Shatarudra Samhita

Adhyaya - 40

Kirata-arjuna Dialogue

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नन्दीश्वर उवाच ।।
सनत्कुमार सर्वज्ञ शृणु लीलाम्परात्मनः ।। भक्तवात्सल्यसंयुक्तां तद्दृढत्वविदर्भिताम् ।। १।।
sanatkumāra sarvajña śṛṇu līlāmparātmanaḥ || bhaktavātsalyasaṃyuktāṃ taddṛḍhatvavidarbhitām || 1||

Samhita : 7

Adhyaya :   40

Shloka :   1

शिवोप्यथ स्वभृत्यं वै प्रेषयामास स द्रुतम् ।। बाणार्थे च तदा तत्रार्जुनोपि समगात्ततः ।। २ ।।
śivopyatha svabhṛtyaṃ vai preṣayāmāsa sa drutam || bāṇārthe ca tadā tatrārjunopi samagāttataḥ || 2 ||

Samhita : 7

Adhyaya :   40

Shloka :   2

एकस्मिन् समये प्राप्तौ बाणार्थं तद्गणार्जुनौ ।। अर्जुनस्तं पराभर्त्स्य स्वबाणं चाग्रहीत्तदा।।३।।
ekasmin samaye prāptau bāṇārthaṃ tadgaṇārjunau || arjunastaṃ parābhartsya svabāṇaṃ cāgrahīttadā||3||

Samhita : 7

Adhyaya :   40

Shloka :   3

गण प्रोवाच तं तत्र किमर्थं गृह्यते शरः ।। बाणश्चैवास्मदीयो वै मुच्यतां ऋषिसत्तम ।। ४ ।।
gaṇa provāca taṃ tatra kimarthaṃ gṛhyate śaraḥ || bāṇaścaivāsmadīyo vai mucyatāṃ ṛṣisattama || 4 ||

Samhita : 7

Adhyaya :   40

Shloka :   4

इत्युक्तस्तेन भिल्लस्य गणेन मुनिसत्तमः।।सोर्जुनः शंकरं स्मृत्वा वचनं च तमब्रवीत् ।। ५ ।।
ityuktastena bhillasya gaṇena munisattamaḥ||sorjunaḥ śaṃkaraṃ smṛtvā vacanaṃ ca tamabravīt || 5 ||

Samhita : 7

Adhyaya :   40

Shloka :   5

अर्जुन उवाच ।।
अज्ञात्वा किंच वदसि मूर्खोसि त्वं वनेचर ।। बाणश्च मोचितो मेऽद्य त्वदीयश्च कथं पुनः ।। ६।।
ajñātvā kiṃca vadasi mūrkhosi tvaṃ vanecara || bāṇaśca mocito me'dya tvadīyaśca kathaṃ punaḥ || 6||

Samhita : 7

Adhyaya :   40

Shloka :   6

रेखारूपं च पिच्छानि मन्नामांकित एव च ।। त्वदीयश्च कथं जातः स्वभावो दुस्त्यजस्तव ।। ७।।
rekhārūpaṃ ca picchāni mannāmāṃkita eva ca || tvadīyaśca kathaṃ jātaḥ svabhāvo dustyajastava || 7||

Samhita : 7

Adhyaya :   40

Shloka :   7

।। नन्दीश्वर उवाच ।।
इत्येवन्तद्वचः श्रुत्वा विहस्य स गणेश्वरः ।। अर्जुनं ऋषिरूपं तं भिल्लो वाक्यमुपाददे ।। ८ ।।
ityevantadvacaḥ śrutvā vihasya sa gaṇeśvaraḥ || arjunaṃ ṛṣirūpaṃ taṃ bhillo vākyamupādade || 8 ||

Samhita : 7

Adhyaya :   40

Shloka :   8

तापस श्रूयतां रे त्वं न तपः क्रियते त्वया ।। वेषतश्च तपस्वी त्वं न यथार्थं छलायते ।। ९ ।।
tāpasa śrūyatāṃ re tvaṃ na tapaḥ kriyate tvayā || veṣataśca tapasvī tvaṃ na yathārthaṃ chalāyate || 9 ||

Samhita : 7

Adhyaya :   40

Shloka :   9

तपस्वी च कथं मिथ्या भाषते कुरुते नरः ।। नैकाकिनं च मां त्वं च जानीहि वाहिनीपतिम् ।। 3.40.१० ।।
tapasvī ca kathaṃ mithyā bhāṣate kurute naraḥ || naikākinaṃ ca māṃ tvaṃ ca jānīhi vāhinīpatim || 3.40.10 ||

