Shatarudra Samhita

Adhyaya - 35

Incarnation of Saintly Brahmins

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः।।अवतारं शृणु विभोस्साधुवेषद्विजाह्वयम् ।। १ ।।
sanatkumāra sarvajña śivasya paramātmanaḥ||avatāraṃ śṛṇu vibhossādhuveṣadvijāhvayam || 1 ||

Samhita : 7

Adhyaya :   35

Shloka :   1

मेनाहिमालयोर्भक्तिं शिवे ज्ञात्वा महोत्तमाम् ।। चिन्तामापुस्तुरास्सर्वे मन्त्रयामासुरादरात् ।। २ ।।
menāhimālayorbhaktiṃ śive jñātvā mahottamām || cintāmāpusturāssarve mantrayāmāsurādarāt || 2 ||

Samhita : 7

Adhyaya :   35

Shloka :   2

एकान्तभक्त्या शैलश्चेत्कन्यां दास्यति शम्भवे ।। ध्रुवं निर्वाणतां सद्यः सम्प्राप्स्यति शिवस्य वै ।। ३ ।।
ekāntabhaktyā śailaścetkanyāṃ dāsyati śambhave || dhruvaṃ nirvāṇatāṃ sadyaḥ samprāpsyati śivasya vai || 3 ||

Samhita : 7

Adhyaya :   35

Shloka :   3

अनन्तरत्नाधारोऽसौ चेत्प्रयास्यति मोक्षताम् ।। रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम् ।। ४।।
anantaratnādhāro'sau cetprayāsyati mokṣatām || ratnagarbhābhidhā bhūmirmithyaiva bhavitā dhruvam || 4||

Samhita : 7

Adhyaya :   35

Shloka :   4

अस्थिरत्वम्परित्यज्य दिव्यरूपं विधाय सः ।। कन्यां शूलभृते दत्त्वा शिवालोकं गमिष्यति ।। ५ ।।
asthiratvamparityajya divyarūpaṃ vidhāya saḥ || kanyāṃ śūlabhṛte dattvā śivālokaṃ gamiṣyati || 5 ||

Samhita : 7

Adhyaya :   35

Shloka :   5

महादेवस्य सारूप्यं प्राप्य शम्भोरनुग्रहात् ।। तत्र भुक्त्वा महाभोगांस्ततो मोक्षमवाप्स्यति ।। ६ ।।
mahādevasya sārūpyaṃ prāpya śambhoranugrahāt || tatra bhuktvā mahābhogāṃstato mokṣamavāpsyati || 6 ||

Samhita : 7

Adhyaya :   35

Shloka :   6

इत्यालोच्य सुरास्सर्वे जग्मुर्गुरुगृहं मुने ।। चक्रुर्निवेदनं गत्वा गुरवे स्वार्थसाधकाः ।। ७ ।।
ityālocya surāssarve jagmurgurugṛhaṃ mune || cakrurnivedanaṃ gatvā gurave svārthasādhakāḥ || 7 ||

Samhita : 7

Adhyaya :   35

Shloka :   7

देवा ऊचुः ।।
गुरो हिमालयगृहं गच्छास्मत्कार्य्यसिद्धये ।। कृत्वा निंदां महेशस्य गिरिभक्तिं निवारय ।। ८ ।।
guro himālayagṛhaṃ gacchāsmatkāryyasiddhaye || kṛtvā niṃdāṃ maheśasya giribhaktiṃ nivāraya || 8 ||

Samhita : 7

Adhyaya :   35

Shloka :   8

स्वश्रद्धया सुतां दत्त्वा शिवाय स गिरिर्गुरो ।। लभेत मुक्तिमत्रैव धरण्यां स हि तिष्ठतु ।। ९ ।।
svaśraddhayā sutāṃ dattvā śivāya sa girirguro || labheta muktimatraiva dharaṇyāṃ sa hi tiṣṭhatu || 9 ||

Samhita : 7

Adhyaya :   35

Shloka :   9

इति देववचः श्रुत्वा प्रोवाच च विचार्य्य तान् ।। 3.35.१० ।।
iti devavacaḥ śrutvā provāca ca vicāryya tān || 3.35.10 ||

