अथ भैरवावतारमाह ।।
atha bhairavāvatāramāha ||
नन्दीश्वर उवाच।।
सनत्कुमार सर्व्वज्ञ शृणु त्वं भैरवीं कथाम् ।। यस्याः श्रवणमात्रेण शैवी भक्तिर्दृढा भवेत् ।। १ ।।
sanatkumāra sarvvajña śṛṇu tvaṃ bhairavīṃ kathām || yasyāḥ śravaṇamātreṇa śaivī bhaktirdṛḍhā bhavet || 1 ||
भैरवः पूर्णरूपो हि शंकरस्य परात्मनः ।। मूढास्तं वै न जानन्ति मोहिताश्शिवमायया ।। २।।
bhairavaḥ pūrṇarūpo hi śaṃkarasya parātmanaḥ || mūḍhāstaṃ vai na jānanti mohitāśśivamāyayā || 2||
सनत्कुमार नो वेत्ति महिमानं महेशितुः।।चतुर्भुजोऽपि विष्णुर्वै चतुर्व्वक्त्रोऽपि वै विधिः ।। ।। ३।।
sanatkumāra no vetti mahimānaṃ maheśituḥ||caturbhujo'pi viṣṇurvai caturvvaktro'pi vai vidhiḥ || || 3||
चित्रमत्र न किञ्चिद्वै दुर्ज्ञेया खलु शाम्भवी ।। तया संमोहितास्सर्वे नार्चयन्त्यपि तम्परम् ।। ४ ।।
citramatra na kiñcidvai durjñeyā khalu śāmbhavī || tayā saṃmohitāssarve nārcayantyapi tamparam || 4 ||
वेद चेद्यदि वात्मानं स एव परमेश्वरः ।। तदा विहन्ति ते सर्व्वे स्वेच्छया न हि केऽपि तम्।।५।।
veda cedyadi vātmānaṃ sa eva parameśvaraḥ || tadā vihanti te sarvve svecchayā na hi ke'pi tam||5||
सर्व्वगोऽपि महेशानो नेक्ष्यते मूढबुद्धिभिः।।देववद् बुध्यते लोके योऽतीतो मनसां गिराम् ।। ६।।
sarvvago'pi maheśāno nekṣyate mūḍhabuddhibhiḥ||devavad budhyate loke yo'tīto manasāṃ girām || 6||
अत्रेतिहासं वक्ष्येऽहं परमर्षे पुरातनम् ।। शृणु तं श्रद्धया तात परमं ज्ञानकारणम् ।। ७ ।।
atretihāsaṃ vakṣye'haṃ paramarṣe purātanam || śṛṇu taṃ śraddhayā tāta paramaṃ jñānakāraṇam || 7 ||
मेरुशृङ्गेऽद्भुते रम्ये स्थितम्ब्रह्माणमीश्वरम्।।जग्मुर्देवर्षयः सर्व्वे सुतत्त्वं ज्ञातुमिच्छया ।। ८।।
meruśṛṅge'dbhute ramye sthitambrahmāṇamīśvaram||jagmurdevarṣayaḥ sarvve sutattvaṃ jñātumicchayā || 8||
तत्रागत्य विधिन्नत्वा पप्रच्छुस्ते महादरात् ।। कृताञ्जलिपुटास्सर्वे नतस्कन्धा मुनीश्वराः ।। ९।।
tatrāgatya vidhinnatvā papracchuste mahādarāt || kṛtāñjalipuṭāssarve nataskandhā munīśvarāḥ || 9||
देवर्षय ऊचुः।।
देवदेव प्रजानाथ सृष्टिकृल्लोकनायक ।। तत्त्वतो वद चास्मभ्यं किमेकं तत्त्वमव्ययम् ।। 3.8.१० ।।
devadeva prajānātha sṛṣṭikṛllokanāyaka || tattvato vada cāsmabhyaṃ kimekaṃ tattvamavyayam || 3.8.10 ||
नन्दीश्वर उवाच ।।
स मायया महेशस्य मोहितः पद्मसम्भवः ।। अविज्ञाय परम्भावं संभावं प्रत्युवाच ह ।। ११।।
sa māyayā maheśasya mohitaḥ padmasambhavaḥ || avijñāya parambhāvaṃ saṃbhāvaṃ pratyuvāca ha || 11||
