Shatarudra Samhita

Adhyaya - 29

Incarnation of Krishnadarshana

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच ।।
सनत्कुमार शम्भोस्त्ववतारं परमं शृणु ।। नभगज्ञानदं कृष्णदर्शनाह्वयमुत्तमम् ।। १ ।।
sanatkumāra śambhostvavatāraṃ paramaṃ śṛṇu || nabhagajñānadaṃ kṛṣṇadarśanāhvayamuttamam || 1 ||

Samhita : 7

Adhyaya :   29

Shloka :   1

इक्ष्वाकुप्रमुखा आसन्श्राद्धदेवसुताश्च ये ।। नभगस्तत्र नवमो नाभगस्तत्सुतः स्मृतः ।। २ ।।
ikṣvākupramukhā āsanśrāddhadevasutāśca ye || nabhagastatra navamo nābhagastatsutaḥ smṛtaḥ || 2 ||

Samhita : 7

Adhyaya :   29

Shloka :   2

अम्बरीषस्सुतस्तस्य विष्णुभक्तो बभूव सः ।। यस्योपरि प्रसन्नोभूद्दुर्वासा ब्रह्मभक्तितः ।। ३ ।।
ambarīṣassutastasya viṣṇubhakto babhūva saḥ || yasyopari prasannobhūddurvāsā brahmabhaktitaḥ || 3 ||

Samhita : 7

Adhyaya :   29

Shloka :   3

पितामहोऽम्बरीषस्य नभगो यः प्रकीर्तितः ।। तच्चरितं शृणु मुने यस्मै ज्ञानमदाच्छिवः ।। ४।।
pitāmaho'mbarīṣasya nabhago yaḥ prakīrtitaḥ || taccaritaṃ śṛṇu mune yasmai jñānamadācchivaḥ || 4||

Samhita : 7

Adhyaya :   29

Shloka :   4

नभगो मनुपुत्रस्तु पठनार्थं सुबुद्धि मान् ।। चक्रे गुरुकुले वासं बहुकालं जितेन्द्रियः ।। ५ ।।
nabhago manuputrastu paṭhanārthaṃ subuddhi mān || cakre gurukule vāsaṃ bahukālaṃ jitendriyaḥ || 5 ||

Samhita : 7

Adhyaya :   29

Shloka :   5

एतस्मिन्समये ते वा इक्ष्वाकुप्रमुखास्सुताः ।। तस्मै भागमकल्प्यैव भेजुर्भागान्निजान्क्रमात् ।। ६ ।
etasminsamaye te vā ikṣvākupramukhāssutāḥ || tasmai bhāgamakalpyaiva bhejurbhāgānnijānkramāt || 6 |

Samhita : 7

Adhyaya :   29

Shloka :   6

स्वंस्वं भागं गृहीत्वा ते बुभुजू राज्यमुत्तमम् ।। अविषादं महाभागा पित्रादेशात्सुबुद्धयः ।। ७ ।।
svaṃsvaṃ bhāgaṃ gṛhītvā te bubhujū rājyamuttamam || aviṣādaṃ mahābhāgā pitrādeśātsubuddhayaḥ || 7 ||

Samhita : 7

Adhyaya :   29

Shloka :   7

स पश्चादागतस्तत्र ब्रह्मचारी गुरुस्थलात् ।। नभगोऽधीत्य सर्वाश्च सांगोपांगाः श्रुतीः क्रमात् ।। ८ ।।
sa paścādāgatastatra brahmacārī gurusthalāt || nabhago'dhītya sarvāśca sāṃgopāṃgāḥ śrutīḥ kramāt || 8 ||

Samhita : 7

Adhyaya :   29

Shloka :   8

भ्रातृन्विलोक्य नभगो विभक्तान्सकलान्निजान् ।। दायार्थी प्राह तान्स्नेहादिक्ष्वाकुप्रमुखान्मुने ।। ९।।
bhrātṛnvilokya nabhago vibhaktānsakalānnijān || dāyārthī prāha tānsnehādikṣvākupramukhānmune || 9||

