| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः॥अवतारं शृणु विभोस्साधुवेषद्विजाह्वयम् ॥ १ ॥
sanatkumāra sarvajña śivasya paramātmanaḥ..avatāraṃ śṛṇu vibhossādhuveṣadvijāhvayam .. 1 ..
मेनाहिमालयोर्भक्तिं शिवे ज्ञात्वा महोत्तमाम् ॥ चिन्तामापुस्तुरास्सर्वे मन्त्रयामासुरादरात् ॥ २ ॥
menāhimālayorbhaktiṃ śive jñātvā mahottamām .. cintāmāpusturāssarve mantrayāmāsurādarāt .. 2 ..
एकान्तभक्त्या शैलश्चेत्कन्यां दास्यति शम्भवे ॥ ध्रुवं निर्वाणतां सद्यः सम्प्राप्स्यति शिवस्य वै ॥ ३ ॥
ekāntabhaktyā śailaścetkanyāṃ dāsyati śambhave .. dhruvaṃ nirvāṇatāṃ sadyaḥ samprāpsyati śivasya vai .. 3 ..
अनन्तरत्नाधारोऽसौ चेत्प्रयास्यति मोक्षताम् ॥ रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम् ॥ ४॥
anantaratnādhāro'sau cetprayāsyati mokṣatām .. ratnagarbhābhidhā bhūmirmithyaiva bhavitā dhruvam .. 4..
अस्थिरत्वम्परित्यज्य दिव्यरूपं विधाय सः ॥ कन्यां शूलभृते दत्त्वा शिवालोकं गमिष्यति ॥ ५ ॥
asthiratvamparityajya divyarūpaṃ vidhāya saḥ .. kanyāṃ śūlabhṛte dattvā śivālokaṃ gamiṣyati .. 5 ..
महादेवस्य सारूप्यं प्राप्य शम्भोरनुग्रहात् ॥ तत्र भुक्त्वा महाभोगांस्ततो मोक्षमवाप्स्यति ॥ ६ ॥
mahādevasya sārūpyaṃ prāpya śambhoranugrahāt .. tatra bhuktvā mahābhogāṃstato mokṣamavāpsyati .. 6 ..
इत्यालोच्य सुरास्सर्वे जग्मुर्गुरुगृहं मुने ॥ चक्रुर्निवेदनं गत्वा गुरवे स्वार्थसाधकाः ॥ ७ ॥
ityālocya surāssarve jagmurgurugṛhaṃ mune .. cakrurnivedanaṃ gatvā gurave svārthasādhakāḥ .. 7 ..
देवा ऊचुः ।।
गुरो हिमालयगृहं गच्छास्मत्कार्य्यसिद्धये ॥ कृत्वा निंदां महेशस्य गिरिभक्तिं निवारय ॥ ८ ॥
guro himālayagṛhaṃ gacchāsmatkāryyasiddhaye .. kṛtvā niṃdāṃ maheśasya giribhaktiṃ nivāraya .. 8 ..
स्वश्रद्धया सुतां दत्त्वा शिवाय स गिरिर्गुरो ॥ लभेत मुक्तिमत्रैव धरण्यां स हि तिष्ठतु ॥ ९ ॥
svaśraddhayā sutāṃ dattvā śivāya sa girirguro .. labheta muktimatraiva dharaṇyāṃ sa hi tiṣṭhatu .. 9 ..
इति देववचः श्रुत्वा प्रोवाच च विचार्य्य तान् ॥ 3.35.१० ॥
iti devavacaḥ śrutvā provāca ca vicāryya tān .. 3.35.10 ..
गुरुरुवाच ।।
कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः ॥ सम्पादयेत्स्वाभिमतमहं तत्कर्तुमक्षमः ॥ ११ ॥
kaścinmadhye ca yuṣmākaṃ gacchecchailāntikaṃ surāḥ .. sampādayetsvābhimatamahaṃ tatkartumakṣamaḥ .. 11 ..
अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः ॥ तस्मै वृत्तं कथय स्वं स वः कार्यं करिष्यति ॥ १२ ॥
athavā gacchata surā brahmalokaṃ savāsavāḥ .. tasmai vṛttaṃ kathaya svaṃ sa vaḥ kāryaṃ kariṣyati .. 12 ..
।। नन्दीश्वर उवाच ।।
तच्छ्रुत्वा ते समालोच्य जग्मुर्विधिसभां सुराः ॥ सर्वं निवेदयामासुस्तद्वृत्तं पुरतो विधेः ॥ १३ ॥
tacchrutvā te samālocya jagmurvidhisabhāṃ surāḥ .. sarvaṃ nivedayāmāsustadvṛttaṃ purato vidheḥ .. 13 ..
