Shatarudra Samhita

Adhyaya - 9

Sports of Bhairava

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार सर्वज्ञ भैरवीमपरां कथाम् ।। शृणु प्रीत्या महादोषसंहर्त्रीम्भक्तिवर्द्धिनीम् ।। १ ।।
sanatkumāra sarvajña bhairavīmaparāṃ kathām || śṛṇu prītyā mahādoṣasaṃhartrīmbhaktivarddhinīm || 1 ||

Samhita : 7

Adhyaya :   9

Shloka :   1

नन्दीश्वर उवाच ।।
तत्सान्निध्यं भैरवोऽपि कालोऽभूत्कालकालनः ।। स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम् ।। २ ।।
tatsānnidhyaṃ bhairavo'pi kālo'bhūtkālakālanaḥ || sa devadevavākyena bibhratkāpālikaṃ vratam || 2 ||

Samhita : 7

Adhyaya :   9

Shloka :   2

कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ।। नात्याक्षीच्चापि तं देवं ब्रह्महत्यापि दारुणा ।। ३ ।।
kapālapāṇirviśvātmā cacāra bhuvanatrayam || nātyākṣīccāpi taṃ devaṃ brahmahatyāpi dāruṇā || 3 ||

Samhita : 7

Adhyaya :   9

Shloka :   3

प्रतितीर्थं भ्रमन्वापि विमुक्तो ब्रह्महत्यया ।। अतः कामारिमहिमा सर्वोपि ह्यवगम्यताम् ।। ४ ।।
pratitīrthaṃ bhramanvāpi vimukto brahmahatyayā || ataḥ kāmārimahimā sarvopi hyavagamyatām || 4 ||

Samhita : 7

Adhyaya :   9

Shloka :   4

प्रमथैः सेव्यमानोऽपि ह्येकदा विहरन्हरः ।। कापालिको ययौ स्वैरी नारायणनिकेतनम् ।। ५ ।।
pramathaiḥ sevyamāno'pi hyekadā viharanharaḥ || kāpāliko yayau svairī nārāyaṇaniketanam || 5 ||

Samhita : 7

Adhyaya :   9

Shloka :   5

अथायान्तं महाकालं त्रिनेत्रं सर्पकुण्डलम् ।। महादेवांशसम्भूतं पूर्णाकारं च भैरवम् ।। ६ ।।
athāyāntaṃ mahākālaṃ trinetraṃ sarpakuṇḍalam || mahādevāṃśasambhūtaṃ pūrṇākāraṃ ca bhairavam || 6 ||

Samhita : 7

Adhyaya :   9

Shloka :   6

पपात दण्डवद्भूमौ तं दृष्ट्वा गरुडध्वजः ।। देवाश्च मुनयश्चैव देवनार्य्यः समन्ततः ।। ७ ।।
papāta daṇḍavadbhūmau taṃ dṛṣṭvā garuḍadhvajaḥ || devāśca munayaścaiva devanāryyaḥ samantataḥ || 7 ||

Samhita : 7

Adhyaya :   9

Shloka :   7

अथ विष्णुः प्रणम्यैनं प्रयातः कमलापतिः ।। शिरस्यञ्जलिमाधाय तुष्टाव विविधैः स्तवः ।। ८ ।।
atha viṣṇuḥ praṇamyainaṃ prayātaḥ kamalāpatiḥ || śirasyañjalimādhāya tuṣṭāva vividhaiḥ stavaḥ || 8 ||

Samhita : 7

Adhyaya :   9

Shloka :   8

सानन्दोऽथ हरिः प्राह प्रसन्नात्मा महामुने ।। क्षीरोदमथनोद्भूतां पद्मां पद्मालयां मुदा ।। ९ ।।
sānando'tha hariḥ prāha prasannātmā mahāmune || kṣīrodamathanodbhūtāṃ padmāṃ padmālayāṃ mudā || 9 ||

