नन्दीश्वर उवाच ।।
अवताराञ्छृणु विभोर्द्वादशप्रमितान्परान् ।। ज्योतिर्लिङ्गस्वरूपान्वै नानोति कारकान्मुने ।। १ ।।
avatārāñchṛṇu vibhordvādaśapramitānparān || jyotirliṅgasvarūpānvai nānoti kārakānmune || 1 ||
सौराष्ट्रे सोमनाथश्च श्रीशैले मल्लिकार्जुनः ।। उज्जयिन्यां महाकाल ओंकारे चामरेश्वरः ।। २।।
saurāṣṭre somanāthaśca śrīśaile mallikārjunaḥ || ujjayinyāṃ mahākāla oṃkāre cāmareśvaraḥ || 2||
केदारो हिमव त्पृष्टे डाकिन्याम्भीमशंकरः ।। वाराणस्यां च विश्वेशस्त्र्यम्बको गौतमीतटे ।। ३ ।।
kedāro himava tpṛṣṭe ḍākinyāmbhīmaśaṃkaraḥ || vārāṇasyāṃ ca viśveśastryambako gautamītaṭe || 3 ||
वैद्यनाथश्चिताभूमौ नागेशो दारुकावने ।। सेतुबन्धे च रामेशो घुश्मेशश्च शिवालये ।। ४।।
vaidyanāthaścitābhūmau nāgeśo dārukāvane || setubandhe ca rāmeśo ghuśmeśaśca śivālaye || 4||
अवतारद्वादशकमेतच्छम्भोः परात्मनः ।। सर्वानन्दकरं पुंसान्दर्शनात्स्पर्शनान्मुने।।५।।
avatāradvādaśakametacchambhoḥ parātmanaḥ || sarvānandakaraṃ puṃsāndarśanātsparśanānmune||5||
तत्राद्यस्सोमनाथो हि चन्द्रदुःखक्षयंकरः।।क्षयकुष्ठादिरोगाणां नाशकः पूजनान्मुने ।। ६।।
tatrādyassomanātho hi candraduḥkhakṣayaṃkaraḥ||kṣayakuṣṭhādirogāṇāṃ nāśakaḥ pūjanānmune || 6||
शिवावतारस्सोमेशो लिंगरूपेण संस्थितः।।सौराष्ट्रे शुभदेशे च शशिना पूजितः पुरा ।। ७।।
śivāvatārassomeśo liṃgarūpeṇa saṃsthitaḥ||saurāṣṭre śubhadeśe ca śaśinā pūjitaḥ purā || 7||
चंद्रकुण्डं च तत्रैव सर्वपापविनाशकम् ।। तत्र स्नात्वा नरो धीमान्सर्वरोगैः प्रमुच्यते।। ८ ।।
caṃdrakuṇḍaṃ ca tatraiva sarvapāpavināśakam || tatra snātvā naro dhīmānsarvarogaiḥ pramucyate|| 8 ||
सोमेश्वरं महालिंगं शिवस्य परमात्मकम्।।दृष्ट्वा प्रमुच्यते पापाद्भुक्तिं मुक्तिं च विन्दति ।। ९ ।।
someśvaraṃ mahāliṃgaṃ śivasya paramātmakam||dṛṣṭvā pramucyate pāpādbhuktiṃ muktiṃ ca vindati || 9 ||
मल्लिकार्जुनसंज्ञश्चावतारश्शंकरस्य वै ।। द्वितीयः श्रीगिरौ तात भक्ताभीष्टफलप्रदः ।। 3.42.१० ।।
mallikārjunasaṃjñaścāvatāraśśaṃkarasya vai || dvitīyaḥ śrīgirau tāta bhaktābhīṣṭaphalapradaḥ || 3.42.10 ||
संस्तुतो लिंगरूपेण सुतदर्शनहेतुतः ।। गतस्तत्र महाप्रीत्या स शिवः स्वगिरेर्मुने ।। ११।।
saṃstuto liṃgarūpeṇa sutadarśanahetutaḥ || gatastatra mahāprītyā sa śivaḥ svagirermune || 11||
ज्योतिर्लिंगं द्वितीयन्तद्दर्शनात्पूजनान्मुने ।। महासुखकरं चान्ते मुक्तिदन्नात्र संशयः ।। १२।।
jyotirliṃgaṃ dvitīyantaddarśanātpūjanānmune || mahāsukhakaraṃ cānte muktidannātra saṃśayaḥ || 12||
महाकालाभिधस्तातावतारश्शंकरस्य वै ।। उज्जयिन्यां नगर्य्यां च बभूव स्वजनावनः ।। १३ ।।
