| |
|

This overlay will guide you through the buttons:

अथ भैरवावतारमाह ॥
atha bhairavāvatāramāha ..
नन्दीश्वर उवाच।।
सनत्कुमार सर्व्वज्ञ शृणु त्वं भैरवीं कथाम् ॥ यस्याः श्रवणमात्रेण शैवी भक्तिर्दृढा भवेत् ॥ १ ॥
sanatkumāra sarvvajña śṛṇu tvaṃ bhairavīṃ kathām .. yasyāḥ śravaṇamātreṇa śaivī bhaktirdṛḍhā bhavet .. 1 ..
भैरवः पूर्णरूपो हि शंकरस्य परात्मनः ॥ मूढास्तं वै न जानन्ति मोहिताश्शिवमायया ॥ २॥
bhairavaḥ pūrṇarūpo hi śaṃkarasya parātmanaḥ .. mūḍhāstaṃ vai na jānanti mohitāśśivamāyayā .. 2..
सनत्कुमार नो वेत्ति महिमानं महेशितुः॥चतुर्भुजोऽपि विष्णुर्वै चतुर्व्वक्त्रोऽपि वै विधिः ॥ ॥ ३॥
sanatkumāra no vetti mahimānaṃ maheśituḥ..caturbhujo'pi viṣṇurvai caturvvaktro'pi vai vidhiḥ .. .. 3..
चित्रमत्र न किञ्चिद्वै दुर्ज्ञेया खलु शाम्भवी ॥ तया संमोहितास्सर्वे नार्चयन्त्यपि तम्परम् ॥ ४ ॥
citramatra na kiñcidvai durjñeyā khalu śāmbhavī .. tayā saṃmohitāssarve nārcayantyapi tamparam .. 4 ..
वेद चेद्यदि वात्मानं स एव परमेश्वरः ॥ तदा विहन्ति ते सर्व्वे स्वेच्छया न हि केऽपि तम्॥५॥
veda cedyadi vātmānaṃ sa eva parameśvaraḥ .. tadā vihanti te sarvve svecchayā na hi ke'pi tam..5..
सर्व्वगोऽपि महेशानो नेक्ष्यते मूढबुद्धिभिः॥देववद् बुध्यते लोके योऽतीतो मनसां गिराम् ॥ ६॥
sarvvago'pi maheśāno nekṣyate mūḍhabuddhibhiḥ..devavad budhyate loke yo'tīto manasāṃ girām .. 6..
अत्रेतिहासं वक्ष्येऽहं परमर्षे पुरातनम् ॥ शृणु तं श्रद्धया तात परमं ज्ञानकारणम् ॥ ७ ॥
atretihāsaṃ vakṣye'haṃ paramarṣe purātanam .. śṛṇu taṃ śraddhayā tāta paramaṃ jñānakāraṇam .. 7 ..
मेरुशृङ्गेऽद्भुते रम्ये स्थितम्ब्रह्माणमीश्वरम्॥जग्मुर्देवर्षयः सर्व्वे सुतत्त्वं ज्ञातुमिच्छया ॥ ८॥
meruśṛṅge'dbhute ramye sthitambrahmāṇamīśvaram..jagmurdevarṣayaḥ sarvve sutattvaṃ jñātumicchayā .. 8..
तत्रागत्य विधिन्नत्वा पप्रच्छुस्ते महादरात् ॥ कृताञ्जलिपुटास्सर्वे नतस्कन्धा मुनीश्वराः ॥ ९॥
tatrāgatya vidhinnatvā papracchuste mahādarāt .. kṛtāñjalipuṭāssarve nataskandhā munīśvarāḥ .. 9..
देवर्षय ऊचुः।।
देवदेव प्रजानाथ सृष्टिकृल्लोकनायक ॥ तत्त्वतो वद चास्मभ्यं किमेकं तत्त्वमव्ययम् ॥ 3.8.१० ॥
devadeva prajānātha sṛṣṭikṛllokanāyaka .. tattvato vada cāsmabhyaṃ kimekaṃ tattvamavyayam .. 3.8.10 ..
नन्दीश्वर उवाच ।।
स मायया महेशस्य मोहितः पद्मसम्भवः ॥ अविज्ञाय परम्भावं संभावं प्रत्युवाच ह ॥ ११॥
sa māyayā maheśasya mohitaḥ padmasambhavaḥ .. avijñāya parambhāvaṃ saṃbhāvaṃ pratyuvāca ha .. 11..
