Shatarudra Samhita

Adhyaya - 4

Story of Rishabha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ चरितं शांकरं मुदा ।। रुद्रेण कथितं प्रीत्या ब्रह्मणे सुखदं सदा ।। १ ।।
sanatkumāra sarvajña caritaṃ śāṃkaraṃ mudā || rudreṇa kathitaṃ prītyā brahmaṇe sukhadaṃ sadā || 1 ||

Samhita : 7

Adhyaya :   4

Shloka :   1

शिव उवाच ।।
सप्तमे चैव वाराहे कल्पे मन्वन्तराभिधे ।। कल्पेश्वरोऽथ भगवान्सर्वं लोकप्रकाशनः ।। २ ।।
saptame caiva vārāhe kalpe manvantarābhidhe || kalpeśvaro'tha bhagavānsarvaṃ lokaprakāśanaḥ || 2 ||

Samhita : 7

Adhyaya :   4

Shloka :   2

मर्नोर्वैवस्वतस्यैव ते प्रपुत्रो भविष्यति।।तदा चतुर्युगाश्चैव तस्मिन्मन्वन्तरे विधे ।। ३।।
marnorvaivasvatasyaiva te praputro bhaviṣyati||tadā caturyugāścaiva tasminmanvantare vidhe || 3||

Samhita : 7

Adhyaya :   4

Shloka :   3

अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च।।उत्पश्यामि विधे ब्रह्मन्द्वापराख्ययुगान्तिके ।। ४ ।।
anugrahārthaṃ lokānāṃ brāhmaṇānāṃ hitāya ca||utpaśyāmi vidhe brahmandvāparākhyayugāntike || 4 ||

Samhita : 7

Adhyaya :   4

Shloka :   4

युगप्रवृत्त्या च तदा तस्मिंश्च प्रथमे युगे ।। द्वापरे प्रथमे ब्रह्मन्यदा व्यासः स्वयंप्रभुः ।। ५।।
yugapravṛttyā ca tadā tasmiṃśca prathame yuge || dvāpare prathame brahmanyadā vyāsaḥ svayaṃprabhuḥ || 5||

Samhita : 7

Adhyaya :   4

Shloka :   5

तदाहं ब्राह्मणार्थाय कलौ तस्मिन्युगान्तिके।।भविष्यामि शिवायुक्तः श्वेतो नाम महामुनिः ।। ६।।
tadāhaṃ brāhmaṇārthāya kalau tasminyugāntike||bhaviṣyāmi śivāyuktaḥ śveto nāma mahāmuniḥ || 6||

Samhita : 7

Adhyaya :   4

Shloka :   6

हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे।।तदा शिष्याः शिखायुक्ता भविष्यन्ति विधे मम ।। ७।।
himavacchikhare ramye chāgale parvatottame||tadā śiṣyāḥ śikhāyuktā bhaviṣyanti vidhe mama || 7||

Samhita : 7

Adhyaya :   4

Shloka :   7

श्वेतः श्वेतशिखश्चैव श्वेताश्वः श्वेतलोहितः ।। चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम।।८।।
śvetaḥ śvetaśikhaścaiva śvetāśvaḥ śvetalohitaḥ || catvāro dhyānayogātte gamiṣyanti puraṃ mama||8||

Samhita : 7

Adhyaya :   4

Shloka :   8

ततो भक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम्।।जन्ममृत्युजराहीनाः परब्रह्मसमाधयः ।। ९ ।।
tato bhaktā bhaviṣyanti jñātvā māṃ tattvato'vyayam||janmamṛtyujarāhīnāḥ parabrahmasamādhayaḥ || 9 ||

Samhita : 7

Adhyaya :   4

Shloka :   9

द्रष्टुं शक्यो नरैर्नाहमृते ध्यानात्पितामह ।। दानधर्मादिभिर्वत्स साधनैः कर्महेतुभिः ।। 3.4.१०।।
draṣṭuṃ śakyo narairnāhamṛte dhyānātpitāmaha || dānadharmādibhirvatsa sādhanaiḥ karmahetubhiḥ || 3.4.10||