mahākālābhidhastātāvatāraśśaṃkarasya vai || ujjayinyāṃ nagaryyāṃ ca babhūva svajanāvanaḥ || 13 ||
दूषणाख्यासुरं यस्तु वेदधर्मप्रमर्दकम् ।। ।उज्जयिन्यां गतं विप्रद्वेषिणं सर्वनाशनम् ।। १४ ।।
dūṣaṇākhyāsuraṃ yastu vedadharmapramardakam || |ujjayinyāṃ gataṃ vipradveṣiṇaṃ sarvanāśanam || 14 ||
वेदविप्रसुतध्यातो हुङ्कारेणैव स द्रुतम् ।। भस्मसात्कृतवांस्तं च रत्नमाल निवासिनम् ।। १५ ।।
vedaviprasutadhyāto huṅkāreṇaiva sa drutam || bhasmasātkṛtavāṃstaṃ ca ratnamāla nivāsinam || 15 ||
तं हत्वा स महाकालो ज्योतिर्लिंगस्वरूपतः ।। देवैस्स प्रार्थितोऽतिष्ठत्स्वभक्तपरिपालकः ।। १६ ।। ।
taṃ hatvā sa mahākālo jyotirliṃgasvarūpataḥ || devaissa prārthito'tiṣṭhatsvabhaktaparipālakaḥ || 16 || |
महाकालाह्वयं लिंगं दृष्ट्वाभ्यर्च्य प्रयत्नतः ।। सर्वान्कामानवाप्नोति लभते परतो गतिम् ।। १७ ।।
mahākālāhvayaṃ liṃgaṃ dṛṣṭvābhyarcya prayatnataḥ || sarvānkāmānavāpnoti labhate parato gatim || 17 ||
ओङ्कारः परमेशानो धृतः शम्भो परात्मनः ।। अवतारश्चतुर्थो हि भक्ताभीष्टफलप्रदः ।। १८ ।।
oṅkāraḥ parameśāno dhṛtaḥ śambho parātmanaḥ || avatāraścaturtho hi bhaktābhīṣṭaphalapradaḥ || 18 ||
विधिना स्थापितो भक्त्या स्वलिंगात्पार्थिवान्मुने ।। प्रादुर्भूतो महादेवो विन्ध्यकामप्रपूरकः ।। १९ ।।
vidhinā sthāpito bhaktyā svaliṃgātpārthivānmune || prādurbhūto mahādevo vindhyakāmaprapūrakaḥ || 19 ||
देवैस्संप्रार्थितस्तत्र द्विधारूपेण संस्थितः ।। भुक्तिमुक्तिप्रदो लिंगरूपो वै शक्तवत्सल ।। 3.42.२० ।।
devaissaṃprārthitastatra dvidhārūpeṇa saṃsthitaḥ || bhuktimuktiprado liṃgarūpo vai śaktavatsala || 3.42.20 ||
प्रणवे चैव चोंकारनामासील्लिंगमुत्तमम् ।। परमेश्वरनामासीत्पार्थिवश्च मुनीश्वर ।। २१।।
praṇave caiva coṃkāranāmāsīlliṃgamuttamam || parameśvaranāmāsītpārthivaśca munīśvara || 21||
भक्ताभीष्टप्रदो ज्ञेयो योपि दृष्टोर्चितो मुने ।। ज्योतिर्लिंगे महादिव्ये वर्णिते ते महामुने।।२२।।
bhaktābhīṣṭaprado jñeyo yopi dṛṣṭorcito mune || jyotirliṃge mahādivye varṇite te mahāmune||22||
केदारेशोवतारस्तु पंचमः परमश्शिवः ।। ज्योतिर्लिंगस्वरूपेण केदारे संस्थितस्य च ।। २३ ।।
kedāreśovatārastu paṃcamaḥ paramaśśivaḥ || jyotirliṃgasvarūpeṇa kedāre saṃsthitasya ca || 23 ||
नरनारायणाख्यौ याववतारौ हरेर्मुने ।। तत्प्रार्थितश्शिवस्तत्स्थैः केदारे हिमभूधरे ।। २४ ।।
naranārāyaṇākhyau yāvavatārau harermune || tatprārthitaśśivastatsthaiḥ kedāre himabhūdhare || 24 ||
ताभ्यां च पूजितो नित्यं केदारेश्वरसंज्ञकः ।। भक्ताभीष्टप्रदः शम्भुर्दर्शनादर्चनादपि ।। २५।।
tābhyāṃ ca pūjito nityaṃ kedāreśvarasaṃjñakaḥ || bhaktābhīṣṭapradaḥ śambhurdarśanādarcanādapi || 25||