Samhita : 7

Adhyaya :   35

Shloka :   10

गुरुरुवाच ।।
कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः ।। सम्पादयेत्स्वाभिमतमहं तत्कर्तुमक्षमः ।। ११ ।।
kaścinmadhye ca yuṣmākaṃ gacchecchailāntikaṃ surāḥ || sampādayetsvābhimatamahaṃ tatkartumakṣamaḥ || 11 ||

Samhita : 7

Adhyaya :   35

Shloka :   11

अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः ।। तस्मै वृत्तं कथय स्वं स वः कार्यं करिष्यति ।। १२ ।।
athavā gacchata surā brahmalokaṃ savāsavāḥ || tasmai vṛttaṃ kathaya svaṃ sa vaḥ kāryaṃ kariṣyati || 12 ||

Samhita : 7

Adhyaya :   35

Shloka :   12

।। नन्दीश्वर उवाच ।।
तच्छ्रुत्वा ते समालोच्य जग्मुर्विधिसभां सुराः ।। सर्वं निवेदयामासुस्तद्वृत्तं पुरतो विधेः ।। १३ ।।
tacchrutvā te samālocya jagmurvidhisabhāṃ surāḥ || sarvaṃ nivedayāmāsustadvṛttaṃ purato vidheḥ || 13 ||

Samhita : 7

Adhyaya :   35

Shloka :   13

अवोचत्तान्विधिः श्रुत्वा तद्वचः सुविचिंत्य वै ।। नाहं करिष्ये तन्निंदां दुःखदां कहरां सदा।।१४।।
avocattānvidhiḥ śrutvā tadvacaḥ suviciṃtya vai || nāhaṃ kariṣye tanniṃdāṃ duḥkhadāṃ kaharāṃ sadā||14||

Samhita : 7

Adhyaya :   35

Shloka :   14

सुरा गच्छत कैलासं संतोषयत शङ्करम्।।प्रस्थापयत तं देवं हिमालयगृहं प्रति ।। १५।।
surā gacchata kailāsaṃ saṃtoṣayata śaṅkaram||prasthāpayata taṃ devaṃ himālayagṛhaṃ prati || 15||

Samhita : 7

Adhyaya :   35

Shloka :   15

स गच्छेदथ शैलेशमात्मनिन्दां करोतु वै।।परनिन्दा विनाशाय स्वनिन्दा यशसे मता ।। १६।।
sa gacchedatha śaileśamātmanindāṃ karotu vai||paranindā vināśāya svanindā yaśase matā || 16||

Samhita : 7

Adhyaya :   35

Shloka :   16

नन्दीश्वर उवाच ।।
ततस्ते प्रययुः शीघ्रं कैलासं निखिलास्सुराः।।सुप्रणम्य शिवं भक्त्या तद्द्रुतं निखिला जगुः ।। १७ ।।
tataste prayayuḥ śīghraṃ kailāsaṃ nikhilāssurāḥ||supraṇamya śivaṃ bhaktyā taddrutaṃ nikhilā jaguḥ || 17 ||

Samhita : 7

Adhyaya :   35

Shloka :   17

तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः ।। देवान्सुयापयामास तानाश्वास्य विहस्य सः ।। १८।।
tacchrutvā devavacanaṃ svīcakāra maheśvaraḥ || devānsuyāpayāmāsa tānāśvāsya vihasya saḥ || 18||

Samhita : 7

Adhyaya :   35

Shloka :   18

ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः ।। गन्तुमैच्छच्छैलमूलं मायेशो न विकारवान् ।। १९।।
tataḥ sa bhagavāñchambhurmaheśo bhaktavatsalaḥ || gantumaicchacchailamūlaṃ māyeśo na vikāravān || 19||