ब्रह्मोवाच ।।
हे सुरा ऋषयः सर्व्वे सुमत्या शृणुतादरात् ॥ वच्म्यहं परमं तत्त्वमव्ययं वै यथार्थतः ॥ १२ ॥
he surā ṛṣayaḥ sarvve sumatyā śṛṇutādarāt .. vacmyahaṃ paramaṃ tattvamavyayaṃ vai yathārthataḥ .. 12 ..
जगद्योनिरहं धाता स्वयम्भूरज ईश्वरः ॥ अनादिभागहं ब्रह्म ह्येक आत्मा निरञ्जनः॥१३॥
jagadyonirahaṃ dhātā svayambhūraja īśvaraḥ .. anādibhāgahaṃ brahma hyeka ātmā nirañjanaḥ..13..
प्रवर्तको हि जगतामहमेव निवर्त्तकः ॥ संवर्तको मदधिको नान्यः कश्चित्सुरोत्तमाः ॥ १४ ॥
pravartako hi jagatāmahameva nivarttakaḥ .. saṃvartako madadhiko nānyaḥ kaścitsurottamāḥ .. 14 ..
तस्यैवं वदतो धातुर्विष्णुस्तत्र स्थितो मुने ॥ प्रोवाच प्रहसन्वाक्यं संक्रुद्धो मोहितोऽजया ॥ १५॥
tasyaivaṃ vadato dhāturviṣṇustatra sthito mune .. provāca prahasanvākyaṃ saṃkruddho mohito'jayā .. 15..
न चैतदुचिता ब्रह्मन्योगयुक्तस्य मूर्खता॥अविज्ञाय परं तत्त्वं वृथैतत्ते निगद्यते॥१६॥
na caitaducitā brahmanyogayuktasya mūrkhatā..avijñāya paraṃ tattvaṃ vṛthaitatte nigadyate..16..
कर्ता वै सर्वलोकानां परमात्मा परः पुमान्॥यज्ञो नारायणो देवो मायाधीशः परा गतिः॥१७॥
kartā vai sarvalokānāṃ paramātmā paraḥ pumān..yajño nārāyaṇo devo māyādhīśaḥ parā gatiḥ..17..
ममाज्ञया त्वया ब्रह्मन्सृष्टिरेषा विधी यते ॥ जगतां जीवनं नैव मामनादृत्य चेश्वरम् ॥ १८॥
mamājñayā tvayā brahmansṛṣṭireṣā vidhī yate .. jagatāṃ jīvanaṃ naiva māmanādṛtya ceśvaram .. 18..
एवं त्रिप्रकृतौ मोहात्परस्परजयैषिणौ ॥ प्रोचतुर्निगमांश्चात्र प्रमाणे सर्वथा तनौ ॥ १९॥
evaṃ triprakṛtau mohātparasparajayaiṣiṇau .. procaturnigamāṃścātra pramāṇe sarvathā tanau .. 19..
प्रष्टव्यास्ते विशेषेण स्थिता मूर्तिधराश्च ते ॥ पप्रच्छतुः प्रमाणज्ञानित्युक्त्वा चतुरोऽपि तान्॥3.8.२०॥
praṣṭavyāste viśeṣeṇa sthitā mūrtidharāśca te .. papracchatuḥ pramāṇajñānityuktvā caturo'pi tān..3.8.20..
विधिविष्णू ऊचतुः।।
वेदाः प्रमाणं सर्व्वत्र प्रतिष्ठा परमामिताः॥यूयं वदत विश्रब्धं किमेकं तत्त्वमव्ययम्॥२१॥
vedāḥ pramāṇaṃ sarvvatra pratiṣṭhā paramāmitāḥ..yūyaṃ vadata viśrabdhaṃ kimekaṃ tattvamavyayam..21..
नन्दीश्वर उवाच।।
इत्याकर्ण्य तयोर्वाचं पुनस्ते हि ऋगादयः॥अवदंस्तत्त्वतः सर्व्वे संस्मरतो परं प्रभुम्॥२२॥
ityākarṇya tayorvācaṃ punaste hi ṛgādayaḥ..avadaṃstattvataḥ sarvve saṃsmarato paraṃ prabhum..22..