Samhita : 7

Adhyaya :   9

Shloka :   9

विष्णुरुवाच ।।
प्रिये पश्याब्जनयने धन्यासि सुभगेऽनघे ।। धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम् ।। 3.9.१०।।
priye paśyābjanayane dhanyāsi subhage'naghe || dhanyo'haṃ devi suśroṇi yatpaśyāvo jagatpatim || 3.9.10||

Samhita : 7

Adhyaya :   9

Shloka :   10

अयन्धाता विधाता च लोकानां प्रभुरीश्वरः ।। अनादिः शरणः शान्तः पुरः षड्विंशसंमितः ।। ११ ।।
ayandhātā vidhātā ca lokānāṃ prabhurīśvaraḥ || anādiḥ śaraṇaḥ śāntaḥ puraḥ ṣaḍviṃśasaṃmitaḥ || 11 ||

Samhita : 7

Adhyaya :   9

Shloka :   11

सर्वज्ञः सर्वयोगीशस्सर्वभूतैकनायकः ।। सर्वभूतान्तरात्मायं सर्वेषां सर्वदः सदा ।। १२।।
sarvajñaḥ sarvayogīśassarvabhūtaikanāyakaḥ || sarvabhūtāntarātmāyaṃ sarveṣāṃ sarvadaḥ sadā || 12||

Samhita : 7

Adhyaya :   9

Shloka :   12

ये विनिद्रा विनिश्वासाः शान्ता ध्यानपरायणाः ।। ।धिया पश्यंति हृदये सोयं पद्मे समीक्षताम् ।। १३ ।।
ye vinidrā viniśvāsāḥ śāntā dhyānaparāyaṇāḥ || |dhiyā paśyaṃti hṛdaye soyaṃ padme samīkṣatām || 13 ||

Samhita : 7

Adhyaya :   9

Shloka :   13

यं विदुर्व्वेदतत्त्वज्ञा योगिनो यतमानसाः ।। अरूपो रूपवान्भूत्वा सोऽयमायाति सर्वगः ।। १४ ।।
yaṃ vidurvvedatattvajñā yogino yatamānasāḥ || arūpo rūpavānbhūtvā so'yamāyāti sarvagaḥ || 14 ||

Samhita : 7

Adhyaya :   9

Shloka :   14

अहो विचित्रं देवस्य चेष्टितम्परमेष्ठिनः ।। यस्याख्यां ब्रुवतो नित्यं न देहः सोऽपि देहभृत् ।। १५ ।।
aho vicitraṃ devasya ceṣṭitamparameṣṭhinaḥ || yasyākhyāṃ bruvato nityaṃ na dehaḥ so'pi dehabhṛt || 15 ||

Samhita : 7

Adhyaya :   9

Shloka :   15

तं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि ।। सोयमायाति भगवांस्त्र्यम्बकश्शशिभूषणः ।। १६।।
taṃ dṛṣṭvā na punarjanma labhyate mānavairbhuvi || soyamāyāti bhagavāṃstryambakaśśaśibhūṣaṇaḥ || 16||

Samhita : 7

Adhyaya :   9

Shloka :   16

पुण्डरीकदलायामे धन्ये मेऽद्य विलोचने ।। यद्दृश्यते महादेवो ह्याभ्यां लक्ष्मि महेश्वरः ।। १७ ।।
puṇḍarīkadalāyāme dhanye me'dya vilocane || yaddṛśyate mahādevo hyābhyāṃ lakṣmi maheśvaraḥ || 17 ||

Samhita : 7

Adhyaya :   9

Shloka :   17

धिग्धिक्पदन्तु देवानां परं दृष्ट्वा न शंकरम् ।। लभ्यते यत्र निर्वाणं सर्व दुःखान्तकृत्तु यत् ।। १८ ।।
dhigdhikpadantu devānāṃ paraṃ dṛṣṭvā na śaṃkaram || labhyate yatra nirvāṇaṃ sarva duḥkhāntakṛttu yat || 18 ||