ब्रह्मोवाच ।।
हे सुरा ऋषयः सर्व्वे सुमत्या शृणुतादरात् ।। वच्म्यहं परमं तत्त्वमव्ययं वै यथार्थतः ।। १२ ।।
he surā ṛṣayaḥ sarvve sumatyā śṛṇutādarāt || vacmyahaṃ paramaṃ tattvamavyayaṃ vai yathārthataḥ || 12 ||
जगद्योनिरहं धाता स्वयम्भूरज ईश्वरः ।। अनादिभागहं ब्रह्म ह्येक आत्मा निरञ्जनः।।१३।।
jagadyonirahaṃ dhātā svayambhūraja īśvaraḥ || anādibhāgahaṃ brahma hyeka ātmā nirañjanaḥ||13||
प्रवर्तको हि जगतामहमेव निवर्त्तकः ।। संवर्तको मदधिको नान्यः कश्चित्सुरोत्तमाः ।। १४ ।।
pravartako hi jagatāmahameva nivarttakaḥ || saṃvartako madadhiko nānyaḥ kaścitsurottamāḥ || 14 ||
तस्यैवं वदतो धातुर्विष्णुस्तत्र स्थितो मुने ।। प्रोवाच प्रहसन्वाक्यं संक्रुद्धो मोहितोऽजया ।। १५।।
tasyaivaṃ vadato dhāturviṣṇustatra sthito mune || provāca prahasanvākyaṃ saṃkruddho mohito'jayā || 15||
न चैतदुचिता ब्रह्मन्योगयुक्तस्य मूर्खता।।अविज्ञाय परं तत्त्वं वृथैतत्ते निगद्यते।।१६।।
na caitaducitā brahmanyogayuktasya mūrkhatā||avijñāya paraṃ tattvaṃ vṛthaitatte nigadyate||16||
कर्ता वै सर्वलोकानां परमात्मा परः पुमान्।।यज्ञो नारायणो देवो मायाधीशः परा गतिः।।१७।।
kartā vai sarvalokānāṃ paramātmā paraḥ pumān||yajño nārāyaṇo devo māyādhīśaḥ parā gatiḥ||17||
ममाज्ञया त्वया ब्रह्मन्सृष्टिरेषा विधी यते ।। जगतां जीवनं नैव मामनादृत्य चेश्वरम् ।। १८।।
mamājñayā tvayā brahmansṛṣṭireṣā vidhī yate || jagatāṃ jīvanaṃ naiva māmanādṛtya ceśvaram || 18||
एवं त्रिप्रकृतौ मोहात्परस्परजयैषिणौ ।। प्रोचतुर्निगमांश्चात्र प्रमाणे सर्वथा तनौ ।। १९।।
evaṃ triprakṛtau mohātparasparajayaiṣiṇau || procaturnigamāṃścātra pramāṇe sarvathā tanau || 19||
प्रष्टव्यास्ते विशेषेण स्थिता मूर्तिधराश्च ते ।। पप्रच्छतुः प्रमाणज्ञानित्युक्त्वा चतुरोऽपि तान्।।3.8.२०।।
praṣṭavyāste viśeṣeṇa sthitā mūrtidharāśca te || papracchatuḥ pramāṇajñānityuktvā caturo'pi tān||3.8.20||
विधिविष्णू ऊचतुः।।
वेदाः प्रमाणं सर्व्वत्र प्रतिष्ठा परमामिताः।।यूयं वदत विश्रब्धं किमेकं तत्त्वमव्ययम्।।२१।।
vedāḥ pramāṇaṃ sarvvatra pratiṣṭhā paramāmitāḥ||yūyaṃ vadata viśrabdhaṃ kimekaṃ tattvamavyayam||21||
नन्दीश्वर उवाच।।
इत्याकर्ण्य तयोर्वाचं पुनस्ते हि ऋगादयः।।अवदंस्तत्त्वतः सर्व्वे संस्मरतो परं प्रभुम्।।२२।।
ityākarṇya tayorvācaṃ punaste hi ṛgādayaḥ||avadaṃstattvataḥ sarvve saṃsmarato paraṃ prabhum||22||
यदि मान्या वयन्देवौ सृष्टिस्थितिकरौ विभू।।तदा प्रमाणं वक्ष्यामो भवत्सन्देहभेदकम् ।। २३।।