यदि मान्या वयन्देवौ सृष्टिस्थितिकरौ विभू॥तदा प्रमाणं वक्ष्यामो भवत्सन्देहभेदकम् ॥ २३॥
yadi mānyā vayandevau sṛṣṭisthitikarau vibhū..tadā pramāṇaṃ vakṣyāmo bhavatsandehabhedakam .. 23..
श्रुत्युक्तविधिमाकर्ण्य प्रोचतुस्तौ सुरौ श्रुतीः॥युष्मदुक्तं प्रमाणं नौ किन्तत्त्वं सम्यगुच्यताम्॥२४॥
śrutyuktavidhimākarṇya procatustau surau śrutīḥ..yuṣmaduktaṃ pramāṇaṃ nau kintattvaṃ samyagucyatām..24..
यदन्तस्स्थानि भूतानि यतस्सर्व्वम्प्रवर्त्तते॥यदाहुः परमन्तत्त्वं स रुद्रस्त्वेक एव हि ॥ २५ ॥
yadantassthāni bhūtāni yatassarvvampravarttate..yadāhuḥ paramantattvaṃ sa rudrastveka eva hi .. 25 ..
यजुर्वेद उवाच ।।
यो यज्ञैरखिलैरीशो योगेन च समिज्यते ॥ येन प्रमाणं खलु नस्स एकः सर्व्वदृक् छिवः ॥ २६॥
yo yajñairakhilairīśo yogena ca samijyate .. yena pramāṇaṃ khalu nassa ekaḥ sarvvadṛk chivaḥ .. 26..
सामवेद उवाच ।।
येनेदम्भ्रम्यते विश्वं योगिभिर्यो विचिन्त्यते ॥ यद्भासा भासते विश्वं स एकस्त्र्यम्बकः परः ॥ २७॥
yenedambhramyate viśvaṃ yogibhiryo vicintyate .. yadbhāsā bhāsate viśvaṃ sa ekastryambakaḥ paraḥ .. 27..
अथर्ववेद उवाच ।।
यं प्रपश्यन्ति देवेशम्भक्त्यनुग्रहिणो जनाः ॥ तमाहुरेकं कैवल्यं शंकरं दुःखतः परम् ॥ २८ ॥
yaṃ prapaśyanti deveśambhaktyanugrahiṇo janāḥ .. tamāhurekaṃ kaivalyaṃ śaṃkaraṃ duḥkhataḥ param .. 28 ..
नन्दीश्वर उवाच ।।
श्रुत्युक्तमिदमाकर्ण्यातीवमायाविमोहितौ ॥ स्मित्वाहतुर्विधिहरी निगमांस्तान्विचेतनौ ॥ २९ ॥
śrutyuktamidamākarṇyātīvamāyāvimohitau .. smitvāhaturvidhiharī nigamāṃstānvicetanau .. 29 ..
विधिहरी ऊचतुः ।।
हे वेदाः किमिदं यूयम्भाषन्ते गतचेतनाः ॥ किञ्जातं वोऽद्य सर्व्वं हि नष्टं सुवयुनं परम् ॥ 3.8.३० ॥
he vedāḥ kimidaṃ yūyambhāṣante gatacetanāḥ .. kiñjātaṃ vo'dya sarvvaṃ hi naṣṭaṃ suvayunaṃ param .. 3.8.30 ..
कथम्प्रमथनाथोऽसौ रममाणो निरन्तरम् ॥ दिगम्बरः पीतवर्णो शिवया धूलिधूसरः ॥ ३१ ॥
kathampramathanātho'sau ramamāṇo nirantaram .. digambaraḥ pītavarṇo śivayā dhūlidhūsaraḥ .. 31 ..
विरूपवेषो जटिलो वृषगो व्यालभूषणः ॥ परं ब्रह्मत्वमापन्नः क्व च तत्संगवर्जितम् ॥ ३२ ॥
virūpaveṣo jaṭilo vṛṣago vyālabhūṣaṇaḥ .. paraṃ brahmatvamāpannaḥ kva ca tatsaṃgavarjitam .. 32 ..
इत्युदीरितमाकर्ण्य प्रणवः सर्वगस्तयोः ॥ अमूर्तो मूर्तिमान्प्रीत्या जृम्भमाण उवाच तौ ॥ ३३ ॥
ityudīritamākarṇya praṇavaḥ sarvagastayoḥ .. amūrto mūrtimānprītyā jṛmbhamāṇa uvāca tau .. 33 ..
