Shatarudra Samhita

Adhyaya - 5

Nineteen incarnations of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। शिव उवाच ।।
दशमे द्वापरे व्यासस्त्रिधामा नामतो मुनि ।। हिमवच्छिखरे रम्ये भृगुतुंगे नगोत्तमे ।। १ ।।
daśame dvāpare vyāsastridhāmā nāmato muni || himavacchikhare ramye bhṛgutuṃge nagottame || 1 ||

Samhita : 7

Adhyaya :   5

Shloka :   1

तत्रापि मम पुत्राश्च भृग्वाद्याः श्रुतिसंमिताः ।। बलबन्धुर्नरामित्रः केतुशृंगस्तपोधनः ।। २।।
tatrāpi mama putrāśca bhṛgvādyāḥ śrutisaṃmitāḥ || balabandhurnarāmitraḥ ketuśṛṃgastapodhanaḥ || 2||

Samhita : 7

Adhyaya :   5

Shloka :   2

एकादशे द्वापरे तु व्यासश्च त्रिवृतो यदा ।। गंगाद्वारे कलौ नाम्ना तपोऽहं भविता तदा।।३।।
ekādaśe dvāpare tu vyāsaśca trivṛto yadā || gaṃgādvāre kalau nāmnā tapo'haṃ bhavitā tadā||3||

Samhita : 7

Adhyaya :   5

Shloka :   3

लम्बोदरश्च लम्बाक्षः केशलम्वः प्रलम्बकः ।। तत्रापि पुत्राश्चत्वारो भविष्यन्ति दृढव्रताः ।। ४ ।।
lambodaraśca lambākṣaḥ keśalamvaḥ pralambakaḥ || tatrāpi putrāścatvāro bhaviṣyanti dṛḍhavratāḥ || 4 ||

Samhita : 7

Adhyaya :   5

Shloka :   4

द्वादशे परिवर्त्ते तु शततेजाश्च वेदकृत् ।। तत्राप्यहं भविष्यामि द्वापरान्ते कलाविह ।। ५ ।।
dvādaśe parivartte tu śatatejāśca vedakṛt || tatrāpyahaṃ bhaviṣyāmi dvāparānte kalāviha || 5 ||

Samhita : 7

Adhyaya :   5

Shloka :   5

हेमकंचुकमासाद्य नाम्ना ह्यत्रिः परिप्लुतः ।। व्यासस्यैव साहाय्यार्थं निवृत्तिपथरोषणः ।। ६ ।।
hemakaṃcukamāsādya nāmnā hyatriḥ pariplutaḥ || vyāsasyaiva sāhāyyārthaṃ nivṛttipatharoṣaṇaḥ || 6 ||

Samhita : 7

Adhyaya :   5

Shloka :   6

सर्वज्ञः समबुद्धिश्च साध्यः शर्वसुयोगिनः ।। तत्रेति पुत्राश्चत्वारो भविष्यन्ति महामुने।।७।।
sarvajñaḥ samabuddhiśca sādhyaḥ śarvasuyoginaḥ || tatreti putrāścatvāro bhaviṣyanti mahāmune||7||

Samhita : 7

Adhyaya :   5

Shloka :   7

त्रयोदशे युगे तस्मिन्धर्मो नारायणः सदा ।। व्यासस्तदाहं भविता बलिर्नाम महामुनिः ।। ८।।
trayodaśe yuge tasmindharmo nārāyaṇaḥ sadā || vyāsastadāhaṃ bhavitā balirnāma mahāmuniḥ || 8||

Samhita : 7

Adhyaya :   5

Shloka :   8

बालखिल्याश्रमे गंधमादने पर्वतोत्तमे ।। सुधामा काश्यपश्चैव वसिष्ठो विरजाः शुभाः ।। ९।।
bālakhilyāśrame gaṃdhamādane parvatottame || sudhāmā kāśyapaścaiva vasiṣṭho virajāḥ śubhāḥ || 9||