yadi mānyā vayandevau sṛṣṭisthitikarau vibhū||tadā pramāṇaṃ vakṣyāmo bhavatsandehabhedakam || 23||
श्रुत्युक्तविधिमाकर्ण्य प्रोचतुस्तौ सुरौ श्रुतीः।।युष्मदुक्तं प्रमाणं नौ किन्तत्त्वं सम्यगुच्यताम्।।२४।।
śrutyuktavidhimākarṇya procatustau surau śrutīḥ||yuṣmaduktaṃ pramāṇaṃ nau kintattvaṃ samyagucyatām||24||
यदन्तस्स्थानि भूतानि यतस्सर्व्वम्प्रवर्त्तते।।यदाहुः परमन्तत्त्वं स रुद्रस्त्वेक एव हि ।। २५ ।।
yadantassthāni bhūtāni yatassarvvampravarttate||yadāhuḥ paramantattvaṃ sa rudrastveka eva hi || 25 ||
यजुर्वेद उवाच ।।
यो यज्ञैरखिलैरीशो योगेन च समिज्यते ।। येन प्रमाणं खलु नस्स एकः सर्व्वदृक् छिवः ।। २६।।
yo yajñairakhilairīśo yogena ca samijyate || yena pramāṇaṃ khalu nassa ekaḥ sarvvadṛk chivaḥ || 26||
सामवेद उवाच ।।
येनेदम्भ्रम्यते विश्वं योगिभिर्यो विचिन्त्यते ।। यद्भासा भासते विश्वं स एकस्त्र्यम्बकः परः ।। २७।।
yenedambhramyate viśvaṃ yogibhiryo vicintyate || yadbhāsā bhāsate viśvaṃ sa ekastryambakaḥ paraḥ || 27||
अथर्ववेद उवाच ।।
यं प्रपश्यन्ति देवेशम्भक्त्यनुग्रहिणो जनाः ।। तमाहुरेकं कैवल्यं शंकरं दुःखतः परम् ।। २८ ।।
yaṃ prapaśyanti deveśambhaktyanugrahiṇo janāḥ || tamāhurekaṃ kaivalyaṃ śaṃkaraṃ duḥkhataḥ param || 28 ||
नन्दीश्वर उवाच ।।
श्रुत्युक्तमिदमाकर्ण्यातीवमायाविमोहितौ ।। स्मित्वाहतुर्विधिहरी निगमांस्तान्विचेतनौ ।। २९ ।।
śrutyuktamidamākarṇyātīvamāyāvimohitau || smitvāhaturvidhiharī nigamāṃstānvicetanau || 29 ||
विधिहरी ऊचतुः ।।
हे वेदाः किमिदं यूयम्भाषन्ते गतचेतनाः ।। किञ्जातं वोऽद्य सर्व्वं हि नष्टं सुवयुनं परम् ।। 3.8.३० ।।
he vedāḥ kimidaṃ yūyambhāṣante gatacetanāḥ || kiñjātaṃ vo'dya sarvvaṃ hi naṣṭaṃ suvayunaṃ param || 3.8.30 ||
कथम्प्रमथनाथोऽसौ रममाणो निरन्तरम् ।। दिगम्बरः पीतवर्णो शिवया धूलिधूसरः ।। ३१ ।।
kathampramathanātho'sau ramamāṇo nirantaram || digambaraḥ pītavarṇo śivayā dhūlidhūsaraḥ || 31 ||
विरूपवेषो जटिलो वृषगो व्यालभूषणः ।। परं ब्रह्मत्वमापन्नः क्व च तत्संगवर्जितम् ।। ३२ ।।
virūpaveṣo jaṭilo vṛṣago vyālabhūṣaṇaḥ || paraṃ brahmatvamāpannaḥ kva ca tatsaṃgavarjitam || 32 ||
इत्युदीरितमाकर्ण्य प्रणवः सर्वगस्तयोः ।। अमूर्तो मूर्तिमान्प्रीत्या जृम्भमाण उवाच तौ ।। ३३ ।।
ityudīritamākarṇya praṇavaḥ sarvagastayoḥ || amūrto mūrtimānprītyā jṛmbhamāṇa uvāca tau || 33 ||
प्रणव उवाच ।।
न हीशो भगवाञ्छक्त्या ह्यात्मनो व्यतिरिक्तया ।। कदाचिद्रमते रुद्रो लीलारूपधरो हरः ।। ३४।।