प्रणव उवाच ।।
न हीशो भगवाञ्छक्त्या ह्यात्मनो व्यतिरिक्तया ॥ कदाचिद्रमते रुद्रो लीलारूपधरो हरः ॥ ३४॥
na hīśo bhagavāñchaktyā hyātmano vyatiriktayā .. kadācidramate rudro līlārūpadharo haraḥ .. 34..
असौ हि परमेशानस्स्वयंज्योतिस्सनातनः ॥ आनन्दरूपा तस्यैषा शक्तिर्नागन्तुकी शिवा ॥ ३५ ॥
asau hi parameśānassvayaṃjyotissanātanaḥ .. ānandarūpā tasyaiṣā śaktirnāgantukī śivā .. 35 ..
नन्दीश्वर उवाच ।।
इत्येवमुक्तोऽपि तदा विधेर्विष्णोश्च वै तदा ॥ नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया ॥ ३६ ॥
ityevamukto'pi tadā vidherviṣṇośca vai tadā .. nājñānamagamannāśaṃ śrīkaṇṭhasyaiva māyayā .. 36 ..
प्रादुरासीत्ततो ज्योतिरुभयोरन्तरे महत् ॥ पूरयन्निजया भासा द्यावाभूम्योर्यदन्तरम् ॥ ३७ ॥
prādurāsīttato jyotirubhayorantare mahat .. pūrayannijayā bhāsā dyāvābhūmyoryadantaram .. 37 ..
ज्योतिर्मण्डलमध्यस्थो ददृशे पुरुषाकृतिः ॥ विधिक्रतुभ्यां तत्रैव महाद्भुततनुर्मुने ॥ ३८ ॥
jyotirmaṇḍalamadhyastho dadṛśe puruṣākṛtiḥ .. vidhikratubhyāṃ tatraiva mahādbhutatanurmune .. 38 ..
प्रजज्वालाथ कोपेन ब्रह्मणः पञ्चमं शिरः ॥ आवयोरन्तरे कोऽसौ बिभृयात्पुरुषाकृतिम् ॥ ३९॥
prajajvālātha kopena brahmaṇaḥ pañcamaṃ śiraḥ .. āvayorantare ko'sau bibhṛyātpuruṣākṛtim .. 39..
विधिः संभावयेद्यावत्तावत्स त्रिविलोचनः ॥ दृष्टः क्षणेन च महापुरुषो नीललोहितः ॥ 3.8.४० ॥
vidhiḥ saṃbhāvayedyāvattāvatsa trivilocanaḥ .. dṛṣṭaḥ kṣaṇena ca mahāpuruṣo nīlalohitaḥ .. 3.8.40 ..
त्रिशूलपाणिर्भालाक्षो नागोडुपविभूषणः ॥ हिरण्यगर्भस्तं दृष्ट्वा विहसन्प्राह मोहितः ॥ ४१६ ॥
triśūlapāṇirbhālākṣo nāgoḍupavibhūṣaṇaḥ .. hiraṇyagarbhastaṃ dṛṣṭvā vihasanprāha mohitaḥ .. 416 ..
ब्रह्मोवाच ।।
नीललोहित जाने त्वां मा भैषीश्चन्द्रशेखर ॥ भालस्थलान्मम पुरा रुद्रः प्रादुरभूद्भवान् ॥ ४२ ॥
nīlalohita jāne tvāṃ mā bhaiṣīścandraśekhara .. bhālasthalānmama purā rudraḥ prādurabhūdbhavān .. 42 ..
रोदनाद्रुद्रनामापि योजितोऽसि मया पुरा ॥ मामेव शरणं याहि पुत्र रक्षाङ्करोमि ते ॥ ४३ ॥
rodanādrudranāmāpi yojito'si mayā purā .. māmeva śaraṇaṃ yāhi putra rakṣāṅkaromi te .. 43 ..
।। नन्दीश्वर उवाच ।।
अथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम् ॥ चुकोपातीव च तदा कुर्वन्निव लयम्मुने ॥ ४४ ॥
atheśvaraḥ padmayoneḥ śrutvā garvavatīṃ giram .. cukopātīva ca tadā kurvanniva layammune .. 44 ..
