Shatarudra Samhita

Adhyaya - 32

Incarnation of Sureshwara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः।।सुरेश्वरावतारस्ते धौम्याग्रज हितावहम् ।। १।।
śṛṇu tāta pravakṣyāmi śivasya paramātmanaḥ||sureśvarāvatāraste dhaumyāgraja hitāvaham || 1||

Samhita : 7

Adhyaya :   32

Shloka :   1

व्याघ्रपादसुतो धीमानुपमन्युस्सताम्प्रियः ।। जन्मान्तरेण संसिद्धः प्राप्तो मुनिकुमारताम्।। २ ।।
vyāghrapādasuto dhīmānupamanyussatāmpriyaḥ || janmāntareṇa saṃsiddhaḥ prāpto munikumāratām|| 2 ||

Samhita : 7

Adhyaya :   32

Shloka :   2

उवास मातुलगृहे स मात्रा शिशुरे व हि ।। उपमन्युर्व्याघ्रपादिस्स्याद्दरिद्रश्च दैवतः।। ३ ।।
uvāsa mātulagṛhe sa mātrā śiśure va hi || upamanyurvyāghrapādissyāddaridraśca daivataḥ|| 3 ||

Samhita : 7

Adhyaya :   32

Shloka :   3

कदाचित्क्षीरमत्यल्पम्पीतवान्मातुलाश्रमे।।ययाचे मातरम्प्रीत्या बहुशो दुग्ध लालसः ।। ४।।
kadācitkṣīramatyalpampītavānmātulāśrame||yayāce mātaramprītyā bahuśo dugdha lālasaḥ || 4||

Samhita : 7

Adhyaya :   32

Shloka :   4

तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी।।सांतः प्रविश्याथ तदा शुभोपायमरीरचत् ।। ५।।
tacchrutvā putravacanaṃ tanmātā ca tapasvinī||sāṃtaḥ praviśyātha tadā śubhopāyamarīracat || 5||

Samhita : 7

Adhyaya :   32

Shloka :   5

उञ्छवृत्त्यर्जितान्बीजान्पिष्ट्वालोड्य जलेन तान् ।। उपलाल्य सुतन्तस्मै सा ददौ कृत्रिमम्पयः ।। ६।।
uñchavṛttyarjitānbījānpiṣṭvāloḍya jalena tān || upalālya sutantasmai sā dadau kṛtrimampayaḥ || 6||

Samhita : 7

Adhyaya :   32

Shloka :   6

पीत्वा च कृत्रिमं दुग्धं मात्रा दत्तं स बालकः ।। नैतत्क्षीरमिति प्राह मातरं चारुदत्पुनः।।७।।
pītvā ca kṛtrimaṃ dugdhaṃ mātrā dattaṃ sa bālakaḥ || naitatkṣīramiti prāha mātaraṃ cārudatpunaḥ||7||

Samhita : 7

Adhyaya :   32

Shloka :   7

श्रुत्वा सुतस्य रुदितं प्राह सा दुःखिता सुतम।।संमार्ज्य नेत्रे पुत्रस्य कराभ्यां कमलाकृतिः ।। ८।।
śrutvā sutasya ruditaṃ prāha sā duḥkhitā sutama||saṃmārjya netre putrasya karābhyāṃ kamalākṛtiḥ || 8||

Samhita : 7

Adhyaya :   32

Shloka :   8

मातोवाच।।क्षीरमत्र कुतोऽस्माकं वने निवसतां सदा।।प्रसादेन विना शम्भोः पयः प्राप्तिर्भवेन्नहि।।९।।
mātovāca||kṣīramatra kuto'smākaṃ vane nivasatāṃ sadā||prasādena vinā śambhoḥ payaḥ prāptirbhavennahi||9||

Samhita : 7

Adhyaya :   32

Shloka :   9

पूर्वजन्मनि यत्कृत्यं शिवमु द्दिश्य हे सुत।।तदेव लभ्यते नूनन्नात्र कार्या विचारणा।।
pūrvajanmani yatkṛtyaṃ śivamu ddiśya he suta||tadeva labhyate nūnannātra kāryā vicāraṇā||