Samhita : 7

Adhyaya :   4

Shloka :   10

द्वितीये द्वापरे व्यासः सत्यो नाम प्रजापतिः ।। यदा तदा भविष्यामि सुतारो नामतः कलौ ।। ११ ।।
dvitīye dvāpare vyāsaḥ satyo nāma prajāpatiḥ || yadā tadā bhaviṣyāmi sutāro nāmataḥ kalau || 11 ||

Samhita : 7

Adhyaya :   4

Shloka :   11

तत्रापि मे भविष्यन्ति शिष्या वेदविदो द्विजाः ।। दुन्दुभिः शतरूपश्च हृषीकः केतुमांस्तथा ।। १२।।
tatrāpi me bhaviṣyanti śiṣyā vedavido dvijāḥ || dundubhiḥ śatarūpaśca hṛṣīkaḥ ketumāṃstathā || 12||

Samhita : 7

Adhyaya :   4

Shloka :   12

चत्वारो ध्यानयोगात्ते गमिष्यन्ति पुरं मम ।। ततो मुक्ता भविष्यन्ति ज्ञात्वा मां तत्त्वतोऽव्ययम् ।। १३ ।।
catvāro dhyānayogātte gamiṣyanti puraṃ mama || tato muktā bhaviṣyanti jñātvā māṃ tattvato'vyayam || 13 ||

Samhita : 7

Adhyaya :   4

Shloka :   13

तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ।। तदाप्यहं भविष्यामि दमनस्तु पुरान्तिके ।। १४।।
tṛtīye dvāpare caiva yadā vyāsastu bhārgavaḥ || tadāpyahaṃ bhaviṣyāmi damanastu purāntike || 14||

Samhita : 7

Adhyaya :   4

Shloka :   14

तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः ।। विशोकश्च विशेषश्च विपापः पापनाशनः ।। १५ ।।
tatrāpi ca bhaviṣyanti catvāro mama putrakāḥ || viśokaśca viśeṣaśca vipāpaḥ pāpanāśanaḥ || 15 ||

Samhita : 7

Adhyaya :   4

Shloka :   15

शिष्यैः साहाय्यं व्यासस्य करिष्ये चतुरानन ।। निवृत्तिमार्गं सुदृढं वर्त्तयिष्ये कलाविह ।। १६।।
śiṣyaiḥ sāhāyyaṃ vyāsasya kariṣye caturānana || nivṛttimārgaṃ sudṛḍhaṃ varttayiṣye kalāviha || 16||

Samhita : 7

Adhyaya :   4

Shloka :   16

चतुर्थे द्वापरे चैव यदा व्यासोंऽगिराः स्मृतः ।। तदाप्यहं भविष्यामि सुहोत्रो नाम नामतः ।। १७।।
caturthe dvāpare caiva yadā vyāsoṃ'girāḥ smṛtaḥ || tadāpyahaṃ bhaviṣyāmi suhotro nāma nāmataḥ || 17||

Samhita : 7

Adhyaya :   4

Shloka :   17

तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः ।। भविष्यंति महात्मानस्तन्नामानि ब्रुवे विधे।।१८।।
tatrāpi mama te putrāścatvāro yogasādhakāḥ || bhaviṣyaṃti mahātmānastannāmāni bruve vidhe||18||

Samhita : 7

Adhyaya :   4

Shloka :   18

सुमुखो दुर्मुखश्चैव दुदर्भो दुरतिक्रमः ।। शिष्यैः साहाय्यं व्यासस्य करिष्येऽहं तदा विधे ।। १९ ।।
sumukho durmukhaścaiva dudarbho duratikramaḥ || śiṣyaiḥ sāhāyyaṃ vyāsasya kariṣye'haṃ tadā vidhe || 19 ||

Samhita : 7

Adhyaya :   4

Shloka :   19

पञ्चमे द्वापरे चैव व्यासस्तु सविता स्मृतः ।। तदा योगी भविष्यामि कंको नाम महातपाः ।। 3.4.२०।।
pañcame dvāpare caiva vyāsastu savitā smṛtaḥ || tadā yogī bhaviṣyāmi kaṃko nāma mahātapāḥ || 3.4.20||