स कोपतस्समुत्पाद्य पुरुषं भैरवं क्वचित् ॥ प्रज्वलन्तं सुमहसा प्रीत्या च परमेश्वरः ॥ ४५॥
sa kopatassamutpādya puruṣaṃ bhairavaṃ kvacit .. prajvalantaṃ sumahasā prītyā ca parameśvaraḥ .. 45..
ईश्वर उवाच ।।
प्राक्च पंकजजन्मासौ शास्यस्ते कालभैरव ॥ कालवद्राजसे साक्षात्कालराजस्ततो भवान् ॥ ४६ ॥
prākca paṃkajajanmāsau śāsyaste kālabhairava .. kālavadrājase sākṣātkālarājastato bhavān .. 46 ..
विश्वं भर्तुं समर्थोसि भीषणाद्भैरवः स्मृतः ॥ त्वत्तो भेष्यति कालोऽपि ततस्त्वं कालभैरवः ॥ ४७ ॥
viśvaṃ bhartuṃ samarthosi bhīṣaṇādbhairavaḥ smṛtaḥ .. tvatto bheṣyati kālo'pi tatastvaṃ kālabhairavaḥ .. 47 ..
आमर्दयिष्यति भवान्रुष्टो दुष्टात्मनो यतः ॥ आमर्दक इति ख्यातिं ततस्सर्वत्र यास्यसि ॥ ४८॥
āmardayiṣyati bhavānruṣṭo duṣṭātmano yataḥ .. āmardaka iti khyātiṃ tatassarvatra yāsyasi .. 48..
यतः पापानि भक्तानां भक्षयिष्यसि तत्क्षणात् ॥ पापभक्षण इत्येव तव नाम भविष्यति ॥ ४९॥
yataḥ pāpāni bhaktānāṃ bhakṣayiṣyasi tatkṣaṇāt .. pāpabhakṣaṇa ityeva tava nāma bhaviṣyati .. 49..
या मे मुक्तिपुरी काशी सर्व्वाभ्योऽहि गरीयसी ॥ आधिपत्यं च तस्यास्ते कालराज सदैव हि ॥ 3.8.५०॥
yā me muktipurī kāśī sarvvābhyo'hi garīyasī .. ādhipatyaṃ ca tasyāste kālarāja sadaiva hi .. 3.8.50..
तत्र ये पातकिनरास्तेषां शास्ता त्वमेव हि ॥ शुभाशुभं च तत्कर्म चित्रगुप्तो लिखिष्यति ॥ ५१॥
tatra ye pātakinarāsteṣāṃ śāstā tvameva hi .. śubhāśubhaṃ ca tatkarma citragupto likhiṣyati .. 51..
नन्दीश्वर उवाच ।।
एतान्वरान्प्रगृह्याथ तत्क्षणात्कालभैरवः ॥ वामांगुलिनखाग्रेण चकर्त च विधेश्शिरः ॥ ५२॥
etānvarānpragṛhyātha tatkṣaṇātkālabhairavaḥ .. vāmāṃgulinakhāgreṇa cakarta ca vidheśśiraḥ .. 52..
यदंगमपराध्नोति कार्यं तस्यैव शासनम् ॥ अतो येन कृता निन्दा तच्छिन्नम्पञ्चमं शिरः ॥ ५३॥
yadaṃgamaparādhnoti kāryaṃ tasyaiva śāsanam .. ato yena kṛtā nindā tacchinnampañcamaṃ śiraḥ .. 53..
अथ च्छिन्नं विधिशिरो दृष्ट्वा भीततरो हरिः ॥ शातरुद्रियमन्त्रैश्च भक्त्या तुष्टाव शङ्करम् ॥ ५४॥
atha cchinnaṃ vidhiśiro dṛṣṭvā bhītataro hariḥ .. śātarudriyamantraiśca bhaktyā tuṣṭāva śaṅkaram .. 54..
भीतो हिरण्यगर्भोऽपि जजाप शतरुद्रियम् ॥ इत्थं तौ गतगर्वौ हि संजातौ तत्क्षणान्मुने ॥ ९९॥
bhīto hiraṇyagarbho'pi jajāpa śatarudriyam .. itthaṃ tau gatagarvau hi saṃjātau tatkṣaṇānmune .. 99..
