Shatarudra Samhita

Adhyaya - 31

Incarnation of Bhikshuvarya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच ।।
अथ वक्ष्ये मुनिश्रेष्ठ शम्भोः शृण्ववतारकम् ।। स्वभक्तदयया विप्र नारीसन्देहभंजकम् ।। १ ।।
atha vakṣye muniśreṣṭha śambhoḥ śṛṇvavatārakam || svabhaktadayayā vipra nārīsandehabhaṃjakam || 1 ||
आसीत्सत्यरथो नाम्ना विदर्भविषये नृपः ।। धर्म्मात्मा सत्यशीलश्च महाशैवजनप्रियः ।। २ ।।
āsītsatyaratho nāmnā vidarbhaviṣaye nṛpaḥ || dharmmātmā satyaśīlaśca mahāśaivajanapriyaḥ || 2 ||
तस्य राज्ञस्सुधर्मेण महीं पालयतो मुने ।। महान्कालो व्यतीयाय सुखेन शिवधर्म्मतः ।। ३।।
tasya rājñassudharmeṇa mahīṃ pālayato mune || mahānkālo vyatīyāya sukhena śivadharmmataḥ || 3||
कदाचित्तस्य राज्ञस्तु शाल्वैश्च पुररोधिभिः ।। महान्रणो बभूवाथ बहुसैन्यैर्बलोद्धतैः ।। ४।।
kadācittasya rājñastu śālvaiśca purarodhibhiḥ || mahānraṇo babhūvātha bahusainyairbaloddhataiḥ || 4||
स विदर्भनृपः कृत्वा सार्धं तैर्दारुणं रणम् ।। प्रनष्टोरुबलः शाल्वैर्निहतो दैवयोगतः ।। ५ ।।
sa vidarbhanṛpaḥ kṛtvā sārdhaṃ tairdāruṇaṃ raṇam || pranaṣṭorubalaḥ śālvairnihato daivayogataḥ || 5 ||
तस्मिन्नृपे हते युद्धे शाल्वैस्तु भयविह्वलाः ।। सैनिका हतशेषाश्च मन्त्रिभिस्सह दुद्रुवुः ।। ६ ।।
tasminnṛpe hate yuddhe śālvaistu bhayavihvalāḥ || sainikā hataśeṣāśca mantribhissaha dudruvuḥ || 6 ||
अथ तस्य महाराज्ञी रात्रौ स्वपुरतो मुने ।। संरुद्धा रिपुभिर्यत्नादन्तर्वत्नी बहिर्ययौ ।। ७ ।।
atha tasya mahārājñī rātrau svapurato mune || saṃruddhā ripubhiryatnādantarvatnī bahiryayau || 7 ||
निर्गता शोकसंतप्ता सा राजमहिषी शनैः।।प्राचीं दिशं ययौ दूरं स्मरन्तीशपदाम्बुजम्।।८।।
nirgatā śokasaṃtaptā sā rājamahiṣī śanaiḥ||prācīṃ diśaṃ yayau dūraṃ smarantīśapadāmbujam||8||
अथ प्रभाते सा राज्ञी ददर्श विमलं सरः।।अतीता दूरमध्वानं दयया शङ्करस्य हि ।। ९।।
atha prabhāte sā rājñī dadarśa vimalaṃ saraḥ||atītā dūramadhvānaṃ dayayā śaṅkarasya hi || 9||
तत्रागत्य प्रिया राज्ञस्संतप्ता सुकुमारिणी।।निवासार्थं सरस्तीरे छायावृक्षमुपाश्रयत् ।। ।। 3.31.१०।।
tatrāgatya priyā rājñassaṃtaptā sukumāriṇī||nivāsārthaṃ sarastīre chāyāvṛkṣamupāśrayat || || 3.31.10||
तत्र दैववशाद्राज्ञी मुहूर्त्ते सद्गुणान्विते ।। असूत तनयं दिव्यं सर्वलक्षणलक्षितम् ।। ११।।
tatra daivavaśādrājñī muhūrtte sadguṇānvite || asūta tanayaṃ divyaṃ sarvalakṣaṇalakṣitam || 11||
