Shatarudra Samhita

Adhyaya - 38

Description of Arjuna Penance

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच ।।
अर्जुनोपि तदा तत्र दीप्यमानो व्यदृश्यत ।। मन्त्रेण शिवरूपेण तेजश्चातुलमावहत् ।। १ ।।
arjunopi tadā tatra dīpyamāno vyadṛśyata || mantreṇa śivarūpeṇa tejaścātulamāvahat || 1 ||

Samhita : 7

Adhyaya :   38

Shloka :   1

ते सर्वे चार्जुनन्दृष्ट्वा पाण्डवा निश्चयं गताः ।। जयोऽस्माकं धुवञ्जातन्तेजश्च विपुलं यतः ।। २ ।।
te sarve cārjunandṛṣṭvā pāṇḍavā niścayaṃ gatāḥ || jayo'smākaṃ dhuvañjātantejaśca vipulaṃ yataḥ || 2 ||

Samhita : 7

Adhyaya :   38

Shloka :   2

इदङ्कार्य्यन्त्वया साध्यन्नान्येन च कदाचन ।। व्यासस्य वचनाद्भाति सफलं कुरु जीवितम्।। ३ ।।
idaṅkāryyantvayā sādhyannānyena ca kadācana || vyāsasya vacanādbhāti saphalaṃ kuru jīvitam|| 3 ||

Samhita : 7

Adhyaya :   38

Shloka :   3

इति प्रोच्यार्जुनन्ते वै विरहौत्सुक्यकातराः ।। अनिच्छन्तोपि तत्रैव प्रेषयामासुरादरात्।। ४ ।।
iti procyārjunante vai virahautsukyakātarāḥ || anicchantopi tatraiva preṣayāmāsurādarāt|| 4 ||

Samhita : 7

Adhyaya :   38

Shloka :   4

द्रौपदी दुःखसंयुक्ता नेत्राश्रूणि निरुध्य च ।। प्रेषयन्ती शुभं वाक्यन्तदोवाच पतिव्रता।।५।।
draupadī duḥkhasaṃyuktā netrāśrūṇi nirudhya ca || preṣayantī śubhaṃ vākyantadovāca pativratā||5||

Samhita : 7

Adhyaya :   38

Shloka :   5

द्रौपद्युवाच ।।
व्यासोपदिष्टं यद्राजंस्त्वया कार्यं प्रयत्नतः ।। शुभप्रदोऽस्तु ते पन्थाश्शंकरश्शंकरोस्तु वै ।। ६।।
vyāsopadiṣṭaṃ yadrājaṃstvayā kāryaṃ prayatnataḥ || śubhaprado'stu te panthāśśaṃkaraśśaṃkarostu vai || 6||

Samhita : 7

Adhyaya :   38

Shloka :   6

ते सर्वे चावसंस्तत्र विसृज्यार्जुनमादरात् ।। अत्यन्तदुःखमापन्ना मिलित्वा पञ्च एव च ।। ७।।
te sarve cāvasaṃstatra visṛjyārjunamādarāt || atyantaduḥkhamāpannā militvā pañca eva ca || 7||

Samhita : 7

Adhyaya :   38

Shloka :   7

स्थितास्तत्र वदन्ति स्म श्रूयतामृषिसत्तम।।दुःखेपि प्रियसंगो वै न दुःखाय प्रजायते।।८।।
sthitāstatra vadanti sma śrūyatāmṛṣisattama||duḥkhepi priyasaṃgo vai na duḥkhāya prajāyate||8||

Samhita : 7

Adhyaya :   38

Shloka :   8

वियोगे द्विगुणन्तस्य दुःखम्भवति नित्यशः ।। ।तत्र धैर्य्यधरस्यापि कथन्धैर्य्यम्भवेदिह ।। ९।।
viyoge dviguṇantasya duḥkhambhavati nityaśaḥ || |tatra dhairyyadharasyāpi kathandhairyyambhavediha || 9||

Samhita : 7

Adhyaya :   38

Shloka :   9

नन्दीश्वर उवाच ।।
कुर्वतस्त्वेव तदा दुःखम्पाण्डवेषु मुनीश्वरः ।। कृपासिंधुश्च स व्यास ऋषिवर्य्यस्समागत ।। 3.38.१०।।
kurvatastveva tadā duḥkhampāṇḍaveṣu munīśvaraḥ || kṛpāsiṃdhuśca sa vyāsa ṛṣivaryyassamāgata || 3.38.10||