na hīśo bhagavāñchaktyā hyātmano vyatiriktayā || kadācidramate rudro līlārūpadharo haraḥ || 34||
असौ हि परमेशानस्स्वयंज्योतिस्सनातनः ।। आनन्दरूपा तस्यैषा शक्तिर्नागन्तुकी शिवा ।। ३५ ।।
asau hi parameśānassvayaṃjyotissanātanaḥ || ānandarūpā tasyaiṣā śaktirnāgantukī śivā || 35 ||
नन्दीश्वर उवाच ।।
इत्येवमुक्तोऽपि तदा विधेर्विष्णोश्च वै तदा ।। नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया ।। ३६ ।।
ityevamukto'pi tadā vidherviṣṇośca vai tadā || nājñānamagamannāśaṃ śrīkaṇṭhasyaiva māyayā || 36 ||
प्रादुरासीत्ततो ज्योतिरुभयोरन्तरे महत् ।। पूरयन्निजया भासा द्यावाभूम्योर्यदन्तरम् ।। ३७ ।।
prādurāsīttato jyotirubhayorantare mahat || pūrayannijayā bhāsā dyāvābhūmyoryadantaram || 37 ||
ज्योतिर्मण्डलमध्यस्थो ददृशे पुरुषाकृतिः ।। विधिक्रतुभ्यां तत्रैव महाद्भुततनुर्मुने ।। ३८ ।।
jyotirmaṇḍalamadhyastho dadṛśe puruṣākṛtiḥ || vidhikratubhyāṃ tatraiva mahādbhutatanurmune || 38 ||
प्रजज्वालाथ कोपेन ब्रह्मणः पञ्चमं शिरः ।। आवयोरन्तरे कोऽसौ बिभृयात्पुरुषाकृतिम् ।। ३९।।
prajajvālātha kopena brahmaṇaḥ pañcamaṃ śiraḥ || āvayorantare ko'sau bibhṛyātpuruṣākṛtim || 39||
विधिः संभावयेद्यावत्तावत्स त्रिविलोचनः ।। दृष्टः क्षणेन च महापुरुषो नीललोहितः ।। 3.8.४० ।।
vidhiḥ saṃbhāvayedyāvattāvatsa trivilocanaḥ || dṛṣṭaḥ kṣaṇena ca mahāpuruṣo nīlalohitaḥ || 3.8.40 ||
त्रिशूलपाणिर्भालाक्षो नागोडुपविभूषणः ।। हिरण्यगर्भस्तं दृष्ट्वा विहसन्प्राह मोहितः ।। ४१६ ।।
triśūlapāṇirbhālākṣo nāgoḍupavibhūṣaṇaḥ || hiraṇyagarbhastaṃ dṛṣṭvā vihasanprāha mohitaḥ || 416 ||
ब्रह्मोवाच ।।
नीललोहित जाने त्वां मा भैषीश्चन्द्रशेखर ।। भालस्थलान्मम पुरा रुद्रः प्रादुरभूद्भवान् ।। ४२ ।।
nīlalohita jāne tvāṃ mā bhaiṣīścandraśekhara || bhālasthalānmama purā rudraḥ prādurabhūdbhavān || 42 ||
रोदनाद्रुद्रनामापि योजितोऽसि मया पुरा ।। मामेव शरणं याहि पुत्र रक्षाङ्करोमि ते ।। ४३ ।।
rodanādrudranāmāpi yojito'si mayā purā || māmeva śaraṇaṃ yāhi putra rakṣāṅkaromi te || 43 ||
।। नन्दीश्वर उवाच ।।
अथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम् ।। चुकोपातीव च तदा कुर्वन्निव लयम्मुने ।। ४४ ।।
atheśvaraḥ padmayoneḥ śrutvā garvavatīṃ giram || cukopātīva ca tadā kurvanniva layammune || 44 ||
स कोपतस्समुत्पाद्य पुरुषं भैरवं क्वचित् ।। प्रज्वलन्तं सुमहसा प्रीत्या च परमेश्वरः ।। ४५।।
