Shatarudra Samhita

Adhyaya - 39

Slaying of the demon Muka

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच।।
स्नानं स विधिवत्कृत्वा न्यासादि विधिवत्तथा ।। ध्यानं शिवस्य सद्भक्त्या व्यासोक्तं यत्तथाऽकरोत् ।। १।।
snānaṃ sa vidhivatkṛtvā nyāsādi vidhivattathā || dhyānaṃ śivasya sadbhaktyā vyāsoktaṃ yattathā'karot || 1||

Samhita : 7

Adhyaya :   39

Shloka :   1

एकपादतलेनैव तिष्ठन्मुनिवरो यथा ।। सूर्य्ये दृष्टिं निबध्यैकां मंत्रमावर्तयन्स्थितः ।। २।।
ekapādatalenaiva tiṣṭhanmunivaro yathā || sūryye dṛṣṭiṃ nibadhyaikāṃ maṃtramāvartayansthitaḥ || 2||

Samhita : 7

Adhyaya :   39

Shloka :   2

तपस्तेपेति संप्रीत्या संस्मरन्मनसा शिवम् ।। पंचाक्षरं मनुं शंभोर्जपन्सर्वो त्तमोत्तमम् ।। ३ ।।
tapastepeti saṃprītyā saṃsmaranmanasā śivam || paṃcākṣaraṃ manuṃ śaṃbhorjapansarvo ttamottamam || 3 ||

Samhita : 7

Adhyaya :   39

Shloka :   3

तपसस्तेज एवासीद्यथा देवा विसिस्मियुः ।। पुनश्चैव शिवं याताः प्रत्यूचुस्ते समाहिताः ।। ४ ।।
tapasasteja evāsīdyathā devā visismiyuḥ || punaścaiva śivaṃ yātāḥ pratyūcuste samāhitāḥ || 4 ||

Samhita : 7

Adhyaya :   39

Shloka :   4

देवा ऊचुः ।।
नरेणैकेन सर्वेश त्वदर्थे तप आहितम्।।यदिच्छति नरस्सोयं किन्न यच्छति तत्प्रभो ।। ५।।
nareṇaikena sarveśa tvadarthe tapa āhitam||yadicchati narassoyaṃ kinna yacchati tatprabho || 5||

Samhita : 7

Adhyaya :   39

Shloka :   5

इत्युक्त्वा तु स्तुतिं चकुर्विविधान्ते तदा सुराः ।। तत्पादयोर्दृशः कृत्वा तत्र तस्थुः स्थिराधयः ।। ६।।
ityuktvā tu stutiṃ cakurvividhānte tadā surāḥ || tatpādayordṛśaḥ kṛtvā tatra tasthuḥ sthirādhayaḥ || 6||

Samhita : 7

Adhyaya :   39

Shloka :   6

नन्दीश्वर उवाच ।।
शिवस्तु तद्वचः श्रुत्वा महाप्रभुरुदारघीः ।। सुविहस्य प्रसन्नात्मा सुरान्वचनमब्रवीत् ।। ७।।
śivastu tadvacaḥ śrutvā mahāprabhurudāraghīḥ || suvihasya prasannātmā surānvacanamabravīt || 7||

Samhita : 7

Adhyaya :   39

Shloka :   7

शिव उवाच ।।
स्वस्थानं गच्छत सुराः सर्वे सत्यन्न संशयःसर्वथाहं करिष्यामि कार्यं वो नात्र संशय ।। ८।।
svasthānaṃ gacchata surāḥ sarve satyanna saṃśayaḥsarvathāhaṃ kariṣyāmi kāryaṃ vo nātra saṃśaya || 8||

Samhita : 7

Adhyaya :   39

Shloka :   8

नंदीश्वर उवाच ।।
तच्छ्रुत्वा शंभुवचनन्निश्चयं परमं गताः ।। परावृत्य गताः सर्वे स्वस्वथानं ते हि निर्जराः ।। ९ ।।
tacchrutvā śaṃbhuvacananniścayaṃ paramaṃ gatāḥ || parāvṛtya gatāḥ sarve svasvathānaṃ te hi nirjarāḥ || 9 ||