Samhita : 7

Adhyaya :   40

Shloka :   10

बहुभिर्वनभिल्लैश्च युक्तः स्वामी स आसत ।। समर्थस्सर्वथा कर्तुं विग्रहानुग्रहौ पुनः ।। ११ ।।
bahubhirvanabhillaiśca yuktaḥ svāmī sa āsata || samarthassarvathā kartuṃ vigrahānugrahau punaḥ || 11 ||

Samhita : 7

Adhyaya :   40

Shloka :   11

वर्तते तस्य वाणीयं यो नीतश्च त्वयाधुना ।। अयं बाणश्च ते पार्श्वे न स्थास्यति कदाचन ।। १२ ।।
vartate tasya vāṇīyaṃ yo nītaśca tvayādhunā || ayaṃ bāṇaśca te pārśve na sthāsyati kadācana || 12 ||

Samhita : 7

Adhyaya :   40

Shloka :   12

तपःफलं कथं त्वं च हातुमिच्छसि तापस ।। चौर्य्याच्छलार्द्यमानाच्च विस्मयात्सत्य भञ्जनात् ।। १३।।
tapaḥphalaṃ kathaṃ tvaṃ ca hātumicchasi tāpasa || cauryyācchalārdyamānācca vismayātsatya bhañjanāt || 13||

Samhita : 7

Adhyaya :   40

Shloka :   13

तपसा क्षीयते सत्यमेतदेव मया श्रुतम् ।। तस्माच्च तपसस्तेद्य भविष्यति फलं कुतः ।। १४।।
tapasā kṣīyate satyametadeva mayā śrutam || tasmācca tapasastedya bhaviṣyati phalaṃ kutaḥ || 14||

Samhita : 7

Adhyaya :   40

Shloka :   14

तस्माच्च मुच्यते बाणात्कृतघ्नस्त्वं भविष्यसि ।। ममैव स्वामिनो बाणस्तवार्थे मोचितो ध्रुवम् ।। १५ ।।
tasmācca mucyate bāṇātkṛtaghnastvaṃ bhaviṣyasi || mamaiva svāmino bāṇastavārthe mocito dhruvam || 15 ||

Samhita : 7

Adhyaya :   40

Shloka :   15

शत्रुश्च मारितस्तेन पुनर्बाणश्च रक्षितः ।। अत्यन्तं च कृतघ्नोसि तपोशुभकरस्तथा ।। १६ ।।
śatruśca māritastena punarbāṇaśca rakṣitaḥ || atyantaṃ ca kṛtaghnosi tapośubhakarastathā || 16 ||

Samhita : 7

Adhyaya :   40

Shloka :   16

सत्यं न भाषसे त्वं च किमतः सिद्धिमिच्छसि ।। प्रयोजनं चेद्बाणेन स्वामी च याच्यतां मम ।। १७ ।।
satyaṃ na bhāṣase tvaṃ ca kimataḥ siddhimicchasi || prayojanaṃ cedbāṇena svāmī ca yācyatāṃ mama || 17 ||

Samhita : 7

Adhyaya :   40

Shloka :   17

ईदृशांश्च बहून्बाणांस्तदा दातुं क्षमः स्वयम् ।। राजा च वर्तते मेऽद्य किं त्वेवं याच्यते त्वया।।१८।।
īdṛśāṃśca bahūnbāṇāṃstadā dātuṃ kṣamaḥ svayam || rājā ca vartate me'dya kiṃ tvevaṃ yācyate tvayā||18||

Samhita : 7

Adhyaya :   40

Shloka :   18

उपकारं परित्यज्य ह्यपकारं समीहसे।।नैतद्युक्तं त्वयाद्यैव क्रियते त्यज चापलम् ।। १९ ।।
upakāraṃ parityajya hyapakāraṃ samīhase||naitadyuktaṃ tvayādyaiva kriyate tyaja cāpalam || 19 ||

Samhita : 7

Adhyaya :   40

Shloka :   19

नन्दीश्वर उवाच ।।
इत्येवं वचनन्तस्य श्रुत्वा पार्थोर्जुनस्तदा ।। क्रोधं कृत्वा शिवं स्मृत्वा मितं वाक्यमथाब्रवीत्।। 3.40.२० ।।
ityevaṃ vacanantasya śrutvā pārthorjunastadā || krodhaṃ kṛtvā śivaṃ smṛtvā mitaṃ vākyamathābravīt|| 3.40.20 ||