Samhita : 7

Adhyaya :   32

Shloka :   10

इति मातृवचश्श्रुन्वा व्याघ्रपादिस्स बालकः।।3.32.१०।प्रत्युवाच विशोकात्मा मातरं मातृवत्सलः ।। ११।।
iti mātṛvacaśśrunvā vyāghrapādissa bālakaḥ||3.32.10|pratyuvāca viśokātmā mātaraṃ mātṛvatsalaḥ || 11||

Samhita : 7

Adhyaya :   32

Shloka :   11

शोकेनालमिमं मातः शंभुर्यद्यस्ति शङ्करः।।त्यज शोकं महाभागे सर्वं भद्रम्भविष्यति।।१२।।
śokenālamimaṃ mātaḥ śaṃbhuryadyasti śaṅkaraḥ||tyaja śokaṃ mahābhāge sarvaṃ bhadrambhaviṣyati||12||

Samhita : 7

Adhyaya :   32

Shloka :   12

शृणु मातर्वचो मेऽयमहादेवोऽस्ति चेत्क्वचित्।।चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम्।।१३।।
śṛṇu mātarvaco me'yamahādevo'sti cetkvacit||cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham||13||

Samhita : 7

Adhyaya :   32

Shloka :   13

नन्दीश्वर उवाच।।
इत्युक्त्वा स शिशुः प्रीत्या शिवं मेऽस्त्वित्युदीर्य्य च ।। विसृज्य तां सुप्रणम्य तपः कर्त्तुं प्रचक्रमे।१४।।
ityuktvā sa śiśuḥ prītyā śivaṃ me'stvityudīryya ca || visṛjya tāṃ supraṇamya tapaḥ karttuṃ pracakrame|14||

Samhita : 7

Adhyaya :   32

Shloka :   14

हिमवत्पर्वतगतः वायुभक्षस्समाहितः ।। अष्टेष्टकाभिः प्रासादं कृत्वा लिंगं च मृन्मयम् ।। १५।।
himavatparvatagataḥ vāyubhakṣassamāhitaḥ || aṣṭeṣṭakābhiḥ prāsādaṃ kṛtvā liṃgaṃ ca mṛnmayam || 15||

Samhita : 7

Adhyaya :   32

Shloka :   15

तत्रावाह्य शिवं साम्बं भक्त्या पञ्चाक्षरेण ह ।। पत्रपुष्पादिभिर्वन्यैस्समानर्च शिशुः स वै ।। १६ ।।
tatrāvāhya śivaṃ sāmbaṃ bhaktyā pañcākṣareṇa ha || patrapuṣpādibhirvanyaissamānarca śiśuḥ sa vai || 16 ||

Samhita : 7

Adhyaya :   32

Shloka :   16

ध्यात्वा शिवं च तं साम्बं जपन्पञ्चाक्षरम्मनुम् ।। समभ्यर्च्य चिरं कालं चचार परमन्तपः ।। १७ ।।
dhyātvā śivaṃ ca taṃ sāmbaṃ japanpañcākṣarammanum || samabhyarcya ciraṃ kālaṃ cacāra paramantapaḥ || 17 ||

Samhita : 7

Adhyaya :   32

Shloka :   17

तपसा तस्य बालस्य ह्युपमन्योर्महात्मनः ।। चराचरं च भुवनं प्रदीपितमभून्मुने ।। १८ ।।
tapasā tasya bālasya hyupamanyormahātmanaḥ || carācaraṃ ca bhuvanaṃ pradīpitamabhūnmune || 18 ||

Samhita : 7

Adhyaya :   32

Shloka :   18

एतस्मिन्नन्तरे शंभुर्विष्ण्वाद्यैः प्रार्थितः प्रभुः ।। परीक्षितुं च तद्भक्तिं शक्ररूपोऽभवत्तदा।।१९।।
etasminnantare śaṃbhurviṣṇvādyaiḥ prārthitaḥ prabhuḥ || parīkṣituṃ ca tadbhaktiṃ śakrarūpo'bhavattadā||19||