Samhita : 7

Adhyaya :   5

Shloka :   9

यदा व्यासस्तु रक्षाख्यः पर्याये तु चतुर्दशे ।। वंश आङ्गिरसे तत्र भविताहं च गौतमः ।। 3.5.१० ।।
yadā vyāsastu rakṣākhyaḥ paryāye tu caturdaśe || vaṃśa āṅgirase tatra bhavitāhaṃ ca gautamaḥ || 3.5.10 ||

Samhita : 7

Adhyaya :   5

Shloka :   10

तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा ।। अत्रिर्दवशदश्चैव श्रवणोथ श्रविष्कटः ।। ११।।
tatrāpi mama te putrā bhaviṣyanti kalau tadā || atrirdavaśadaścaiva śravaṇotha śraviṣkaṭaḥ || 11||

Samhita : 7

Adhyaya :   5

Shloka :   11

व्यासः पञ्चदशे त्रय्यारुणिर्वै द्वापरे यदा ।। तदाहं भविता वेदशिरा वेदशिरस्तथा ।। १२।।
vyāsaḥ pañcadaśe trayyāruṇirvai dvāpare yadā || tadāhaṃ bhavitā vedaśirā vedaśirastathā || 12||

Samhita : 7

Adhyaya :   5

Shloka :   12

महावीर्यं तदस्त्रं च वेदशीर्षश्च पर्वतः ।। हिमवत्पृष्ठमासाद्य सरस्वत्यास्तथोत्तरे ।। १३।।।
mahāvīryaṃ tadastraṃ ca vedaśīrṣaśca parvataḥ || himavatpṛṣṭhamāsādya sarasvatyāstathottare || 13|||

Samhita : 7

Adhyaya :   5

Shloka :   13

तत्रापि मम चत्वारो भविष्यन्ति सुता दृढाः ।। कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।। १४।।
tatrāpi mama catvāro bhaviṣyanti sutā dṛḍhāḥ || kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ || 14||

Samhita : 7

Adhyaya :   5

Shloka :   14

व्यासो युगे षोडशे तु यदा देवो भविष्यति ।। तदा योगप्रदानाय गोकर्णो भविता ह्यहम् ।। १५ ।।
vyāso yuge ṣoḍaśe tu yadā devo bhaviṣyati || tadā yogapradānāya gokarṇo bhavitā hyaham || 15 ||

Samhita : 7

Adhyaya :   5

Shloka :   15

तत्रैव च सुपुण्यं च गोकर्णं नाम तद्वनम्।।तत्रापि योगिनः पुत्र भविष्यंतित्यम्बुसंमिताः ।। १६।।
tatraiva ca supuṇyaṃ ca gokarṇaṃ nāma tadvanam||tatrāpi yoginaḥ putra bhaviṣyaṃtityambusaṃmitāḥ || 16||

Samhita : 7

Adhyaya :   5

Shloka :   16

काश्यपोप्युशनाश्चैव च्यवनोऽथ बृहस्पतिः ।। तेपि तेनैव मार्गेण गमिष्यन्ति शिवालयम् ।। १७।।
kāśyapopyuśanāścaiva cyavano'tha bṛhaspatiḥ || tepi tenaiva mārgeṇa gamiṣyanti śivālayam || 17||

Samhita : 7

Adhyaya :   5

Shloka :   17

परिवर्त्ते सप्तदशे व्यासो देवकृतंजयः ।। गुहावासीति नाम्नाहं हिमवच्छिखरे शुभे ।। १८ ।।
parivartte saptadaśe vyāso devakṛtaṃjayaḥ || guhāvāsīti nāmnāhaṃ himavacchikhare śubhe || 18 ||

Samhita : 7

Adhyaya :   5

Shloka :   18

महालये महोत्तुंगे शिवक्षेत्रं हिमाल यम् ।। उतथ्यो वामदेवश्च महायोगो महाबलः ।। १९ ।।
mahālaye mahottuṃge śivakṣetraṃ himāla yam || utathyo vāmadevaśca mahāyogo mahābalaḥ || 19 ||

Samhita : 7

Adhyaya :   5

Shloka :   19

परिवर्त्तेऽष्टादशे तु यदा व्यास ऋतंजयः ।। शिखाण्डीनामतोहं तद्धिमवच्छिखरे शुभे ।। 3.5.२० ।।
parivartte'ṣṭādaśe tu yadā vyāsa ṛtaṃjayaḥ || śikhāṇḍīnāmatohaṃ taddhimavacchikhare śubhe || 3.5.20 ||