Samhita : 7

Adhyaya :   39

Shloka :   9

एतस्मिन्नंतरे दैत्यो मूकनामागतस्तदा ।। सौकरं रूपमास्थाय प्रेषितश्च दुरात्मना ।। ३.३९.१० ।।
etasminnaṃtare daityo mūkanāmāgatastadā || saukaraṃ rūpamāsthāya preṣitaśca durātmanā || 3.39.10 ||

Samhita : 7

Adhyaya :   39

Shloka :   10

दुर्योधनेन विप्रेंद्र मायिना चार्जुनं तदा ।। यत्रार्जुनस्थितश्चासीत्तेन मार्गेण वै तदा ।। ११।।
duryodhanena vipreṃdra māyinā cārjunaṃ tadā || yatrārjunasthitaścāsīttena mārgeṇa vai tadā || 11||

Samhita : 7

Adhyaya :   39

Shloka :   11

शृङ्गाणि पर्वतस्यैव च्छिन्दन्वृक्षाननेकशः ।। शब्दं च विविधं कुर्व न्नतिवेगेन संयुतः ।। १२ ।।
śṛṅgāṇi parvatasyaiva cchindanvṛkṣānanekaśaḥ || śabdaṃ ca vividhaṃ kurva nnativegena saṃyutaḥ || 12 ||

Samhita : 7

Adhyaya :   39

Shloka :   12

अजुनोपि च तं दृष्ट्वा मूकनामासुरं तदा ।। स्मृत्वा शिवपदांभोजं विचारे तत्परोऽभवत् ।। १३ ।।
ajunopi ca taṃ dṛṣṭvā mūkanāmāsuraṃ tadā || smṛtvā śivapadāṃbhojaṃ vicāre tatparo'bhavat || 13 ||

Samhita : 7

Adhyaya :   39

Shloka :   13

अर्जुन उवाच ।।
कोयं वा कुत आयाति क्रूरकर्मा च दृश्यते ।। ममानिष्टं ध्रुवं कर्तुं समागच्छत्यसंशयम् ।। १४ ।।
koyaṃ vā kuta āyāti krūrakarmā ca dṛśyate || mamāniṣṭaṃ dhruvaṃ kartuṃ samāgacchatyasaṃśayam || 14 ||

Samhita : 7

Adhyaya :   39

Shloka :   14

ममैवं मन आयाति शत्रुरेव न संशयः ।। मया विनिहताः पूर्वमनेके दैत्यदानवाः ।। १५ ।।
mamaivaṃ mana āyāti śatrureva na saṃśayaḥ || mayā vinihatāḥ pūrvamaneke daityadānavāḥ || 15 ||

Samhita : 7

Adhyaya :   39

Shloka :   15

तदीयः कश्चिदायाति वैरं साधयितुम्पुनः ।। अथवा च सखा कश्चिद्दुर्योधनहितावहः ।। १६ ।।
tadīyaḥ kaścidāyāti vairaṃ sādhayitumpunaḥ || athavā ca sakhā kaścidduryodhanahitāvahaḥ || 16 ||

Samhita : 7

Adhyaya :   39

Shloka :   16

यस्मिन्दृष्टे प्रसीदेत्स्वं मनः स हितकृद्ध्रुवम्।।यस्मिन्दृष्टे तदेव स्यादाकुलं शत्रुरेव सः ।। १७ ।।
yasmindṛṣṭe prasīdetsvaṃ manaḥ sa hitakṛddhruvam||yasmindṛṣṭe tadeva syādākulaṃ śatrureva saḥ || 17 ||

Samhita : 7

Adhyaya :   39

Shloka :   17

आचारः कुलमाख्याति वपुराख्याति भोजनम् ।। वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनम् ।। १८ ।।
ācāraḥ kulamākhyāti vapurākhyāti bhojanam || vacanaṃ śrutamākhyāti snehamākhyāti locanam || 18 ||