Samhita : 7

Adhyaya :   38

Shloka :   10

तन्तदा पाण्डवास्ते वै नत्वा सम्पूज्य चादरात् ।। दत्त्वासनं हि दुःखाढ्याः करौ बद्ध्वा वचोऽब्रुवन् ।। ११ ।।
tantadā pāṇḍavāste vai natvā sampūjya cādarāt || dattvāsanaṃ hi duḥkhāḍhyāḥ karau baddhvā vaco'bruvan || 11 ||

Samhita : 7

Adhyaya :   38

Shloka :   11

पाण्डवा ऊचुः ।।
श्रूयतामृषभश्रेष्ठ दुःखदग्धा वयम्प्रभो ।। दर्शनन्तेऽद्य सम्प्राप्य ह्यानन्दं प्राप्नुमो मुने ।। १२।।
śrūyatāmṛṣabhaśreṣṭha duḥkhadagdhā vayamprabho || darśanante'dya samprāpya hyānandaṃ prāpnumo mune || 12||

Samhita : 7

Adhyaya :   38

Shloka :   12

कियत्कालं वसात्रैव दुःखनाशाय नः प्रभो ।। दर्शनात्तव विप्रर्षेस्सर्वं दुःखं विलीयते ।। १३।।
kiyatkālaṃ vasātraiva duḥkhanāśāya naḥ prabho || darśanāttava viprarṣessarvaṃ duḥkhaṃ vilīyate || 13||

Samhita : 7

Adhyaya :   38

Shloka :   13

नन्दीश्वर उवाच।।
इत्युक्तस्स ऋषिश्रेष्ठो न्यवसत्तत्सुखाय वै ।। कथाभिर्विविधाभिश्च तद्दुःखं नोदयंस्तदा ।। १४ ।।
ityuktassa ṛṣiśreṣṭho nyavasattatsukhāya vai || kathābhirvividhābhiśca tadduḥkhaṃ nodayaṃstadā || 14 ||

Samhita : 7

Adhyaya :   38

Shloka :   14

वार्तायां क्रियमाणायान्तेन व्यासेन सन्मुने ।। सुप्रणम्य विनीतात्मा धर्मराजोऽब्रवीदिदम् ।। १५।।
vārtāyāṃ kriyamāṇāyāntena vyāsena sanmune || supraṇamya vinītātmā dharmarājo'bravīdidam || 15||

Samhita : 7

Adhyaya :   38

Shloka :   15

धर्मराज उवाच ।।
शृणु त्वं हि ऋषिश्रेष्ठ दुःखशान्तिर्मता मम ।। पृच्छामि त्वां महाप्राज्ञ कथनीयन्त्वया प्रभो।।१६।।
śṛṇu tvaṃ hi ṛṣiśreṣṭha duḥkhaśāntirmatā mama || pṛcchāmi tvāṃ mahāprājña kathanīyantvayā prabho||16||

Samhita : 7

Adhyaya :   38

Shloka :   16

ईदृशं चैव दुःखं च पुरा प्राप्तश्च कश्चन।।वयमेव परं दुःखं प्राप्ता वै नैव कश्चन।।१७।।
īdṛśaṃ caiva duḥkhaṃ ca purā prāptaśca kaścana||vayameva paraṃ duḥkhaṃ prāptā vai naiva kaścana||17||

Samhita : 7

Adhyaya :   38

Shloka :   17

व्यास उवाच ।।
राज्ञस्तु नलनाम्नो वै निषधाधिपतेः पुरा ।। भवद्दुःखाधिकं दुःखं जातन्तस्य महात्मनः ।। १८।।
rājñastu nalanāmno vai niṣadhādhipateḥ purā || bhavadduḥkhādhikaṃ duḥkhaṃ jātantasya mahātmanaḥ || 18||