Samhita : 7

Adhyaya :   29

Shloka :   9

नभग उवाच ।।
भ्रातरोभक्तकं मह्यं दायं कृत्वा यथातथम् ।। सर्वे विभक्तास्सुप्रीत्या स्वदायार्थागताय च ।। 3.29.१०।।
bhrātarobhaktakaṃ mahyaṃ dāyaṃ kṛtvā yathātatham || sarve vibhaktāssuprītyā svadāyārthāgatāya ca || 3.29.10||

Samhita : 7

Adhyaya :   29

Shloka :   10

तदा विस्मृतमस्माभिरिदानीं पितरं तव ।। विभजामो वयं भागं तं गृहाण न संशयः ।। ११।।
tadā vismṛtamasmābhiridānīṃ pitaraṃ tava || vibhajāmo vayaṃ bhāgaṃ taṃ gṛhāṇa na saṃśayaḥ || 11||

Samhita : 7

Adhyaya :   29

Shloka :   11

तच्छुत्वा भ्रातृवचनं नभगः परविस्मृतः ।। तदोपकण्ठमागत्य पितरं समभाषत ।। १२ ।।
tacchutvā bhrātṛvacanaṃ nabhagaḥ paravismṛtaḥ || tadopakaṇṭhamāgatya pitaraṃ samabhāṣata || 12 ||

Samhita : 7

Adhyaya :   29

Shloka :   12

नभग उवाच ।।
हे तात भ्रातरः सर्वे त्यक्त्वा मां न्यभजंश्च ते ।। पठनार्थं गतश्चाहं ब्रह्मचारी गुरोः कुले।।१३।।
he tāta bhrātaraḥ sarve tyaktvā māṃ nyabhajaṃśca te || paṭhanārthaṃ gataścāhaṃ brahmacārī guroḥ kule||13||

Samhita : 7

Adhyaya :   29

Shloka :   13

तत आगत्य मे पृष्टा दायदानार्थमादरात्।।ते त्वामूचुर्विभागं मे तदर्थमहमागतः ।। १४।।
tata āgatya me pṛṣṭā dāyadānārthamādarāt||te tvāmūcurvibhāgaṃ me tadarthamahamāgataḥ || 14||

Samhita : 7

Adhyaya :   29

Shloka :   14

नन्दीश्वर उवाच ।।
तदाकर्ण्य वचस्तस्य पिता तं प्राह विस्मितः।।आश्वास्य श्राद्धदेवस्स सत्यधर्मरतं मुने ।। १५।।
tadākarṇya vacastasya pitā taṃ prāha vismitaḥ||āśvāsya śrāddhadevassa satyadharmarataṃ mune || 15||

Samhita : 7

Adhyaya :   29

Shloka :   15

मनुरुवाच ।।
तदुक्तं मादृथास्तात प्रतारणकरं हि तत् ।। न ह्यहं परमं दायं सर्वथा भोगसाधनम् ।। १६ ।।
taduktaṃ mādṛthāstāta pratāraṇakaraṃ hi tat || na hyahaṃ paramaṃ dāyaṃ sarvathā bhogasādhanam || 16 ||

Samhita : 7

Adhyaya :   29

Shloka :   16

तथापि दायभावेन दत्तोऽहं तैः प्रतारिभिः ।। तव वै जीवनोपाय वदामि शृणु तत्त्वतः ।। १७ ।।
tathāpi dāyabhāvena datto'haṃ taiḥ pratāribhiḥ || tava vai jīvanopāya vadāmi śṛṇu tattvataḥ || 17 ||

Samhita : 7

Adhyaya :   29

Shloka :   17

सत्रमांगिरसा विप्राः कुर्वंत्यद्य सुमेधसः ।। तत्र कर्मणि मुह्यन्ति षष्ठं षष्ठमहः प्रति ।। १८।।
satramāṃgirasā viprāḥ kurvaṃtyadya sumedhasaḥ || tatra karmaṇi muhyanti ṣaṣṭhaṃ ṣaṣṭhamahaḥ prati || 18||