अस्य खण्डस्य स स्वामी सर्वेशोपि विशेषतः ।। सर्वकामप्रदस्तात सोवतारश्शिवस्य वै ।। २६।।
asya khaṇḍasya sa svāmī sarveśopi viśeṣataḥ || sarvakāmapradastāta sovatāraśśivasya vai || 26||
भीमशंकरसंज्ञस्तु षष्ठः शम्भोर्महाप्रभोः ।। अवतारो महालीलो भीमासुरविनाशनः ।। २७।।
bhīmaśaṃkarasaṃjñastu ṣaṣṭhaḥ śambhormahāprabhoḥ || avatāro mahālīlo bhīmāsuravināśanaḥ || 27||
सुदक्षिणाभिधम्भक्तङ्कामरूपेश्वरन्नृपम्।।यो ररक्षाद्भुतं हत्वासुरन्तं भक्तदुःखदम् ।। २८।।
sudakṣiṇābhidhambhaktaṅkāmarūpeśvarannṛpam||yo rarakṣādbhutaṃ hatvāsurantaṃ bhaktaduḥkhadam || 28||
भीमशङ्करनामा स डाकिन्यां संस्थितस्स्वयम् ।। ज्योतिर्लिंगस्वरूपेण प्रार्थितस्तेन शंकरः ।। २९।।
bhīmaśaṅkaranāmā sa ḍākinyāṃ saṃsthitassvayam || jyotirliṃgasvarūpeṇa prārthitastena śaṃkaraḥ || 29||
विश्वेश्वरावतारस्तु काश्यां जातो हि सप्तमः ।। सर्वब्रह्माण्डरूपश्च भुक्तिमुक्तिप्रदो मुने ।। 3.42.३० ।।
viśveśvarāvatārastu kāśyāṃ jāto hi saptamaḥ || sarvabrahmāṇḍarūpaśca bhuktimuktiprado mune || 3.42.30 ||
पूजितस्सर्वदेवैश्च भक्त्या विष्ण्वादिभिस्सदा ।। कैलासपतिना चापि भैरवेणापि नित्यशः ।। ३१ ।।
pūjitassarvadevaiśca bhaktyā viṣṇvādibhissadā || kailāsapatinā cāpi bhairaveṇāpi nityaśaḥ || 31 ||
ज्योतिर्लिंगस्वरूपेण संस्थितस्तत्र मुक्तिदः ।। स्वयं सिद्धस्वरूपो हि तथा स्वपुरि स प्रभुः ।। ३२ ।।
jyotirliṃgasvarūpeṇa saṃsthitastatra muktidaḥ || svayaṃ siddhasvarūpo hi tathā svapuri sa prabhuḥ || 32 ||
काशीविश्वेशयोर्भक्त्या तन्नामजपकारकाः ।। निर्लिप्ताः कर्मभिर्न्नित्यं केवल्यपदभागिनः ।। ३३ ।।
kāśīviśveśayorbhaktyā tannāmajapakārakāḥ || nirliptāḥ karmabhirnnityaṃ kevalyapadabhāginaḥ || 33 ||
त्र्यंबकाख्योऽवतारो यः सोष्टमो गौतमीतटे ।। प्रार्थितो गौतमेनाविर्बभूव शशिमौलिनः ।। ३४।।
tryaṃbakākhyo'vatāro yaḥ soṣṭamo gautamītaṭe || prārthito gautamenāvirbabhūva śaśimaulinaḥ || 34||
गौतमस्य प्रार्थनया ज्योतिर्लिंग स्वरूपतः ।। स्थितस्तत्राचलः प्रीत्या तन्मुनेः प्रीतिकाम्यया।।३५।।
gautamasya prārthanayā jyotirliṃga svarūpataḥ || sthitastatrācalaḥ prītyā tanmuneḥ prītikāmyayā||35||
तस्य सन्दर्शनात्स्पर्शाद्दर्शनाच्च महेशितुः ।। सर्वे कामाः प्रसिध्यन्ति ततो मुक्तिर्भवेदहो ।। ३६।।
tasya sandarśanātsparśāddarśanācca maheśituḥ || sarve kāmāḥ prasidhyanti tato muktirbhavedaho || 36||
शिवानुग्रहतस्तत्र गंगा नाम्ना तु गौतमी ।। संस्थिता गौतमप्रीत्या पावनी शंकरप्रिया ।। ३७।।।
śivānugrahatastatra gaṃgā nāmnā tu gautamī || saṃsthitā gautamaprītyā pāvanī śaṃkarapriyā || 37|||
वैद्यनाथावतारो हि नवमस्तत्र कीर्तितः ।। आविर्भूतो रावणार्थं बहुलीलाकरः प्रभुः।।३८।।