Samhita : 7

Adhyaya :   39

Shloka :   18

आकारेण तथा गत्या चेष्टया भाषितैरपि ।। नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्हितं मनः ।। १९ ।।
ākāreṇa tathā gatyā ceṣṭayā bhāṣitairapi || netravaktravikārābhyāṃ jñāyate'ntarhitaṃ manaḥ || 19 ||

Samhita : 7

Adhyaya :   39

Shloka :   19

उज्ज्वलं सरसञ्चैव वक्रमारक्त कन्तथा ।। नेत्रं चतुर्विधं प्रोक्तं तस्य भावं पृथग्बुधाः ।। ३.३९.२० ।।
ujjvalaṃ sarasañcaiva vakramārakta kantathā || netraṃ caturvidhaṃ proktaṃ tasya bhāvaṃ pṛthagbudhāḥ || 3.39.20 ||

Samhita : 7

Adhyaya :   39

Shloka :   20

उज्ज्वलं मित्रसंयोगे सरसम्पुत्रदर्शने ।। वक्रं च कामिनीयोगे आरक्तं शत्रुदर्शने ।। २१ ।।
ujjvalaṃ mitrasaṃyoge sarasamputradarśane || vakraṃ ca kāminīyoge āraktaṃ śatrudarśane || 21 ||

Samhita : 7

Adhyaya :   39

Shloka :   21

अस्मिन्मम तु सर्वाणि कलुषानीन्द्रियाणि च ।। अयं शत्रुर्भवेदेव मारणीयो न संशयः ।। २२ ।।
asminmama tu sarvāṇi kaluṣānīndriyāṇi ca || ayaṃ śatrurbhavedeva māraṇīyo na saṃśayaḥ || 22 ||

Samhita : 7

Adhyaya :   39

Shloka :   22

गुरोश्च वचनं मेद्य वर्तते दुःखदस्त्वया ।। हन्तव्यः सर्वथा राजन्नात्र कार्या विचारणा ।। २३ ।।
gurośca vacanaṃ medya vartate duḥkhadastvayā || hantavyaḥ sarvathā rājannātra kāryā vicāraṇā || 23 ||

Samhita : 7

Adhyaya :   39

Shloka :   23

एतदर्थं त्वायुधानि मम चैव न संशयः ।। विचार्य्येति च तत्रैव बाणं संस्थाय संस्थितः ।। २४।।
etadarthaṃ tvāyudhāni mama caiva na saṃśayaḥ || vicāryyeti ca tatraiva bāṇaṃ saṃsthāya saṃsthitaḥ || 24||

Samhita : 7

Adhyaya :   39

Shloka :   24

एतस्मिन्नन्तरे तत्र रक्षार्थं ह्यर्जुनस्य वै ।। तद्भक्तेश्च परीक्षार्थं शंकरो भक्तवत्सलः।।२५।।
etasminnantare tatra rakṣārthaṃ hyarjunasya vai || tadbhakteśca parīkṣārthaṃ śaṃkaro bhaktavatsalaḥ||25||

Samhita : 7

Adhyaya :   39

Shloka :   25

विदग्धभिल्लरूपं हि गणैः सार्ध महाद्भुतम् ।। तस्य दैत्यस्य नाशार्थं द्रुतं कृत्वा समागतः ।। २६ ।।
vidagdhabhillarūpaṃ hi gaṇaiḥ sārdha mahādbhutam || tasya daityasya nāśārthaṃ drutaṃ kṛtvā samāgataḥ || 26 ||

Samhita : 7

Adhyaya :   39

Shloka :   26

बद्धकच्छश्च वस्त्रीभिर्वद्धेशानध्वजस्तदा ।। शरीरे श्वेतरेखाश्च धनुर्बाणयुतः स्वयम् ।। २७ ।।
baddhakacchaśca vastrībhirvaddheśānadhvajastadā || śarīre śvetarekhāśca dhanurbāṇayutaḥ svayam || 27 ||