Samhita : 7

Adhyaya :   38

Shloka :   18

हरिश्चन्द्रस्य नृपतेर्जातं दुःखम्महत्तरम् ।। अकथ्यन्तद्विशेषेण परशोकावहन्तथा ।। १९ ।।
hariścandrasya nṛpaterjātaṃ duḥkhammahattaram || akathyantadviśeṣeṇa paraśokāvahantathā || 19 ||

Samhita : 7

Adhyaya :   38

Shloka :   19

दुःखम्तथैव विज्ञेयं रामस्याप्यथ पाण्डव ।। यच्छ्रुत्वा स्त्रीनराणां च भवेन्मोहो महत्तरः ।। 3.38.२० ।।
duḥkhamtathaiva vijñeyaṃ rāmasyāpyatha pāṇḍava || yacchrutvā strīnarāṇāṃ ca bhavenmoho mahattaraḥ || 3.38.20 ||

Samhita : 7

Adhyaya :   38

Shloka :   20

तस्माद्वर्णयितुन्नैव शक्यते हि मया पुनः ।। शरीरं दुःखराशिं च मत्वा त्याज्यन्त्वयाधुना ।। २१ ।।
tasmādvarṇayitunnaiva śakyate hi mayā punaḥ || śarīraṃ duḥkharāśiṃ ca matvā tyājyantvayādhunā || 21 ||

Samhita : 7

Adhyaya :   38

Shloka :   21

येनेदञ्च धृतन्तेन व्याप्तमेव न संशयः ।। प्रथमम्मातृगर्भे वै जन्म दुःखस्य कारणम् ।। २२।।
yenedañca dhṛtantena vyāptameva na saṃśayaḥ || prathamammātṛgarbhe vai janma duḥkhasya kāraṇam || 22||

Samhita : 7

Adhyaya :   38

Shloka :   22

कौमारेऽपि महादुःखं बाललीलानुसारि यत् ।। ततोपि यौवने कामान्भुन्जानो दुःखरूपिणः ।। २३।।
kaumāre'pi mahāduḥkhaṃ bālalīlānusāri yat || tatopi yauvane kāmānbhunjāno duḥkharūpiṇaḥ || 23||

Samhita : 7

Adhyaya :   38

Shloka :   23

गतागतैर्दिनानां हि कार्यभारैरनेकशः ।। आयुश्च क्षीयते नित्यं न जानाति ह तत्पुनः ।। २४।।
gatāgatairdinānāṃ hi kāryabhārairanekaśaḥ || āyuśca kṣīyate nityaṃ na jānāti ha tatpunaḥ || 24||

Samhita : 7

Adhyaya :   38

Shloka :   24

अन्ते च मरणं चैव महादुःखमतः परम् ।। नानानरकपीडाश्च भुज्यंतेज्ञैर्नरैस्सदा ।। २५।।
ante ca maraṇaṃ caiva mahāduḥkhamataḥ param || nānānarakapīḍāśca bhujyaṃtejñairnaraissadā || 25||

Samhita : 7

Adhyaya :   38

Shloka :   25

तस्मादिदमसत्यं च त्वन्तु सत्यं समाचर ।। येनैव तुष्यते शम्भुस्तथा कार्यं नरेण च ।। २६।।
tasmādidamasatyaṃ ca tvantu satyaṃ samācara || yenaiva tuṣyate śambhustathā kāryaṃ nareṇa ca || 26||

Samhita : 7

Adhyaya :   38

Shloka :   26

नन्दीश्वर उवाच ।।
एवं विविधवार्ताभिः कालनिर्यापणन्तदा ।। चक्रुस्ते भ्रातरः सर्वे मनोरथपथैः पुनः ।। २७।।
evaṃ vividhavārtābhiḥ kālaniryāpaṇantadā || cakruste bhrātaraḥ sarve manorathapathaiḥ punaḥ || 27||

Samhita : 7

Adhyaya :   38

Shloka :   27

अर्जुनोपि स्वयं गच्छन्दुर्गाद्रिषु दृढव्रतः ।। यक्षं लब्ध्वा च तेनैव दस्यून्निघ्नन्ननेकशः ।। २८।।
arjunopi svayaṃ gacchandurgādriṣu dṛḍhavrataḥ || yakṣaṃ labdhvā ca tenaiva dasyūnnighnannanekaśaḥ || 28||

