| |
|

This overlay will guide you through the buttons:

नन्दीश्वर उवाच।।
स्नानं स विधिवत्कृत्वा न्यासादि विधिवत्तथा ॥ ध्यानं शिवस्य सद्भक्त्या व्यासोक्तं यत्तथाऽकरोत् ॥ १॥
snānaṃ sa vidhivatkṛtvā nyāsādi vidhivattathā .. dhyānaṃ śivasya sadbhaktyā vyāsoktaṃ yattathā'karot .. 1..
एकपादतलेनैव तिष्ठन्मुनिवरो यथा ॥ सूर्य्ये दृष्टिं निबध्यैकां मंत्रमावर्तयन्स्थितः ॥ २॥
ekapādatalenaiva tiṣṭhanmunivaro yathā .. sūryye dṛṣṭiṃ nibadhyaikāṃ maṃtramāvartayansthitaḥ .. 2..
तपस्तेपेति संप्रीत्या संस्मरन्मनसा शिवम् ॥ पंचाक्षरं मनुं शंभोर्जपन्सर्वो त्तमोत्तमम् ॥ ३ ॥
tapastepeti saṃprītyā saṃsmaranmanasā śivam .. paṃcākṣaraṃ manuṃ śaṃbhorjapansarvo ttamottamam .. 3 ..
तपसस्तेज एवासीद्यथा देवा विसिस्मियुः ॥ पुनश्चैव शिवं याताः प्रत्यूचुस्ते समाहिताः ॥ ४ ॥
tapasasteja evāsīdyathā devā visismiyuḥ .. punaścaiva śivaṃ yātāḥ pratyūcuste samāhitāḥ .. 4 ..
देवा ऊचुः ।।
नरेणैकेन सर्वेश त्वदर्थे तप आहितम्॥यदिच्छति नरस्सोयं किन्न यच्छति तत्प्रभो ॥ ५॥
nareṇaikena sarveśa tvadarthe tapa āhitam..yadicchati narassoyaṃ kinna yacchati tatprabho .. 5..
इत्युक्त्वा तु स्तुतिं चकुर्विविधान्ते तदा सुराः ॥ तत्पादयोर्दृशः कृत्वा तत्र तस्थुः स्थिराधयः ॥ ६॥
ityuktvā tu stutiṃ cakurvividhānte tadā surāḥ .. tatpādayordṛśaḥ kṛtvā tatra tasthuḥ sthirādhayaḥ .. 6..
नन्दीश्वर उवाच ।।
शिवस्तु तद्वचः श्रुत्वा महाप्रभुरुदारघीः ॥ सुविहस्य प्रसन्नात्मा सुरान्वचनमब्रवीत् ॥ ७॥
śivastu tadvacaḥ śrutvā mahāprabhurudāraghīḥ .. suvihasya prasannātmā surānvacanamabravīt .. 7..
शिव उवाच ।।
स्वस्थानं गच्छत सुराः सर्वे सत्यन्न संशयःसर्वथाहं करिष्यामि कार्यं वो नात्र संशय ॥ ८॥
svasthānaṃ gacchata surāḥ sarve satyanna saṃśayaḥsarvathāhaṃ kariṣyāmi kāryaṃ vo nātra saṃśaya .. 8..
नंदीश्वर उवाच ।।
तच्छ्रुत्वा शंभुवचनन्निश्चयं परमं गताः ॥ परावृत्य गताः सर्वे स्वस्वथानं ते हि निर्जराः ॥ ९ ॥
tacchrutvā śaṃbhuvacananniścayaṃ paramaṃ gatāḥ .. parāvṛtya gatāḥ sarve svasvathānaṃ te hi nirjarāḥ .. 9 ..
एतस्मिन्नंतरे दैत्यो मूकनामागतस्तदा ॥ सौकरं रूपमास्थाय प्रेषितश्च दुरात्मना ॥ ३.३९.१० ॥
etasminnaṃtare daityo mūkanāmāgatastadā .. saukaraṃ rūpamāsthāya preṣitaśca durātmanā .. 3.39.10 ..
