Shatarudra Samhita

Adhyaya - 3

Ardhanarishwara form of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच
शृणु तात महाप्राज्ञ विधिकामप्रपूरकम् ।। अर्द्धनारीनराख्यं हि शिवरूपमनुत्तमम् ।। १ ।।
śṛṇu tāta mahāprājña vidhikāmaprapūrakam || arddhanārīnarākhyaṃ hi śivarūpamanuttamam || 1 ||

Samhita : 7

Adhyaya :   3

Shloka :   1

यदा सृष्टाः प्रजा सर्वाः न व्यवर्द्धंत वेधसा ।। तदा चिंताकुलोऽभूत्स तेन दुःखेन दुखितः ।। २ ।।
yadā sṛṣṭāḥ prajā sarvāḥ na vyavarddhaṃta vedhasā || tadā ciṃtākulo'bhūtsa tena duḥkhena dukhitaḥ || 2 ||

Samhita : 7

Adhyaya :   3

Shloka :   2

नभोवाणी तदाभूद्वै सृष्टिं मिथुनजां कुरु ।। तच्छ्रुत्वा मैथुनीं सृष्टिं ब्रह्मा कर्तुममन्यत ।। ३ ।।
nabhovāṇī tadābhūdvai sṛṣṭiṃ mithunajāṃ kuru || tacchrutvā maithunīṃ sṛṣṭiṃ brahmā kartumamanyata || 3 ||

Samhita : 7

Adhyaya :   3

Shloka :   3

नारीणां कुलमीशानान्निर्गतं न पुरा यतः ।। ततो मैथुनजां सृष्टिं कर्तुं शेके न पद्मभूः ।। ४ ।।
nārīṇāṃ kulamīśānānnirgataṃ na purā yataḥ || tato maithunajāṃ sṛṣṭiṃ kartuṃ śeke na padmabhūḥ || 4 ||

Samhita : 7

Adhyaya :   3

Shloka :   4

प्रभावेण विना शंभोर्न जायेरन्निमाः प्रजाः ।। एवं संचिन्तयन्ब्रह्मा तपः कर्त्तुं प्रचक्रमे ।। ५ ।।
prabhāveṇa vinā śaṃbhorna jāyerannimāḥ prajāḥ || evaṃ saṃcintayanbrahmā tapaḥ karttuṃ pracakrame || 5 ||

Samhita : 7

Adhyaya :   3

Shloka :   5

शिवया परया शक्त्या संयुक्तं परमेश्वरम् ।। संचिंत्य हृदये प्रीत्या तेपे स परमं तपः।।६।।
śivayā parayā śaktyā saṃyuktaṃ parameśvaram || saṃciṃtya hṛdaye prītyā tepe sa paramaṃ tapaḥ||6||

Samhita : 7

Adhyaya :   3

Shloka :   6

तीव्रेण तपसा तस्य संयुक्तस्य स्वयंभुवः ।। अचिरेणैव कालेन तुतोष स शिवो द्रुतम् ।। ७।।
tīvreṇa tapasā tasya saṃyuktasya svayaṃbhuvaḥ || acireṇaiva kālena tutoṣa sa śivo drutam || 7||

Samhita : 7

Adhyaya :   3

Shloka :   7

ततः पूर्णचिदीशस्य मूर्तिमाविश्य कामदाम्।।अर्द्धनारीनरो भूत्वा ततो ब्रह्मान्तिकं हरः ।। ८।।
tataḥ pūrṇacidīśasya mūrtimāviśya kāmadām||arddhanārīnaro bhūtvā tato brahmāntikaṃ haraḥ || 8||

Samhita : 7

Adhyaya :   3

Shloka :   8

तं दृष्ट्वा शंकरं देवं शक्त्या प्ररमयान्वितम् ।। प्रणम्य दण्डवद्ब्रह्मा स तुष्टाव कृताञ्जलिः ।। ९।।
taṃ dṛṣṭvā śaṃkaraṃ devaṃ śaktyā praramayānvitam || praṇamya daṇḍavadbrahmā sa tuṣṭāva kṛtāñjaliḥ || 9||

Samhita : 7

Adhyaya :   3

Shloka :   9

अथ देवो महादेवो वाचा मेघगभीरया।।संभवाय सुसंप्रीतो विश्वकर्त्ता महेश्वरः ।। 3.3.१०।।
atha devo mahādevo vācā meghagabhīrayā||saṃbhavāya susaṃprīto viśvakarttā maheśvaraḥ || 3.3.10||