Samhita : 7

Adhyaya :   38

Shloka :   28

मनसा हर्षसंयुक्तो जगामाचलमुत्तमम् ।। तत्र गत्वा च गंगायास्समीपं सुन्दरं स्थलम् ।। २९।।
manasā harṣasaṃyukto jagāmācalamuttamam || tatra gatvā ca gaṃgāyāssamīpaṃ sundaraṃ sthalam || 29||

Samhita : 7

Adhyaya :   38

Shloka :   29

अशोककाननं यत्र तिष्ठति स्वर्ग उत्तमः ।। तत्र तस्थौ स्वयं स्नात्वा नत्वा च गुरुमुत्तमम् ।। 3.38.३० ।।
aśokakānanaṃ yatra tiṣṭhati svarga uttamaḥ || tatra tasthau svayaṃ snātvā natvā ca gurumuttamam || 3.38.30 ||

Samhita : 7

Adhyaya :   38

Shloka :   30

यथोपदिष्टं वेषादि तथा चैवाकरोत्स्वयम् ।। इन्द्रियाण्यपकृष्यादौ मनसा संस्थितोऽभवत् ।। ३१।।
yathopadiṣṭaṃ veṣādi tathā caivākarotsvayam || indriyāṇyapakṛṣyādau manasā saṃsthito'bhavat || 31||

Samhita : 7

Adhyaya :   38

Shloka :   31

पुनश्च पार्थिवं कृत्वा सुन्दरं समसूत्रकम् ।। तदग्रे प्रणिदध्यौ स तेजोराशिमनुत्तमम् ।। ३२।।
punaśca pārthivaṃ kṛtvā sundaraṃ samasūtrakam || tadagre praṇidadhyau sa tejorāśimanuttamam || 32||

Samhita : 7

Adhyaya :   38

Shloka :   32

त्रिकालं चैव सुस्नातः पूजनं विविधं तदा ।। चकारोपासनन्तत्र हरस्य च पुनः पुनः ।। ३३।।
trikālaṃ caiva susnātaḥ pūjanaṃ vividhaṃ tadā || cakāropāsanantatra harasya ca punaḥ punaḥ || 33||

Samhita : 7

Adhyaya :   38

Shloka :   33

तस्यैव शिरसस्तेजो निस्सृतन्तच्चरास्तदा ।। दृष्ट्वा भयं समापन्नाः प्रविष्टश्च कदा ह्ययम्।।३४।।
tasyaiva śirasastejo nissṛtantaccarāstadā || dṛṣṭvā bhayaṃ samāpannāḥ praviṣṭaśca kadā hyayam||34||

Samhita : 7

Adhyaya :   38

Shloka :   34

पुनस्ते च विचार्यैवं कथनीयं बिडौजसे।।इत्युक्त्वा तु गतास्ते वै शक्रस्यान्तिकमञ्जसा ।। ३५ ।।
punaste ca vicāryaivaṃ kathanīyaṃ biḍaujase||ityuktvā tu gatāste vai śakrasyāntikamañjasā || 35 ||

Samhita : 7

Adhyaya :   38

Shloka :   35

चरा ऊचुः ।।
देवो वाऽथ ऋषिश्चैव सूर्यो वाथ विभावसुः ।। तपश्चरति देवेश न जानीमो वने च तम् ।। ३६ ।।
devo vā'tha ṛṣiścaiva sūryo vātha vibhāvasuḥ || tapaścarati deveśa na jānīmo vane ca tam || 36 ||

Samhita : 7

Adhyaya :   38

Shloka :   36

तस्यैव तेजसा दग्धा आगतास्तव सन्निधौ ।। निवेदितञ्चरित्रं तत्क्रियतामुचितन्तु यत् ।। ३७ ।।
tasyaiva tejasā dagdhā āgatāstava sannidhau || niveditañcaritraṃ tatkriyatāmucitantu yat || 37 ||

Samhita : 7

Adhyaya :   38

Shloka :   37

नन्दीश्वर उवाच।।
इत्युक्तस्तैश्चरैस्सर्वं ज्ञात्वा पुत्रचिकीर्षितम् ।। सगोत्रपान्विसृज्यैव तत्र गन्तुं मनो दधे ।। ३८ ।।
ityuktastaiścaraissarvaṃ jñātvā putracikīrṣitam || sagotrapānvisṛjyaiva tatra gantuṃ mano dadhe || 38 ||