Samhita : 7

Adhyaya :   32

Shloka :   19

शिवा शचीस्वरूपाभूद्गणाः सर्वेऽभवन्सुराः।।ऐरावतगजो नन्दी सर्वमेव च तन्मयम् ।। 3.32.२०।।।
śivā śacīsvarūpābhūdgaṇāḥ sarve'bhavansurāḥ||airāvatagajo nandī sarvameva ca tanmayam || 3.32.20|||

Samhita : 7

Adhyaya :   32

Shloka :   20

ततः साम्बः शिवः शक्रस्वरूपस्सगणो द्रुतम्।।जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ।।
tataḥ sāmbaḥ śivaḥ śakrasvarūpassagaṇo drutam||jagāmānugrahaṃ kartumupamanyostadāśramam ||

Samhita : 7

Adhyaya :   32

Shloka :   21

परीक्षितुं च तद्भक्तिं शक्ररूपधरो हरः ।। प्राह गंभीरया वाचा बालकन्तं मुनीश्वर ।। २२।।
parīkṣituṃ ca tadbhaktiṃ śakrarūpadharo haraḥ || prāha gaṃbhīrayā vācā bālakantaṃ munīśvara || 22||

Samhita : 7

Adhyaya :   32

Shloka :   22

सुरेश्वर उवाच।।
तुष्टोऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ।। ददामि चेच्छितान्कामान्सर्वान्नात्रास्ति संशयः ।। २३।।
tuṣṭo'smi te varaṃ brūhi tapasānena suvrata || dadāmi cecchitānkāmānsarvānnātrāsti saṃśayaḥ || 23||

Samhita : 7

Adhyaya :   32

Shloka :   23

एवमुक्तः स वै तेन शक्ररूपेण शम्भुना ।। वरयामि शिवे भक्तिमित्युवाच कृताञ्जलि ।। २४ ।।
evamuktaḥ sa vai tena śakrarūpeṇa śambhunā || varayāmi śive bhaktimityuvāca kṛtāñjali || 24 ||

Samhita : 7

Adhyaya :   32

Shloka :   24

तन्निशम्य हरिः प्राह मां न जानासि लेखपम् ।। त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ।। २५।।
tanniśamya hariḥ prāha māṃ na jānāsi lekhapam || trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam || 25||

Samhita : 7

Adhyaya :   32

Shloka :   25

मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ।। ददामि सर्वं भद्रन्ते त्यज रुद्रं च निर्गुणम्।।२६।।
madbhakto bhava viprarṣe māmevārcaya sarvadā || dadāmi sarvaṃ bhadrante tyaja rudraṃ ca nirguṇam||26||

Samhita : 7

Adhyaya :   32

Shloka :   26

रुद्रेण निर्गुणेनालं किन्ते कार्यं भविष्यति ।। देवजातिबहिर्भूतो यः पिशाचत्वमागतः।।२७।।
rudreṇa nirguṇenālaṃ kinte kāryaṃ bhaviṣyati || devajātibahirbhūto yaḥ piśācatvamāgataḥ||27||

Samhita : 7

Adhyaya :   32

Shloka :   27

नन्दीश्वर उवाच।।
तच्छ्रुत्वा स मुनेः पुत्रो जपन्पञ्चाक्षरम्मनुम् ।। मन्यमानो धर्मविघ्नम्प्राह तं कर्तुमागतम् ।। २८।।
tacchrutvā sa muneḥ putro japanpañcākṣarammanum || manyamāno dharmavighnamprāha taṃ kartumāgatam || 28||

Samhita : 7

Adhyaya :   32

Shloka :   28

उपमन्युरुवाच ।।
त्वयैवं कथितं सर्वं भवनिन्दा रतेन वैः।।प्रसंगाद्देवदेवस्य निर्गुणत्वं पिशाचता ।। २९ ।।
tvayaivaṃ kathitaṃ sarvaṃ bhavanindā ratena vaiḥ||prasaṃgāddevadevasya nirguṇatvaṃ piśācatā || 29 ||

Samhita : 7

Adhyaya :   32

Shloka :   29

त्वं न जानासि वै रुद्रं सर्वदेवेश्वरेश्वरम् ।। ब्रह्मविष्णुमहेशानां जनकम्प्रकृतेः परम्।।3.32.३०।।
tvaṃ na jānāsi vai rudraṃ sarvadeveśvareśvaram || brahmaviṣṇumaheśānāṃ janakamprakṛteḥ param||3.32.30||