Samhita : 7

Adhyaya :   5

Shloka :   20

सिद्धक्षेत्रे महापुण्ये शिखण्डी नाम पर्वतः ।। शिखण्डिनो वनं वापि यत्र सिद्धनिषेवितम् ।। २१ ।।
siddhakṣetre mahāpuṇye śikhaṇḍī nāma parvataḥ || śikhaṇḍino vanaṃ vāpi yatra siddhaniṣevitam || 21 ||

Samhita : 7

Adhyaya :   5

Shloka :   21

वाचःश्रवा रुचीकश्च स्यावास्यश्च यतीश्वरः ।। एते पुत्रा भविष्यन्ति तत्रापि च तपोधनाः ।। २२ ।।
vācaḥśravā rucīkaśca syāvāsyaśca yatīśvaraḥ || ete putrā bhaviṣyanti tatrāpi ca tapodhanāḥ || 22 ||

Samhita : 7

Adhyaya :   5

Shloka :   22

एकोनविंशे व्यासस्तु भरद्वाजो महामुनिः ।। तदाप्यहं भविष्यामि जटी माली च नामतः ।। २३ ।।
ekonaviṃśe vyāsastu bharadvājo mahāmuniḥ || tadāpyahaṃ bhaviṣyāmi jaṭī mālī ca nāmataḥ || 23 ||

Samhita : 7

Adhyaya :   5

Shloka :   23

हिमवच्छिखरे तत्र पुत्रा मेऽम्बुधिसंहिताः ।। हिरण्यनामा कौशल्यो लोकाक्षी प्रधिमिस्तथा ।। २४ ।।
himavacchikhare tatra putrā me'mbudhisaṃhitāḥ || hiraṇyanāmā kauśalyo lokākṣī pradhimistathā || 24 ||

Samhita : 7

Adhyaya :   5

Shloka :   24

परिवर्त्ते विंशतिमे भविता व्यास गौतमः ।। तत्राट्टहासनामाहमट्टहासप्रिया नराः ।। २५ ।।
parivartte viṃśatime bhavitā vyāsa gautamaḥ || tatrāṭṭahāsanāmāhamaṭṭahāsapriyā narāḥ || 25 ||

Samhita : 7

Adhyaya :   5

Shloka :   25

तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः ।। देवमानुषयक्षेन्द्रसिद्धचारणसेवितः ।। २६ ।।
tatraiva himavatpṛṣṭhe aṭṭahāso mahāgiriḥ || devamānuṣayakṣendrasiddhacāraṇasevitaḥ || 26 ||

Samhita : 7

Adhyaya :   5

Shloka :   26

तत्रापि मम ते पुत्रा भवि ष्यन्ति सुयोगिनः।।सुमन्तुर्बबरिर्विद्वान् कबंधः कुशिकन्धरः।।२७।।
tatrāpi mama te putrā bhavi ṣyanti suyoginaḥ||sumanturbabarirvidvān kabaṃdhaḥ kuśikandharaḥ||27||

Samhita : 7

Adhyaya :   5

Shloka :   27

एकविंशे युगे तस्मिन् व्यासो वाचःश्रवा यदा।।तदाहं दारुको नाम तस्माद्दारुवनं शुभम् ।। २८ ।।
ekaviṃśe yuge tasmin vyāso vācaḥśravā yadā||tadāhaṃ dāruko nāma tasmāddāruvanaṃ śubham || 28 ||

Samhita : 7

Adhyaya :   5

Shloka :   28

तत्रापि मम ते पुत्रा भविष्यन्ति सुयोगिनः ।। प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ।। २९ ।।
tatrāpi mama te putrā bhaviṣyanti suyoginaḥ || plakṣo dārbhāyaṇiścaiva ketumān gautamastathā || 29 ||