Samhita : 7

Adhyaya :   29

Shloka :   18

तत्र त्वं गच्छ नभग तान् सुशंस महाकवे ।। सूक्ते द्वे वैश्वदेवे हि सत्रं शुद्धं हि तद्भवेत् ।। १९।।
tatra tvaṃ gaccha nabhaga tān suśaṃsa mahākave || sūkte dve vaiśvadeve hi satraṃ śuddhaṃ hi tadbhavet || 19||

Samhita : 7

Adhyaya :   29

Shloka :   19

तत्कर्मणि समाप्ते हि स्वयान्तो ब्राह्मणाश्च ते ।। धनं दास्यन्ति ते तुष्टास्स्वसत्रपरिशेषितम् ।। 3.29.२०।।
tatkarmaṇi samāpte hi svayānto brāhmaṇāśca te || dhanaṃ dāsyanti te tuṣṭāssvasatrapariśeṣitam || 3.29.20||

Samhita : 7

Adhyaya :   29

Shloka :   20

नन्दीश्वर उवाच ।।
तदाकर्ण्य पितुर्वाक्यं नभगः सत्यसारवान् ।। जगाम तत्र सुप्रीत्या यत्र तत्सत्रमुत्तमम् ।। २१ ।।
tadākarṇya piturvākyaṃ nabhagaḥ satyasāravān || jagāma tatra suprītyā yatra tatsatramuttamam || 21 ||

Samhita : 7

Adhyaya :   29

Shloka :   21

तदाहः कर्मणि मुने सत्रे तस्मिन्स मानवः ।। सूक्ते द्वे वैश्वदेवे हि प्रोवाच स्पष्टतस्सुधीः ।। २२ ।।
tadāhaḥ karmaṇi mune satre tasminsa mānavaḥ || sūkte dve vaiśvadeve hi provāca spaṣṭatassudhīḥ || 22 ||

Samhita : 7

Adhyaya :   29

Shloka :   22

समाप्ते कर्मणि ततो विप्रा आंगिरसाश्च ते ।। तस्मै दत्त्वा ययुः स्वर्गं स्वंस्वं सत्रावशेषितम् ।। २३ ।।
samāpte karmaṇi tato viprā āṃgirasāśca te || tasmai dattvā yayuḥ svargaṃ svaṃsvaṃ satrāvaśeṣitam || 23 ||

Samhita : 7

Adhyaya :   29

Shloka :   23

तत्तदा स्वीकरिष्यंतं सुसत्रपरिशेषितम् ।। विज्ञाय गिरिशः सद्य आविर्भूत सदूतिकृत् ।। २४ ।।
tattadā svīkariṣyaṃtaṃ susatrapariśeṣitam || vijñāya giriśaḥ sadya āvirbhūta sadūtikṛt || 24 ||

Samhita : 7

Adhyaya :   29

Shloka :   24

सर्वांगसुन्दरः श्रीमान्पुरुषः कृष्णदर्शनः ।। भावं समीक्षितुं भागं दातुं ज्ञानं परं च तत् ।। २५ ।।
sarvāṃgasundaraḥ śrīmānpuruṣaḥ kṛṣṇadarśanaḥ || bhāvaṃ samīkṣituṃ bhāgaṃ dātuṃ jñānaṃ paraṃ ca tat || 25 ||

Samhita : 7

Adhyaya :   29

Shloka :   25

अथो स शंकरः शम्भुः परीक्षाकर ईश्वरः ।। उवाचोत्तरतोऽभ्येत्य नभगं तं हि मानवम् ।। २६ ।।
atho sa śaṃkaraḥ śambhuḥ parīkṣākara īśvaraḥ || uvācottarato'bhyetya nabhagaṃ taṃ hi mānavam || 26 ||