Samhita : 7

Adhyaya :   32

Shloka :   30

सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ।। नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ।। ३१।।
sadasadvyaktamavyaktaṃ yamāhurbrahmavādinaḥ || nityamekamanekaṃ ca varaṃ tasmādvṛṇomyaham || 31||

Samhita : 7

Adhyaya :   32

Shloka :   31

हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम्।।यमुशन्ति हि तत्त्वज्ञा वरन्तस्माद्वृणोम्यहम् ।। ३२ ।।
hetuvādavinirmuktaṃ sāṃkhyayogārthadamparam||yamuśanti hi tattvajñā varantasmādvṛṇomyaham || 32 ||

Samhita : 7

Adhyaya :   32

Shloka :   32

नास्ति शम्भोः परन्तत्त्वं सर्वकारणकारणात्।।ब्रह्मविष्ण्वादि देवानां श्रेष्ठाद्गणपराद्विभोः ।। ३३ ।।
nāsti śambhoḥ parantattvaṃ sarvakāraṇakāraṇāt||brahmaviṣṇvādi devānāṃ śreṣṭhādgaṇaparādvibhoḥ || 33 ||

Samhita : 7

Adhyaya :   32

Shloka :   33

नाहं वृणे वरं त्वत्तो न विष्णोर्ब्रह्मणोऽपि वा ।। नान्यस्मादमराद्वापि शङ्करो वरदोऽस्तु मे।३४।।
nāhaṃ vṛṇe varaṃ tvatto na viṣṇorbrahmaṇo'pi vā || nānyasmādamarādvāpi śaṅkaro varado'stu me|34||

Samhita : 7

Adhyaya :   32

Shloka :   34

बहुनात्र किमुक्तेन वच्मि तत्त्वं मतं स्वकम् ।। न प्रार्थये पशुपतेरन्यं देवादिकं स्फुटम् ।। ३५।।।
bahunātra kimuktena vacmi tattvaṃ mataṃ svakam || na prārthaye paśupateranyaṃ devādikaṃ sphuṭam || 35|||

Samhita : 7

Adhyaya :   32

Shloka :   35

मद्भावं शृणु गोत्रारे मयाद्यानुमितन्त्विदम् ।। भवान्तरे कृतं पापं श्रुता निन्दा भवस्य चेत् ।। ३६ ।।
madbhāvaṃ śṛṇu gotrāre mayādyānumitantvidam || bhavāntare kṛtaṃ pāpaṃ śrutā nindā bhavasya cet || 36 ||

Samhita : 7

Adhyaya :   32

Shloka :   36

श्रुत्वा निन्दाम्भवस्याथ तत्क्षणादेव संत्यजेत् ।। स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ।। ३७ ।।
śrutvā nindāmbhavasyātha tatkṣaṇādeva saṃtyajet || svadehaṃ tannihatyāśu śivalokaṃ sa gacchati || 37 ||

Samhita : 7

Adhyaya :   32

Shloka :   37

आस्तां तावन्ममेच्छेयं क्षीरम्प्रति सुराधम ।। निहत्य त्वां शिवास्त्रेण त्यजाम्येतत्कलेवरम्।। ३८ ।।
āstāṃ tāvanmameccheyaṃ kṣīramprati surādhama || nihatya tvāṃ śivāstreṇa tyajāmyetatkalevaram|| 38 ||

Samhita : 7

Adhyaya :   32

Shloka :   38

नन्दीश्वर उवाच ।।
एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितः स्वयम् ।। क्षीरे वाच्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ।। ३९।।
evamuktvopamanyustaṃ martuṃ vyavasitaḥ svayam || kṣīre vācchāmapi tyaktvā nihantuṃ śakramudyataḥ || 39||

Samhita : 7

Adhyaya :   32

Shloka :   39

भस्मादाय तदाधारादघोस्त्राभिमन्त्रितम् ।। विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ।। 3.32.४० ।।
bhasmādāya tadādhārādaghostrābhimantritam || visṛjya śakramuddiśya nanāda sa munistadā || 3.32.40 ||