Samhita : 7

Adhyaya :   35

Shloka :   19

दण्डी छत्री दिब्यवासा बिभ्रत्तिलकमुज्ज्वलम्।।करे स्फटिकमालां च शालग्रामं गले दधत् ।। 3.35.२०।।
daṇḍī chatrī dibyavāsā bibhrattilakamujjvalam||kare sphaṭikamālāṃ ca śālagrāmaṃ gale dadhat || 3.35.20||

Samhita : 7

Adhyaya :   35

Shloka :   20

जपन्नाम हरेर्भक्त्या साधुवेषधरो द्विजः।।हिमाचलं जगामाशु बन्धुवर्गेस्समन्वितम् ।। २१ ।।
japannāma harerbhaktyā sādhuveṣadharo dvijaḥ||himācalaṃ jagāmāśu bandhuvargessamanvitam || 21 ||

Samhita : 7

Adhyaya :   35

Shloka :   21

तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः ।। ननाम दण्डवद्भूमौ साष्टाङ्गं विधिपूर्वकम् ।। २२ ।।
taṃ ca dṛṣṭvā samuttasthau sagaṇo'pi himālayaḥ || nanāma daṇḍavadbhūmau sāṣṭāṅgaṃ vidhipūrvakam || 22 ||

Samhita : 7

Adhyaya :   35

Shloka :   22

ततः पप्रच्छ शैलेशस्तं द्विजं को भवानिति ।। उवाच शीघ्रं विप्रेन्द्रस्स योग्यद्रिम्महादरात् ।। २३ ।।
tataḥ papraccha śaileśastaṃ dvijaṃ ko bhavāniti || uvāca śīghraṃ viprendrassa yogyadrimmahādarāt || 23 ||

Samhita : 7

Adhyaya :   35

Shloka :   23

साधुद्विज उवाच ।।
साधु द्विजाह्वः शैलाहं वैष्णवः परमार्थदृक् ।। परोपकारी सर्वज्ञः सर्वगामी गुरोर्बलात्।।२४।।
sādhu dvijāhvaḥ śailāhaṃ vaiṣṇavaḥ paramārthadṛk || paropakārī sarvajñaḥ sarvagāmī gurorbalāt||24||

Samhita : 7

Adhyaya :   35

Shloka :   24

मया ज्ञातं स्वविज्ञानात्स्वस्थाने शैलसत्तम।।तच्छृणु प्रीतितो वच्मि हित्वा दम्भन्तवांतिकम् ।। २५।।
mayā jñātaṃ svavijñānātsvasthāne śailasattama||tacchṛṇu prītito vacmi hitvā dambhantavāṃtikam || 25||

Samhita : 7

Adhyaya :   35

Shloka :   25

शङ्कराय सुतान्दातुन्त्वमिच्छसि निजोद्भवाम् ।। इमाम्पद्मासमां रम्यामज्ञातकुलशीलिने ।। २६।।
śaṅkarāya sutāndātuntvamicchasi nijodbhavām || imāmpadmāsamāṃ ramyāmajñātakulaśīline || 26||

Samhita : 7

Adhyaya :   35

Shloka :   26

इयं मतिस्ते शैलेन्द्र न युक्ता मङ्गलप्रदा ।। निबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव ।। २७।।
iyaṃ matiste śailendra na yuktā maṅgalapradā || nibodha jñānināṃ śreṣṭha nārāyaṇakulodbhava || 27||

Samhita : 7

Adhyaya :   35

Shloka :   27

पश्य शैलाधिपत्वं च न तस्यैकोऽस्ति बान्धवः ।। बान्धवान्स्वान्प्रयत्नेन पृच्छ मेनां च स्वप्रियाम् ।। २८।।
paśya śailādhipatvaṃ ca na tasyaiko'sti bāndhavaḥ || bāndhavānsvānprayatnena pṛccha menāṃ ca svapriyām || 28||

Samhita : 7

Adhyaya :   35

Shloka :   28

सर्वान्संपृच्छ यत्नेन मेनादीन्पा र्वती विना ।। रोगिणे नौषधं शैल कुपथ्यं रोचते सदा।।२९।।
sarvānsaṃpṛccha yatnena menādīnpā rvatī vinā || rogiṇe nauṣadhaṃ śaila kupathyaṃ rocate sadā||29||

