhito'bhūdatīva hi |19||

Samhita : 7

Adhyaya :   28

Shloka :   19

दुखितं तं यतिन्दृष्ट्वा भिल्ली सा दुःखितापि हि ।। धैर्यात्स्वदुःखं संहृत्य वचनं चेदमब्रवीत् ।। 3.28.२० ।।
dukhitaṃ taṃ yatindṛṣṭvā bhillī sā duḥkhitāpi hi || dhairyātsvaduḥkhaṃ saṃhṛtya vacanaṃ cedamabravīt || 3.28.20 ||

Samhita : 7

Adhyaya :   28

Shloka :   20

भिल्ल्युवाच ।।
किमर्थं क्रियते दुःखं भद्रं जातं यतेऽधुना ।। धन्योयं कृतकृत्यश्च यज्जातो मृत्युरीदृशः ।। २१ ।।
kimarthaṃ kriyate duḥkhaṃ bhadraṃ jātaṃ yate'dhunā || dhanyoyaṃ kṛtakṛtyaśca yajjāto mṛtyurīdṛśaḥ || 21 ||

Samhita : 7

Adhyaya :   28

Shloka :   21

अहं चैनं गमिष्यामि भस्म भूत्वानले यते ।। चितां कारय सुप्रीत्या स्त्रीणां धर्मः सनातनः ।। २२ ।।
ahaṃ cainaṃ gamiṣyāmi bhasma bhūtvānale yate || citāṃ kāraya suprītyā strīṇāṃ dharmaḥ sanātanaḥ || 22 ||

Samhita : 7

Adhyaya :   28

Shloka :   22

इति तद्वचनं श्रुत्वा हितं मत्वा स्वयं यतिः ।। चितां व्यरचयत्सा हि प्रविवेश स्वधर्मतः ।। २३ ।।
iti tadvacanaṃ śrutvā hitaṃ matvā svayaṃ yatiḥ || citāṃ vyaracayatsā hi praviveśa svadharmataḥ || 23 ||

Samhita : 7

Adhyaya :   28

Shloka :   23

एतस्मिन्नन्तरे साक्षात्पुरः प्रादुरभूच्छिवः ।। धन्ये धन्ये इति प्रीत्या प्रशंसस्तां हरोऽब्रवीत् ।। २४ ।।
etasminnantare sākṣātpuraḥ prādurabhūcchivaḥ || dhanye dhanye iti prītyā praśaṃsastāṃ haro'bravīt || 24 ||

Samhita : 7

Adhyaya :   28

Shloka :   24

हर उवाच ।।
वरं ब्रूहि प्रसन्नोस्मि त्वदाचरणतोऽनघे ।। तवादेयं न वै किंचिद्वश्योऽहं ते विशेषतः ।। २५।।
varaṃ brūhi prasannosmi tvadācaraṇato'naghe || tavādeyaṃ na vai kiṃcidvaśyo'haṃ te viśeṣataḥ || 25||

Samhita : 7

Adhyaya :   28

Shloka :   25

नन्दीश्वर उवाच ।।
तच्छुत्वा शम्भुवचनं परमानन्ददायकम् ।। सुखं प्राप्तं विशेषेण न किंचित्स्मरणं ययौ।।२६।।
tacchutvā śambhuvacanaṃ paramānandadāyakam || sukhaṃ prāptaṃ viśeṣeṇa na kiṃcitsmaraṇaṃ yayau||26||

Samhita : 7

Adhyaya :   28

Shloka :   26

तस्यास्तद्गतिमालक्ष्य सुप्रसन्नो हरोऽभवत् ।। उवाच च पुनः शम्भुर्वरं ब्रूहीति ताम्प्रभुः ।। २७।।
tasyāstadgatimālakṣya suprasanno haro'bhavat || uvāca ca punaḥ śambhurvaraṃ brūhīti tāmprabhuḥ || 27||

Samhita : 7

Adhyaya :   28

Shloka :   27

शिव उवाच ।।
अयं यतिश्च मद्रूपो हंसरूपो भविष्यति ।। परजन्मनि वां प्रीत्या संयोग कारयिष्यति ।। २८ ।
ayaṃ yatiśca madrūpo haṃsarūpo bhaviṣyati || parajanmani vāṃ prītyā saṃyoga kārayiṣyati || 28 |

Samhita : 7

Adhyaya :   28

Shloka :   28

भिल्लश्च वीरसेनस्य नैषधे नगरे वरे ।। महान्पुत्रो नलो नाम भविष्यति न संशयः ।। २९ ।।
bhillaśca vīrasenasya naiṣadhe nagare vare || mahānputro nalo nāma bhaviṣyati na saṃśayaḥ || 29 ||

Samhita : 7

Adhyaya :   28

Shloka :   29

त्वं सुता भीमराजस्य वैदर्भे नगरेऽनघे।।दमयन्ती च विख्याता भविष्यसि गुणान्विता ।। 3.28.३० ।।
tvaṃ sutā bhīmarājasya vaidarbhe nagare'naghe||damayantī ca vikhyātā bhaviṣyasi guṇānvitā || 3.28.30 ||