Samhita : 7

Adhyaya :   40

Shloka :   20

।। अर्जुन उवाच ।।
शृणु भिल्ल प्रवक्ष्यामि न सत्यं तव भाषणम् ।। यथा जातिस्तथा त्वां च जानामि हि वनेचर ।। २१ ।।
śṛṇu bhilla pravakṣyāmi na satyaṃ tava bhāṣaṇam || yathā jātistathā tvāṃ ca jānāmi hi vanecara || 21 ||

Samhita : 7

Adhyaya :   40

Shloka :   21

अहं राजा भवांश्चौरः कथं युद्धप्रयुक्तता ।। युद्धं मे सबलैः कार्यं नाधमैर्हि कदाचन ।। २२ ।।
ahaṃ rājā bhavāṃścauraḥ kathaṃ yuddhaprayuktatā || yuddhaṃ me sabalaiḥ kāryaṃ nādhamairhi kadācana || 22 ||

Samhita : 7

Adhyaya :   40

Shloka :   22

तस्मात्ते च तथा स्वामी भविष्यति भवादृशः ।। दातारश्च वयं प्रोक्ताश्चौरा यूयं वनेचराः ।। २३ ।।
tasmātte ca tathā svāmī bhaviṣyati bhavādṛśaḥ || dātāraśca vayaṃ proktāścaurā yūyaṃ vanecarāḥ || 23 ||

Samhita : 7

Adhyaya :   40

Shloka :   23

कथं याच्यो मया भिल्लराज एवं च साम्प्रतम् ।। त्वमेव याचसे नैव बाणं मां किं वनेचरः ।। २४ ।।
kathaṃ yācyo mayā bhillarāja evaṃ ca sāmpratam || tvameva yācase naiva bāṇaṃ māṃ kiṃ vanecaraḥ || 24 ||

Samhita : 7

Adhyaya :   40

Shloka :   24

ददामि ते तथा बाणान्सन्ति मे बहवो ध्रुवम् ।। राजा च ग्रहणं चैव न दास्यति तथा भवेत् ।। २५ ।।
dadāmi te tathā bāṇānsanti me bahavo dhruvam || rājā ca grahaṇaṃ caiva na dāsyati tathā bhavet || 25 ||

Samhita : 7

Adhyaya :   40

Shloka :   25

किम्पुनश्च तथा बाणान्प्रयच्छामि वनेचर ।। यदि मे या चिकीर्षा स्यात्कथं नागम्यतेऽधुना ।। २६ ।।
kimpunaśca tathā bāṇānprayacchāmi vanecara || yadi me yā cikīrṣā syātkathaṃ nāgamyate'dhunā || 26 ||

Samhita : 7

Adhyaya :   40

Shloka :   26

यथागच्छतु ते भर्ता किमर्थं भाषतेऽधुना ।। आगत्य च मया सार्द्धं जित्वा युद्धे च माम्पुनः ।। २७ ।।
yathāgacchatu te bhartā kimarthaṃ bhāṣate'dhunā || āgatya ca mayā sārddhaṃ jitvā yuddhe ca māmpunaḥ || 27 ||

Samhita : 7

Adhyaya :   40

Shloka :   27

नीत्वा बाणमिमं भिल्ल स्वामी ते वाहिनीपतिः।।निजालयं सुखं यातु विलंबः क्रियते कथम्।।२८।।
nītvā bāṇamimaṃ bhilla svāmī te vāhinīpatiḥ||nijālayaṃ sukhaṃ yātu vilaṃbaḥ kriyate katham||28||

Samhita : 7

Adhyaya :   40

Shloka :   28

नन्दीश्वर उवाच।।
महेश्वरकृपाप्राप्तसद्बलस्यार्जुनस्य हि।।इत्येतद्वचनं श्रुत्वा भिल्लो वाक्यमथाब्रवीत्।।२९।।
maheśvarakṛpāprāptasadbalasyārjunasya hi||ityetadvacanaṃ śrutvā bhillo vākyamathābravīt||29||

Samhita : 7

Adhyaya :   40

Shloka :   29

भिल्ल उवाच।।
अज्ञोसि त्वं ऋषिर्नासि मरणं त्वीहसे कथम्।।देहि बाणं सुखन्तिष्ठ त्वन्यथा क्लेशभाग्भवेः ।। 3.40.३०।।
ajñosi tvaṃ ṛṣirnāsi maraṇaṃ tvīhase katham||dehi bāṇaṃ sukhantiṣṭha tvanyathā kleśabhāgbhaveḥ || 3.40.30||