Samhita : 7

Adhyaya :   5

Shloka :   29

द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा ।। तदाप्यहं भविष्यामि वाराणस्यां महामुनिः ।। 3.5.३० ।।
dvāviṃśe parivarte tu vyāsaḥ śuṣmāyaṇo yadā || tadāpyahaṃ bhaviṣyāmi vārāṇasyāṃ mahāmuniḥ || 3.5.30 ||

Samhita : 7

Adhyaya :   5

Shloka :   30

नाम्ना वै लांगली भीमो यत्र देवाः सवासवाः ।। द्रक्ष्यंति मां कलौ तस्मिन्भवं चैव हलायुधम् ।। ३१ ।।
nāmnā vai lāṃgalī bhīmo yatra devāḥ savāsavāḥ || drakṣyaṃti māṃ kalau tasminbhavaṃ caiva halāyudham || 31 ||

Samhita : 7

Adhyaya :   5

Shloka :   31

तत्रापि मम ते पुत्रा भविष्यंति सुधार्मिकाः ।। भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ।। ३२ ।।
tatrāpi mama te putrā bhaviṣyaṃti sudhārmikāḥ || bhallavī madhupiṃgaśca śvetaketustathaiva ca || 32 ||

Samhita : 7

Adhyaya :   5

Shloka :   32

परिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः ।। श्वेतो नाम तदाहं वै गिरौ कालंजरे शुभे ।। ३३ ।।
parivarte trayoviṃśe tṛṇabinduryadā muniḥ || śveto nāma tadāhaṃ vai girau kālaṃjare śubhe || 33 ||

Samhita : 7

Adhyaya :   5

Shloka :   33

तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः ।। उशिको बृहदश्वश्च देवलः कविरेव च ।। ३४ ।।
tatrāpi mama te putrā bhaviṣyanti tapasvinaḥ || uśiko bṛhadaśvaśca devalaḥ kavireva ca || 34 ||

Samhita : 7

Adhyaya :   5

Shloka :   34

परिवर्ते चतुर्विंशे व्यासो यक्षो यदा विभुः ।। शूली नाम महायोगी तद्युगे नैमिषे तदा ।। ३५ ।।
parivarte caturviṃśe vyāso yakṣo yadā vibhuḥ || śūlī nāma mahāyogī tadyuge naimiṣe tadā || 35 ||

Samhita : 7

Adhyaya :   5

Shloka :   35

तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।। शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ।। ३६ ।।
tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ || śālihotro'gniveśaśca yuvanāśvaḥ śaradvasuḥ || 36 ||

Samhita : 7

Adhyaya :   5

Shloka :   36

पंचविंशे यदा व्यासः शक्तिर्नाम्ना भविष्यति ।। तदाप्यहं महायोगी दण्डी मुण्डीश्वरः प्रभुः ।। ३७ ।।
paṃcaviṃśe yadā vyāsaḥ śaktirnāmnā bhaviṣyati || tadāpyahaṃ mahāyogī daṇḍī muṇḍīśvaraḥ prabhuḥ || 37 ||

Samhita : 7

Adhyaya :   5

Shloka :   37

तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।। छगलः कुण्डकर्णश्च कुम्भाण्डश्च प्रवाहकः ।। ३८ ।।
tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ || chagalaḥ kuṇḍakarṇaśca kumbhāṇḍaśca pravāhakaḥ || 38 ||

Samhita : 7

Adhyaya :   5

Shloka :   38

व्यासः पराशरो यर्हि षड्विंशे भविताप्यहम् ।। पुरं भद्रवटं प्राप्य सहिष्णुर्नाम नामतः ।। ३९।।
vyāsaḥ parāśaro yarhi ṣaḍviṃśe bhavitāpyaham || puraṃ bhadravaṭaṃ prāpya sahiṣṇurnāma nāmataḥ || 39||

Samhita : 7

Adhyaya :   5

Shloka :   39

तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।। उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः ।। 3.5.४०।।
tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ || ulūko vidyutaścaiva śambūko hyāśvalāyanaḥ || 3.5.40||