अथ तज्जननी दैवात्तृषिताति नृपाङ्गना ।। सरोवतीर्णा पानार्थं ग्रस्ता ग्राहेण पाथसि ।। १२ ।।
atha tajjananī daivāttṛṣitāti nṛpāṅganā || sarovatīrṇā pānārthaṃ grastā grāheṇa pāthasi || 12 ||
स सुतो जातमात्रस्तु क्षुत्पिपासार्द्दितो भृशम्।।रुरोद च सरस्तीरे विनष्ट पितृमातृकः ।। १३।।
sa suto jātamātrastu kṣutpipāsārddito bhṛśam||ruroda ca sarastīre vinaṣṭa pitṛmātṛkaḥ || 13||
तस्मिन्वने क्रन्दमाने जातमात्रे सुते मुने ।। कृपान्वितो महेशोऽभूदन्तर्यामी स रक्षक. ।। १४।।
tasminvane krandamāne jātamātre sute mune || kṛpānvito maheśo'bhūdantaryāmī sa rakṣaka. || 14||
प्रेरिता मनसा काचिदीशेन त्रासहारिणा।।अकस्मादागता तत्र भ्रमन्ती भैक्ष्यजीविनी।।१५।।
preritā manasā kācidīśena trāsahāriṇā||akasmādāgatā tatra bhramantī bhaikṣyajīvinī||15||
सा त्वेकहायनं बालं वहन्ती विधवा निजम्।।अनाथमेकं क्रंदन्तं शिशुन्तत्र ददर्श ह ।। १६।।
sā tvekahāyanaṃ bālaṃ vahantī vidhavā nijam||anāthamekaṃ kraṃdantaṃ śiśuntatra dadarśa ha || 16||
सा दृष्ट्वा तत्र तम्बालं वने निर्मनुजे मुने ।। विस्मिताति द्विजस्त्री सा चिचिन्तं हृदये बहु ।। १७।।
sā dṛṣṭvā tatra tambālaṃ vane nirmanuje mune || vismitāti dvijastrī sā cicintaṃ hṛdaye bahu || 17||
अहो सुमहदाश्चर्य्यमिदं दृष्टम्मयाधुना ।। असंभाव्यमकथ्यं च सर्वथा मनसा गिरा ।। १८ ।।
aho sumahadāścaryyamidaṃ dṛṣṭammayādhunā || asaṃbhāvyamakathyaṃ ca sarvathā manasā girā || 18 ||
अच्छिन्ननाभिनालोयं रसायां केवलं शिशुः ।। शेते मातृविहीनश्च क्रन्दंस्तेजस्विनां वरः ।। १९।।
acchinnanābhināloyaṃ rasāyāṃ kevalaṃ śiśuḥ || śete mātṛvihīnaśca krandaṃstejasvināṃ varaḥ || 19||
अस्य पित्रादयः केऽपि न सन्तीह सहायिनः।कारणं किं बभूवाथ ह्यहो दैवबलं महत् ।। 3.31.२० ।।
asya pitrādayaḥ ke'pi na santīha sahāyinaḥ|kāraṇaṃ kiṃ babhūvātha hyaho daivabalaṃ mahat || 3.31.20 ||
न जाने कस्य पुत्रोऽयमस्य ज्ञातात्र कोपि न ।। यतः पृच्छाम्यस्य जन्य जाता च करुणा मयि ।। २१।।
na jāne kasya putro'yamasya jñātātra kopi na || yataḥ pṛcchāmyasya janya jātā ca karuṇā mayi || 21||
इच्छाम्येनं पोषितुं हि बालमौरसपुत्रवत् ।। संप्रष्टुं नोत्सहेऽज्ञात्वा कुलजन्मादि चास्य वै ।। २२ ।।
icchāmyenaṃ poṣituṃ hi bālamaurasaputravat || saṃpraṣṭuṃ notsahe'jñātvā kulajanmādi cāsya vai || 22 ||
नन्दीश्वर उवाच ।।
इति संचिन्त्यमानायां तस्यां विप्रवरस्त्रियाम् ।। कृपां चकार महतीं शंकरो भक्तवत्सल।।२३।।
iti saṃcintyamānāyāṃ tasyāṃ vipravarastriyām || kṛpāṃ cakāra mahatīṃ śaṃkaro bhaktavatsala||23||