Samhita : 7

Adhyaya :   39

Shloka :   27

बाणानान्तूणकं पृष्ठे धृत्वा वै स जगाम ह ।। गणश्चैव तथा जातो भिल्लराजोऽभवच्छिवः ।। २८।।
bāṇānāntūṇakaṃ pṛṣṭhe dhṛtvā vai sa jagāma ha || gaṇaścaiva tathā jāto bhillarājo'bhavacchivaḥ || 28||

Samhita : 7

Adhyaya :   39

Shloka :   28

शब्दांश्च विविधान्कृत्वा निर्ययौ वाहिनीपतिः ।। सूकरस्य ससाराथ शब्दश्च प्रदिशो दश ।। २९।।
śabdāṃśca vividhānkṛtvā niryayau vāhinīpatiḥ || sūkarasya sasārātha śabdaśca pradiśo daśa || 29||

Samhita : 7

Adhyaya :   39

Shloka :   29

वनेचरेण शब्देन व्याकुलश्चार्जुनस्तदा ।। पर्वताद्याश्च तैश्शब्दैस्ते सर्वे व्याकुलास्तदा ।। ३.३९.३०।।
vanecareṇa śabdena vyākulaścārjunastadā || parvatādyāśca taiśśabdaiste sarve vyākulāstadā || 3.39.30||

Samhita : 7

Adhyaya :   39

Shloka :   30

अहो किन्नु भवेदेष शिवः शुभकरस्त्विह।।मया चैव श्रुतम्पूर्वं कृष्णेन कथितम्पुनः ।। ३१।।
aho kinnu bhavedeṣa śivaḥ śubhakarastviha||mayā caiva śrutampūrvaṃ kṛṣṇena kathitampunaḥ || 31||

Samhita : 7

Adhyaya :   39

Shloka :   31

व्यासेन कथितं चैवं स्मृत्वा देवै स्तथा पुनः ।। शिवः शुभकरः प्रोक्तः शिवः सुखकरस्तथा ।। ३२।।
vyāsena kathitaṃ caivaṃ smṛtvā devai stathā punaḥ || śivaḥ śubhakaraḥ proktaḥ śivaḥ sukhakarastathā || 32||

Samhita : 7

Adhyaya :   39

Shloka :   32

मुक्तिदश्च स्वयं प्रोक्तो मुक्तिदानान्न संशयः ।। तन्नामस्मरणात्पुंसां कल्याणं जायते धुवम् ।। ३३ ।।
muktidaśca svayaṃ prokto muktidānānna saṃśayaḥ || tannāmasmaraṇātpuṃsāṃ kalyāṇaṃ jāyate dhuvam || 33 ||

Samhita : 7

Adhyaya :   39

Shloka :   33

भजतां सर्वभावेन दुःखं स्वप्नेऽपि नो भवेत्।।यदा कदाचिज्जायेत तदा कर्मसमुद्भवम् ।। ३४ ।।
bhajatāṃ sarvabhāvena duḥkhaṃ svapne'pi no bhavet||yadā kadācijjāyeta tadā karmasamudbhavam || 34 ||

Samhita : 7

Adhyaya :   39

Shloka :   34

तदेतद्बह्वपि ज्ञेयं नूनमल्पं न संशयः ।। प्रारब्धस्याथ वा दोषो नूनं ज्ञेयो विशेषतः ।। ३५ ।।
tadetadbahvapi jñeyaṃ nūnamalpaṃ na saṃśayaḥ || prārabdhasyātha vā doṣo nūnaṃ jñeyo viśeṣataḥ || 35 ||

Samhita : 7

Adhyaya :   39

Shloka :   35

अथ वा बहु चाल्पं हि भोग्यं निस्तीर्य शंकरः ।। कदाचिदिच्छया तस्य दूरीकुर्य्यान्न संशयः ।। ।। ३६।।
atha vā bahu cālpaṃ hi bhogyaṃ nistīrya śaṃkaraḥ || kadācidicchayā tasya dūrīkuryyānna saṃśayaḥ || || 36||