अवोचत्तान्विधिः श्रुत्वा तद्वचः सुविचिंत्य वै ॥ नाहं करिष्ये तन्निंदां दुःखदां कहरां सदा॥१४॥
avocattānvidhiḥ śrutvā tadvacaḥ suviciṃtya vai .. nāhaṃ kariṣye tanniṃdāṃ duḥkhadāṃ kaharāṃ sadā..14..
सुरा गच्छत कैलासं संतोषयत शङ्करम्॥प्रस्थापयत तं देवं हिमालयगृहं प्रति ॥ १५॥
surā gacchata kailāsaṃ saṃtoṣayata śaṅkaram..prasthāpayata taṃ devaṃ himālayagṛhaṃ prati .. 15..
स गच्छेदथ शैलेशमात्मनिन्दां करोतु वै॥परनिन्दा विनाशाय स्वनिन्दा यशसे मता ॥ १६॥
sa gacchedatha śaileśamātmanindāṃ karotu vai..paranindā vināśāya svanindā yaśase matā .. 16..
नन्दीश्वर उवाच ।।
ततस्ते प्रययुः शीघ्रं कैलासं निखिलास्सुराः॥सुप्रणम्य शिवं भक्त्या तद्द्रुतं निखिला जगुः ॥ १७ ॥
tataste prayayuḥ śīghraṃ kailāsaṃ nikhilāssurāḥ..supraṇamya śivaṃ bhaktyā taddrutaṃ nikhilā jaguḥ .. 17 ..
तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः ॥ देवान्सुयापयामास तानाश्वास्य विहस्य सः ॥ १८॥
tacchrutvā devavacanaṃ svīcakāra maheśvaraḥ .. devānsuyāpayāmāsa tānāśvāsya vihasya saḥ .. 18..
ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः ॥ गन्तुमैच्छच्छैलमूलं मायेशो न विकारवान् ॥ १९॥
tataḥ sa bhagavāñchambhurmaheśo bhaktavatsalaḥ .. gantumaicchacchailamūlaṃ māyeśo na vikāravān .. 19..
दण्डी छत्री दिब्यवासा बिभ्रत्तिलकमुज्ज्वलम्॥करे स्फटिकमालां च शालग्रामं गले दधत् ॥ 3.35.२०॥
daṇḍī chatrī dibyavāsā bibhrattilakamujjvalam..kare sphaṭikamālāṃ ca śālagrāmaṃ gale dadhat .. 3.35.20..
जपन्नाम हरेर्भक्त्या साधुवेषधरो द्विजः॥हिमाचलं जगामाशु बन्धुवर्गेस्समन्वितम् ॥ २१ ॥
japannāma harerbhaktyā sādhuveṣadharo dvijaḥ..himācalaṃ jagāmāśu bandhuvargessamanvitam .. 21 ..
तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः ॥ ननाम दण्डवद्भूमौ साष्टाङ्गं विधिपूर्वकम् ॥ २२ ॥
taṃ ca dṛṣṭvā samuttasthau sagaṇo'pi himālayaḥ .. nanāma daṇḍavadbhūmau sāṣṭāṅgaṃ vidhipūrvakam .. 22 ..
ततः पप्रच्छ शैलेशस्तं द्विजं को भवानिति ॥ उवाच शीघ्रं विप्रेन्द्रस्स योग्यद्रिम्महादरात् ॥ २३ ॥
tataḥ papraccha śaileśastaṃ dvijaṃ ko bhavāniti .. uvāca śīghraṃ viprendrassa yogyadrimmahādarāt .. 23 ..
साधुद्विज उवाच ।।
साधु द्विजाह्वः शैलाहं वैष्णवः परमार्थदृक् ॥ परोपकारी सर्वज्ञः सर्वगामी गुरोर्बलात्॥२४॥
sādhu dvijāhvaḥ śailāhaṃ vaiṣṇavaḥ paramārthadṛk .. paropakārī sarvajñaḥ sarvagāmī gurorbalāt..24..
मया ज्ञातं स्वविज्ञानात्स्वस्थाने शैलसत्तम॥तच्छृणु प्रीतितो वच्मि हित्वा दम्भन्तवांतिकम् ॥ २५॥
mayā jñātaṃ svavijñānātsvasthāne śailasattama..tacchṛṇu prītito vacmi hitvā dambhantavāṃtikam .. 25..