Samhita : 7

Adhyaya :   5

Shloka :   40

सप्तविंशे यदा व्यासो जातूकर्ण्यो भविष्यति ।। प्रभासतीर्थमाश्रित्य सोमशर्मा तदाप्यहम् ।। ४१ ।।
saptaviṃśe yadā vyāso jātūkarṇyo bhaviṣyati || prabhāsatīrthamāśritya somaśarmā tadāpyaham || 41 ||

Samhita : 7

Adhyaya :   5

Shloka :   41

तत्रापि मम ते शिष्या भविष्यंति तपस्विनः ।। अक्षपादः कुमारश्चोलूको वत्सस्तथैव च ।। ४२ ।।
tatrāpi mama te śiṣyā bhaviṣyaṃti tapasvinaḥ || akṣapādaḥ kumāraścolūko vatsastathaiva ca || 42 ||

Samhita : 7

Adhyaya :   5

Shloka :   42

अष्टाविंशे द्रापरे तु पराशरसुतो हरिः।।यदा व्यासो भविष्यामि नाम्ना द्वैपायनः प्रमुः।।४३।।
aṣṭāviṃśe drāpare tu parāśarasuto hariḥ||yadā vyāso bhaviṣyāmi nāmnā dvaipāyanaḥ pramuḥ||43||

Samhita : 7

Adhyaya :   5

Shloka :   43

तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः ।। वसुदेवसुतः श्रेष्ठो वासुदेवो भविष्यति।।४४।।
tadā ṣaṣṭhena cāṃśena kṛṣṇaḥ puruṣasattamaḥ || vasudevasutaḥ śreṣṭho vāsudevo bhaviṣyati||44||

Samhita : 7

Adhyaya :   5

Shloka :   44

तदाप्यहं भविष्यामि योगात्मा योगमायया ।। लोकविस्मापनार्थाय ब्रह्मचारिशरीरकः ।। ४५।।
tadāpyahaṃ bhaviṣyāmi yogātmā yogamāyayā || lokavismāpanārthāya brahmacāriśarīrakaḥ || 45||

Samhita : 7

Adhyaya :   5

Shloka :   45

श्मशाने मृतमुत्सृज्य दृष्ट्वा कायमनामयम्।।ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ।। ४६।।
śmaśāne mṛtamutsṛjya dṛṣṭvā kāyamanāmayam||brāhmaṇānāṃ hitārthāya praviṣṭo yogamāyayā || 46||

Samhita : 7

Adhyaya :   5

Shloka :   46

दिव्यां मेरुगुहां पुण्यां त्वया सार्द्धं च विष्णुना।।भविष्यामि तदा ब्रह्मँल्लकुली नामनामतः ।। ४७।।
divyāṃ meruguhāṃ puṇyāṃ tvayā sārddhaṃ ca viṣṇunā||bhaviṣyāmi tadā brahmaँllakulī nāmanāmataḥ || 47||

Samhita : 7

Adhyaya :   5

Shloka :   47

कायावतार इत्येवं सिद्धक्षेत्रं परं तदा।।भविष्यति सुविख्यातं यावद्भूमिर्धरिष्यति ।। ४८ ।।
kāyāvatāra ityevaṃ siddhakṣetraṃ paraṃ tadā||bhaviṣyati suvikhyātaṃ yāvadbhūmirdhariṣyati || 48 ||

Samhita : 7

Adhyaya :   5

Shloka :   48

तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ।। कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च ।। ४९ ।।
tatrāpi mama te śiṣyā bhaviṣyanti tapasvinaḥ || kuśikaścaiva gargaśca mitraḥ kauruṣya eva ca || 49 ||

Samhita : 7

Adhyaya :   5

Shloka :   49

योगिनो ब्राह्मणा वेदपारगा ऊर्द्ध्वरेतसः ।। प्राप्य माहेश्वरं योगं गमिष्यंति शिवं पुरम् ।। 3.5.५०।।
yogino brāhmaṇā vedapāragā ūrddhvaretasaḥ || prāpya māheśvaraṃ yogaṃ gamiṣyaṃti śivaṃ puram || 3.5.50||

Samhita : 7

Adhyaya :   5

Shloka :   50

वैवस्वतेऽन्तरे सम्यक् प्रोक्ता हि परमात्मना ।। योगेश्वरावताराश्च सर्वावर्तेषु सुव्रताः।।५१।।
vaivasvate'ntare samyak proktā hi paramātmanā || yogeśvarāvatārāśca sarvāvarteṣu suvratāḥ||51||