Samhita : 7

Adhyaya :   32

Shloka :   40

स्मृत्वा स्वेष्टपदद्वन्द्वं स्वदेहं दग्धुमुद्यतः ।। आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ।। ४१ ।।
smṛtvā sveṣṭapadadvandvaṃ svadehaṃ dagdhumudyataḥ || āgneyīṃ dhāraṇāṃ bibhradupamanyuravasthitaḥ || 41 ||

Samhita : 7

Adhyaya :   32

Shloka :   41

एवं व्यवसिते विप्रे भगवाञ्छक्ररूपवान् ।। वारयामास सौम्येन धारणान्तस्य योगिनः ।। ४२ ।।
evaṃ vyavasite vipre bhagavāñchakrarūpavān || vārayāmāsa saumyena dhāraṇāntasya yoginaḥ || 42 ||

Samhita : 7

Adhyaya :   32

Shloka :   42

तद्विसृष्टमघोरास्त्रं नन्दीश्वरनियो गतः ।। जगृहे मन्यतः क्षिप्तं नन्दी शंकरवल्लभम्।। ४३।।
tadvisṛṣṭamaghorāstraṃ nandīśvaraniyo gataḥ || jagṛhe manyataḥ kṣiptaṃ nandī śaṃkaravallabham|| 43||

Samhita : 7

Adhyaya :   32

Shloka :   43

स्वरूपमेव भगवानास्थाय परमेश्वरः ।। दर्शयामास विप्राय बालेन्दु कृतशेखरम् ।। ४४ ।।
svarūpameva bhagavānāsthāya parameśvaraḥ || darśayāmāsa viprāya bālendu kṛtaśekharam || 44 ||

Samhita : 7

Adhyaya :   32

Shloka :   44

क्षीरार्णवसहस्र्ं च दध्यादेवरर्णवन्तथा ।। भक्ष्यभोज्यार्णवन्तस्मै दर्शयामास स प्रभुः ।। ४५ ।।
kṣīrārṇavasahasrṃ ca dadhyādevararṇavantathā || bhakṣyabhojyārṇavantasmai darśayāmāsa sa prabhuḥ || 45 ||

Samhita : 7

Adhyaya :   32

Shloka :   45

एवं स ददृशे शम्भुदेव्या सार्द्धं वृषोपरि।।गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ।। ४६ ।।
evaṃ sa dadṛśe śambhudevyā sārddhaṃ vṛṣopari||gaṇeśvaraistriśūlādyairdivyāstrairapi saṃvṛtaḥ || 46 ||

Samhita : 7

Adhyaya :   32

Shloka :   46

दिवि दुन्दुभयो नेदु पुष्पवृष्टिः पपात ह ।। विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ।। ४७ ।।
divi dundubhayo nedu puṣpavṛṣṭiḥ papāta ha || viṣṇubrahmendrapramukhairdevaiśchannā diśo daśa || 47 ||

Samhita : 7

Adhyaya :   32

Shloka :   47

अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ।। पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ।। ४८।।
athopamanyurānandasamudrormibhirāvṛtaḥ || papāta daṇḍavadbhūmau bhaktinamreṇa cetasā || 48||

Samhita : 7

Adhyaya :   32

Shloka :   48

एतस्मिन्समये तत्र सस्मितो भगवान्भवः ।। एह्येहीति समाहूय मूर्ध्न्याघ्राय ददौ वरान् ।। ४९ ।।
etasminsamaye tatra sasmito bhagavānbhavaḥ || ehyehīti samāhūya mūrdhnyāghrāya dadau varān || 49 ||

Samhita : 7

Adhyaya :   32

Shloka :   49

वत्सोपमन्यो तुष्टोऽस्मि त्वदाचरणतो वरात् ।। दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितोऽधुना ।। 3.32.५० ।।
vatsopamanyo tuṣṭo'smi tvadācaraṇato varāt || dṛḍhabhakto'si viprarṣe mayā jijñāsito'dhunā || 3.32.50 ||