दध्रे भिक्षुस्वरूपं हि महालीलो महेश्वरः।।सर्वथा भक्तसुखदो निरुपाधिः स्वयं सदा ।। २४।।
dadhre bhikṣusvarūpaṃ hi mahālīlo maheśvaraḥ||sarvathā bhaktasukhado nirupādhiḥ svayaṃ sadā || 24||
तत्राजगाम सहसा स भिक्षुः परमेश्वरः ।। यत्रास्ति संदेहवती द्विजस्त्री ज्ञातुमिच्छती ।। २५ ।।
tatrājagāma sahasā sa bhikṣuḥ parameśvaraḥ || yatrāsti saṃdehavatī dvijastrī jñātumicchatī || 25 ||
भिक्षुवर्य्यस्वरूपोऽसावविज्ञातगतिः प्रभुः ।। तामाह विप्रवनितां विहस्य करुणानिधिः ।। २६ ।।
bhikṣuvaryyasvarūpo'sāvavijñātagatiḥ prabhuḥ || tāmāha vipravanitāṃ vihasya karuṇānidhiḥ || 26 ||
भिक्षुवर्य्य उवाच ।।
सन्देहं कुरु नो चित्ते विप्रभामिनि मा खिद ।। रक्षैनम्बालकं प्रीत्या सुपवित्रं स्वपुत्रकम् ।। २७ ।।
sandehaṃ kuru no citte viprabhāmini mā khida || rakṣainambālakaṃ prītyā supavitraṃ svaputrakam || 27 ||
अनेन शिशुना श्रेयः प्राप्स्यसे न चिरात्परम् ।। पुष्णीहि सर्वथा ह्येनं महातेजस्विनं शिशुम् ।। २८।।
anena śiśunā śreyaḥ prāpsyase na cirātparam || puṣṇīhi sarvathā hyenaṃ mahātejasvinaṃ śiśum || 28||
नन्दीश्वर उवाच।।
इत्युक्तवन्तं तं भिक्षुस्वरूपं करुणानिधिम् ।। सा विप्रवनिता शम्भुं प्रीत्या पप्रच्छ सादरम् ।। २९ ।।
ityuktavantaṃ taṃ bhikṣusvarūpaṃ karuṇānidhim || sā vipravanitā śambhuṃ prītyā papraccha sādaram || 29 ||
विप्रवनितोवाच ।।
त्वदाज्ञयैनं बालं हि रक्षिष्यामि स्वपुत्रवत्।।पौक्ष्यामि नात्र सन्देहो मद्भाग्यात्त्वमिहागतः ।। 3.31.३०।।
tvadājñayainaṃ bālaṃ hi rakṣiṣyāmi svaputravat||paukṣyāmi nātra sandeho madbhāgyāttvamihāgataḥ || 3.31.30||
तथापि ज्ञातुमिच्छामि विशेषेण तु तत्त्वतः ।। कोयं कस्य सुतश्चायं कस्त्वमत्र समागतः ।। ।। ३१ ।।
tathāpi jñātumicchāmi viśeṣeṇa tu tattvataḥ || koyaṃ kasya sutaścāyaṃ kastvamatra samāgataḥ || || 31 ||
मुहुर्मम समायाति ज्ञानं भिक्षुवर प्रभो ।। त्वं शिवः करुणासिन्धुस्त्वद्भक्तोयं शिशुः पुरा ।। ३२ ।।
muhurmama samāyāti jñānaṃ bhikṣuvara prabho || tvaṃ śivaḥ karuṇāsindhustvadbhaktoyaṃ śiśuḥ purā || 32 ||
केनचित्कर्मदोषेण सम्प्राप्तोयं दशामिमाम् ।। तद्भुक्त्वा परमं श्रेयः प्राप्स्यते त्वदनुग्रहात् ।। ३३ ।।
kenacitkarmadoṣeṇa samprāptoyaṃ daśāmimām || tadbhuktvā paramaṃ śreyaḥ prāpsyate tvadanugrahāt || 33 ||
त्वन्माययैव साहं वै मार्गभ्रष्टा विमोहिता ।। आगता प्रेषिता त्वत्तो ह्यस्य रक्षणहेतुतः ।। ३४ ।।
tvanmāyayaiva sāhaṃ vai mārgabhraṣṭā vimohitā || āgatā preṣitā tvatto hyasya rakṣaṇahetutaḥ || 34 ||