Samhita : 7

Adhyaya :   9

Shloka :   18

देवत्वादशुभं किञ्चिद्देवलोके न विद्यते ।। दृष्ट्वापि सर्वे देवेशं यन्मुक्तिन्न लभामहे ।। १९ ।।
devatvādaśubhaṃ kiñciddevaloke na vidyate || dṛṣṭvāpi sarve deveśaṃ yanmuktinna labhāmahe || 19 ||

Samhita : 7

Adhyaya :   9

Shloka :   19

एवमुक्त्वा हृषीकेशस्संप्रहृष्टतनूरुहः ।। प्रणिपत्य महादेवमिदमाह वृषध्वजम् ।। 3.9.२० ।।
evamuktvā hṛṣīkeśassaṃprahṛṣṭatanūruhaḥ || praṇipatya mahādevamidamāha vṛṣadhvajam || 3.9.20 ||

Samhita : 7

Adhyaya :   9

Shloka :   20

विष्णुरुवाच ।।
किमिदन्देवदेवेन सर्वज्ञेन त्वया विभो ।। क्रियते जगतां धात्रा सर्वपापहराव्यय ।। २१।।
kimidandevadevena sarvajñena tvayā vibho || kriyate jagatāṃ dhātrā sarvapāpaharāvyaya || 21||

Samhita : 7

Adhyaya :   9

Shloka :   21

क्रीडेयन्तव देवेश त्रिलोचन महामते ।। किङ्कारणं विरूपाक्ष चेष्टितन्ते स्मरार्दन ।। २२ ।।
krīḍeyantava deveśa trilocana mahāmate || kiṅkāraṇaṃ virūpākṣa ceṣṭitante smarārdana || 22 ||

Samhita : 7

Adhyaya :   9

Shloka :   22

किमर्थं भगवञ्छम्भो भिक्षाञ्चरसि शक्तिप ।। संशयो मे जगन्नाथ एष त्रैलोक्यराज्यद ।। २३ ।।
kimarthaṃ bhagavañchambho bhikṣāñcarasi śaktipa || saṃśayo me jagannātha eṣa trailokyarājyada || 23 ||

Samhita : 7

Adhyaya :   9

Shloka :   23

।। नन्दीश्वर उवाच ।।
एवमुक्तस्ततः शम्भुर्विष्णुना भैरवो हरः ।। प्रत्युवाचाद्भुतोतिस्स विष्णुं हि विहसन्प्रभुः ।। २४ ।।
evamuktastataḥ śambhurviṣṇunā bhairavo haraḥ || pratyuvācādbhutotissa viṣṇuṃ hi vihasanprabhuḥ || 24 ||

Samhita : 7

Adhyaya :   9

Shloka :   24

।। भैरव उवाच ।।
ब्रह्मणस्तु शिरश्छिन्नमंगुल्याग्रनखेन ह ।। तदघम्प्रतिहन्तुं हि चराम्येतद्व्रतं शुभम् ।। २५ ।।
brahmaṇastu śiraśchinnamaṃgulyāgranakhena ha || tadaghampratihantuṃ hi carāmyetadvrataṃ śubham || 25 ||

Samhita : 7

Adhyaya :   9

Shloka :   25

नन्दीश्वर उवाच ।।
एवमुक्तो महेशेन भैरवेण रमापतिः ।। स्मृत्वा किंचिन्नतशिराः पुनरेवमजिज्ञपत् ।। २६ ।।
evamukto maheśena bhairaveṇa ramāpatiḥ || smṛtvā kiṃcinnataśirāḥ punarevamajijñapat || 26 ||

Samhita : 7

Adhyaya :   9

Shloka :   26

।। विष्णुरुवाच ।।
यथेच्छसि तथा क्रीड सर्वविघ्नोपनोदक ।। मायया मां महादेव नाच्छादयितुमर्हसि ।। २७ ।।
yathecchasi tathā krīḍa sarvavighnopanodaka || māyayā māṃ mahādeva nācchādayitumarhasi || 27 ||