Samhita : 7

Adhyaya :   40

Shloka :   30

नन्दीश्वर उवाच ।।
इत्युक्तस्तेन भिल्लेन शिवसच्छक्तिशोभिना ।। गणेन पाण्डवस्तं च प्राह स्मृत्वा च शङ्करम् ।। ३१ ।।
ityuktastena bhillena śivasacchaktiśobhinā || gaṇena pāṇḍavastaṃ ca prāha smṛtvā ca śaṅkaram || 31 ||

Samhita : 7

Adhyaya :   40

Shloka :   31

अर्जुन उवाच।।
मद्वाक्यन्तत्त्वतो भिल्ल शृणु त्वं च वनेचर।।आगमिष्यति ते स्वामी दर्शयिष्ये फलन्तदा ।। ३२।।
madvākyantattvato bhilla śṛṇu tvaṃ ca vanecara||āgamiṣyati te svāmī darśayiṣye phalantadā || 32||

Samhita : 7

Adhyaya :   40

Shloka :   32

न शोभते त्वया युद्धं करिष्ये स्वामिना तव।।उपहासकरं ज्ञेयं युद्धं सिंहसृगालयोः ।। ३३।।
na śobhate tvayā yuddhaṃ kariṣye svāminā tava||upahāsakaraṃ jñeyaṃ yuddhaṃ siṃhasṛgālayoḥ || 33||

Samhita : 7

Adhyaya :   40

Shloka :   33

श्रुतं च मद्वचस्तेऽद्य द्रक्ष्यसि त्वं महाबलम् ।। गच्छ स्वस्वामिनं भिल्ल यथेच्छसि तथा कुरु ।। ३४ ।।
śrutaṃ ca madvacaste'dya drakṣyasi tvaṃ mahābalam || gaccha svasvāminaṃ bhilla yathecchasi tathā kuru || 34 ||

Samhita : 7

Adhyaya :   40

Shloka :   34

नन्दीश्वर उवाच ।।
इत्युक्तस्तु गतस्तत्र भिल्लः पार्थेन वै मुने ।। शिवावतारो यत्रास्ते किरातो वाहिनीपतिः ।। ३५।।
ityuktastu gatastatra bhillaḥ pārthena vai mune || śivāvatāro yatrāste kirāto vāhinīpatiḥ || 35||

Samhita : 7

Adhyaya :   40

Shloka :   35

अथार्जुनस्य वचनं भिल्लनाथाय विस्तरात्।।सर्वं निवेदयामास तस्यै भिल्लपरात्मने ।। ३६।।
athārjunasya vacanaṃ bhillanāthāya vistarāt||sarvaṃ nivedayāmāsa tasyai bhillaparātmane || 36||

Samhita : 7

Adhyaya :   40

Shloka :   36

स किरातेश्वरः श्रुत्वा तद्वचो हर्षमागतः।।आजगाम स्वसैन्येन शंकरो भिल्लरूपधृक् ।। ३७ ।।
sa kirāteśvaraḥ śrutvā tadvaco harṣamāgataḥ||ājagāma svasainyena śaṃkaro bhillarūpadhṛk || 37 ||

Samhita : 7

Adhyaya :   40

Shloka :   37

अर्जुनश्च तदा सेनां किरातस्य च पाण्डवः।।दृष्ट्वा गृहीत्वा सशरन्धनुः सन्मुख आययौ ।। ३८।।
arjunaśca tadā senāṃ kirātasya ca pāṇḍavaḥ||dṛṣṭvā gṛhītvā saśarandhanuḥ sanmukha āyayau || 38||

Samhita : 7

Adhyaya :   40

Shloka :   38

अथो किरातश्च पुनः प्रेषयामास तं चरम्।।तन्मुखेन जगौ वाक्यम्भारताय महात्मने ।। ३९ ।।
atho kirātaśca punaḥ preṣayāmāsa taṃ caram||tanmukhena jagau vākyambhāratāya mahātmane || 39 ||

Samhita : 7

Adhyaya :   40

Shloka :   39

किरात उवाच ।।
पश्य सैन्यं तपस्विस्त्वं मुञ्च बाणं व्रजाधुना ।। मरणं स्वल्पकार्यार्थं कथमिच्छसि साम्प्रतम्।।3.40.४०।।
paśya sainyaṃ tapasvistvaṃ muñca bāṇaṃ vrajādhunā || maraṇaṃ svalpakāryārthaṃ kathamicchasi sāmpratam||3.40.40||