Samhita : 7

Adhyaya :   32

Shloka :   50

भक्ष्यभोगान्यथाकामं बान्धवैर्भुंक्ष्व सर्वदा ।। सुखी भव सदा दुःखनिर्मुक्तो भक्तिमान्मम।। ९१ ।।
bhakṣyabhogānyathākāmaṃ bāndhavairbhuṃkṣva sarvadā || sukhī bhava sadā duḥkhanirmukto bhaktimānmama|| 91 ||

Samhita : 7

Adhyaya :   32

Shloka :   51

उपमन्यो महाभाग तवाम्बैषा हि पार्वती ।। मया पुत्रीकृतो ह्यद्य कुमारत्वं सनातनम् ।। ५२ ।।
upamanyo mahābhāga tavāmbaiṣā hi pārvatī || mayā putrīkṛto hyadya kumāratvaṃ sanātanam || 52 ||

Samhita : 7

Adhyaya :   32

Shloka :   52

दुग्धदध्याज्यमधुनामर्णवाश्च सहस्रशः ।। भक्ष्यभोज्यादिवस्तूनामर्णवाश्चाखिला स्तथा ।। ५३ ।।
dugdhadadhyājyamadhunāmarṇavāśca sahasraśaḥ || bhakṣyabhojyādivastūnāmarṇavāścākhilā stathā || 53 ||

Samhita : 7

Adhyaya :   32

Shloka :   53

तुभ्यं दत्ता मया प्रीत्या त्वं गृह्णीष्व महामुने ।। अमरत्वन्तथा दक्ष गाणपत्यं च शाश्वतम् ।। ५४ ।।
tubhyaṃ dattā mayā prītyā tvaṃ gṛhṇīṣva mahāmune || amaratvantathā dakṣa gāṇapatyaṃ ca śāśvatam || 54 ||

Samhita : 7

Adhyaya :   32

Shloka :   54

पिताहन्ते महादेवो माता ते जगदम्बिका।।वरान्वरय सुप्रीत्या मनोभिलषितान्परान्।।५५।।
pitāhante mahādevo mātā te jagadambikā||varānvaraya suprītyā manobhilaṣitānparān||55||

Samhita : 7

Adhyaya :   32

Shloka :   55

अजरश्चामरश्चैव भव त्वं दुःखवर्जित।।यशस्वी वरतेजस्वी दित्त्वज्ञानी महाप्रभुः ।। ५६।।
ajaraścāmaraścaiva bhava tvaṃ duḥkhavarjita||yaśasvī varatejasvī dittvajñānī mahāprabhuḥ || 56||

Samhita : 7

Adhyaya :   32

Shloka :   56

अथ शम्भुः प्रसन्नात्मा स्मृत्वा तस्य तपो महत् ।। पुनर्दश वरान्दिव्यान्मुनये हयूपमन्यवे ।। ५७।।
atha śambhuḥ prasannātmā smṛtvā tasya tapo mahat || punardaśa varāndivyānmunaye hayūpamanyave || 57||

Samhita : 7

Adhyaya :   32

Shloka :   57

व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ।। ददौ तस्मै प्रवक्तृत्वं पाटवं च निजं पदम्ं।।५८।।
vrataṃ pāśupataṃ jñānaṃ vratayogaṃ ca tattvataḥ || dadau tasmai pravaktṛtvaṃ pāṭavaṃ ca nijaṃ padamṃ||58||

Samhita : 7

Adhyaya :   32

Shloka :   58

एवन्दत्त्वा महादेवः कराभ्यामुपगृह्य तम्।।मूर्ध्न्याघ्राय सुतस्तेऽयमिति देव्यै न्यवेदयत्।।५९।।
evandattvā mahādevaḥ karābhyāmupagṛhya tam||mūrdhnyāghrāya sutaste'yamiti devyai nyavedayat||59||

Samhita : 7

Adhyaya :   32

Shloka :   59

देवी च शृण्वती प्रीत्या मूर्ध्निदेशे कराम्बुजम्।।विन्यस्य प्रददौ तस्मै कुमारपदमक्षयम् ।। 3.32.६०।।
devī ca śṛṇvatī prītyā mūrdhnideśe karāmbujam||vinyasya pradadau tasmai kumārapadamakṣayam || 3.32.60||