Samhita : 7

Adhyaya :   9

Shloka :   27

नाभीकमलकोशात्तु कोटिशः कमलासनाः।।कल्पे कल्पे पुरा ह्यान्सत्यं योगबलाद्विभो।।२८।।
nābhīkamalakośāttu koṭiśaḥ kamalāsanāḥ||kalpe kalpe purā hyānsatyaṃ yogabalādvibho||28||

Samhita : 7

Adhyaya :   9

Shloka :   28

त्यज मायामिमान्देव दुस्तरामकृतात्मभिः ।। ब्रह्मादयो महादेव मायया तव मोहिताः ।। २९।।
tyaja māyāmimāndeva dustarāmakṛtātmabhiḥ || brahmādayo mahādeva māyayā tava mohitāḥ || 29||

Samhita : 7

Adhyaya :   9

Shloka :   29

यथावदनुगच्छामि चेष्टितन्ते शिवापते ।। तवैवानुग्रहाच्छम्भो सर्वेश्वर सतांगते ।। 3.9.३० ।।
yathāvadanugacchāmi ceṣṭitante śivāpate || tavaivānugrahācchambho sarveśvara satāṃgate || 3.9.30 ||

Samhita : 7

Adhyaya :   9

Shloka :   30

संहारकाले संप्राप्ते सदेवान्निखिलान्मुनीन् ।। लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर ।। ३१ ।।
saṃhārakāle saṃprāpte sadevānnikhilānmunīn || lokānvarṇāśramavato hariṣyasi yadā hara || 31 ||

Samhita : 7

Adhyaya :   9

Shloka :   31

तदा कृते महादेव पापं ब्रह्मवधादिकम्।।पारतन्त्र्यं न ते शम्भो स्वैरं क्रीडत्यतो भवान्।।३२।।
tadā kṛte mahādeva pāpaṃ brahmavadhādikam||pāratantryaṃ na te śambho svairaṃ krīḍatyato bhavān||32||

Samhita : 7

Adhyaya :   9

Shloka :   32

अर्घीव ब्रह्मणो ह्यस्थ्नां स्रक्कण्ठे तव भासते।।तथाद्यनुगता शम्भो ब्रह्महत्या तवानघ।।३३।।
arghīva brahmaṇo hyasthnāṃ srakkaṇṭhe tava bhāsate||tathādyanugatā śambho brahmahatyā tavānagha||33||

Samhita : 7

Adhyaya :   9

Shloka :   33

कृत्वापि सुमहत्पापं यस्त्वां स्मरति मानवः ।। आधारं जगतामीश तस्य पापं विलीयते ।। ३४।।
kṛtvāpi sumahatpāpaṃ yastvāṃ smarati mānavaḥ || ādhāraṃ jagatāmīśa tasya pāpaṃ vilīyate || 34||

Samhita : 7

Adhyaya :   9

Shloka :   34

यथा तमो न तिष्ठेत सन्निधावंशुमालिनः ।। तथैव तव यो भक्तः पापन्तस्य व्रजेत्क्षयम्।।३५।।
yathā tamo na tiṣṭheta sannidhāvaṃśumālinaḥ || tathaiva tava yo bhaktaḥ pāpantasya vrajetkṣayam||35||

Samhita : 7

Adhyaya :   9

Shloka :   35

यश्चिन्तयति पुण्यात्मा तव पादाम्बुजद्वयम्।।ब्रह्महत्याकृतमपि पापन्तस्य व्रजेत्क्षयम् ।। ३६।।
yaścintayati puṇyātmā tava pādāmbujadvayam||brahmahatyākṛtamapi pāpantasya vrajetkṣayam || 36||