।। नन्दीश्वर उवाच ।।
इति तद्दर्शनप्राप्तविज्ञानां विप्रकामिनीम् ।। ज्ञातुकामां विशेषेण प्रोचे भिक्षुतनुश्शिवः ।। ३५ ।।
iti taddarśanaprāptavijñānāṃ viprakāminīm || jñātukāmāṃ viśeṣeṇa proce bhikṣutanuśśivaḥ || 35 ||
।। भिक्षुवर्य्य उवाच ।।
शृणु प्रीत्या विप्रपत्नि बालस्यास्य पुरेहितम् ।। सर्वमन्यस्य सुप्रीत्या वक्ष्यते तत्त्वतोऽनघे ।। ३६ ।।
śṛṇu prītyā viprapatni bālasyāsya purehitam || sarvamanyasya suprītyā vakṣyate tattvato'naghe || 36 ||
सुतो विदर्भराजस्य शिवभक्तस्य धीमतः ।। अयं सत्यरथस्यैव स्वधर्मनिरतस्य हि ।। ३७।।
suto vidarbharājasya śivabhaktasya dhīmataḥ || ayaṃ satyarathasyaiva svadharmaniratasya hi || 37||
शृणु सत्यरथो राजा हतः शाल्वे रणे परैः ।। तत्पत्नी निशि सुव्यग्रा निर्ययौ स्वगृहाद्द्रुतम् ।। ३८ ।।
śṛṇu satyaratho rājā hataḥ śālve raṇe paraiḥ || tatpatnī niśi suvyagrā niryayau svagṛhāddrutam || 38 ||
असूत तनयं चैनं समायाता प्रगेऽत्र हि ।। सरोवतीर्णा तृषया ग्रस्ता ग्राहेण दैवतः ।। ३९ ।।
asūta tanayaṃ cainaṃ samāyātā prage'tra hi || sarovatīrṇā tṛṣayā grastā grāheṇa daivataḥ || 39 ||
नन्दीश्वर उवाच ।।
इति तस्य समुत्पत्तिं तत्पितुः संगरे मृतिम् ।। तन्मातृमरणं ग्राहात्सर्वं तस्य न्यवेदयत्।।3.31.४०।।
iti tasya samutpattiṃ tatpituḥ saṃgare mṛtim || tanmātṛmaraṇaṃ grāhātsarvaṃ tasya nyavedayat||3.31.40||
अथ सा ब्रह्माणी सा हि विस्मिताति मुनीश्वर ।। पुनः पप्रच्छ तं भिक्षुं ज्ञानिनं सिद्धरूपकम् ।। ४१।।
atha sā brahmāṇī sā hi vismitāti munīśvara || punaḥ papraccha taṃ bhikṣuṃ jñāninaṃ siddharūpakam || 41||
ब्राह्मण्युवाच ।।
स राजोऽस्य पिता भिक्षो वरभोगान्तरेव हि ।। कस्माच्छाल्वैस्स्वरिपुभिस्स्वल्पेहैश्च विघातितः ।। ४२ ।।
sa rājo'sya pitā bhikṣo varabhogāntareva hi || kasmācchālvaissvaripubhissvalpehaiśca vighātitaḥ || 42 ||
कस्मादस्य शिशोर्माता ग्राहेणाशु सुभक्षिता ।। यस्मादनाथोयं जातो विबन्धुश्चैव जन्मतः ।। ४३ ।।
kasmādasya śiśormātā grāheṇāśu subhakṣitā || yasmādanāthoyaṃ jāto vibandhuścaiva janmataḥ || 43 ||
कस्मात्सुतो ममापीह सुदरिद्रो हि भिक्षुकः ।। भवेत्कथं सुखं भिक्षो पुत्रयोरनयोर्वद ।। ४४।।
kasmātsuto mamāpīha sudaridro hi bhikṣukaḥ || bhavetkathaṃ sukhaṃ bhikṣo putrayoranayorvada || 44||
नन्दीश्वर उवाच ।।
इति तस्या वचः श्रुत्वा स भिक्षुः परमेश्वरः ।। विप्रपत्न्याः प्रसन्नात्मा प्रोवाच विहसंश्च ताम्।।४५।।