sa kopatassamutpādya puruṣaṃ bhairavaṃ kvacit || prajvalantaṃ sumahasā prītyā ca parameśvaraḥ || 45||
ईश्वर उवाच ।।
प्राक्च पंकजजन्मासौ शास्यस्ते कालभैरव ।। कालवद्राजसे साक्षात्कालराजस्ततो भवान् ।। ४६ ।।
prākca paṃkajajanmāsau śāsyaste kālabhairava || kālavadrājase sākṣātkālarājastato bhavān || 46 ||
विश्वं भर्तुं समर्थोसि भीषणाद्भैरवः स्मृतः ।। त्वत्तो भेष्यति कालोऽपि ततस्त्वं कालभैरवः ।। ४७ ।।
viśvaṃ bhartuṃ samarthosi bhīṣaṇādbhairavaḥ smṛtaḥ || tvatto bheṣyati kālo'pi tatastvaṃ kālabhairavaḥ || 47 ||
आमर्दयिष्यति भवान्रुष्टो दुष्टात्मनो यतः ।। आमर्दक इति ख्यातिं ततस्सर्वत्र यास्यसि ।। ४८।।
āmardayiṣyati bhavānruṣṭo duṣṭātmano yataḥ || āmardaka iti khyātiṃ tatassarvatra yāsyasi || 48||
यतः पापानि भक्तानां भक्षयिष्यसि तत्क्षणात् ।। पापभक्षण इत्येव तव नाम भविष्यति ।। ४९।।
yataḥ pāpāni bhaktānāṃ bhakṣayiṣyasi tatkṣaṇāt || pāpabhakṣaṇa ityeva tava nāma bhaviṣyati || 49||
या मे मुक्तिपुरी काशी सर्व्वाभ्योऽहि गरीयसी ।। आधिपत्यं च तस्यास्ते कालराज सदैव हि ।। 3.8.५०।।
yā me muktipurī kāśī sarvvābhyo'hi garīyasī || ādhipatyaṃ ca tasyāste kālarāja sadaiva hi || 3.8.50||
तत्र ये पातकिनरास्तेषां शास्ता त्वमेव हि ।। शुभाशुभं च तत्कर्म चित्रगुप्तो लिखिष्यति ।। ५१।।
tatra ye pātakinarāsteṣāṃ śāstā tvameva hi || śubhāśubhaṃ ca tatkarma citragupto likhiṣyati || 51||
नन्दीश्वर उवाच ।।
एतान्वरान्प्रगृह्याथ तत्क्षणात्कालभैरवः ।। वामांगुलिनखाग्रेण चकर्त च विधेश्शिरः ।। ५२।।
etānvarānpragṛhyātha tatkṣaṇātkālabhairavaḥ || vāmāṃgulinakhāgreṇa cakarta ca vidheśśiraḥ || 52||
यदंगमपराध्नोति कार्यं तस्यैव शासनम् ।। अतो येन कृता निन्दा तच्छिन्नम्पञ्चमं शिरः ।। ५३।।
yadaṃgamaparādhnoti kāryaṃ tasyaiva śāsanam || ato yena kṛtā nindā tacchinnampañcamaṃ śiraḥ || 53||
अथ च्छिन्नं विधिशिरो दृष्ट्वा भीततरो हरिः ।। शातरुद्रियमन्त्रैश्च भक्त्या तुष्टाव शङ्करम् ।। ५४।।
atha cchinnaṃ vidhiśiro dṛṣṭvā bhītataro hariḥ || śātarudriyamantraiśca bhaktyā tuṣṭāva śaṅkaram || 54||
भीतो हिरण्यगर्भोऽपि जजाप शतरुद्रियम् ।। इत्थं तौ गतगर्वौ हि संजातौ तत्क्षणान्मुने ।। ९९।।
bhīto hiraṇyagarbho'pi jajāpa śatarudriyam || itthaṃ tau gatagarvau hi saṃjātau tatkṣaṇānmune || 99||
परब्रह्म शिवः साक्षात्सच्चिदानन्दलक्षणः ।। परमात्मा गुणातीत इति ज्ञानमवापतुः ।। ५६ ।।
parabrahma śivaḥ sākṣātsaccidānandalakṣaṇaḥ || paramātmā guṇātīta iti jñānamavāpatuḥ || 56 ||