Samhita : 7

Adhyaya :   29

Shloka :   26

ईश्वर उवाच ।।
कस्त्वं गृह्णासि पुरुष ममेदं वास्तुकं वसु ।। प्रेषितः केन तत्सर्वं सत्यं वद ममाग्रतः ।। २७ ।।
kastvaṃ gṛhṇāsi puruṣa mamedaṃ vāstukaṃ vasu || preṣitaḥ kena tatsarvaṃ satyaṃ vada mamāgrataḥ || 27 ||

Samhita : 7

Adhyaya :   29

Shloka :   27

नन्दीश्वर उवाच ।।
तच्छुत्वा तद्वचस्तात मानवो नभगः कवि ।। प्रत्युवाच विनीतात्मा पुरुषं कृष्णदर्शनम् ।। २८ ।।
tacchutvā tadvacastāta mānavo nabhagaḥ kavi || pratyuvāca vinītātmā puruṣaṃ kṛṣṇadarśanam || 28 ||

Samhita : 7

Adhyaya :   29

Shloka :   28

नभगः उवाच ।।
ममेदमृषिभिर्दत्तं वसु यज्ञगतं खलु ।। कथं वारयसे मां त्वं गृह्णतं कृष्णदर्शनम् ।। २९ ।।
mamedamṛṣibhirdattaṃ vasu yajñagataṃ khalu || kathaṃ vārayase māṃ tvaṃ gṛhṇataṃ kṛṣṇadarśanam || 29 ||

Samhita : 7

Adhyaya :   29

Shloka :   29

नन्दीश्वर उवाच ।।
आकर्ण्य नाभगं वाक्यमिदं सत्यमुदीरितम् ।। प्रत्युवाच प्रसन्नात्मा पुरुषः कृष्णदर्शनः ।। 3.29.३० ।।
ākarṇya nābhagaṃ vākyamidaṃ satyamudīritam || pratyuvāca prasannātmā puruṣaḥ kṛṣṇadarśanaḥ || 3.29.30 ||

Samhita : 7

Adhyaya :   29

Shloka :   30

कृष्णदर्शन उवाच ।।
विवादेऽस्मिन्हि नौ तात प्रमाणं जनकस्तव ।। याहि तम्पृच्छ स ब्रूयात्तत्प्रमाणन्तु सत्यतः ।। ३१ ।।
vivāde'sminhi nau tāta pramāṇaṃ janakastava || yāhi tampṛccha sa brūyāttatpramāṇantu satyataḥ || 31 ||

Samhita : 7

Adhyaya :   29

Shloka :   31

नन्दीश्वर उवाच ।।
तदाकर्ण्य वचस्तस्य नभगो मानवः कविः ।। आगच्छत्पितरं प्रीत्या तदुक्तं पृष्टवान्मुने ।। ३२ ।।
tadākarṇya vacastasya nabhago mānavaḥ kaviḥ || āgacchatpitaraṃ prītyā taduktaṃ pṛṣṭavānmune || 32 ||

Samhita : 7

Adhyaya :   29

Shloka :   32

पुत्रोदितं समाकर्ण्य श्राद्धदेवस्स वै मनुः ।। स्मृत्वा शिवपदाम्भोजं प्राप्तस्मृतिरुवाच तम् ।। ३३ ।।
putroditaṃ samākarṇya śrāddhadevassa vai manuḥ || smṛtvā śivapadāmbhojaṃ prāptasmṛtiruvāca tam || 33 ||

Samhita : 7

Adhyaya :   29

Shloka :   33

मनुरुवाच ।।
हे तात शृणु मद्वाक्यं स देवः पुरुषः शिवः ।। तस्यैव सकलं वस्तु यज्ञप्राप्तं विशेषतः ।। ३४ ।।
he tāta śṛṇu madvākyaṃ sa devaḥ puruṣaḥ śivaḥ || tasyaiva sakalaṃ vastu yajñaprāptaṃ viśeṣataḥ || 34 ||