iti tasyā vacaḥ śrutvā sa bhikṣuḥ parameśvaraḥ || viprapatnyāḥ prasannātmā provāca vihasaṃśca tām||45||
भिक्षुवर्य्य उवाच ।।
विप्रपत्नि विशेषेण सर्वप्रश्नान्वदामि ते ।। शृणु त्वं सावधानेन चरित्रमिदमुत्तमम्।।४६।।
viprapatni viśeṣeṇa sarvapraśnānvadāmi te || śṛṇu tvaṃ sāvadhānena caritramidamuttamam||46||
अमुष्य बालस्य पिता स विदर्भमहीपतिः ।। पूर्वजन्मनि पाण्ड्योऽसौ बभूव नृपसत्तमः ।। ४७।।
amuṣya bālasya pitā sa vidarbhamahīpatiḥ || pūrvajanmani pāṇḍyo'sau babhūva nṛpasattamaḥ || 47||
स शैवनृपतिर्धर्मात्पालयन्निखिला महीम् ।। स्वप्रजां रंजयामास सर्वोपद्रवनाशनः ।। ४८।।
sa śaivanṛpatirdharmātpālayannikhilā mahīm || svaprajāṃ raṃjayāmāsa sarvopadravanāśanaḥ || 48||
कदाचित्स हि सर्वेशं प्रदोषे पर्यपूजयत्।।त्रयोदश्यां निराहारो दिवानक्तव्रती शिवम् ।। ४९।।
kadācitsa hi sarveśaṃ pradoṣe paryapūjayat||trayodaśyāṃ nirāhāro divānaktavratī śivam || 49||
तस्य पूजयतः शम्भुं प्रदोषे गिरिशं रते ।। महाञ्छब्दो बभूवाथ विकटस्सर्वथा पुरे ।। 3.31.५०।।
tasya pūjayataḥ śambhuṃ pradoṣe giriśaṃ rate || mahāñchabdo babhūvātha vikaṭassarvathā pure || 3.31.50||
तमाकर्ण्य रवं सोऽथ राजा त्यक्तशिवार्चनः।।रिप्वागमनशंकातो निर्ययौ भवनाद्बहिः ।। ५१।।
tamākarṇya ravaṃ so'tha rājā tyaktaśivārcanaḥ||ripvāgamanaśaṃkāto niryayau bhavanādbahiḥ || 51||
एतस्मिन्नेव काले तु तस्यामात्यो महाबली ।। गृहीतशस्त्रसामन्तो राजान्तिकमुपाययौ ।। ५२।।
etasminneva kāle tu tasyāmātyo mahābalī || gṛhītaśastrasāmanto rājāntikamupāyayau || 52||
तन्दृष्ट्वा शत्रुसामन्तं महाक्रोधेन विह्वलः ।। अविचार्य वृषन्तस्य शिरश्छेदमकारयत्।। ५३।।
tandṛṣṭvā śatrusāmantaṃ mahākrodhena vihvalaḥ || avicārya vṛṣantasya śiraśchedamakārayat|| 53||
असमाप्ये शपूजान्तामशुचिर्नष्टधीर्नृपः ।। रात्रौ चकार सुप्रीत्या भोजनन्नष्टमंगलः।।५४।।
asamāpye śapūjāntāmaśucirnaṣṭadhīrnṛpaḥ || rātrau cakāra suprītyā bhojanannaṣṭamaṃgalaḥ||54||
विदर्भे सोभवद्राजा जन्मनीह शिवव्रती।।शिवार्चनान्तरायेण परैर्भोगांन्तरे हतः ।। ९५ ।।
vidarbhe sobhavadrājā janmanīha śivavratī||śivārcanāntarāyeṇa parairbhogāṃntare hataḥ || 95 ||
तत्पुत्रो यः पूर्वभवे सोऽस्मिञ्जन्मनि तत्सुतः ।। अहमेव हतैश्वर्य्यः शिवपूजा व्यतिक्रमात् ।। ५६।।
tatputro yaḥ pūrvabhave so'smiñjanmani tatsutaḥ || ahameva hataiśvaryyaḥ śivapūjā vyatikramāt || 56||
अस्य माता पूर्वभवे सपत्नीं छद्मनाहरत्।।भक्षिता तेन पापेन ग्राहेणाऽस्मिन्भवे हि सा।।५७।।