Samhita : 7

Adhyaya :   3

Shloka :   10

वत्सवत्स महाभाग मम पुत्र पितामह ।। ज्ञातवानस्मि सर्व तत्तत्त्वतस्ते मनोरथ।।११।।
vatsavatsa mahābhāga mama putra pitāmaha || jñātavānasmi sarva tattattvataste manoratha||11||

Samhita : 7

Adhyaya :   3

Shloka :   11

ईश्वर उवाच।।
प्रजानामेव वृद्ध्यर्थं तपस्तप्तं त्वयाधुना ।। तपसा तेन तुष्टोऽस्मि ददामि च तवेप्सितम् ।। १२।।
prajānāmeva vṛddhyarthaṃ tapastaptaṃ tvayādhunā || tapasā tena tuṣṭo'smi dadāmi ca tavepsitam || 12||

Samhita : 7

Adhyaya :   3

Shloka :   12

इत्युक्त्वा परमोदारं स्वभावमधुरं वचः।।पृथक्चकार वपुषो भागाद्देवीं शिवां शिवः ।। १३।।
ityuktvā paramodāraṃ svabhāvamadhuraṃ vacaḥ||pṛthakcakāra vapuṣo bhāgāddevīṃ śivāṃ śivaḥ || 13||

Samhita : 7

Adhyaya :   3

Shloka :   13

तां दृष्ट्वा परमां शक्तिं पृथग्भूतां शिवागताम्।।प्रणिपत्य विनीतात्मा प्रार्थयामास तां विधिः ।। १४।।
tāṃ dṛṣṭvā paramāṃ śaktiṃ pṛthagbhūtāṃ śivāgatām||praṇipatya vinītātmā prārthayāmāsa tāṃ vidhiḥ || 14||

Samhita : 7

Adhyaya :   3

Shloka :   14

ब्रह्मोवाच ।।
देवदेवेन सृष्टोहमादौ त्वत्पतिना शिवे ।। प्रजाः सर्वा नियुक्ताश्च शंभुना परमात्मना ।। १५ ।।
devadevena sṛṣṭohamādau tvatpatinā śive || prajāḥ sarvā niyuktāśca śaṃbhunā paramātmanā || 15 ||

Samhita : 7

Adhyaya :   3

Shloka :   15

मनसा निर्मिताः सर्वे शिवे देवादयो मया ।। न वृद्धिमुपगच्छंति सृज्यमानाः पुनःपुनः ।। १६ ।।
manasā nirmitāḥ sarve śive devādayo mayā || na vṛddhimupagacchaṃti sṛjyamānāḥ punaḥpunaḥ || 16 ||

Samhita : 7

Adhyaya :   3

Shloka :   16

मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ।। संवर्द्धयितुमिच्छामि सर्वा एव मम प्रजाः ।। १७ ।।
mithunaprabhavāmeva kṛtvā sṛṣṭimataḥ param || saṃvarddhayitumicchāmi sarvā eva mama prajāḥ || 17 ||

Samhita : 7

Adhyaya :   3

Shloka :   17

न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ।। तेन नारीकुलं श्रेष्ठं मम शक्तिर्न विद्यते ।। १८ ।।
na nirgataṃ purā tvatto nārīṇāṃ kulamavyayam || tena nārīkulaṃ śreṣṭhaṃ mama śaktirna vidyate || 18 ||

Samhita : 7

Adhyaya :   3

Shloka :   18

सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ।। तस्मात्त्वं परमां शक्तिं प्रार्थयाम्यखिलेश्वरीम् ।। १९ ।।
sarvāsāmeva śaktīnāṃ tvattaḥ khalu samudbhavaḥ || tasmāttvaṃ paramāṃ śaktiṃ prārthayāmyakhileśvarīm || 19 ||

Samhita : 7

Adhyaya :   3

Shloka :   19

शिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ।। चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये ।। 3.3.२० ।।
śive nārīkulaṃ sraṣṭuṃ śaktiṃ dehi namo'stu te || carācaraṃ jagadviddhi hetormātaḥ śivaṃ priye || 3.3.20 ||

Samhita : 7

Adhyaya :   3

Shloka :   20

अन्यं त्वत्तः प्रार्थयामि वरं च वरदेश्वरि ।। देहि मे तं कृपां कृत्वा जगन्मातर्नमोऽस्तु ते ।। २१ ।।
anyaṃ tvattaḥ prārthayāmi varaṃ ca varadeśvari || dehi me taṃ kṛpāṃ kṛtvā jaganmātarnamo'stu te || 21 ||