Samhita : 7

Adhyaya :   38

Shloka :   38

स वृद्धब्राह्मणो भूत्वा ब्रह्मचारी शचीपतिः ।। जगाम तत्र विप्रेन्द्र परीक्षार्थं हि तस्य वै ।। ३९।।
sa vṛddhabrāhmaṇo bhūtvā brahmacārī śacīpatiḥ || jagāma tatra viprendra parīkṣārthaṃ hi tasya vai || 39||

Samhita : 7

Adhyaya :   38

Shloka :   39

तमागतन्तदा दृष्ट्वाकार्षीत्पूजाश्च पाण्डवः।।स्थितोग्रे च स्तुतिं कृत्वा क्वायातोसि वदाधुना ।। 3.38.४० ।।
tamāgatantadā dṛṣṭvākārṣītpūjāśca pāṇḍavaḥ||sthitogre ca stutiṃ kṛtvā kvāyātosi vadādhunā || 3.38.40 ||

Samhita : 7

Adhyaya :   38

Shloka :   40

इत्युक्तस्तेन देवेशो धैर्य्यार्थन्तस्य प्रीतितः ।। परीक्षागर्वितं वाक्यं पाण्डवन्तं ततोऽब्रवीत् ।। ४१।।
ityuktastena deveśo dhairyyārthantasya prītitaḥ || parīkṣāgarvitaṃ vākyaṃ pāṇḍavantaṃ tato'bravīt || 41||

Samhita : 7

Adhyaya :   38

Shloka :   41

ब्राह्मण उवाच ।।
नवे वयसि वै तात किन्तपस्यसि साम्प्रतम् ।। मुक्त्यर्थं वा जयार्थं किं सर्वथैतत्तपस्तव ।। ४२।।
nave vayasi vai tāta kintapasyasi sāmpratam || muktyarthaṃ vā jayārthaṃ kiṃ sarvathaitattapastava || 42||

Samhita : 7

Adhyaya :   38

Shloka :   42

नन्दीश्वर उवाच।।
इति पृष्टस्तदा तेन सर्वं संवेदितम्पुनः ।। तच्छ्रुत्वा स पुनर्वाक्यमुवाच ब्राह्मणस्तदा ।। ४३।
iti pṛṣṭastadā tena sarvaṃ saṃveditampunaḥ || tacchrutvā sa punarvākyamuvāca brāhmaṇastadā || 43|

Samhita : 7

Adhyaya :   38

Shloka :   43

ब्राह्मण उवाच ।।
युक्तं न क्रियते वीर सुखं प्राप्तुं च यत्तपः ।। क्षात्रधर्मेण क्रियते मुक्त्यर्थं कुरुसत्तम ।। ४४।।
yuktaṃ na kriyate vīra sukhaṃ prāptuṃ ca yattapaḥ || kṣātradharmeṇa kriyate muktyarthaṃ kurusattama || 44||

Samhita : 7

Adhyaya :   38

Shloka :   44

इन्द्रस्तु सुखदाता वै मुक्तिदाता भवेन्न हि ।। तस्मात्त्वं सर्वथा श्रेष्ठ कर्तुमर्हसि सत्तपः।।
indrastu sukhadātā vai muktidātā bhavenna hi || tasmāttvaṃ sarvathā śreṣṭha kartumarhasi sattapaḥ||

Samhita : 7

Adhyaya :   38

Shloka :   45

नन्दीश्वर उवाच।।
इदन्तद्वचनं श्रुत्वा क्रोधं चक्रेऽर्जुनस्तदा।।प्रत्युवाच विनीतात्मा तदनादृत्य सुव्रतः।४६।।
idantadvacanaṃ śrutvā krodhaṃ cakre'rjunastadā||pratyuvāca vinītātmā tadanādṛtya suvrataḥ|46||

Samhita : 7

Adhyaya :   38

Shloka :   46

अर्जुन उवाच ।।
राज्यार्थं न च मुक्त्यर्थ किमर्थं भाषसे त्विदम् ।। व्यासस्य वचनेनैव क्रियते तप ईदृशम् ।। ४७।।
rājyārthaṃ na ca muktyartha kimarthaṃ bhāṣase tvidam || vyāsasya vacanenaiva kriyate tapa īdṛśam || 47||