Samhita : 7

Adhyaya :   40

Shloka :   40

भ्रातरस्तव दुःखार्त्ताः कलत्रं च ततः परम् ।। पृथिवी हस्ततस्तेद्य यास्यतीति मतिर्मम ।। ४१।।
bhrātarastava duḥkhārttāḥ kalatraṃ ca tataḥ param || pṛthivī hastatastedya yāsyatīti matirmama || 41||

Samhita : 7

Adhyaya :   40

Shloka :   41

।। नन्दीश्वर उवाच ।।
इत्युक्तं परमेशेन पार्थदार्ढ्यपरीक्षया ।। सर्वथार्जुनरक्षार्थं धृतरूपेण शंभुना ।। ४२ ।।
ityuktaṃ parameśena pārthadārḍhyaparīkṣayā || sarvathārjunarakṣārthaṃ dhṛtarūpeṇa śaṃbhunā || 42 ||

Samhita : 7

Adhyaya :   40

Shloka :   42

इत्युक्तस्तु तदागत्य सगणश्शंकरश्च तत् ।। विस्तराद्वृत्तमखिलमर्जुनाय न्यवेदयत् ।। ४३।।
ityuktastu tadāgatya sagaṇaśśaṃkaraśca tat || vistarādvṛttamakhilamarjunāya nyavedayat || 43||

Samhita : 7

Adhyaya :   40

Shloka :   43

तच्छ्रुत्वा तु पुनः प्राह प्रार्थस्तं दूतमागतम् ।। वाहिनीपतये वाच्यम्विपरीतम्भविष्यति ।। ४४।।
tacchrutvā tu punaḥ prāha prārthastaṃ dūtamāgatam || vāhinīpataye vācyamviparītambhaviṣyati || 44||

Samhita : 7

Adhyaya :   40

Shloka :   44

यद्यहं चैव ते बाणं यच्छामि च मदीयकम् ।। कुलस्य दूषणं चाहं भविष्यामि न संशयः ।। ४५ ।।
yadyahaṃ caiva te bāṇaṃ yacchāmi ca madīyakam || kulasya dūṣaṇaṃ cāhaṃ bhaviṣyāmi na saṃśayaḥ || 45 ||

Samhita : 7

Adhyaya :   40

Shloka :   45

भ्रातरश्चैव दुखार्ताः भवन्तु च तथा ध्रुवम् ।। विद्याश्च निष्फलाः स्युस्तास्तस्मादागच्छ वै ध्रुवम् ।। ४६ ।।
bhrātaraścaiva dukhārtāḥ bhavantu ca tathā dhruvam || vidyāśca niṣphalāḥ syustāstasmādāgaccha vai dhruvam || 46 ||

Samhita : 7

Adhyaya :   40

Shloka :   46

सिंहश्चैव शृगालाद्वा भीतो नैव मया श्रुतः ।। तथा वनेचराद्राजा न बिभेति कदाचन ।। ४७ ।।
siṃhaścaiva śṛgālādvā bhīto naiva mayā śrutaḥ || tathā vanecarādrājā na bibheti kadācana || 47 ||

Samhita : 7

Adhyaya :   40

Shloka :   47

नन्दीश्वर उवाच ।।
इत्युक्तस्तं पुनर्गत्वा स्वामिनं पाण्डवेन सः ।। सर्वं निवेदयामास तदुक्तं हि विशेषतः ।। ४८ ।।
ityuktastaṃ punargatvā svāminaṃ pāṇḍavena saḥ || sarvaṃ nivedayāmāsa taduktaṃ hi viśeṣataḥ || 48 ||

Samhita : 7

Adhyaya :   40

Shloka :   48

अथ सोपि किराताह्वो महादेवस्ससैन्यकः ।। तच्छ्रुत्वा सैन्यसंयुक्तो ह्यर्जुनं चागमत्तदा ।। ४९।।
atha sopi kirātāhvo mahādevassasainyakaḥ || tacchrutvā sainyasaṃyukto hyarjunaṃ cāgamattadā || 49||

Samhita : 7

Adhyaya :   40

Shloka :   49

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायाम किरातावतारवर्णने भिल्लार्जुनसंवादोनाम चत्वारिंशोऽध्यायः ।। ४०।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāma kirātāvatāravarṇane bhillārjunasaṃvādonāma catvāriṃśo'dhyāyaḥ || 40||

Samhita : 7

Adhyaya :   40

Shloka :   50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In