दुर्योधनेन विप्रेंद्र मायिना चार्जुनं तदा ॥ यत्रार्जुनस्थितश्चासीत्तेन मार्गेण वै तदा ॥ ११॥
duryodhanena vipreṃdra māyinā cārjunaṃ tadā .. yatrārjunasthitaścāsīttena mārgeṇa vai tadā .. 11..
शृङ्गाणि पर्वतस्यैव च्छिन्दन्वृक्षाननेकशः ॥ शब्दं च विविधं कुर्व न्नतिवेगेन संयुतः ॥ १२ ॥
śṛṅgāṇi parvatasyaiva cchindanvṛkṣānanekaśaḥ .. śabdaṃ ca vividhaṃ kurva nnativegena saṃyutaḥ .. 12 ..
अजुनोपि च तं दृष्ट्वा मूकनामासुरं तदा ॥ स्मृत्वा शिवपदांभोजं विचारे तत्परोऽभवत् ॥ १३ ॥
ajunopi ca taṃ dṛṣṭvā mūkanāmāsuraṃ tadā .. smṛtvā śivapadāṃbhojaṃ vicāre tatparo'bhavat .. 13 ..
अर्जुन उवाच ।।
कोयं वा कुत आयाति क्रूरकर्मा च दृश्यते ॥ ममानिष्टं ध्रुवं कर्तुं समागच्छत्यसंशयम् ॥ १४ ॥
koyaṃ vā kuta āyāti krūrakarmā ca dṛśyate .. mamāniṣṭaṃ dhruvaṃ kartuṃ samāgacchatyasaṃśayam .. 14 ..
ममैवं मन आयाति शत्रुरेव न संशयः ॥ मया विनिहताः पूर्वमनेके दैत्यदानवाः ॥ १५ ॥
mamaivaṃ mana āyāti śatrureva na saṃśayaḥ .. mayā vinihatāḥ pūrvamaneke daityadānavāḥ .. 15 ..
तदीयः कश्चिदायाति वैरं साधयितुम्पुनः ॥ अथवा च सखा कश्चिद्दुर्योधनहितावहः ॥ १६ ॥
tadīyaḥ kaścidāyāti vairaṃ sādhayitumpunaḥ .. athavā ca sakhā kaścidduryodhanahitāvahaḥ .. 16 ..
यस्मिन्दृष्टे प्रसीदेत्स्वं मनः स हितकृद्ध्रुवम्॥यस्मिन्दृष्टे तदेव स्यादाकुलं शत्रुरेव सः ॥ १७ ॥
yasmindṛṣṭe prasīdetsvaṃ manaḥ sa hitakṛddhruvam..yasmindṛṣṭe tadeva syādākulaṃ śatrureva saḥ .. 17 ..
आचारः कुलमाख्याति वपुराख्याति भोजनम् ॥ वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनम् ॥ १८ ॥
ācāraḥ kulamākhyāti vapurākhyāti bhojanam .. vacanaṃ śrutamākhyāti snehamākhyāti locanam .. 18 ..
आकारेण तथा गत्या चेष्टया भाषितैरपि ॥ नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्हितं मनः ॥ १९ ॥
ākāreṇa tathā gatyā ceṣṭayā bhāṣitairapi .. netravaktravikārābhyāṃ jñāyate'ntarhitaṃ manaḥ .. 19 ..
उज्ज्वलं सरसञ्चैव वक्रमारक्त कन्तथा ॥ नेत्रं चतुर्विधं प्रोक्तं तस्य भावं पृथग्बुधाः ॥ ३.३९.२० ॥
ujjvalaṃ sarasañcaiva vakramārakta kantathā .. netraṃ caturvidhaṃ proktaṃ tasya bhāvaṃ pṛthagbudhāḥ .. 3.39.20 ..
उज्ज्वलं मित्रसंयोगे सरसम्पुत्रदर्शने ॥ वक्रं च कामिनीयोगे आरक्तं शत्रुदर्शने ॥ २१ ॥
ujjvalaṃ mitrasaṃyoge sarasamputradarśane .. vakraṃ ca kāminīyoge āraktaṃ śatrudarśane .. 21 ..