Samhita : 7

Adhyaya :   9

Shloka :   36

तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ।। अप्यद्रिकूटतुलितं नैनस्तमनुबाधते ।। ३७ ।।
tava nāmānuraktā vāgyasya puṃso jagatpate || apyadrikūṭatulitaṃ nainastamanubādhate || 37 ||

Samhita : 7

Adhyaya :   9

Shloka :   37

परमात्मन्परन्धाम स्वेच्छाभिधृतविग्रह ।। कुतूहलं तवेशेदं कृपणाधीनतेश्वर ।। ३८ ।।
paramātmanparandhāma svecchābhidhṛtavigraha || kutūhalaṃ taveśedaṃ kṛpaṇādhīnateśvara || 38 ||

Samhita : 7

Adhyaya :   9

Shloka :   38

अद्य धन्योऽस्मि देवेश यत्र पश्यंति योगिनः ।। पश्यामि तं जगन्मूर्त्ति परमेश्वरमव्ययम् ।। ३९।।
adya dhanyo'smi deveśa yatra paśyaṃti yoginaḥ || paśyāmi taṃ jaganmūrtti parameśvaramavyayam || 39||

Samhita : 7

Adhyaya :   9

Shloka :   39

अद्य मे परमो लाभस्त्वद्य मे मंगलं परम् ।। तं दृष्ट्वामृत तृप्तस्य तृणं स्वर्गापवर्गकम्।। 3.9.४० ।।
adya me paramo lābhastvadya me maṃgalaṃ param || taṃ dṛṣṭvāmṛta tṛptasya tṛṇaṃ svargāpavargakam|| 3.9.40 ||

Samhita : 7

Adhyaya :   9

Shloka :   40

इत्थं वदति गोविंदे विमला पद्मया तया।।मनोरथवती नाम भिक्षा पात्रे समर्पिता।।४१।।
itthaṃ vadati goviṃde vimalā padmayā tayā||manorathavatī nāma bhikṣā pātre samarpitā||41||

Samhita : 7

Adhyaya :   9

Shloka :   41

भिक्षाटनाय देवोऽपि निरगात्परया मुदा।।अन्यत्रापि महादेवो भैरवश्चात्तविग्रहः ।। ४२।।
bhikṣāṭanāya devo'pi niragātparayā mudā||anyatrāpi mahādevo bhairavaścāttavigrahaḥ || 42||

Samhita : 7

Adhyaya :   9

Shloka :   42

दृष्ट्वानुयायिनीं तान्तु समाहूय जनार्दनः ।। संप्रार्थयद्ब्रह्महत्यां विमुंच त्वं त्रिशूलिनम् ।। ४३ ।।
dṛṣṭvānuyāyinīṃ tāntu samāhūya janārdanaḥ || saṃprārthayadbrahmahatyāṃ vimuṃca tvaṃ triśūlinam || 43 ||

Samhita : 7

Adhyaya :   9

Shloka :   43

।। ब्रह्महत्योवाच ।।
अनेनापि मिषेणाहं संसेव्यामुं वृषध्वजम् ।। आत्मानम्पावयिष्यामि त्वपुनर्भवदर्शनम् ।। ४४ ।।
anenāpi miṣeṇāhaṃ saṃsevyāmuṃ vṛṣadhvajam || ātmānampāvayiṣyāmi tvapunarbhavadarśanam || 44 ||

Samhita : 7

Adhyaya :   9

Shloka :   44

नन्दीश्वर उवाच ।।
सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ।। तमूचेऽथ हरिं शंभुः स्मेरास्यो भैरवो वचः ।। ४५ ।।
sā tatyāja na tatpārśvaṃ vyāhṛtāpi murāriṇā || tamūce'tha hariṃ śaṃbhuḥ smerāsyo bhairavo vacaḥ || 45 ||

Samhita : 7

Adhyaya :   9

Shloka :   45

भैरव उवाच ।।
त्वद्वाक्पीयूषपानेन तृप्तोऽस्मि बहुमानद ।। स्वभावोऽयं हि साधूनां यत्त्वं वदसि मापते ।। ४६ ।।
tvadvākpīyūṣapānena tṛpto'smi bahumānada || svabhāvo'yaṃ hi sādhūnāṃ yattvaṃ vadasi māpate || 46 ||