asya mātā pūrvabhave sapatnīṃ chadmanāharat||bhakṣitā tena pāpena grāheṇā'sminbhave hi sā||57||
एषा प्रवृत्तिरेतेषां भवत्यै परिकीर्तिता ।। अनर्चिता शिवा भक्त्या प्राप्नुवन्ति दरिद्रताम् ।। ५९।
eṣā pravṛttireteṣāṃ bhavatyai parikīrtitā || anarcitā śivā bhaktyā prāpnuvanti daridratām || 59|
एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः।।प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैस्सुकर्मभिः ।। ५९।।
eṣa te tanayaḥ pūrvajanmani brāhmaṇottamaḥ||pratigrahairvayo ninye na yajñādyaissukarmabhiḥ || 59||
अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि ।। तद्दोषपरिहारार्थं शरणं शंकरं व्रज ।। 3.31.६० ।।
ato dāridryamāpannaḥ putraste dvijabhāmini || taddoṣaparihārārthaṃ śaraṇaṃ śaṃkaraṃ vraja || 3.31.60 ||
एताभ्यां खलु बालाभ्यां शिवपूजाविधीयताम् ।। उपवीतानन्तरं हि शिवः श्रेयः करिष्यति ।। ६१ ।।
etābhyāṃ khalu bālābhyāṃ śivapūjāvidhīyatām || upavītānantaraṃ hi śivaḥ śreyaḥ kariṣyati || 61 ||
नन्दीश्वर उवाच ।।
इति तामुपदिश्याथ भिक्षुवर्ण्यतनुः शिवः ।। स्वरूपं दर्शयामास परमं भक्तवत्सलः ।। ६२ ।।
iti tāmupadiśyātha bhikṣuvarṇyatanuḥ śivaḥ || svarūpaṃ darśayāmāsa paramaṃ bhaktavatsalaḥ || 62 ||
अथ सा विप्रवनिता ज्ञात्वा तं शंकरम्प्रभुम्।।सुप्रणम्य हि तुष्टाव प्रेम्णा गद्गदया गिरा ।। ६३।।
atha sā vipravanitā jñātvā taṃ śaṃkaramprabhum||supraṇamya hi tuṣṭāva premṇā gadgadayā girā || 63||
ततस्स भगवाञ्च्छम्भुर्धृतभिक्षुतनुर्द्रुतम् ।। पश्यन्त्या विप्रपन्त्यास्तु तत्रैवान्तरधीयत ।। ६४।।
tatassa bhagavāñcchambhurdhṛtabhikṣutanurdrutam || paśyantyā viprapantyāstu tatraivāntaradhīyata || 64||
अथ तस्मिन् गते भिक्षौ विश्रब्धा ब्राह्मणी च सा।।तमर्भकं समादाय सस्वपुत्रा गृहं ययौ ।। ६५ ।।
atha tasmin gate bhikṣau viśrabdhā brāhmaṇī ca sā||tamarbhakaṃ samādāya sasvaputrā gṛhaṃ yayau || 65 ||
एकचक्राह्वये रम्ये ग्राम्ये कृत निकेतना ।। स्वपुत्रं राजपुत्रं च वरान्नैश्च व्यवर्द्धयत् ।। ६६ ।।
ekacakrāhvaye ramye grāmye kṛta niketanā || svaputraṃ rājaputraṃ ca varānnaiśca vyavarddhayat || 66 ||
ब्राह्मणै कृतसंस्कारौ कृतोपनयनौ च तौ ।। ववृधाते स्वगेहे च शिवपूजनतत्परौ ।। ६७।।
brāhmaṇai kṛtasaṃskārau kṛtopanayanau ca tau || vavṛdhāte svagehe ca śivapūjanatatparau || 67||
तौ शाण्डिल्यमुनेस्तात निदेशान्नियम स्थितौ।।प्रदोषे चक्रतुः शम्भोः पूजां कृत्वा व्रतं शुभम्।। ६८ ।।
