| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच
शृणु तात महाप्राज्ञ विधिकामप्रपूरकम् ॥ अर्द्धनारीनराख्यं हि शिवरूपमनुत्तमम् ॥ १ ॥
śṛṇu tāta mahāprājña vidhikāmaprapūrakam .. arddhanārīnarākhyaṃ hi śivarūpamanuttamam .. 1 ..
यदा सृष्टाः प्रजा सर्वाः न व्यवर्द्धंत वेधसा ॥ तदा चिंताकुलोऽभूत्स तेन दुःखेन दुखितः ॥ २ ॥
yadā sṛṣṭāḥ prajā sarvāḥ na vyavarddhaṃta vedhasā .. tadā ciṃtākulo'bhūtsa tena duḥkhena dukhitaḥ .. 2 ..
नभोवाणी तदाभूद्वै सृष्टिं मिथुनजां कुरु ॥ तच्छ्रुत्वा मैथुनीं सृष्टिं ब्रह्मा कर्तुममन्यत ॥ ३ ॥
nabhovāṇī tadābhūdvai sṛṣṭiṃ mithunajāṃ kuru .. tacchrutvā maithunīṃ sṛṣṭiṃ brahmā kartumamanyata .. 3 ..
नारीणां कुलमीशानान्निर्गतं न पुरा यतः ॥ ततो मैथुनजां सृष्टिं कर्तुं शेके न पद्मभूः ॥ ४ ॥
nārīṇāṃ kulamīśānānnirgataṃ na purā yataḥ .. tato maithunajāṃ sṛṣṭiṃ kartuṃ śeke na padmabhūḥ .. 4 ..
प्रभावेण विना शंभोर्न जायेरन्निमाः प्रजाः ॥ एवं संचिन्तयन्ब्रह्मा तपः कर्त्तुं प्रचक्रमे ॥ ५ ॥
prabhāveṇa vinā śaṃbhorna jāyerannimāḥ prajāḥ .. evaṃ saṃcintayanbrahmā tapaḥ karttuṃ pracakrame .. 5 ..
शिवया परया शक्त्या संयुक्तं परमेश्वरम् ॥ संचिंत्य हृदये प्रीत्या तेपे स परमं तपः॥६॥
śivayā parayā śaktyā saṃyuktaṃ parameśvaram .. saṃciṃtya hṛdaye prītyā tepe sa paramaṃ tapaḥ..6..
तीव्रेण तपसा तस्य संयुक्तस्य स्वयंभुवः ॥ अचिरेणैव कालेन तुतोष स शिवो द्रुतम् ॥ ७॥
tīvreṇa tapasā tasya saṃyuktasya svayaṃbhuvaḥ .. acireṇaiva kālena tutoṣa sa śivo drutam .. 7..
ततः पूर्णचिदीशस्य मूर्तिमाविश्य कामदाम्॥अर्द्धनारीनरो भूत्वा ततो ब्रह्मान्तिकं हरः ॥ ८॥
tataḥ pūrṇacidīśasya mūrtimāviśya kāmadām..arddhanārīnaro bhūtvā tato brahmāntikaṃ haraḥ .. 8..
तं दृष्ट्वा शंकरं देवं शक्त्या प्ररमयान्वितम् ॥ प्रणम्य दण्डवद्ब्रह्मा स तुष्टाव कृताञ्जलिः ॥ ९॥
taṃ dṛṣṭvā śaṃkaraṃ devaṃ śaktyā praramayānvitam .. praṇamya daṇḍavadbrahmā sa tuṣṭāva kṛtāñjaliḥ .. 9..
अथ देवो महादेवो वाचा मेघगभीरया॥संभवाय सुसंप्रीतो विश्वकर्त्ता महेश्वरः ॥ 3.3.१०॥
atha devo mahādevo vācā meghagabhīrayā..saṃbhavāya susaṃprīto viśvakarttā maheśvaraḥ .. 3.3.10..
वत्सवत्स महाभाग मम पुत्र पितामह ॥ ज्ञातवानस्मि सर्व तत्तत्त्वतस्ते मनोरथ॥११॥
vatsavatsa mahābhāga mama putra pitāmaha .. jñātavānasmi sarva tattattvataste manoratha..11..
ईश्वर उवाच।।
प्रजानामेव वृद्ध्यर्थं तपस्तप्तं त्वयाधुना ॥ तपसा तेन तुष्टोऽस्मि ददामि च तवेप्सितम् ॥ १२॥
prajānāmeva vṛddhyarthaṃ tapastaptaṃ tvayādhunā .. tapasā tena tuṣṭo'smi dadāmi ca tavepsitam .. 12..
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः॥पृथक्चकार वपुषो भागाद्देवीं शिवां शिवः ॥ १३॥
ityuktvā paramodāraṃ svabhāvamadhuraṃ vacaḥ..pṛthakcakāra vapuṣo bhāgāddevīṃ śivāṃ śivaḥ .. 13..
तां दृष्ट्वा परमां शक्तिं पृथग्भूतां शिवागताम्॥प्रणिपत्य विनीतात्मा प्रार्थयामास तां विधिः ॥ १४॥
tāṃ dṛṣṭvā paramāṃ śaktiṃ pṛthagbhūtāṃ śivāgatām..praṇipatya vinītātmā prārthayāmāsa tāṃ vidhiḥ .. 14..
ब्रह्मोवाच ।।
देवदेवेन सृष्टोहमादौ त्वत्पतिना शिवे ॥ प्रजाः सर्वा नियुक्ताश्च शंभुना परमात्मना ॥ १५ ॥
devadevena sṛṣṭohamādau tvatpatinā śive .. prajāḥ sarvā niyuktāśca śaṃbhunā paramātmanā .. 15 ..