Samhita : 7

Adhyaya :   4

Shloka :   20

तत्रापि मम ते पुत्राश्चत्वारो योगसाधकाः ।। भविष्यन्ति महात्मानस्तन्नामानि शृणुष्व मे ।। २१ ।।
tatrāpi mama te putrāścatvāro yogasādhakāḥ || bhaviṣyanti mahātmānastannāmāni śṛṇuṣva me || 21 ||

Samhita : 7

Adhyaya :   4

Shloka :   21

सनकः सनातनश्चैव प्रभुर्यश्च सनन्दनः ।। विभुः सनत्कुमारश्च निर्मलो निरहंकृतिः ।। २२।।
sanakaḥ sanātanaścaiva prabhuryaśca sanandanaḥ || vibhuḥ sanatkumāraśca nirmalo nirahaṃkṛtiḥ || 22||

Samhita : 7

Adhyaya :   4

Shloka :   22

तत्रापि कंकनामाहं साहाय्यं सवितुर्विधे ।। व्यासस्य हि करिष्यामि निवृत्तिपथवर्द्धकः ।। २३ ।।
tatrāpi kaṃkanāmāhaṃ sāhāyyaṃ saviturvidhe || vyāsasya hi kariṣyāmi nivṛttipathavarddhakaḥ || 23 ||

Samhita : 7

Adhyaya :   4

Shloka :   23

परिवर्ते पुनः षष्ठे द्वापरे लोककारकः ।। कर्ता वेदविभागस्य मृत्युर्व्यासो भविष्यति ।। २४।।
parivarte punaḥ ṣaṣṭhe dvāpare lokakārakaḥ || kartā vedavibhāgasya mṛtyurvyāso bhaviṣyati || 24||

Samhita : 7

Adhyaya :   4

Shloka :   24

तदाऽप्यहं भविष्यामि लोकाक्षिर्नाम नामतः ।। व्यासस्य सुसाहा य्यार्थं निवृत्तिपथवर्द्धनः ।। २५ ।।
tadā'pyahaṃ bhaviṣyāmi lokākṣirnāma nāmataḥ || vyāsasya susāhā yyārthaṃ nivṛttipathavarddhanaḥ || 25 ||

Samhita : 7

Adhyaya :   4

Shloka :   25

तत्रापि शिष्याश्चत्वारो भविष्यन्ति दृढव्रताः ।। सुधामा विरजाश्चैव संजयो विजयस्तथा ।। २६ ।।
tatrāpi śiṣyāścatvāro bhaviṣyanti dṛḍhavratāḥ || sudhāmā virajāścaiva saṃjayo vijayastathā || 26 ||

Samhita : 7

Adhyaya :   4

Shloka :   26

सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः ।। तदाप्यहं भविष्यामि जैगीषव्यो विभुर्विधे ।। २७ ।।
saptame parivarte tu yadā vyāsaḥ śatakratuḥ || tadāpyahaṃ bhaviṣyāmi jaigīṣavyo vibhurvidhe || 27 ||

Samhita : 7

Adhyaya :   4

Shloka :   27

योगं संद्रढयिष्यामि महायोगविचक्षणः ।। काश्यां गुहान्तरे संस्थो दिव्यदेशे कुशास्तरिः ।। २८ ।।
yogaṃ saṃdraḍhayiṣyāmi mahāyogavicakṣaṇaḥ || kāśyāṃ guhāntare saṃstho divyadeśe kuśāstariḥ || 28 ||

Samhita : 7

Adhyaya :   4

Shloka :   28

साहाय्यं च करिष्यामि व्यासस्य हि शतक्रतोः ।। उद्धरिष्यामि भक्तांश्च संसारभयतो विधे ।। २९।।
sāhāyyaṃ ca kariṣyāmi vyāsasya hi śatakratoḥ || uddhariṣyāmi bhaktāṃśca saṃsārabhayato vidhe || 29||

Samhita : 7

Adhyaya :   4

Shloka :   29

तत्रापि मम चत्वारो भविष्यन्ति सुता युगे ।। सारस्वतश्च योगीशो मेघवाहः सुवाहनः ।। 3.4.३०।।
tatrāpi mama catvāro bhaviṣyanti sutā yuge || sārasvataśca yogīśo meghavāhaḥ suvāhanaḥ || 3.4.30||