सनत्कुमार सर्वज्ञ शृणु मे परमं शुभम् ।। यावद्गर्वो भवेत्तावज्ज्ञानगुप्तिर्विशेषतः ।। ५७ ।।
sanatkumāra sarvajña śṛṇu me paramaṃ śubham || yāvadgarvo bhavettāvajjñānaguptirviśeṣataḥ || 57 ||
त्यक्त्वाभि मानं पुरुषो जानाति परमेश्वरम् ।। गर्विणं हन्ति विश्वेशो जातो गर्वापहारकः ।। ५८।।
tyaktvābhi mānaṃ puruṣo jānāti parameśvaram || garviṇaṃ hanti viśveśo jāto garvāpahārakaḥ || 58||
अथ विष्णुविधी ज्ञात्वा विगर्वौ परमेश्वरः।।प्रसन्नोऽभून्महादेवोऽकरोत्तावभयौ प्रभुः ।। ५९।।
atha viṣṇuvidhī jñātvā vigarvau parameśvaraḥ||prasanno'bhūnmahādevo'karottāvabhayau prabhuḥ || 59||
आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः ।। प्राह स्वां मूर्तिमपरां भैरवन्तं कपर्दिनम् ।। 3.8.६०।।
āśvāsya tau mahādevaḥ prītaḥ praṇatavatsalaḥ || prāha svāṃ mūrtimaparāṃ bhairavantaṃ kapardinam || 3.8.60||
महादेव उवाच ।।
त्वया मान्यो विष्णुरसौ तथा शतधृतिः स्वयम् ।। कपालम्वैधसम्वापि नीललोहित धारय ।। ।। ६१।।
tvayā mānyo viṣṇurasau tathā śatadhṛtiḥ svayam || kapālamvaidhasamvāpi nīlalohita dhāraya || || 61||
ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शय ।। चर त्वं सततं भिक्षां कपालव्रतमाश्रितः ।। ६२।।
brahmahatyāpanodāya vrataṃ lokāya darśaya || cara tvaṃ satataṃ bhikṣāṃ kapālavratamāśritaḥ || 62||
इत्युक्त्वा पश्यतस्तस्य तेजोरूपः शिवोऽब्रवीत् ।। उत्पाद्य चैकां कन्यान्तु ब्रह्महत्याभिविश्रुताम् ।। ६३ ।।
ityuktvā paśyatastasya tejorūpaḥ śivo'bravīt || utpādya caikāṃ kanyāntu brahmahatyābhiviśrutām || 63 ||
यावद्वाराणसीन्दिव्याम्पुरीमेषां गमिष्यति ।। तावत्त्वं भीषणे कालमनुगच्छोग्ररूपिणम् ।। ६४ ।।
yāvadvārāṇasīndivyāmpurīmeṣāṃ gamiṣyati || tāvattvaṃ bhīṣaṇe kālamanugacchograrūpiṇam || 64 ||
सर्वत्र ते प्रवेशोऽस्ति त्यक्त्वा वाराणसीं पुरीम् ।। वाराणसीं यदा गच्छेत्तन्मुक्तां भव तत्क्षणात् ।। ६५ ।।
sarvatra te praveśo'sti tyaktvā vārāṇasīṃ purīm || vārāṇasīṃ yadā gacchettanmuktāṃ bhava tatkṣaṇāt || 65 ||
नन्दीश्वर उवाच ।।
नियोज्य तामिति तदा ब्रह्महत्यां च ताम्प्रभुः ।। महाद्भुतश्च स शिवोऽप्यन्तर्धानमगात्ततः ।। ६६ ।।
niyojya tāmiti tadā brahmahatyāṃ ca tāmprabhuḥ || mahādbhutaśca sa śivo'pyantardhānamagāttataḥ || 66 ||
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां भैरवावतारवर्णनं नामाष्टमोऽध्यायः ।। ८ ।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ bhairavāvatāravarṇanaṃ nāmāṣṭamo'dhyāyaḥ || 8 ||
ॐ श्री परमात्मने नमः