Samhita : 7

Adhyaya :   3

Shloka :   21

चराचरविवृद्ध्यर्थमीशेनैकेन सर्वगे ।। दक्षस्य मम पुत्रस्य पुत्री भव भवाम्बिके ।। २२ ।।
carācaravivṛddhyarthamīśenaikena sarvage || dakṣasya mama putrasya putrī bhava bhavāmbike || 22 ||

Samhita : 7

Adhyaya :   3

Shloka :   22

एवं संयाचिता देवी ब्रह्मणा परमेश्वरी ।। तथास्त्विति वचः प्रोच्य तच्छक्तिं विधये ददौ ।। २३ ।।
evaṃ saṃyācitā devī brahmaṇā parameśvarī || tathāstviti vacaḥ procya tacchaktiṃ vidhaye dadau || 23 ||

Samhita : 7

Adhyaya :   3

Shloka :   23

तस्माद्धि सा शिवा देवी शिवशक्तिर्जगन्मयी ।। शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम् ।। २४ ।।
tasmāddhi sā śivā devī śivaśaktirjaganmayī || śaktimekāṃ bhruvormadhyātsasarjātmasamaprabhām || 24 ||

Samhita : 7

Adhyaya :   3

Shloka :   24

तामाह प्रहसन्प्रेक्ष्य शक्तिं देववरो हरः ।। कृपासिन्धुर्महेशानो लीलाकारी भवाम्बिकाम् ।। २५ ।।
tāmāha prahasanprekṣya śaktiṃ devavaro haraḥ || kṛpāsindhurmaheśāno līlākārī bhavāmbikām || 25 ||

Samhita : 7

Adhyaya :   3

Shloka :   25

शिव उवाच ।।
तपसाराधिता देवि ब्रह्मणा परमेष्ठिना ।। प्रसन्ना भव सुप्रीत्या कुरु तस्याखिलेप्सितम् ।। २६ ।।
tapasārādhitā devi brahmaṇā parameṣṭhinā || prasannā bhava suprītyā kuru tasyākhilepsitam || 26 ||

Samhita : 7

Adhyaya :   3

Shloka :   26

तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ।। ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत् ।। २७।।
tāmājñāṃ parameśasya śirasā pratigṛhya sā || brahmaṇo vacanāddevī dakṣasya duhitābhavat || 27||

Samhita : 7

Adhyaya :   3

Shloka :   27

दत्त्वैवमतुलां शक्तिं ब्रह्मणो सा शिवा मुने ।। विवेश देहं शंभोर्हि शंभुश्चान्तर्दधे प्रभुः ।। २८ ।।
dattvaivamatulāṃ śaktiṃ brahmaṇo sā śivā mune || viveśa dehaṃ śaṃbhorhi śaṃbhuścāntardadhe prabhuḥ || 28 ||

Samhita : 7

Adhyaya :   3

Shloka :   28

तदाप्रभृति लोकेऽस्मिन्स्त्रिया भागः प्रकल्पितः ।। आनन्दं प्राप स विधिः सृष्टिर्जाता च मैथुनी ।। २९ ।।
tadāprabhṛti loke'sminstriyā bhāgaḥ prakalpitaḥ || ānandaṃ prāpa sa vidhiḥ sṛṣṭirjātā ca maithunī || 29 ||

Samhita : 7

Adhyaya :   3

Shloka :   29

एतत्ते कथितं तात शिवरूपं महोत्तमम् ।। अर्द्धनारीनरार्द्धं हि महामंगलदं सताम् ।। 3.3.३०।।
etatte kathitaṃ tāta śivarūpaṃ mahottamam || arddhanārīnarārddhaṃ hi mahāmaṃgaladaṃ satām || 3.3.30||

Samhita : 7

Adhyaya :   3

Shloka :   30

एतदाख्यानमनघं यः पठ्च्छृणुयादपि ।। स भुक्त्वा सकलान्भोगान्प्रयाति परमां गतिम् ।। ३१।।
etadākhyānamanaghaṃ yaḥ paṭhcchṛṇuyādapi || sa bhuktvā sakalānbhogānprayāti paramāṃ gatim || 31||

Samhita : 7

Adhyaya :   3

Shloka :   31

इति श्रीशिवमहापुराणे तृतीयायां रुद्रसंहितायां शिवस्यार्द्धनारीनरावतारवर्णनं नाम तृतीयोऽध्यायः ।। ३ ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ rudrasaṃhitāyāṃ śivasyārddhanārīnarāvatāravarṇanaṃ nāma tṛtīyo'dhyāyaḥ || 3 ||

Samhita : 7

Adhyaya :   3

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In