Samhita : 7

Adhyaya :   29

Shloka :   34

अध्वरोर्वरितं वस्तु रुद्रभागः प्रकीर्तितः ।। इत्यपि प्राज्ञवादो हि क्वचिज्जातस्तदिच्छया ।। ३५ ।।
adhvarorvaritaṃ vastu rudrabhāgaḥ prakīrtitaḥ || ityapi prājñavādo hi kvacijjātastadicchayā || 35 ||

Samhita : 7

Adhyaya :   29

Shloka :   35

स देव ईश्वरः सर्वं वस्त्वर्हति न संशयः ।। यज्ञावशिष्टं किमुत परे तस्येच्छया विभोः ।। ३६ ।।
sa deva īśvaraḥ sarvaṃ vastvarhati na saṃśayaḥ || yajñāvaśiṣṭaṃ kimuta pare tasyecchayā vibhoḥ || 36 ||

Samhita : 7

Adhyaya :   29

Shloka :   36

अनुग्रहार्थमायातस्तव तद्रूपतः प्रभुः ।। तत्र त्वं गच्छ नभग प्रसन्नं कुरु सत्यतः ।। ३७।।
anugrahārthamāyātastava tadrūpataḥ prabhuḥ || tatra tvaṃ gaccha nabhaga prasannaṃ kuru satyataḥ || 37||

Samhita : 7

Adhyaya :   29

Shloka :   37

क्षमापय स्वापराधं सुप्रणम्य स्तुतिं कुरु ।। सर्वप्रभुस्स एवेशो यज्ञाधीशोऽखिलेश्वरः ।। ३८ ।।
kṣamāpaya svāparādhaṃ supraṇamya stutiṃ kuru || sarvaprabhussa eveśo yajñādhīśo'khileśvaraḥ || 38 ||

Samhita : 7

Adhyaya :   29

Shloka :   38

विष्णुब्रह्मादयो देवाः सिद्धास्सर्वर्षयोऽपि हि ।। तदनुग्रहतस्तात समर्थः सर्वकर्मणि ।। ३९ ।।
viṣṇubrahmādayo devāḥ siddhāssarvarṣayo'pi hi || tadanugrahatastāta samarthaḥ sarvakarmaṇi || 39 ||

Samhita : 7

Adhyaya :   29

Shloka :   39

किम्बहूक्त्यात्मजश्रेष्ठ गच्छ तत्राशु माचिरम् ।। प्रसादय महादेवं सर्वथा सकलेश्वरम् ।। 3.29.४० ।।
kimbahūktyātmajaśreṣṭha gaccha tatrāśu māciram || prasādaya mahādevaṃ sarvathā sakaleśvaram || 3.29.40 ||

Samhita : 7

Adhyaya :   29

Shloka :   40

नन्दीश्वर उवाच ।।
इत्युक्त्वा स मनुः श्राद्धदेवश्च तनयं द्रुतम् ।। प्रेषयामास निकटं शम्भोस्सोऽपि समेत्य तम् ।। ४१ ।।
ityuktvā sa manuḥ śrāddhadevaśca tanayaṃ drutam || preṣayāmāsa nikaṭaṃ śambhosso'pi sametya tam || 41 ||

Samhita : 7

Adhyaya :   29

Shloka :   41

नभगश्च प्रणम्याशु साञ्जलिर्नतमस्तकः ।। प्रोवाच सुप्रसन्नात्मा विनयेन महामतिः ।। ४२ ।।
nabhagaśca praṇamyāśu sāñjalirnatamastakaḥ || provāca suprasannātmā vinayena mahāmatiḥ || 42 ||

Samhita : 7

Adhyaya :   29

Shloka :   42

नभग उवाच ।।
इदं तवेश सर्वं हि वस्तु त्रिभुवने हि यत् ।। इत्याह मे पिता नूनं किमुताध्वरशेषितम् ।। ४३ ।।
idaṃ taveśa sarvaṃ hi vastu tribhuvane hi yat || ityāha me pitā nūnaṃ kimutādhvaraśeṣitam || 43 ||