Samhita : 7

Adhyaya :   32

Shloka :   60

क्षीराब्धिमपि साकारं क्षीरस्वादुकरोदधिः ।। उपास्थाय ददौ तस्मै पिण्डीभूतमनश्वरम्।।६१।।
kṣīrābdhimapi sākāraṃ kṣīrasvādukarodadhiḥ || upāsthāya dadau tasmai piṇḍībhūtamanaśvaram||61||

Samhita : 7

Adhyaya :   32

Shloka :   61

योगैश्वर्य्यं सदा तुष्टम्ब्रह्मविद्यामनश्वराम् ।। समृद्धिं परमान्तस्मै ददौ सन्तुष्टमानसः।।६२।।
yogaiśvaryyaṃ sadā tuṣṭambrahmavidyāmanaśvarām || samṛddhiṃ paramāntasmai dadau santuṣṭamānasaḥ||62||

Samhita : 7

Adhyaya :   32

Shloka :   62

सोऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा।।तस्माच्छिवाच्च तस्याश्च शिवाया मुदितोऽभवत् ।। ६३ ।।
so'pi labdhvā varāndivyānkumāratvaṃ ca sarvadā||tasmācchivācca tasyāśca śivāyā mudito'bhavat || 63 ||

Samhita : 7

Adhyaya :   32

Shloka :   63

ततः प्रसन्नचेतस्कः सुप्रणम्य कृताञ्जलिः ।। ययाचे स वरं प्रीत्या देवदेवान्महे श्वरात् ।। ६४ ।।
tataḥ prasannacetaskaḥ supraṇamya kṛtāñjaliḥ || yayāce sa varaṃ prītyā devadevānmahe śvarāt || 64 ||

Samhita : 7

Adhyaya :   32

Shloka :   64

उपमन्युरुवाच ।।
प्रसीद देवदेवेश प्रसीद परमेश्वर ।। स्वभक्तिन्देहि परमां दिव्यामव्यभिचारिणीम् ।। ६५ ।।
prasīda devadeveśa prasīda parameśvara || svabhaktindehi paramāṃ divyāmavyabhicāriṇīm || 65 ||

Samhita : 7

Adhyaya :   32

Shloka :   65

श्रद्धान्देहि महादेव स्वसंबन्धिषु मे सदा।।स्वदास्यं परमं स्नेहं स्वसान्निध्यं च सर्वदा ।। ६६ ।।
śraddhāndehi mahādeva svasaṃbandhiṣu me sadā||svadāsyaṃ paramaṃ snehaṃ svasānnidhyaṃ ca sarvadā || 66 ||

Samhita : 7

Adhyaya :   32

Shloka :   66

नन्दीश्वर उवाच ।।
एवमुक्त्वा प्रसन्नात्मा हर्षगद्गदया गिरा ।। तुष्टाव स महादेवमुपमन्युर्द्विजोत्तमः ।। ६७।।
evamuktvā prasannātmā harṣagadgadayā girā || tuṣṭāva sa mahādevamupamanyurdvijottamaḥ || 67||

Samhita : 7

Adhyaya :   32

Shloka :   67

एवमुक्तश्शिवस्तेन सर्वेषां शृण्वताम्प्रभुः ।। प्रत्युवाच प्रसन्नात्मोपमन्युं सकलेश्वरः ।। ६८ ।।
evamuktaśśivastena sarveṣāṃ śṛṇvatāmprabhuḥ || pratyuvāca prasannātmopamanyuṃ sakaleśvaraḥ || 68 ||

Samhita : 7

Adhyaya :   32

Shloka :   68

शिव उवाच ।।
वत्सोपमन्यो धन्यस्त्वं मम भक्तो विशेषतः ।। सर्वन्दत्तम्मया ते हि यद्वृ क्त्तम्भवतानघ ।। ६९।।
vatsopamanyo dhanyastvaṃ mama bhakto viśeṣataḥ || sarvandattammayā te hi yadvṛ kttambhavatānagha || 69||