Samhita : 7

Adhyaya :   4

Shloka :   30

अष्टमे परिवर्ते हि वसिष्ठो मुनिसत्तमः ।। कर्त्ता वेदविभागस्य वेदव्यासो भविष्यति ।। ३१।।
aṣṭame parivarte hi vasiṣṭho munisattamaḥ || karttā vedavibhāgasya vedavyāso bhaviṣyati || 31||

Samhita : 7

Adhyaya :   4

Shloka :   31

तत्राप्यहं भविष्यामि नामतो दधिवाहनः ।। व्यासस्य हि करिष्यामि साहाय्यं योगवित्तम ।। ३२ ।।
tatrāpyahaṃ bhaviṣyāmi nāmato dadhivāhanaḥ || vyāsasya hi kariṣyāmi sāhāyyaṃ yogavittama || 32 ||

Samhita : 7

Adhyaya :   4

Shloka :   32

कपिलश्चासुरिः पञ्चशिखः शाल्वलपूर्वकः ।। चत्वारो योगिनः पुत्रा भविष्यन्ति समा मम ।। ३३ ।।
kapilaścāsuriḥ pañcaśikhaḥ śālvalapūrvakaḥ || catvāro yoginaḥ putrā bhaviṣyanti samā mama || 33 ||

Samhita : 7

Adhyaya :   4

Shloka :   33

नवमे परिवर्ते तु तस्मिन्नेव युगे विधे ।। भविष्यति मुनिश्रेष्ठो व्यासः सारस्वताह्वयः ।। ३४।।
navame parivarte tu tasminneva yuge vidhe || bhaviṣyati muniśreṣṭho vyāsaḥ sārasvatāhvayaḥ || 34||

Samhita : 7

Adhyaya :   4

Shloka :   34

व्यासस्य ध्यायतस्तस्य निवृत्तिपथवृद्धये ।। तदाप्यहं भविष्यामि ऋषभो नामतः स्मृतः ।। ३५।।
vyāsasya dhyāyatastasya nivṛttipathavṛddhaye || tadāpyahaṃ bhaviṣyāmi ṛṣabho nāmataḥ smṛtaḥ || 35||

Samhita : 7

Adhyaya :   4

Shloka :   35

पराशरश्च गर्गश्च भार्गवो गिरिशस्तथा ।। चत्वारस्तत्र शिष्या मे भविष्यन्ति सुयोगिनः ।। ३६।।
parāśaraśca gargaśca bhārgavo giriśastathā || catvārastatra śiṣyā me bhaviṣyanti suyoginaḥ || 36||

Samhita : 7

Adhyaya :   4

Shloka :   36

तैः साकं द्रढयिष्यामि योगमार्गं प्रजापते ।। करिष्यामि साहाय्यं वै वेदव्यासस्य सन्मुने ।। ३७।।
taiḥ sākaṃ draḍhayiṣyāmi yogamārgaṃ prajāpate || kariṣyāmi sāhāyyaṃ vai vedavyāsasya sanmune || 37||

Samhita : 7

Adhyaya :   4

Shloka :   37

तेन रूपेण भक्तानां बहूनां दुःखिनां विधे ।। उद्धारं भवतोऽहं वै करिष्यामि दयाकरः ।। ३८ ।।
tena rūpeṇa bhaktānāṃ bahūnāṃ duḥkhināṃ vidhe || uddhāraṃ bhavato'haṃ vai kariṣyāmi dayākaraḥ || 38 ||

Samhita : 7

Adhyaya :   4

Shloka :   38

सोऽवतारो विधे मे हि ऋषभाख्यस्सुयोगकृत् ।। सारस्वतव्यासमनः कर्त्ता नानोतिकारकः ।। ३९।।
so'vatāro vidhe me hi ṛṣabhākhyassuyogakṛt || sārasvatavyāsamanaḥ karttā nānotikārakaḥ || 39||