शङ्कराय सुतान्दातुन्त्वमिच्छसि निजोद्भवाम् ॥ इमाम्पद्मासमां रम्यामज्ञातकुलशीलिने ॥ २६॥
śaṅkarāya sutāndātuntvamicchasi nijodbhavām .. imāmpadmāsamāṃ ramyāmajñātakulaśīline .. 26..
इयं मतिस्ते शैलेन्द्र न युक्ता मङ्गलप्रदा ॥ निबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव ॥ २७॥
iyaṃ matiste śailendra na yuktā maṅgalapradā .. nibodha jñānināṃ śreṣṭha nārāyaṇakulodbhava .. 27..
पश्य शैलाधिपत्वं च न तस्यैकोऽस्ति बान्धवः ॥ बान्धवान्स्वान्प्रयत्नेन पृच्छ मेनां च स्वप्रियाम् ॥ २८॥
paśya śailādhipatvaṃ ca na tasyaiko'sti bāndhavaḥ .. bāndhavānsvānprayatnena pṛccha menāṃ ca svapriyām .. 28..
सर्वान्संपृच्छ यत्नेन मेनादीन्पा र्वती विना ॥ रोगिणे नौषधं शैल कुपथ्यं रोचते सदा॥२९॥
sarvānsaṃpṛccha yatnena menādīnpā rvatī vinā .. rogiṇe nauṣadhaṃ śaila kupathyaṃ rocate sadā..29..
न ते पात्रानुरूपश्च पार्वतीदानकर्म्मणि ॥ महाजनः स्मेरमुखः श्रुति मात्राद्भविष्यति ॥ 3.35.३० ॥
na te pātrānurūpaśca pārvatīdānakarmmaṇi .. mahājanaḥ smeramukhaḥ śruti mātrādbhaviṣyati .. 3.35.30 ..
निराश्रयस्सदासङ्गो विरूपो निगुर्णोऽव्ययः ॥ स्मशानवासी विकटो व्यालग्राही दिगम्बरः ॥ ३१ ॥
nirāśrayassadāsaṅgo virūpo nigurṇo'vyayaḥ .. smaśānavāsī vikaṭo vyālagrāhī digambaraḥ .. 31 ..
विभूतिभूषणो व्यालवरावेष्टितमस्तकः ॥ सर्वाश्रमपरिभ्रष्टस्त्वविज्ञातगतिस्सदा ॥ ३२ ॥
vibhūtibhūṣaṇo vyālavarāveṣṭitamastakaḥ .. sarvāśramaparibhraṣṭastvavijñātagatissadā .. 32 ..
ब्रह्मोवाच ।।
इत्याद्युक्त्वा वचस्तथ्यं शिवनिन्दापरं स हि ॥ जगाम स्वालयं शीघ्रन्नाना लीलाकरः शिवः ॥ ३३॥
ityādyuktvā vacastathyaṃ śivanindāparaṃ sa hi .. jagāma svālayaṃ śīghrannānā līlākaraḥ śivaḥ .. 33..
तच्छ्रुत्वा विप्रवचनमभूताञ्च तनू तयोः ॥ विपरीतानर्थपरे किं करिष्यावहे ध्रुवम् ॥ ३४ ॥
tacchrutvā vipravacanamabhūtāñca tanū tayoḥ .. viparītānarthapare kiṃ kariṣyāvahe dhruvam .. 34 ..
ततो रुद्रो महोतिं च कृत्वा भक्तमुदावहाम् ॥ विवाहयित्वा गिरिजां देवकार्य्यं चकार सः ॥ ३५ ॥
tato rudro mahotiṃ ca kṛtvā bhaktamudāvahām .. vivāhayitvā girijāṃ devakāryyaṃ cakāra saḥ .. 35 ..
इति प्रोक्तस्तु ते तात साधुवेषो द्विजाह्वयः ॥ शिवावतारो हि मया देवकार्य्यकरः प्रभो ॥ ३६॥
iti proktastu te tāta sādhuveṣo dvijāhvayaḥ .. śivāvatāro hi mayā devakāryyakaraḥ prabho .. 36..
इदमाख्यानमनघं स्वर्ग्यमायुष्यमुत्तमम् ॥ यः पठेच्छृणुयाद्वापि स सुखी गतिमाप्नुयात्॥३७॥
idamākhyānamanaghaṃ svargyamāyuṣyamuttamam .. yaḥ paṭhecchṛṇuyādvāpi sa sukhī gatimāpnuyāt..37..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां साधुद्विजशिवावतारवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥ षडशीत्यवताराः ( ८६)
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ sādhudvijaśivāvatāravarṇanaṃ nāma pañcatriṃśo'dhyāyaḥ .. 35 .. ṣaḍaśītyavatārāḥ ( 86)

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In