Samhita : 7

Adhyaya :   39

Shloka :   36

विषं चैवामृतं कुर्यादमृतं विषमेव वा ।। यदिच्छति करोत्येव समर्थः किन्निषिध्यते ।। ३७।।
viṣaṃ caivāmṛtaṃ kuryādamṛtaṃ viṣameva vā || yadicchati karotyeva samarthaḥ kinniṣidhyate || 37||

Samhita : 7

Adhyaya :   39

Shloka :   37

इत्थं विचार्य्यमाणेऽपि भक्तैरन्यैः पुरातनैः ।। भाविभिश्च सदा भक्तैरिहानीय मनः स्थिरम् ।। ३८।।
itthaṃ vicāryyamāṇe'pi bhaktairanyaiḥ purātanaiḥ || bhāvibhiśca sadā bhaktairihānīya manaḥ sthiram || 38||

Samhita : 7

Adhyaya :   39

Shloka :   38

लक्ष्मीर्गच्छेच्चावतिष्ठेन्मरणं निकटे पुरः ।। निन्दां वाथ प्रकुर्वन्तु स्तुतिं वा दुःखसंक्षयम् ।। ३९ ।।
lakṣmīrgaccheccāvatiṣṭhenmaraṇaṃ nikaṭe puraḥ || nindāṃ vātha prakurvantu stutiṃ vā duḥkhasaṃkṣayam || 39 ||

Samhita : 7

Adhyaya :   39

Shloka :   39

जयते पुण्यपापाभ्यां शंकरस्सुखदः सदा ।। कदाचिच्च परीक्षार्थं दुःखं यच्छति वै शिवः ।। ३.३९.४०।।
jayate puṇyapāpābhyāṃ śaṃkarassukhadaḥ sadā || kadācicca parīkṣārthaṃ duḥkhaṃ yacchati vai śivaḥ || 3.39.40||

Samhita : 7

Adhyaya :   39

Shloka :   40

अंते च सुखदः प्रोक्तो दयालुत्वान्न संशयः ।। यथा चैव सुवर्णं च शोधि तं शुद्धतां व्रजेत् ।। ४१ ।।
aṃte ca sukhadaḥ prokto dayālutvānna saṃśayaḥ || yathā caiva suvarṇaṃ ca śodhi taṃ śuddhatāṃ vrajet || 41 ||

Samhita : 7

Adhyaya :   39

Shloka :   41

एवं चैवं मया पूर्वं श्रुतं मुनिमुखात्तथा।।अतस्तद्भजनेनैव लप्स्येऽहं सुखमुत्तमम् ।। ४२ ।।
evaṃ caivaṃ mayā pūrvaṃ śrutaṃ munimukhāttathā||atastadbhajanenaiva lapsye'haṃ sukhamuttamam || 42 ||

Samhita : 7

Adhyaya :   39

Shloka :   42

इत्येवन्तु विचारं स करोति यावदेव हि ।। तावच्च सूकरः प्राप्तो बाणसंमोचनावधिः ।। ४३।।
ityevantu vicāraṃ sa karoti yāvadeva hi || tāvacca sūkaraḥ prāpto bāṇasaṃmocanāvadhiḥ || 43||

Samhita : 7

Adhyaya :   39

Shloka :   43

शिवोपि पृष्ठतो लग्नो ह्यायातः शूकरस्य हि ।। तयोर्मध्ये तदा सोयं दृश्यते शृंगमद्भुतम् ।। ४४।।
śivopi pṛṣṭhato lagno hyāyātaḥ śūkarasya hi || tayormadhye tadā soyaṃ dṛśyate śṛṃgamadbhutam || 44||

Samhita : 7

Adhyaya :   39

Shloka :   44

तस्य प्रोक्तं च माहात्म्यं शिवः शीघ्रतरं गतः।।अर्जुनस्य च रक्षार्थं शंकरो भक्तव त्सलः ।। ४५।।
tasya proktaṃ ca māhātmyaṃ śivaḥ śīghrataraṃ gataḥ||arjunasya ca rakṣārthaṃ śaṃkaro bhaktava tsalaḥ || 45||