परब्रह्म शिवः साक्षात्सच्चिदानन्दलक्षणः ॥ परमात्मा गुणातीत इति ज्ञानमवापतुः ॥ ५६ ॥
parabrahma śivaḥ sākṣātsaccidānandalakṣaṇaḥ .. paramātmā guṇātīta iti jñānamavāpatuḥ .. 56 ..
सनत्कुमार सर्वज्ञ शृणु मे परमं शुभम् ॥ यावद्गर्वो भवेत्तावज्ज्ञानगुप्तिर्विशेषतः ॥ ५७ ॥
sanatkumāra sarvajña śṛṇu me paramaṃ śubham .. yāvadgarvo bhavettāvajjñānaguptirviśeṣataḥ .. 57 ..
त्यक्त्वाभि मानं पुरुषो जानाति परमेश्वरम् ॥ गर्विणं हन्ति विश्वेशो जातो गर्वापहारकः ॥ ५८॥
tyaktvābhi mānaṃ puruṣo jānāti parameśvaram .. garviṇaṃ hanti viśveśo jāto garvāpahārakaḥ .. 58..
अथ विष्णुविधी ज्ञात्वा विगर्वौ परमेश्वरः॥प्रसन्नोऽभून्महादेवोऽकरोत्तावभयौ प्रभुः ॥ ५९॥
atha viṣṇuvidhī jñātvā vigarvau parameśvaraḥ..prasanno'bhūnmahādevo'karottāvabhayau prabhuḥ .. 59..
आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः ॥ प्राह स्वां मूर्तिमपरां भैरवन्तं कपर्दिनम् ॥ 3.8.६०॥
āśvāsya tau mahādevaḥ prītaḥ praṇatavatsalaḥ .. prāha svāṃ mūrtimaparāṃ bhairavantaṃ kapardinam .. 3.8.60..
महादेव उवाच ।।
त्वया मान्यो विष्णुरसौ तथा शतधृतिः स्वयम् ॥ कपालम्वैधसम्वापि नीललोहित धारय ॥ ॥ ६१॥
tvayā mānyo viṣṇurasau tathā śatadhṛtiḥ svayam .. kapālamvaidhasamvāpi nīlalohita dhāraya .. .. 61..
ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शय ॥ चर त्वं सततं भिक्षां कपालव्रतमाश्रितः ॥ ६२॥
brahmahatyāpanodāya vrataṃ lokāya darśaya .. cara tvaṃ satataṃ bhikṣāṃ kapālavratamāśritaḥ .. 62..
इत्युक्त्वा पश्यतस्तस्य तेजोरूपः शिवोऽब्रवीत् ॥ उत्पाद्य चैकां कन्यान्तु ब्रह्महत्याभिविश्रुताम् ॥ ६३ ॥
ityuktvā paśyatastasya tejorūpaḥ śivo'bravīt .. utpādya caikāṃ kanyāntu brahmahatyābhiviśrutām .. 63 ..
यावद्वाराणसीन्दिव्याम्पुरीमेषां गमिष्यति ॥ तावत्त्वं भीषणे कालमनुगच्छोग्ररूपिणम् ॥ ६४ ॥
yāvadvārāṇasīndivyāmpurīmeṣāṃ gamiṣyati .. tāvattvaṃ bhīṣaṇe kālamanugacchograrūpiṇam .. 64 ..
सर्वत्र ते प्रवेशोऽस्ति त्यक्त्वा वाराणसीं पुरीम् ॥ वाराणसीं यदा गच्छेत्तन्मुक्तां भव तत्क्षणात् ॥ ६५ ॥
sarvatra te praveśo'sti tyaktvā vārāṇasīṃ purīm .. vārāṇasīṃ yadā gacchettanmuktāṃ bhava tatkṣaṇāt .. 65 ..
नन्दीश्वर उवाच ।।
नियोज्य तामिति तदा ब्रह्महत्यां च ताम्प्रभुः ॥ महाद्भुतश्च स शिवोऽप्यन्तर्धानमगात्ततः ॥ ६६ ॥
niyojya tāmiti tadā brahmahatyāṃ ca tāmprabhuḥ .. mahādbhutaśca sa śivo'pyantardhānamagāttataḥ .. 66 ..
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां भैरवावतारवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ bhairavāvatāravarṇanaṃ nāmāṣṭamo'dhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In