vaidyanāthāvatāro hi navamastatra kīrtitaḥ || āvirbhūto rāvaṇārthaṃ bahulīlākaraḥ prabhuḥ||38||
तदानयनरूपं हि व्याजं कृत्वा महेश्वरः ।। ज्योतिर्लिंगस्वरूपेण चिताभूमौ प्रतिष्ठितः ।। ३९।।
tadānayanarūpaṃ hi vyājaṃ kṛtvā maheśvaraḥ || jyotirliṃgasvarūpeṇa citābhūmau pratiṣṭhitaḥ || 39||
वैद्यनाथेश्वरो नाम्ना प्रसिद्धोभूज्जगत्त्रये ।। दर्शनात्पूजनाद्भक्त्या भुक्तिमुक्तिप्रदः स हि ।। 3.42.४०।।
vaidyanātheśvaro nāmnā prasiddhobhūjjagattraye || darśanātpūjanādbhaktyā bhuktimuktipradaḥ sa hi || 3.42.40||
वैद्यनाथेश्वरशिवमाहात्म्यमनुशासनम् ।। पठतां शृण्वतां चापि भुक्तिमुक्तिप्रदं मुने ।। ४१ ।।
vaidyanātheśvaraśivamāhātmyamanuśāsanam || paṭhatāṃ śṛṇvatāṃ cāpi bhuktimuktipradaṃ mune || 41 ||
नागेश्वरावतारस्तु दशमः परिकीर्तितः ।। आविर्भूतः स्वभक्तार्थं दुष्टानां दण्डदस्सदा ।। ४२।।
nāgeśvarāvatārastu daśamaḥ parikīrtitaḥ || āvirbhūtaḥ svabhaktārthaṃ duṣṭānāṃ daṇḍadassadā || 42||
हत्वा दारुकनामानं राक्षसन्धर्मघातकम् ।। स्वभक्तं वैश्यनाथं च प्रारक्षत्सुप्रियाभिधम् ।। ४३।।
hatvā dārukanāmānaṃ rākṣasandharmaghātakam || svabhaktaṃ vaiśyanāthaṃ ca prārakṣatsupriyābhidham || 43||
लोकानामुपकारार्थं ज्योतिर्लिंगस्वरूपधृक्।।सन्तस्थौ सांबिकश्शम्भुर्बहुलीलाकरः परः ।। ४४ ।।
lokānāmupakārārthaṃ jyotirliṃgasvarūpadhṛk||santasthau sāṃbikaśśambhurbahulīlākaraḥ paraḥ || 44 ||
तद्दृष्ट्वा शिवलिंगन्तु मुने नागेश्वराभिधम् ।। विनश्यन्ति द्रुतं चार्च्य महापातकराशयः ।। ४५।।।
taddṛṣṭvā śivaliṃgantu mune nāgeśvarābhidham || vinaśyanti drutaṃ cārcya mahāpātakarāśayaḥ || 45|||
रामेश्वरावतारस्तु शिवस्यैकादशः स्मृतः ।। रामचन्द्रप्रियकरो रामसंस्थापितो मुने ।। ४६।।
rāmeśvarāvatārastu śivasyaikādaśaḥ smṛtaḥ || rāmacandrapriyakaro rāmasaṃsthāpito mune || 46||
ददौ जयवरं प्रीत्या यो रामाय सुतोषितः ।। आविर्भूतस्य लिंगस्तु शंकरो भक्तवत्सलः ।। ४७।।
dadau jayavaraṃ prītyā yo rāmāya sutoṣitaḥ || āvirbhūtasya liṃgastu śaṃkaro bhaktavatsalaḥ || 47||
रामेण प्रार्थितोऽत्यर्थं ज्योतिर्लिंगस्वरूपतः ।। सन्तस्थौ सेतुबन्धे च रामसंसेवितो मुने ।। ४८ ।।
rāmeṇa prārthito'tyarthaṃ jyotirliṃgasvarūpataḥ || santasthau setubandhe ca rāmasaṃsevito mune || 48 ||
रामेश्वरस्य महिमाद्भुतोऽभूद्भुवि चातुलः ।। भुक्तिमुक्तिप्रदश्चैव सर्वदा भक्तकामदः।।४९।।
rāmeśvarasya mahimādbhuto'bhūdbhuvi cātulaḥ || bhuktimuktipradaścaiva sarvadā bhaktakāmadaḥ||49||
तं च गंगाजलेनैव स्नापयिष्यति यो नरः ।। रामेश्वरं च सद्भक्त्या स जीवन्मुक्त एव हि ।। 3.42.५० ।।
taṃ ca gaṃgājalenaiva snāpayiṣyati yo naraḥ || rāmeśvaraṃ ca sadbhaktyā sa jīvanmukta eva hi || 3.42.50 ||