Samhita : 7

Adhyaya :   4

Shloka :   39

अवतारेण मे येन भद्रायुर्नृपबालकः ।। जीवितो हि मृतः क्ष्वेडदोषतो जनकोज्झितः ।। 3.4.४०।।
avatāreṇa me yena bhadrāyurnṛpabālakaḥ || jīvito hi mṛtaḥ kṣveḍadoṣato janakojjhitaḥ || 3.4.40||

Samhita : 7

Adhyaya :   4

Shloka :   40

प्राप्तेऽथ षोडशे वर्षे तस्य राजशिशोः पुनः ।। ययौ तद्वेश्म सहसा ऋषभः स मदात्मकः ।। ४१।।
prāpte'tha ṣoḍaśe varṣe tasya rājaśiśoḥ punaḥ || yayau tadveśma sahasā ṛṣabhaḥ sa madātmakaḥ || 41||

Samhita : 7

Adhyaya :   4

Shloka :   41

पूजितस्तेन स मुनिः सद्रूपश्च कृपानिधिः ।। उपादिदेश तद्धर्मान्राज्ययोगान्प्रजापते ।। ४२।।
pūjitastena sa muniḥ sadrūpaśca kṛpānidhiḥ || upādideśa taddharmānrājyayogānprajāpate || 42||

Samhita : 7

Adhyaya :   4

Shloka :   42

ततः स कवचं दिव्यं शंखं खङ्गं च भास्वरम् ।। ददौ तस्मै प्रसन्नात्मा सर्वशत्रुविनाशनम् ।। ४३।।
tataḥ sa kavacaṃ divyaṃ śaṃkhaṃ khaṅgaṃ ca bhāsvaram || dadau tasmai prasannātmā sarvaśatruvināśanam || 43||

Samhita : 7

Adhyaya :   4

Shloka :   43

तदङ्ग भस्मनामृश्य कृपया दीनवत्सलः ।। स द्वादशसहस्रस्य गजानां च बलं ददौ ।। ४४।।
tadaṅga bhasmanāmṛśya kṛpayā dīnavatsalaḥ || sa dvādaśasahasrasya gajānāṃ ca balaṃ dadau || 44||

Samhita : 7

Adhyaya :   4

Shloka :   44

इति भद्रायुषं सम्यगनुश्वास्य समातृकम्।।ययौ स्वैरगतस्तस्यां पूजितस्त्वृषभः प्रभुः ।। ४५ ।।
iti bhadrāyuṣaṃ samyaganuśvāsya samātṛkam||yayau svairagatastasyāṃ pūjitastvṛṣabhaḥ prabhuḥ || 45 ||

Samhita : 7

Adhyaya :   4

Shloka :   45

भद्रायुरपि राजर्षिर्जित्वा रिपुगणान्विधे ।। राज्यं चकार धर्मेण विवाह्य कीर्त्तिमालिनीम् ।। ४६ ।।
bhadrāyurapi rājarṣirjitvā ripugaṇānvidhe || rājyaṃ cakāra dharmeṇa vivāhya kīrttimālinīm || 46 ||

Samhita : 7

Adhyaya :   4

Shloka :   46

इत्थं प्रभावं ऋषभोऽवतारः शङ्करस्य मे ।। सतां गतिर्दीनबन्धुर्नवमः कथितस्तव ।। ४७ ।।
itthaṃ prabhāvaṃ ṛṣabho'vatāraḥ śaṅkarasya me || satāṃ gatirdīnabandhurnavamaḥ kathitastava || 47 ||

Samhita : 7

Adhyaya :   4

Shloka :   47

ऋषभस्य चरित्रं हि परमं पावनं महत् ।। स्वर्ग्यं यशस्यमायुष्यं श्रोतव्यं च प्रयत्नतः ।। ४८ ।।
ṛṣabhasya caritraṃ hi paramaṃ pāvanaṃ mahat || svargyaṃ yaśasyamāyuṣyaṃ śrotavyaṃ ca prayatnataḥ || 48 ||

Samhita : 7

Adhyaya :   4

Shloka :   48

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायामृषभचरित्रवर्णनं नाम चतुर्थोऽध्यायः ।। ४ ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāmṛṣabhacaritravarṇanaṃ nāma caturtho'dhyāyaḥ || 4 ||

Samhita : 7

Adhyaya :   4

Shloka :   49

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In