Samhita : 7

Adhyaya :   32

Shloka :   69

अजरश्चामरश्च त्वं सर्वदा दुःखवर्जित।।सर्वपूज्यो निर्विकारी भक्तानाम्प्रवरो भव ।। 3.32.७०।।
ajaraścāmaraśca tvaṃ sarvadā duḥkhavarjita||sarvapūjyo nirvikārī bhaktānāmpravaro bhava || 3.32.70||

Samhita : 7

Adhyaya :   32

Shloka :   70

अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ।। भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ।। ७१।।
akṣayā bāndhavāścaiva kulaṃ gotraṃ ca te sadā || bhaviṣyati dvijaśreṣṭha mayi bhaktiśca śāśvatī || 71||

Samhita : 7

Adhyaya :   32

Shloka :   71

सान्निध्यं चाश्रये नित्यं करिष्यामि मुने तव ।। तिष्ठ वत्स यथा कामं नोत्कण्ठां च करिष्यसि ।। ७२ ।।
sānnidhyaṃ cāśraye nityaṃ kariṣyāmi mune tava || tiṣṭha vatsa yathā kāmaṃ notkaṇṭhāṃ ca kariṣyasi || 72 ||

Samhita : 7

Adhyaya :   32

Shloka :   72

नन्दीश्वर उवाच ।।
एवमुक्त्वा स भगवांस्तस्मै दत्त्वा वरान्वरान् ।। सांबश्च सगणस्सद्यस्तत्रैवान्तर्दधे प्रभुः ।। ७३ ।।
evamuktvā sa bhagavāṃstasmai dattvā varānvarān || sāṃbaśca sagaṇassadyastatraivāntardadhe prabhuḥ || 73 ||

Samhita : 7

Adhyaya :   32

Shloka :   73

उपमन्युः प्रसन्नात्मा प्राप्य शम्भोर्वरान्वरान् ।। जगाम जननीस्थानं मात्रे सर्वम वर्णयत् ।। ।। ७४ ।।
upamanyuḥ prasannātmā prāpya śambhorvarānvarān || jagāma jananīsthānaṃ mātre sarvama varṇayat || || 74 ||

Samhita : 7

Adhyaya :   32

Shloka :   74

तच्छ्रुत्वा तस्य जननी महाहर्षमवाप सा ।। सर्वपूज्वोऽभवत्सोऽपि सुखं प्रापाधिकं सदा ।। ७५ ।।
tacchrutvā tasya jananī mahāharṣamavāpa sā || sarvapūjvo'bhavatso'pi sukhaṃ prāpādhikaṃ sadā || 75 ||

Samhita : 7

Adhyaya :   32

Shloka :   75

इत्थन्ते वर्णितस्तात शिवस्य परमात्मनः ।। सुरेश्वरावतारो हि सर्वदा सुखदः सताम् ।। ७६।।
itthante varṇitastāta śivasya paramātmanaḥ || sureśvarāvatāro hi sarvadā sukhadaḥ satām || 76||

Samhita : 7

Adhyaya :   32

Shloka :   76

इदमाख्यानमनघं सर्वकामफलप्रदम् ।। स्वर्ग्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम् ।। ७७।।
idamākhyānamanaghaṃ sarvakāmaphalapradam || svargyaṃ yaśasyamāyuṣyaṃ bhuktimuktipradaṃ satām || 77||

Samhita : 7

Adhyaya :   32

Shloka :   77

य एतच्छृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।। इह सर्वसुखं भुक्त्वा सोऽन्ते शिवगतिं लभेत् ।। ७८ ।। ।।
ya etacchṛṇuyādbhaktyā śrāvayedvā samāhitaḥ || iha sarvasukhaṃ bhuktvā so'nte śivagatiṃ labhet || 78 || ||

Samhita : 7

Adhyaya :   32

Shloka :   78

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सुरेश्वराख्यशिवावतारचरितवर्णनं नाम द्वात्रिंशो ध्यायः ।। ३२।। (८३)
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ sureśvarākhyaśivāvatāracaritavarṇanaṃ nāma dvātriṃśo dhyāyaḥ || 32|| (83)

Samhita : 7

Adhyaya :   32

Shloka :   79

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In