इह भुक्त्वाखिलान्भोगान्देवतादुर्ल्लभानपि।।अतः प्राप्य परं ज्ञानं कैवल्यं मोक्षमाप्नुयात् ।। ५१ ।।
iha bhuktvākhilānbhogāndevatādurllabhānapi||ataḥ prāpya paraṃ jñānaṃ kaivalyaṃ mokṣamāpnuyāt || 51 ||
घुश्मेश्वरावतारस्तु द्वादशश्शंकरस्य हि ।। नानालीलाकरो घुश्मानन्ददो भक्तवत्सलः।।५२ ।।
ghuśmeśvarāvatārastu dvādaśaśśaṃkarasya hi || nānālīlākaro ghuśmānandado bhaktavatsalaḥ||52 ||
दक्षिणस्यान्दिशि मुने देवशैलसमीपतः ।। आविर्बभूव सरसि घुश्माप्रियकरः प्रभुः ।। ५३।।
dakṣiṇasyāndiśi mune devaśailasamīpataḥ || āvirbabhūva sarasi ghuśmāpriyakaraḥ prabhuḥ || 53||
सुदेह्यमारितं घुश्मापुत्रं साकल्यतो मुने ।। तुष्टस्तद्भक्तितश्शम्भुर्योरक्षद्भक्तवत्सलः ।। ५४।।
sudehyamāritaṃ ghuśmāputraṃ sākalyato mune || tuṣṭastadbhaktitaśśambhuryorakṣadbhaktavatsalaḥ || 54||
तत्प्रार्थितस्स वै शम्भुस्तडागे तत्र कामदाः।।ज्योतिर्लिंग स्वरूपेण तस्थौ घुश्मेश्वराभिधः ।। ५५।
tatprārthitassa vai śambhustaḍāge tatra kāmadāḥ||jyotirliṃga svarūpeṇa tasthau ghuśmeśvarābhidhaḥ || 55|
तन्दृष्ट्वा शिवलिंगन्तु समभ्यर्च्य च भक्तितः।।इह सर्वसुखम्भुक्त्वा ततो मुक्तिं च विन्दति।।५६।।
tandṛṣṭvā śivaliṃgantu samabhyarcya ca bhaktitaḥ||iha sarvasukhambhuktvā tato muktiṃ ca vindati||56||
इति ते हि समाख्याता ज्योतिर्लिंगावली मया।।द्वादशप्रमिता दिव्या भुक्तिमुक्तिप्रदायिनी।।५७।।
iti te hi samākhyātā jyotirliṃgāvalī mayā||dvādaśapramitā divyā bhuktimuktipradāyinī||57||
एतां ज्योतिर्लिंगकथां यः पठेच्छृणुयादपि।।मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विन्दति।।५८।।
etāṃ jyotirliṃgakathāṃ yaḥ paṭhecchṛṇuyādapi||mucyate sarvapāpebhyo bhuktiṃ muktiṃ ca vindati||58||
शतरुद्राभिदा चेयम्वर्णिता संहिता मया।।शतावतारसत्कीर्तिस्सर्वकामफलप्रदा।।५९।।
śatarudrābhidā ceyamvarṇitā saṃhitā mayā||śatāvatārasatkīrtissarvakāmaphalapradā||59||
इमां यः पठते नित्यं शृणुयाद्वा समाहितः ।। सर्वान्कामानवाप्नोति ततो मुक्तिं लभेद्ध्रुवम् ।। 3.42.६०।।
imāṃ yaḥ paṭhate nityaṃ śṛṇuyādvā samāhitaḥ || sarvānkāmānavāpnoti tato muktiṃ labheddhruvam || 3.42.60||
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां सनत्कुमार .नन्दीश्वरसंवादे द्वादशज्योतिर्लिंगावतारवर्णनं नाम द्विचत्वारिंशोध्यायः ।। ४२ ।। समाप्तेयं तृतीया शतरुद्रसंहिता ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ sanatkumāra .nandīśvarasaṃvāde dvādaśajyotirliṃgāvatāravarṇanaṃ nāma dvicatvāriṃśodhyāyaḥ || 42 || samāpteyaṃ tṛtīyā śatarudrasaṃhitā ||
इति तृतीया शतरुद्रसंहिता ।३।
iti tṛtīyā śatarudrasaṃhitā |3|
ॐ श्री परमात्मने नमः