Samhita : 7

Adhyaya :   39

Shloka :   45

एतस्मिन्समये ताभ्यां कृतं बाणविमोचनम् ।। शिवबाणस्तु पुच्छे वै ह्यर्जुनस्य मुखे तथा।।४६।।
etasminsamaye tābhyāṃ kṛtaṃ bāṇavimocanam || śivabāṇastu pucche vai hyarjunasya mukhe tathā||46||

Samhita : 7

Adhyaya :   39

Shloka :   46

शिवस्य पुच्छतो गत्वा मुखान्निस्सृत्य शीघ्रतः ।। भूमौ विलीनः संयातस्तस्य वै पुच्छतो गतः।।४७।।
śivasya pucchato gatvā mukhānnissṛtya śīghrataḥ || bhūmau vilīnaḥ saṃyātastasya vai pucchato gataḥ||47||

Samhita : 7

Adhyaya :   39

Shloka :   47

पपात पार्श्वतश्चैव बाणश्चैवार्जुनस्य च।।सूकरस्तत्क्षणं दैत्यो मृतो भूमौ पपात ह ।। ४८।।
papāta pārśvataścaiva bāṇaścaivārjunasya ca||sūkarastatkṣaṇaṃ daityo mṛto bhūmau papāta ha || 48||

Samhita : 7

Adhyaya :   39

Shloka :   48

देवा हर्षं परम्प्रापुः पुष्पवृष्टिं च चक्रिरे ।। जयपूर्व स्तुतिकराः प्रणम्य च पुनःपुनः।।४९।।
devā harṣaṃ paramprāpuḥ puṣpavṛṣṭiṃ ca cakrire || jayapūrva stutikarāḥ praṇamya ca punaḥpunaḥ||49||

Samhita : 7

Adhyaya :   39

Shloka :   49

शिवस्तुष्टमना आसीदर्जुनः सुखमागतः।।दैत्यस्य च तदा दृष्ट्वा क्रररूपं च तौ तदा।।३.३९.५०।।
śivastuṣṭamanā āsīdarjunaḥ sukhamāgataḥ||daityasya ca tadā dṛṣṭvā krararūpaṃ ca tau tadā||3.39.50||

Samhita : 7

Adhyaya :   39

Shloka :   50

अर्जुनस्तु विशेषेण सुखिना प्राह चेतसा।।अहो दैत्यवरश्चायं रूपं तु परमाद्भुतम् ।। ५१।।
arjunastu viśeṣeṇa sukhinā prāha cetasā||aho daityavaraścāyaṃ rūpaṃ tu paramādbhutam || 51||

Samhita : 7

Adhyaya :   39

Shloka :   51

कृत्वागतो मद्वधार्थैं शिवेनाहं सुरक्षितः ।। ईश्वरेण ममाद्यैव बुद्धिर्दत्ता न संशयः।।५२।।
kṛtvāgato madvadhārthaiṃ śivenāhaṃ surakṣitaḥ || īśvareṇa mamādyaiva buddhirdattā na saṃśayaḥ||52||

Samhita : 7

Adhyaya :   39

Shloka :   52

विचार्य्येत्यर्जुनस्तत्र जगौ शिवशिवेति च ।। प्रणनाम शिवं भूयस्तुष्टाव च पुनः पुनः ।। ५३ ।।
vicāryyetyarjunastatra jagau śivaśiveti ca || praṇanāma śivaṃ bhūyastuṣṭāva ca punaḥ punaḥ || 53 ||

Samhita : 7

Adhyaya :   39

Shloka :   53

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णने मूकदैत्यवधोनामैकोनचत्वारिंशोऽध्यायः ।। ३९।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ kirātāvatāravarṇane mūkadaityavadhonāmaikonacatvāriṃśo'dhyāyaḥ || 39||

Samhita : 7

Adhyaya :   39

Shloka :   54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In