Samhita : 7

Adhyaya :   28

Shloka :   30

युवां चोभौ मिलित्वा च राजभोगं सुविस्तरम् ।। भुक्त्वा मुक्तिं च योगीन्द्रेर्लप्स्येथे दुर्लभां ध्रुवम् ।। ३१ ।।
yuvāṃ cobhau militvā ca rājabhogaṃ suvistaram || bhuktvā muktiṃ ca yogīndrerlapsyethe durlabhāṃ dhruvam || 31 ||

Samhita : 7

Adhyaya :   28

Shloka :   31

नन्दीश्वर उवाच ।।
इत्युक्त्वा च स्वयं शम्भुर्लिङ्गरूपोऽभवत्तदा ।। तस्मान्न चलितो धर्मादचलेश इति स्मृतः ।। ३२ ।।
ityuktvā ca svayaṃ śambhurliṅgarūpo'bhavattadā || tasmānna calito dharmādacaleśa iti smṛtaḥ || 32 ||

Samhita : 7

Adhyaya :   28

Shloka :   32

स भिल्ल आहुकश्चापि वीरसेनसुतोऽभवत् ।। नैषधे नगरे तात नलनामा महानृपः ।। ३३।।
sa bhilla āhukaścāpi vīrasenasuto'bhavat || naiṣadhe nagare tāta nalanāmā mahānṛpaḥ || 33||

Samhita : 7

Adhyaya :   28

Shloka :   33

आहुका सा महाभिल्ली भीमस्य तनयाऽभवत् ।। वैदर्भे नगरे राज्ञो दमयन्तीति विश्रुता ।। ३४ ।।
āhukā sā mahābhillī bhīmasya tanayā'bhavat || vaidarbhe nagare rājño damayantīti viśrutā || 34 ||

Samhita : 7

Adhyaya :   28

Shloka :   34

यतिनाथाह्वयस्सोपि हंसरूपोऽभवच्छिवः ।। विवाहं कारयामास दमयन्त्या नलेन वै ।। ३५ ।।
yatināthāhvayassopi haṃsarūpo'bhavacchivaḥ || vivāhaṃ kārayāmāsa damayantyā nalena vai || 35 ||

Samhita : 7

Adhyaya :   28

Shloka :   35

पूर्वसत्काररूपेण महापुण्येन शंकरः ।। हंसरूपं विधायैव ताभ्यां सुखमदात्प्रभुः ।। ३६ ।।
pūrvasatkārarūpeṇa mahāpuṇyena śaṃkaraḥ || haṃsarūpaṃ vidhāyaiva tābhyāṃ sukhamadātprabhuḥ || 36 ||

Samhita : 7

Adhyaya :   28

Shloka :   36

शिवो हंसावतारो हि नानावार्ताविचक्षणः ।। दमयन्त्या नलस्यापि परमानन्ददायकः ।। ३७ ।।
śivo haṃsāvatāro hi nānāvārtāvicakṣaṇaḥ || damayantyā nalasyāpi paramānandadāyakaḥ || 37 ||

Samhita : 7

Adhyaya :   28

Shloka :   37

इदं चरितं परमं पवित्रं शिवावतारस्य पवित्रकीर्तेः ।। यतीशसंज्ञस्य महाद्भुतं हि हंसाह्वयस्यापि विमुक्तिदं हि ।। ३८ ।।
idaṃ caritaṃ paramaṃ pavitraṃ śivāvatārasya pavitrakīrteḥ || yatīśasaṃjñasya mahādbhutaṃ hi haṃsāhvayasyāpi vimuktidaṃ hi || 38 ||

Samhita : 7

Adhyaya :   28

Shloka :   38

यतीशब्रह्महंसाख्यावतारचरितं शुभम् ।। शृणुयाच्छ्रावयेद्यो हि स लभेत परां गतिम्।।३९।।
yatīśabrahmahaṃsākhyāvatāracaritaṃ śubham || śṛṇuyācchrāvayedyo hi sa labheta parāṃ gatim||39||

Samhita : 7

Adhyaya :   28

Shloka :   39

इदमाख्यानमनघं सर्वकामफलप्रदम् ।। स्वर्ग्यं यशस्यमायुष्यं भक्तिवर्धनमुत्तमम्।।3.28.४०।।
idamākhyānamanaghaṃ sarvakāmaphalapradam || svargyaṃ yaśasyamāyuṣyaṃ bhaktivardhanamuttamam||3.28.40||

Samhita : 7

Adhyaya :   28

Shloka :   40

श्रुत्वैतच्चचरितं शम्भोर्यतिहंसस्वरूपयोः ।। इह सर्वसुखम्भुक्त्वा सोऽन्ते शिवपुरं व्रजेत् ।। ४१ ।।
śrutvaitaccacaritaṃ śambhoryatihaṃsasvarūpayoḥ || iha sarvasukhambhuktvā so'nte śivapuraṃ vrajet || 41 ||

Samhita : 7

Adhyaya :   28

Shloka :   41

इति श्रीशिवमहापुराणे तृ० शतरुद्रसंहि० यतिनाथब्रह्महंसाह्वयशिवावतारचरितवर्णनं नामाष्टाविंशोऽध्यायः ।। २८ ।।
iti śrīśivamahāpurāṇe tṛ0 śatarudrasaṃhi0 yatināthabrahmahaṃsāhvayaśivāvatāracaritavarṇanaṃ nāmāṣṭāviṃśo'dhyāyaḥ || 28 ||

Samhita : 7

Adhyaya :   28

Shloka :   42

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In