अस्मिन्मम तु सर्वाणि कलुषानीन्द्रियाणि च ॥ अयं शत्रुर्भवेदेव मारणीयो न संशयः ॥ २२ ॥
asminmama tu sarvāṇi kaluṣānīndriyāṇi ca .. ayaṃ śatrurbhavedeva māraṇīyo na saṃśayaḥ .. 22 ..
गुरोश्च वचनं मेद्य वर्तते दुःखदस्त्वया ॥ हन्तव्यः सर्वथा राजन्नात्र कार्या विचारणा ॥ २३ ॥
gurośca vacanaṃ medya vartate duḥkhadastvayā .. hantavyaḥ sarvathā rājannātra kāryā vicāraṇā .. 23 ..
एतदर्थं त्वायुधानि मम चैव न संशयः ॥ विचार्य्येति च तत्रैव बाणं संस्थाय संस्थितः ॥ २४॥
etadarthaṃ tvāyudhāni mama caiva na saṃśayaḥ .. vicāryyeti ca tatraiva bāṇaṃ saṃsthāya saṃsthitaḥ .. 24..
एतस्मिन्नन्तरे तत्र रक्षार्थं ह्यर्जुनस्य वै ॥ तद्भक्तेश्च परीक्षार्थं शंकरो भक्तवत्सलः॥२५॥
etasminnantare tatra rakṣārthaṃ hyarjunasya vai .. tadbhakteśca parīkṣārthaṃ śaṃkaro bhaktavatsalaḥ..25..
विदग्धभिल्लरूपं हि गणैः सार्ध महाद्भुतम् ॥ तस्य दैत्यस्य नाशार्थं द्रुतं कृत्वा समागतः ॥ २६ ॥
vidagdhabhillarūpaṃ hi gaṇaiḥ sārdha mahādbhutam .. tasya daityasya nāśārthaṃ drutaṃ kṛtvā samāgataḥ .. 26 ..
बद्धकच्छश्च वस्त्रीभिर्वद्धेशानध्वजस्तदा ॥ शरीरे श्वेतरेखाश्च धनुर्बाणयुतः स्वयम् ॥ २७ ॥
baddhakacchaśca vastrībhirvaddheśānadhvajastadā .. śarīre śvetarekhāśca dhanurbāṇayutaḥ svayam .. 27 ..
बाणानान्तूणकं पृष्ठे धृत्वा वै स जगाम ह ॥ गणश्चैव तथा जातो भिल्लराजोऽभवच्छिवः ॥ २८॥
bāṇānāntūṇakaṃ pṛṣṭhe dhṛtvā vai sa jagāma ha .. gaṇaścaiva tathā jāto bhillarājo'bhavacchivaḥ .. 28..
शब्दांश्च विविधान्कृत्वा निर्ययौ वाहिनीपतिः ॥ सूकरस्य ससाराथ शब्दश्च प्रदिशो दश ॥ २९॥
śabdāṃśca vividhānkṛtvā niryayau vāhinīpatiḥ .. sūkarasya sasārātha śabdaśca pradiśo daśa .. 29..
वनेचरेण शब्देन व्याकुलश्चार्जुनस्तदा ॥ पर्वताद्याश्च तैश्शब्दैस्ते सर्वे व्याकुलास्तदा ॥ ३.३९.३०॥
vanecareṇa śabdena vyākulaścārjunastadā .. parvatādyāśca taiśśabdaiste sarve vyākulāstadā .. 3.39.30..
अहो किन्नु भवेदेष शिवः शुभकरस्त्विह॥मया चैव श्रुतम्पूर्वं कृष्णेन कथितम्पुनः ॥ ३१॥
aho kinnu bhavedeṣa śivaḥ śubhakarastviha..mayā caiva śrutampūrvaṃ kṛṣṇena kathitampunaḥ .. 31..
व्यासेन कथितं चैवं स्मृत्वा देवै स्तथा पुनः ॥ शिवः शुभकरः प्रोक्तः शिवः सुखकरस्तथा ॥ ३२॥
vyāsena kathitaṃ caivaṃ smṛtvā devai stathā punaḥ .. śivaḥ śubhakaraḥ proktaḥ śivaḥ sukhakarastathā .. 32..