tau śāṇḍilyamunestāta nideśānniyama sthitau||pradoṣe cakratuḥ śambhoḥ pūjāṃ kṛtvā vrataṃ śubham|| 68 ||
कदाचिद्द्विजपुत्रेण विनाऽसौ राजनन्दनः ।। नद्यां स्नातुं गतः प्राप निधानकलशं वरम् ।। ६९।।
kadāciddvijaputreṇa vinā'sau rājanandanaḥ || nadyāṃ snātuṃ gataḥ prāpa nidhānakalaśaṃ varam || 69||
एवं पूजयतोः शम्भुं राजद्विजकुमारयोः ।। सुखेनैव व्यतीयाय तयोर्मासचतुष्टयम् ।। 3.31.७०।।
evaṃ pūjayatoḥ śambhuṃ rājadvijakumārayoḥ || sukhenaiva vyatīyāya tayormāsacatuṣṭayam || 3.31.70||
एवमर्चयतोः शम्भुं भूयोपि परया मुदा ।। सम्वत्सरो व्यतीयाय तस्मिन्नेव तयोर्गृहे ।। ७१ ।।
evamarcayatoḥ śambhuṃ bhūyopi parayā mudā || samvatsaro vyatīyāya tasminneva tayorgṛhe || 71 ||
सम्वत्सरे व्यतिक्रान्ते स राजतनयो मुने ।। गत्वा वनान्ते विप्रेण शिवस्यानुग्रहाद्विभोः ।। ७२ ।।
samvatsare vyatikrānte sa rājatanayo mune || gatvā vanānte vipreṇa śivasyānugrahādvibhoḥ || 72 ||
अकस्मादागतां तत्र दत्तां तज्जनकेन ह ।। विवाह्य गन्धर्वसुतां चक्रे राज्यमकण्टकम् ।। ७३ ।।
akasmādāgatāṃ tatra dattāṃ tajjanakena ha || vivāhya gandharvasutāṃ cakre rājyamakaṇṭakam || 73 ||
या विप्रवनिता पूर्वंतमपुष्णात्स्वपुत्रवत्।।सैव माताभवत्तस्य स भ्राता द्विजनन्दनः ।। ७४ ।।
yā vipravanitā pūrvaṃtamapuṣṇātsvaputravat||saiva mātābhavattasya sa bhrātā dvijanandanaḥ || 74 ||
इत्थमाराध्य देवेशं धर्मगुप्ताह्वयस्स वै ।। विदर्भ विषये राज्ञ्या तया भोगं चकार ह ।। ७५।।।
itthamārādhya deveśaṃ dharmaguptāhvayassa vai || vidarbha viṣaye rājñyā tayā bhogaṃ cakāra ha || 75|||
भिक्षुवर्य्यावतारस्ते वर्णितश्च मयाधुना ।। शिवस्य धर्मगुप्ताह्व नृपबालसुखप्रदः ।। ७६ ।।
bhikṣuvaryyāvatāraste varṇitaśca mayādhunā || śivasya dharmaguptāhva nṛpabālasukhapradaḥ || 76 ||
एतदाख्यानमनघं पवित्रं पावनं महत् ।। धर्मार्थकाममोक्षाणां साधनं सर्वकामदम् ।। ७७ ।।
etadākhyānamanaghaṃ pavitraṃ pāvanaṃ mahat || dharmārthakāmamokṣāṇāṃ sādhanaṃ sarvakāmadam || 77 ||
य एतच्छ्रृणुयान्नित्यं श्रावयेद्वा समाहितः।।स भुक्त्वेहाखिलान्कामान्सोन्ते शिवपुरम्व्रजेत् ।। ७८।
ya etacchrṛṇuyānnityaṃ śrāvayedvā samāhitaḥ||sa bhuktvehākhilānkāmānsonte śivapuramvrajet || 78|
इति श्री शिवमहापुराणे तृती०शतरुद्रसंहितायां भिक्षुवर्य्याह्वशिवावता रचरित्रवर्णनंनामैकत्रिंशोऽध्यायः ।। ३१।।
iti śrī śivamahāpurāṇe tṛtī0śatarudrasaṃhitāyāṃ bhikṣuvaryyāhvaśivāvatā racaritravarṇanaṃnāmaikatriṃśo'dhyāyaḥ || 31||

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In