मनसा निर्मिताः सर्वे शिवे देवादयो मया ॥ न वृद्धिमुपगच्छंति सृज्यमानाः पुनःपुनः ॥ १६ ॥
manasā nirmitāḥ sarve śive devādayo mayā .. na vṛddhimupagacchaṃti sṛjyamānāḥ punaḥpunaḥ .. 16 ..
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ॥ संवर्द्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ १७ ॥
mithunaprabhavāmeva kṛtvā sṛṣṭimataḥ param .. saṃvarddhayitumicchāmi sarvā eva mama prajāḥ .. 17 ..
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ॥ तेन नारीकुलं श्रेष्ठं मम शक्तिर्न विद्यते ॥ १८ ॥
na nirgataṃ purā tvatto nārīṇāṃ kulamavyayam .. tena nārīkulaṃ śreṣṭhaṃ mama śaktirna vidyate .. 18 ..
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ॥ तस्मात्त्वं परमां शक्तिं प्रार्थयाम्यखिलेश्वरीम् ॥ १९ ॥
sarvāsāmeva śaktīnāṃ tvattaḥ khalu samudbhavaḥ .. tasmāttvaṃ paramāṃ śaktiṃ prārthayāmyakhileśvarīm .. 19 ..
शिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ॥ चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये ॥ 3.3.२० ॥
śive nārīkulaṃ sraṣṭuṃ śaktiṃ dehi namo'stu te .. carācaraṃ jagadviddhi hetormātaḥ śivaṃ priye .. 3.3.20 ..
अन्यं त्वत्तः प्रार्थयामि वरं च वरदेश्वरि ॥ देहि मे तं कृपां कृत्वा जगन्मातर्नमोऽस्तु ते ॥ २१ ॥
anyaṃ tvattaḥ prārthayāmi varaṃ ca varadeśvari .. dehi me taṃ kṛpāṃ kṛtvā jaganmātarnamo'stu te .. 21 ..
चराचरविवृद्ध्यर्थमीशेनैकेन सर्वगे ॥ दक्षस्य मम पुत्रस्य पुत्री भव भवाम्बिके ॥ २२ ॥
carācaravivṛddhyarthamīśenaikena sarvage .. dakṣasya mama putrasya putrī bhava bhavāmbike .. 22 ..
एवं संयाचिता देवी ब्रह्मणा परमेश्वरी ॥ तथास्त्विति वचः प्रोच्य तच्छक्तिं विधये ददौ ॥ २३ ॥
evaṃ saṃyācitā devī brahmaṇā parameśvarī .. tathāstviti vacaḥ procya tacchaktiṃ vidhaye dadau .. 23 ..
तस्माद्धि सा शिवा देवी शिवशक्तिर्जगन्मयी ॥ शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ॥ २४ ॥
tasmāddhi sā śivā devī śivaśaktirjaganmayī .. śaktimekāṃ bhruvormadhyātsasarjātmasamaprabhām .. 24 ..
तामाह प्रहसन्प्रेक्ष्य शक्तिं देववरो हरः ॥ कृपासिन्धुर्महेशानो लीलाकारी भवाम्बिकाम् ॥ २५ ॥
tāmāha prahasanprekṣya śaktiṃ devavaro haraḥ .. kṛpāsindhurmaheśāno līlākārī bhavāmbikām .. 25 ..
शिव उवाच ।।
तपसाराधिता देवि ब्रह्मणा परमेष्ठिना ॥ प्रसन्ना भव सुप्रीत्या कुरु तस्याखिलेप्सितम् ॥ २६ ॥
tapasārādhitā devi brahmaṇā parameṣṭhinā .. prasannā bhava suprītyā kuru tasyākhilepsitam .. 26 ..
तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥ ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् ॥ २७॥
tāmājñāṃ parameśasya śirasā pratigṛhya sā .. brahmaṇo vacanāddevī dakṣasya duhitābhavat .. 27..
दत्त्वैवमतुलां शक्तिं ब्रह्मणो सा शिवा मुने ॥ विवेश देहं शंभोर्हि शंभुश्चान्तर्दधे प्रभुः ॥ २८ ॥
dattvaivamatulāṃ śaktiṃ brahmaṇo sā śivā mune .. viveśa dehaṃ śaṃbhorhi śaṃbhuścāntardadhe prabhuḥ .. 28 ..
तदाप्रभृति लोकेऽस्मिन्स्त्रिया भागः प्रकल्पितः ॥ आनन्दं प्राप स विधिः सृष्टिर्जाता च मैथुनी ॥ २९ ॥
tadāprabhṛti loke'sminstriyā bhāgaḥ prakalpitaḥ .. ānandaṃ prāpa sa vidhiḥ sṛṣṭirjātā ca maithunī .. 29 ..
एतत्ते कथितं तात शिवरूपं महोत्तमम् ॥ अर्द्धनारीनरार्द्धं हि महामंगलदं सताम् ॥ 3.3.३०॥
etatte kathitaṃ tāta śivarūpaṃ mahottamam .. arddhanārīnarārddhaṃ hi mahāmaṃgaladaṃ satām .. 3.3.30..
एतदाख्यानमनघं यः पठ्च्छृणुयादपि ॥ स भुक्त्वा सकलान्भोगान्प्रयाति परमां गतिम् ॥ ३१॥
etadākhyānamanaghaṃ yaḥ paṭhcchṛṇuyādapi .. sa bhuktvā sakalānbhogānprayāti paramāṃ gatim .. 31..
इति श्रीशिवमहापुराणे तृतीयायां रुद्रसंहितायां शिवस्यार्द्धनारीनरावतारवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ rudrasaṃhitāyāṃ śivasyārddhanārīnarāvatāravarṇanaṃ nāma tṛtīyo'dhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In