मुक्तिदश्च स्वयं प्रोक्तो मुक्तिदानान्न संशयः ॥ तन्नामस्मरणात्पुंसां कल्याणं जायते धुवम् ॥ ३३ ॥
muktidaśca svayaṃ prokto muktidānānna saṃśayaḥ .. tannāmasmaraṇātpuṃsāṃ kalyāṇaṃ jāyate dhuvam .. 33 ..
भजतां सर्वभावेन दुःखं स्वप्नेऽपि नो भवेत्॥यदा कदाचिज्जायेत तदा कर्मसमुद्भवम् ॥ ३४ ॥
bhajatāṃ sarvabhāvena duḥkhaṃ svapne'pi no bhavet..yadā kadācijjāyeta tadā karmasamudbhavam .. 34 ..
तदेतद्बह्वपि ज्ञेयं नूनमल्पं न संशयः ॥ प्रारब्धस्याथ वा दोषो नूनं ज्ञेयो विशेषतः ॥ ३५ ॥
tadetadbahvapi jñeyaṃ nūnamalpaṃ na saṃśayaḥ .. prārabdhasyātha vā doṣo nūnaṃ jñeyo viśeṣataḥ .. 35 ..
अथ वा बहु चाल्पं हि भोग्यं निस्तीर्य शंकरः ॥ कदाचिदिच्छया तस्य दूरीकुर्य्यान्न संशयः ॥ ॥ ३६॥
atha vā bahu cālpaṃ hi bhogyaṃ nistīrya śaṃkaraḥ .. kadācidicchayā tasya dūrīkuryyānna saṃśayaḥ .. .. 36..
विषं चैवामृतं कुर्यादमृतं विषमेव वा ॥ यदिच्छति करोत्येव समर्थः किन्निषिध्यते ॥ ३७॥
viṣaṃ caivāmṛtaṃ kuryādamṛtaṃ viṣameva vā .. yadicchati karotyeva samarthaḥ kinniṣidhyate .. 37..
इत्थं विचार्य्यमाणेऽपि भक्तैरन्यैः पुरातनैः ॥ भाविभिश्च सदा भक्तैरिहानीय मनः स्थिरम् ॥ ३८॥
itthaṃ vicāryyamāṇe'pi bhaktairanyaiḥ purātanaiḥ .. bhāvibhiśca sadā bhaktairihānīya manaḥ sthiram .. 38..
लक्ष्मीर्गच्छेच्चावतिष्ठेन्मरणं निकटे पुरः ॥ निन्दां वाथ प्रकुर्वन्तु स्तुतिं वा दुःखसंक्षयम् ॥ ३९ ॥
lakṣmīrgaccheccāvatiṣṭhenmaraṇaṃ nikaṭe puraḥ .. nindāṃ vātha prakurvantu stutiṃ vā duḥkhasaṃkṣayam .. 39 ..
जयते पुण्यपापाभ्यां शंकरस्सुखदः सदा ॥ कदाचिच्च परीक्षार्थं दुःखं यच्छति वै शिवः ॥ ३.३९.४०॥
jayate puṇyapāpābhyāṃ śaṃkarassukhadaḥ sadā .. kadācicca parīkṣārthaṃ duḥkhaṃ yacchati vai śivaḥ .. 3.39.40..
अंते च सुखदः प्रोक्तो दयालुत्वान्न संशयः ॥ यथा चैव सुवर्णं च शोधि तं शुद्धतां व्रजेत् ॥ ४१ ॥
aṃte ca sukhadaḥ prokto dayālutvānna saṃśayaḥ .. yathā caiva suvarṇaṃ ca śodhi taṃ śuddhatāṃ vrajet .. 41 ..
एवं चैवं मया पूर्वं श्रुतं मुनिमुखात्तथा॥अतस्तद्भजनेनैव लप्स्येऽहं सुखमुत्तमम् ॥ ४२ ॥
evaṃ caivaṃ mayā pūrvaṃ śrutaṃ munimukhāttathā..atastadbhajanenaiva lapsye'haṃ sukhamuttamam .. 42 ..
इत्येवन्तु विचारं स करोति यावदेव हि ॥ तावच्च सूकरः प्राप्तो बाणसंमोचनावधिः ॥ ४३॥
ityevantu vicāraṃ sa karoti yāvadeva hi .. tāvacca sūkaraḥ prāpto bāṇasaṃmocanāvadhiḥ .. 43..