Samhita : 7

Adhyaya :   38

Shloka :   47

इतो गच्छ ब्रह्मचारिन्मा पातयितुमिच्छसि ।। प्रयोजनं किमत्रास्ति तव वै ब्रह्मचारिणः।।४८।।
ito gaccha brahmacārinmā pātayitumicchasi || prayojanaṃ kimatrāsti tava vai brahmacāriṇaḥ||48||

Samhita : 7

Adhyaya :   38

Shloka :   48

नन्दीश्वर उवाच।।
इत्युक्तः स प्रसन्नोभूत्सुन्दरं रूपमद्भुतम् ।। स्वोपस्करणसंयुक्तं दर्शयामास वै निजम्।।४९।।
ityuktaḥ sa prasannobhūtsundaraṃ rūpamadbhutam || svopaskaraṇasaṃyuktaṃ darśayāmāsa vai nijam||49||

Samhita : 7

Adhyaya :   38

Shloka :   49

शक्ररूपन्तदा दृष्ट्वा लज्जितश्चार्जुनस्तदा।।स इन्द्रस्तं समाश्वास्य पुनरेव वचोब्रवीत् ।। 3.38.५० ।।
śakrarūpantadā dṛṣṭvā lajjitaścārjunastadā||sa indrastaṃ samāśvāsya punareva vacobravīt || 3.38.50 ||

Samhita : 7

Adhyaya :   38

Shloka :   50

इंद्र उवाच ।।
वरं वृणीष्व हे तात धनंजय महामते ।। यदिच्छसि मनोभीष्टन्नादेयं विद्यते तव ।। ५१ ।।
varaṃ vṛṇīṣva he tāta dhanaṃjaya mahāmate || yadicchasi manobhīṣṭannādeyaṃ vidyate tava || 51 ||

Samhita : 7

Adhyaya :   38

Shloka :   51

तच्छ्रुत्वा शक्रवचनम्प्रत्युवाचार्जुनस्तदा ।। विजयन्देहि मे तात शत्रुक्लिष्टस्य सर्वथा ।। ५२ ।।
tacchrutvā śakravacanampratyuvācārjunastadā || vijayandehi me tāta śatrukliṣṭasya sarvathā || 52 ||

Samhita : 7

Adhyaya :   38

Shloka :   52

शक्र उवाच ।।
बलिष्ठाश्शत्रवस्ते च दुर्योधनपुरःसराः ।। द्रोणो भीमश्च कर्णश्च सर्वे ते दुर्जया धुवम् ।। ५३ ।।
baliṣṭhāśśatravaste ca duryodhanapuraḥsarāḥ || droṇo bhīmaśca karṇaśca sarve te durjayā dhuvam || 53 ||

Samhita : 7

Adhyaya :   38

Shloka :   53

अश्वत्थामा द्रोणपुत्रो रौद्रोंशो दुर्जयोऽति सः ।। मया साध्या भवेयुस्ते सर्वथा स्वहितं शृणु ।। ५४।।
aśvatthāmā droṇaputro raudroṃśo durjayo'ti saḥ || mayā sādhyā bhaveyuste sarvathā svahitaṃ śṛṇu || 54||

Samhita : 7

Adhyaya :   38

Shloka :   54

एतद्वीर जपं कर्तुं न शक्तः कश्चनाधुना ।। वर्तते हि शिवोवर्यस्तस्माच्छम्भोर्जयोऽ धुना ।। ५५ ।।
etadvīra japaṃ kartuṃ na śaktaḥ kaścanādhunā || vartate hi śivovaryastasmācchambhorjayo' dhunā || 55 ||

Samhita : 7

Adhyaya :   38

Shloka :   55

शंकरः सर्वलोकेशश्चराचरपतिः स्वराट् ।। सर्वं कर्तुं समर्थोस्ति भुक्तिमुक्तिफलप्रदः ।। ५६।।
śaṃkaraḥ sarvalokeśaścarācarapatiḥ svarāṭ || sarvaṃ kartuṃ samarthosti bhuktimuktiphalapradaḥ || 56||