Samhita : 7

Adhyaya :   5

Shloka :   51

व्यासाश्चैवाष्टविंशत्का द्वापरेद्वापरे विभो।।योगेश्वरावतारश्च प्रारंभे च कलौ कलौ ।। ५२।।
vyāsāścaivāṣṭaviṃśatkā dvāparedvāpare vibho||yogeśvarāvatāraśca prāraṃbhe ca kalau kalau || 52||

Samhita : 7

Adhyaya :   5

Shloka :   52

योगेश्वरावताराणां योगमार्गप्रवर्द्धकाः ।। महाशैवाश्च चत्वारः शिष्याः प्रत्येकमव्यया ।। ५३।।
yogeśvarāvatārāṇāṃ yogamārgapravarddhakāḥ || mahāśaivāśca catvāraḥ śiṣyāḥ pratyekamavyayā || 53||

Samhita : 7

Adhyaya :   5

Shloka :   53

एते पाशुपताः शिष्या भस्मोद्धूलितविग्रहाः ।। रुद्राक्षमालाभरणास्त्रिपुण्ड्रांकितमस्तकाः ।। ५४ ।।
ete pāśupatāḥ śiṣyā bhasmoddhūlitavigrahāḥ || rudrākṣamālābharaṇāstripuṇḍrāṃkitamastakāḥ || 54 ||

Samhita : 7

Adhyaya :   5

Shloka :   54

शिष्या धर्मरताः सर्वे वेदवेदांगपारगाः ।। लिंगार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिताः ।। ५५।।
śiṣyā dharmaratāḥ sarve vedavedāṃgapāragāḥ || liṃgārcanaratā nityaṃ bāhyābhyantarataḥ sthitāḥ || 55||

Samhita : 7

Adhyaya :   5

Shloka :   55

भक्त्या मयि च योगेन ध्याननिष्ठा जितेन्द्रियाः ।। संख्यया द्वादशाधिक्य शतं च गणिता बुधैः ।। ५६ ।।
bhaktyā mayi ca yogena dhyānaniṣṭhā jitendriyāḥ || saṃkhyayā dvādaśādhikya śataṃ ca gaṇitā budhaiḥ || 56 ||

Samhita : 7

Adhyaya :   5

Shloka :   56

इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम् ।। मन्वादिकृष्णपर्यन्तमष्टाविंशद्युगक्रमात् ।। ५७ ।।
ityetadvai mayā proktamavatāreṣu lakṣaṇam || manvādikṛṣṇaparyantamaṣṭāviṃśadyugakramāt || 57 ||

Samhita : 7

Adhyaya :   5

Shloka :   57

तत्र श्रुतिसमूहानां विधानं ब्रह्मलक्षणम् ।। भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा ।। ५८ ।।
tatra śrutisamūhānāṃ vidhānaṃ brahmalakṣaṇam || bhaviṣyati tadā kalpe kṛṣṇadvaipāyano yadā || 58 ||

Samhita : 7

Adhyaya :   5

Shloka :   58

इत्येवमुक्त्वा ब्रह्माणमनुगृह्य महेश्वरः ।। पुनः संप्रेक्ष्य देवेशस्तत्रैवान्तरधीयत ।। ५९ ।।
ityevamuktvā brahmāṇamanugṛhya maheśvaraḥ || punaḥ saṃprekṣya deveśastatraivāntaradhīyata || 59 ||

Samhita : 7

Adhyaya :   5

Shloka :   59

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवावतारोपाख्यान एकोनविंशतिशिवावतारवर्णनं नाम पञ्चमोऽध्यायः ।। ५ ।। इति द्विचत्वारिंशावताराः ।। ४२ ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ śivāvatāropākhyāna ekonaviṃśatiśivāvatāravarṇanaṃ nāma pañcamo'dhyāyaḥ || 5 || iti dvicatvāriṃśāvatārāḥ || 42 ||

Samhita : 7

Adhyaya :   5

Shloka :   60

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In