Samhita : 7

Adhyaya :   29

Shloka :   43

अजानता मया नाथ यदुक्तन्तद्वचो भ्रमात् ।। अपराधन्त्वं क्षमस्व शिरसा त्वां प्रसादये ।। ४४ ।।
ajānatā mayā nātha yaduktantadvaco bhramāt || aparādhantvaṃ kṣamasva śirasā tvāṃ prasādaye || 44 ||

Samhita : 7

Adhyaya :   29

Shloka :   44

इत्युक्त्वा नभगस्सोतिदीनधीस्तु कृताञ्जलिः ।। तुष्टाव तं महेशानं कृष्णदर्शनमानतः ।। ४५ ।।
ityuktvā nabhagassotidīnadhīstu kṛtāñjaliḥ || tuṣṭāva taṃ maheśānaṃ kṛṣṇadarśanamānataḥ || 45 ||

Samhita : 7

Adhyaya :   29

Shloka :   45

श्राद्धदेवोऽपि शुद्धात्मा नतकस्साञ्जलिस्सुधीः ।। तुष्टाव तं प्रभुं नत्वा स्वापराधं क्षमापयत् ।। ४६ ।।
śrāddhadevo'pi śuddhātmā natakassāñjalissudhīḥ || tuṣṭāva taṃ prabhuṃ natvā svāparādhaṃ kṣamāpayat || 46 ||

Samhita : 7

Adhyaya :   29

Shloka :   46

एतस्मिन्नन्तरे तत्र विष्णुर्ब्रह्माखिलः सुधीः ।। वासवाद्याः समाजग्मुः सिद्धाश्च मुनयोऽपि हि ।। ४७ ।।
etasminnantare tatra viṣṇurbrahmākhilaḥ sudhīḥ || vāsavādyāḥ samājagmuḥ siddhāśca munayo'pi hi || 47 ||

Samhita : 7

Adhyaya :   29

Shloka :   47

महोत्सवं प्रकुर्वन्तः सुकृतालयोऽखिलाः ।। तुष्टुवुर्नतका भक्त्या सुप्रणम्य पृथक्पृथक् ।। ४८।।
mahotsavaṃ prakurvantaḥ sukṛtālayo'khilāḥ || tuṣṭuvurnatakā bhaktyā supraṇamya pṛthakpṛthak || 48||

Samhita : 7

Adhyaya :   29

Shloka :   48

अथ रुद्रः प्रसन्नात्मा कृपादृष्ट्या विलोक्य तान्।।उवाच नभगं प्रीत्या सस्मितं कृष्णदर्शनः ।। ४९ ।।
atha rudraḥ prasannātmā kṛpādṛṣṭyā vilokya tān||uvāca nabhagaṃ prītyā sasmitaṃ kṛṣṇadarśanaḥ || 49 ||

Samhita : 7

Adhyaya :   29

Shloka :   49

कृष्णदर्शन उवाच ।।
यत्ते पितावदद्धर्म्यं वाक्यन्तत्तु तथैव हि ।। त्वयापि सत्यमुक्तं तत्साधुस्त्वन्नात्र संशयः ।। 3.29.५०।।
yatte pitāvadaddharmyaṃ vākyantattu tathaiva hi || tvayāpi satyamuktaṃ tatsādhustvannātra saṃśayaḥ || 3.29.50||

Samhita : 7

Adhyaya :   29

Shloka :   50

अतोऽहं सुप्रसन्नोऽस्मि सर्वथा सुव्रतेन ते ।। ददामि कृपया ते हि ज्ञानम्ब्रह्म सनातनम् ।। ५१ ।।
ato'haṃ suprasanno'smi sarvathā suvratena te || dadāmi kṛpayā te hi jñānambrahma sanātanam || 51 ||