Samhita : 7

Adhyaya :   38

Shloka :   56

अहं मन्ये च ब्रह्माद्या विष्णुः सर्ववरप्रदः ।। अन्ये जिगीषवो ये च ते सर्वे शिवपूजकाः।।५७।।
ahaṃ manye ca brahmādyā viṣṇuḥ sarvavarapradaḥ || anye jigīṣavo ye ca te sarve śivapūjakāḥ||57||

Samhita : 7

Adhyaya :   38

Shloka :   57

अद्यप्रभृति तन्मन्त्रं हित्वा भक्त्या शिवं भज ।। पार्थिवेन विधानेन ध्यानेनैव शिवस्य च ।। ५८।।
adyaprabhṛti tanmantraṃ hitvā bhaktyā śivaṃ bhaja || pārthivena vidhānena dhyānenaiva śivasya ca || 58||

Samhita : 7

Adhyaya :   38

Shloka :   58

उपचारैरनेकैश्च सर्वभावेन भारत ।। सिद्धिः स्यादचला तेद्य नात्र कार्या विचारणा।।५९।।
upacārairanekaiśca sarvabhāvena bhārata || siddhiḥ syādacalā tedya nātra kāryā vicāraṇā||59||

Samhita : 7

Adhyaya :   38

Shloka :   59

नन्दीश्वर उवाच ।।
इत्युक्त्वा च चरान्सर्वान्समाहूयाब्रवीदिदम् ।। सावधानेन वै स्थेयमेतत्संरक्षणे सदा ।। 3.38.६० ।।
ityuktvā ca carānsarvānsamāhūyābravīdidam || sāvadhānena vai stheyametatsaṃrakṣaṇe sadā || 3.38.60 ||

Samhita : 7

Adhyaya :   38

Shloka :   60

प्रबोध्य स्वचरानिन्द्रोऽर्जुनसंरक्षणादिकम् ।। वात्सल्यपूर्णहृदयः पुनरूचे कपिध्वजम् ।। ६१।।
prabodhya svacarānindro'rjunasaṃrakṣaṇādikam || vātsalyapūrṇahṛdayaḥ punarūce kapidhvajam || 61||

Samhita : 7

Adhyaya :   38

Shloka :   61

इन्द्र उवाच।।
राज्यं त्वया प्रमादाद्वै न कर्तव्यं कदाचन ।। श्रेयसे भद्र विद्येयं भवेत्तव परन्तप।।६२।।
rājyaṃ tvayā pramādādvai na kartavyaṃ kadācana || śreyase bhadra vidyeyaṃ bhavettava parantapa||62||

Samhita : 7

Adhyaya :   38

Shloka :   62

धैर्यं धार्य साधकेन सर्वथा रक्षकः शिवः।।संपत्तीश्च फलन्तुल्यं दास्यते नात्र संशयः ।। ६३ ।।
dhairyaṃ dhārya sādhakena sarvathā rakṣakaḥ śivaḥ||saṃpattīśca phalantulyaṃ dāsyate nātra saṃśayaḥ || 63 ||

Samhita : 7

Adhyaya :   38

Shloka :   63

नन्दीश्वर उवाच ।।
इति दत्त्वा वरन्तस्य भारतस्य सुरेश्वरः ।। स्मरञ्छिवपदाम्भोजञ्जगाम भवनं स्वकम् ।। ६४ ।।
iti dattvā varantasya bhāratasya sureśvaraḥ || smarañchivapadāmbhojañjagāma bhavanaṃ svakam || 64 ||

Samhita : 7

Adhyaya :   38

Shloka :   64

अर्जुनोपि महावीरस्सुप्रणम्य सुरेश्वरम् ।। तपस्तेपे संयतात्मा शिवमुद्दिश्य तद्विधम् ।। ६५।।
arjunopi mahāvīrassupraṇamya sureśvaram || tapastepe saṃyatātmā śivamuddiśya tadvidham || 65||

Samhita : 7

Adhyaya :   38

Shloka :   65

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णनप्रसंगेऽर्जुनतपोवर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ kirātāvatāravarṇanaprasaṃge'rjunatapovarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ || 38||

Samhita : 7

Adhyaya :   38

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In