Samhita : 7

Adhyaya :   35

Shloka :   29

न ते पात्रानुरूपश्च पार्वतीदानकर्म्मणि ।। महाजनः स्मेरमुखः श्रुति मात्राद्भविष्यति ।। 3.35.३० ।।
na te pātrānurūpaśca pārvatīdānakarmmaṇi || mahājanaḥ smeramukhaḥ śruti mātrādbhaviṣyati || 3.35.30 ||

Samhita : 7

Adhyaya :   35

Shloka :   30

निराश्रयस्सदासङ्गो विरूपो निगुर्णोऽव्ययः ।। स्मशानवासी विकटो व्यालग्राही दिगम्बरः ।। ३१ ।।
nirāśrayassadāsaṅgo virūpo nigurṇo'vyayaḥ || smaśānavāsī vikaṭo vyālagrāhī digambaraḥ || 31 ||

Samhita : 7

Adhyaya :   35

Shloka :   31

विभूतिभूषणो व्यालवरावेष्टितमस्तकः ।। सर्वाश्रमपरिभ्रष्टस्त्वविज्ञातगतिस्सदा ।। ३२ ।।
vibhūtibhūṣaṇo vyālavarāveṣṭitamastakaḥ || sarvāśramaparibhraṣṭastvavijñātagatissadā || 32 ||

Samhita : 7

Adhyaya :   35

Shloka :   32

ब्रह्मोवाच ।।
इत्याद्युक्त्वा वचस्तथ्यं शिवनिन्दापरं स हि ।। जगाम स्वालयं शीघ्रन्नाना लीलाकरः शिवः ।। ३३।।
ityādyuktvā vacastathyaṃ śivanindāparaṃ sa hi || jagāma svālayaṃ śīghrannānā līlākaraḥ śivaḥ || 33||

Samhita : 7

Adhyaya :   35

Shloka :   33

तच्छ्रुत्वा विप्रवचनमभूताञ्च तनू तयोः ।। विपरीतानर्थपरे किं करिष्यावहे ध्रुवम् ।। ३४ ।।
tacchrutvā vipravacanamabhūtāñca tanū tayoḥ || viparītānarthapare kiṃ kariṣyāvahe dhruvam || 34 ||

Samhita : 7

Adhyaya :   35

Shloka :   34

ततो रुद्रो महोतिं च कृत्वा भक्तमुदावहाम् ।। विवाहयित्वा गिरिजां देवकार्य्यं चकार सः ।। ३५ ।।
tato rudro mahotiṃ ca kṛtvā bhaktamudāvahām || vivāhayitvā girijāṃ devakāryyaṃ cakāra saḥ || 35 ||

Samhita : 7

Adhyaya :   35

Shloka :   35

इति प्रोक्तस्तु ते तात साधुवेषो द्विजाह्वयः ।। शिवावतारो हि मया देवकार्य्यकरः प्रभो ।। ३६।।
iti proktastu te tāta sādhuveṣo dvijāhvayaḥ || śivāvatāro hi mayā devakāryyakaraḥ prabho || 36||

Samhita : 7

Adhyaya :   35

Shloka :   36

इदमाख्यानमनघं स्वर्ग्यमायुष्यमुत्तमम् ।। यः पठेच्छृणुयाद्वापि स सुखी गतिमाप्नुयात्।।३७।।
idamākhyānamanaghaṃ svargyamāyuṣyamuttamam || yaḥ paṭhecchṛṇuyādvāpi sa sukhī gatimāpnuyāt||37||

Samhita : 7

Adhyaya :   35

Shloka :   37

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां साधुद्विजशिवावतारवर्णनं नाम पञ्चत्रिंशोऽध्यायः ।। ३५ ।। षडशीत्यवताराः ( ८६)
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ sādhudvijaśivāvatāravarṇanaṃ nāma pañcatriṃśo'dhyāyaḥ || 35 || ṣaḍaśītyavatārāḥ ( 86)

Samhita : 7

Adhyaya :   35

Shloka :   38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In