Samhita : 7

Adhyaya :   29

Shloka :   51

महाज्ञानी भव त्वं हि सविप्रो नभगं द्रुतम् ।। गृहाण वस्त्विदं सर्वं मद्दत्तं कृपयाधुना ।। ५२ ।।
mahājñānī bhava tvaṃ hi savipro nabhagaṃ drutam || gṛhāṇa vastvidaṃ sarvaṃ maddattaṃ kṛpayādhunā || 52 ||

Samhita : 7

Adhyaya :   29

Shloka :   52

इह सर्वसुखं भुङ्क्ष्व निर्विकारं महामते ।। सुगतिं प्राप्स्यसि त्वं हि सविप्रः कृपया मम ।। ५३ ।।
iha sarvasukhaṃ bhuṅkṣva nirvikāraṃ mahāmate || sugatiṃ prāpsyasi tvaṃ hi savipraḥ kṛpayā mama || 53 ||

Samhita : 7

Adhyaya :   29

Shloka :   53

नन्दीश्वर उवाच ।।
इत्युक्त्वा तात भगवान्स रुद्रः सत्यवत्सलः ।। सर्वेषाम्पश्यतान्तेषान्तत्रैवान्तर्दधे हरः ।। ५४ ।।
ityuktvā tāta bhagavānsa rudraḥ satyavatsalaḥ || sarveṣāmpaśyatānteṣāntatraivāntardadhe haraḥ || 54 ||

Samhita : 7

Adhyaya :   29

Shloka :   54

विष्णुर्ब्रह्मापि देवाद्यास्सर्वे ते मुनिसत्तम ।। स्वंस्वं धाम ययुः प्रीत्या तस्यै नत्वा दिशे मुदा ।। ५५ ।।
viṣṇurbrahmāpi devādyāssarve te munisattama || svaṃsvaṃ dhāma yayuḥ prītyā tasyai natvā diśe mudā || 55 ||

Samhita : 7

Adhyaya :   29

Shloka :   55

सपुत्रः श्राद्धदेवोऽपि स्वस्थानमगमन्मुदा ।। भुक्त्वा भोगान्सुविपुलान्सोऽन्ते शिवपुर ययौ ।। ५६ ।।
saputraḥ śrāddhadevo'pi svasthānamagamanmudā || bhuktvā bhogānsuvipulānso'nte śivapura yayau || 56 ||

Samhita : 7

Adhyaya :   29

Shloka :   56

इत्थन्ते कीर्तितो ब्रह्मन्नवतारः शिवस्य हि ।। कृष्णदर्शननामा वै नभगानन्ददायकः ।। ५७।।
itthante kīrtito brahmannavatāraḥ śivasya hi || kṛṣṇadarśananāmā vai nabhagānandadāyakaḥ || 57||

Samhita : 7

Adhyaya :   29

Shloka :   57

इदमाख्यानमनघं भुक्तिमुक्तिप्रदं सताम् ।। पठतां शृण्वतां वापि सर्व कामफलप्रदम् ।। ५८ ।।
idamākhyānamanaghaṃ bhuktimuktipradaṃ satām || paṭhatāṃ śṛṇvatāṃ vāpi sarva kāmaphalapradam || 58 ||

Samhita : 7

Adhyaya :   29

Shloka :   58

य एतच्चरितम्प्रातस्सायं च स्मरते सुधीः ।। कविर्भवति मन्त्रज्ञो गतिमन्ते लभेत्पराम् ।। ५९ ।।
ya etaccaritamprātassāyaṃ ca smarate sudhīḥ || kavirbhavati mantrajño gatimante labhetparām || 59 ||

Samhita : 7

Adhyaya :   29

Shloka :   59

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दीश्वरसनत्कुमारसंवादे कृष्णदर्शनशिवावतारवर्णनंनामैकोनत्रिंशोऽध्यायः।।२९।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ nandīśvarasanatkumārasaṃvāde kṛṣṇadarśanaśivāvatāravarṇanaṃnāmaikonatriṃśo'dhyāyaḥ||29||

Samhita : 7

Adhyaya :   29

Shloka :   60

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In