शिवोपि पृष्ठतो लग्नो ह्यायातः शूकरस्य हि ॥ तयोर्मध्ये तदा सोयं दृश्यते शृंगमद्भुतम् ॥ ४४॥
śivopi pṛṣṭhato lagno hyāyātaḥ śūkarasya hi .. tayormadhye tadā soyaṃ dṛśyate śṛṃgamadbhutam .. 44..
तस्य प्रोक्तं च माहात्म्यं शिवः शीघ्रतरं गतः॥अर्जुनस्य च रक्षार्थं शंकरो भक्तव त्सलः ॥ ४५॥
tasya proktaṃ ca māhātmyaṃ śivaḥ śīghrataraṃ gataḥ..arjunasya ca rakṣārthaṃ śaṃkaro bhaktava tsalaḥ .. 45..
एतस्मिन्समये ताभ्यां कृतं बाणविमोचनम् ॥ शिवबाणस्तु पुच्छे वै ह्यर्जुनस्य मुखे तथा॥४६॥
etasminsamaye tābhyāṃ kṛtaṃ bāṇavimocanam .. śivabāṇastu pucche vai hyarjunasya mukhe tathā..46..
शिवस्य पुच्छतो गत्वा मुखान्निस्सृत्य शीघ्रतः ॥ भूमौ विलीनः संयातस्तस्य वै पुच्छतो गतः॥४७॥
śivasya pucchato gatvā mukhānnissṛtya śīghrataḥ .. bhūmau vilīnaḥ saṃyātastasya vai pucchato gataḥ..47..
पपात पार्श्वतश्चैव बाणश्चैवार्जुनस्य च॥सूकरस्तत्क्षणं दैत्यो मृतो भूमौ पपात ह ॥ ४८॥
papāta pārśvataścaiva bāṇaścaivārjunasya ca..sūkarastatkṣaṇaṃ daityo mṛto bhūmau papāta ha .. 48..
देवा हर्षं परम्प्रापुः पुष्पवृष्टिं च चक्रिरे ॥ जयपूर्व स्तुतिकराः प्रणम्य च पुनःपुनः॥४९॥
devā harṣaṃ paramprāpuḥ puṣpavṛṣṭiṃ ca cakrire .. jayapūrva stutikarāḥ praṇamya ca punaḥpunaḥ..49..
शिवस्तुष्टमना आसीदर्जुनः सुखमागतः॥दैत्यस्य च तदा दृष्ट्वा क्रररूपं च तौ तदा॥३.३९.५०॥
śivastuṣṭamanā āsīdarjunaḥ sukhamāgataḥ..daityasya ca tadā dṛṣṭvā krararūpaṃ ca tau tadā..3.39.50..
अर्जुनस्तु विशेषेण सुखिना प्राह चेतसा॥अहो दैत्यवरश्चायं रूपं तु परमाद्भुतम् ॥ ५१॥
arjunastu viśeṣeṇa sukhinā prāha cetasā..aho daityavaraścāyaṃ rūpaṃ tu paramādbhutam .. 51..
कृत्वागतो मद्वधार्थैं शिवेनाहं सुरक्षितः ॥ ईश्वरेण ममाद्यैव बुद्धिर्दत्ता न संशयः॥५२॥
kṛtvāgato madvadhārthaiṃ śivenāhaṃ surakṣitaḥ .. īśvareṇa mamādyaiva buddhirdattā na saṃśayaḥ..52..
विचार्य्येत्यर्जुनस्तत्र जगौ शिवशिवेति च ॥ प्रणनाम शिवं भूयस्तुष्टाव च पुनः पुनः ॥ ५३ ॥
vicāryyetyarjunastatra jagau śivaśiveti ca .. praṇanāma śivaṃ bhūyastuṣṭāva ca punaḥ punaḥ .. 53 ..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णने मूकदैत्यवधोनामैकोनचत्वारिंशोऽध्यायः ॥ ३९॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ kirātāvatāravarṇane mūkadaityavadhonāmaikonacatvāriṃśo'dhyāyaḥ .. 39..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In