Samhita : 7

Adhyaya :   9

Shloka :   46

वरं वृणीष्व गोविंद वरदोऽस्मि तवानघ ।। अग्रणीर्मम भक्तानां त्वं हरे निर्विकारवान् ।। ४७ ।।
varaṃ vṛṇīṣva goviṃda varado'smi tavānagha || agraṇīrmama bhaktānāṃ tvaṃ hare nirvikāravān || 47 ||

Samhita : 7

Adhyaya :   9

Shloka :   47

नो माद्यन्ति तथा भैक्ष्यैर्भिक्षवोऽप्यतिसंस्कृतैः।।यथा मानसुधापानैर्ननु भिक्षाटनज्वराः ।। ४८ ।।
no mādyanti tathā bhaikṣyairbhikṣavo'pyatisaṃskṛtaiḥ||yathā mānasudhāpānairnanu bhikṣāṭanajvarāḥ || 48 ||

Samhita : 7

Adhyaya :   9

Shloka :   48

नन्दीश्वर उवाच ।।
इत्याकर्ण्य वचः शंभो भैरवस्य परात्मनः ।। सुप्रसन्नतरो भूत्वा समवोचन्महेश्वरम् ।। ४९ ।।
ityākarṇya vacaḥ śaṃbho bhairavasya parātmanaḥ || suprasannataro bhūtvā samavocanmaheśvaram || 49 ||

Samhita : 7

Adhyaya :   9

Shloka :   49

विष्णुरुवाच ।।
एष एव वरः श्लाघ्यो यदहं देक्ताधिपम् ।। पश्यामि त्वान्देवदेव मनोवाणी पथातिगम् ।। 3.9.५० ।।
eṣa eva varaḥ ślāghyo yadahaṃ dektādhipam || paśyāmi tvāndevadeva manovāṇī pathātigam || 3.9.50 ||

Samhita : 7

Adhyaya :   9

Shloka :   50

अदभ्रेयं सुधादृष्टिरनया मे महोत्सवः ।। अयत्त्ननिधिलाभोयं वीक्षणं हर ते सताम् ।। ५१ ।।
adabhreyaṃ sudhādṛṣṭiranayā me mahotsavaḥ || ayattnanidhilābhoyaṃ vīkṣaṇaṃ hara te satām || 51 ||

Samhita : 7

Adhyaya :   9

Shloka :   51

अवियोगोऽस्तु मे देव त्वदंघ्रियुगलेन वै ।। एष एव वरः शंभो नान्यं कश्चिद् वृणे वरम् ।। ५२ ।।
aviyogo'stu me deva tvadaṃghriyugalena vai || eṣa eva varaḥ śaṃbho nānyaṃ kaścid vṛṇe varam || 52 ||

Samhita : 7

Adhyaya :   9

Shloka :   52

श्रीभैरवी उवाच ।।
एवम्भवतु ते तात यत्त्वयोक्तं महामते ।। सर्वेषामपि देवानां वरदस्त्वं भविष्यसि ।। ५३ ।।
evambhavatu te tāta yattvayoktaṃ mahāmate || sarveṣāmapi devānāṃ varadastvaṃ bhaviṣyasi || 53 ||

Samhita : 7

Adhyaya :   9

Shloka :   53

नन्दीश्वर उवाच ।।
अनुगृह्येति दैत्यारि केंद्राद्रिभुवनेचरम् ।। भेजे विमुक्तनगरीं नाम्ना वाराणसीं पुरीम् ।। ५४ ।।
anugṛhyeti daityāri keṃdrādribhuvanecaram || bheje vimuktanagarīṃ nāmnā vārāṇasīṃ purīm || 54 ||

Samhita : 7

Adhyaya :   9

Shloka :   54

क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ।। हाहेत्युक्त्वा ब्रह्महत्या पातालं चाविशत्तदा ।। ९५ ।।
kṣetre praviṣṭamātre'tha bhairave bhīṣaṇākṛtau || hāhetyuktvā brahmahatyā pātālaṃ cāviśattadā || 95 ||

Samhita : 7

Adhyaya :   9

Shloka :   55

कपालं ब्राह्मणः सद्यो भैरवस्य करांबुजात् ।। पपात भुवि तत्तीर्थमभूत्कापालमोचनम् ।। ५६ ।।
kapālaṃ brāhmaṇaḥ sadyo bhairavasya karāṃbujāt || papāta bhuvi tattīrthamabhūtkāpālamocanam || 56 ||

Samhita : 7

Adhyaya :   9

Shloka :   56

कपालं ब्रह्मणो रुद्रस्सर्वेषामेव पश्यताम् ।। हस्तात्पतन्तमालोक्य ननर्त परया मुदा ।। ५७।।
kapālaṃ brahmaṇo rudrassarveṣāmeva paśyatām || hastātpatantamālokya nanarta parayā mudā || 57||

Samhita : 7

Adhyaya :   9

Shloka :   57

विधेः कपालं नामुंचत्करमत्यन्तदुस्सहम् ।। परस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत् ।। ५८ ।।
vidheḥ kapālaṃ nāmuṃcatkaramatyantadussaham || parasya bhramataḥ kvāpi tatkāśyāṃ kṣaṇato'patat || 58 ||

Samhita : 7

Adhyaya :   9

Shloka :   58

शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ।। सा काश्यां क्षणतो नष्टा तस्मात्सेव्या हि काशिका ।। ५९ ।।
śūlino brahmaṇo hatyā nāpaiti sma ca yā kvacit || sā kāśyāṃ kṣaṇato naṣṭā tasmātsevyā hi kāśikā || 59 ||

Samhita : 7

Adhyaya :   9

Shloka :   59

कपालमोचनं काश्यां यः स्मरेत्तीर्थमुत्तमम्।।इहान्यत्रापि यत्पापं क्षिप्रं तस्य प्रणश्यति ।। 3.9.६० ।।
kapālamocanaṃ kāśyāṃ yaḥ smarettīrthamuttamam||ihānyatrāpi yatpāpaṃ kṣipraṃ tasya praṇaśyati || 3.9.60 ||

Samhita : 7

Adhyaya :   9

Shloka :   60

आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।। तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया ।। ६१।।
āgatya tīrthapravare snānaṃ kṛtvā vidhānataḥ || tarpayitvā pitṝndevānmucyate brahmahatyayā || 61||

Samhita : 7

Adhyaya :   9

Shloka :   61

कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ।। तत्रैव तस्थौ भक्तानां भक्षयन्नघसन्ततिम् ।। ६२।।
kapālamocanaṃ tīrthaṃ puraskṛtvā tu bhairavaḥ || tatraiva tasthau bhaktānāṃ bhakṣayannaghasantatim || 62||

Samhita : 7

Adhyaya :   9

Shloka :   62

कृष्णाष्टम्यान्तु मार्गस्य मासस्य परमेश्वरः ।। आविर्बभूव सल्लीलो भैरवात्मा सताम्प्रियः ।। ६३।।
kṛṣṇāṣṭamyāntu mārgasya māsasya parameśvaraḥ || āvirbabhūva sallīlo bhairavātmā satāmpriyaḥ || 63||

Samhita : 7

Adhyaya :   9

Shloka :   63

मार्गशीर्षासिताष्टम्यां कालभैरवसन्निधौ ।। उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते ।। ६४ ।।
mārgaśīrṣāsitāṣṭamyāṃ kālabhairavasannidhau || upoṣya jāgaraṃ kurvanmahāpāpaiḥ pramucyate || 64 ||

Samhita : 7

Adhyaya :   9

Shloka :   64

अन्यत्रापि नरो भक्त्या तद्व्रतं यः करिष्यति ।। स जागरं महापापैर्मुक्तो यास्यति सद्गतिम् ।। ६५ ।।
anyatrāpi naro bhaktyā tadvrataṃ yaḥ kariṣyati || sa jāgaraṃ mahāpāpairmukto yāsyati sadgatim || 65 ||

Samhita : 7

Adhyaya :   9

Shloka :   65

अनेकजन्मनियुतैर्यत्कृतं जन्तुभिस्त्वघम् ।। तत्सर्वं विलयं याति कालभैरवदर्शनात् ।। ६६।।
anekajanmaniyutairyatkṛtaṃ jantubhistvagham || tatsarvaṃ vilayaṃ yāti kālabhairavadarśanāt || 66||

Samhita : 7

Adhyaya :   9

Shloka :   66

कालभैरवभक्तानां पातकानि करोति यः ।। स मूढो दुःखितो भूत्वा पुनर्दुर्गतिमाप्नुयात् ।। ६७।।
kālabhairavabhaktānāṃ pātakāni karoti yaḥ || sa mūḍho duḥkhito bhūtvā punardurgatimāpnuyāt || 67||

Samhita : 7

Adhyaya :   9

Shloka :   67

विश्वेश्वरेऽपि ये भक्ता नो भक्ताः कालभैरवे ।। ते लभन्ते महादुःखं काश्यां चैव विशेषतः ।। ६८ ।।
viśveśvare'pi ye bhaktā no bhaktāḥ kālabhairave || te labhante mahāduḥkhaṃ kāśyāṃ caiva viśeṣataḥ || 68 ||

Samhita : 7

Adhyaya :   9

Shloka :   68

वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ।। तस्य पापानि वर्द्धन्ते शुक्लपक्षे यथा शशी ।। ६९ ।।
vārāṇasyāmuṣitvā yo bhairavaṃ na bhajennaraḥ || tasya pāpāni varddhante śuklapakṣe yathā śaśī || 69 ||

Samhita : 7

Adhyaya :   9

Shloka :   69

कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ।। भजेत्तस्य क्षयं पुण्यं कृष्णपक्षे यथा शशी।। 3.9.७० ।।
kālarājaṃ na yaḥ kāśyāṃ pratibhūtāṣṭamīkujam || bhajettasya kṣayaṃ puṇyaṃ kṛṣṇapakṣe yathā śaśī|| 3.9.70 ||

Samhita : 7

Adhyaya :   9

Shloka :   70

श्रुत्वाख्यानमिदम्पुण्यम्ब्रह्महत्यापनोदकम् ।। भैरवोत्पत्तिसंज्ञं च सर्वपापैः प्रमुच्यते ।। ७१ ।।
śrutvākhyānamidampuṇyambrahmahatyāpanodakam || bhairavotpattisaṃjñaṃ ca sarvapāpaiḥ pramucyate || 71 ||

Samhita : 7

Adhyaya :   9

Shloka :   71

बन्धनागारसंस्थोऽपि प्राप्तोऽपि विपदम्पराम् ।। प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत सङ्कटात्।।७२।।
bandhanāgārasaṃstho'pi prāpto'pi vipadamparām || prādurbhāvaṃ bhairavasya śrutvā mucyeta saṅkaṭāt||72||

Samhita : 7

Adhyaya :   9

Shloka :   72

इति श्रीशिवमहापुराणे तृतीयायांशत रुद्रसंहितायां भैरवावतारलीलावर्णनं नाम नवमोऽध्यायः ।। ९।।
iti śrīśivamahāpurāṇe tṛtīyāyāṃśata rudrasaṃhitāyāṃ bhairavāvatāralīlāvarṇanaṃ nāma navamo'dhyāyaḥ || 9||

Samhita : 7

Adhyaya :   9

Shloka :   73

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In