| |
|

This overlay will guide you through the buttons:

सनत्कुमार सर्वज्ञ भैरवीमपरां कथाम् ॥ शृणु प्रीत्या महादोषसंहर्त्रीम्भक्तिवर्द्धिनीम् ॥ १ ॥
sanatkumāra sarvajña bhairavīmaparāṃ kathām .. śṛṇu prītyā mahādoṣasaṃhartrīmbhaktivarddhinīm .. 1 ..
नन्दीश्वर उवाच ।।
तत्सान्निध्यं भैरवोऽपि कालोऽभूत्कालकालनः ॥ स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम् ॥ २ ॥
tatsānnidhyaṃ bhairavo'pi kālo'bhūtkālakālanaḥ .. sa devadevavākyena bibhratkāpālikaṃ vratam .. 2 ..
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥ नात्याक्षीच्चापि तं देवं ब्रह्महत्यापि दारुणा ॥ ३ ॥
kapālapāṇirviśvātmā cacāra bhuvanatrayam .. nātyākṣīccāpi taṃ devaṃ brahmahatyāpi dāruṇā .. 3 ..
प्रतितीर्थं भ्रमन्वापि विमुक्तो ब्रह्महत्यया ॥ अतः कामारिमहिमा सर्वोपि ह्यवगम्यताम् ॥ ४ ॥
pratitīrthaṃ bhramanvāpi vimukto brahmahatyayā .. ataḥ kāmārimahimā sarvopi hyavagamyatām .. 4 ..
प्रमथैः सेव्यमानोऽपि ह्येकदा विहरन्हरः ॥ कापालिको ययौ स्वैरी नारायणनिकेतनम् ॥ ५ ॥
pramathaiḥ sevyamāno'pi hyekadā viharanharaḥ .. kāpāliko yayau svairī nārāyaṇaniketanam .. 5 ..
अथायान्तं महाकालं त्रिनेत्रं सर्पकुण्डलम् ॥ महादेवांशसम्भूतं पूर्णाकारं च भैरवम् ॥ ६ ॥
athāyāntaṃ mahākālaṃ trinetraṃ sarpakuṇḍalam .. mahādevāṃśasambhūtaṃ pūrṇākāraṃ ca bhairavam .. 6 ..
पपात दण्डवद्भूमौ तं दृष्ट्वा गरुडध्वजः ॥ देवाश्च मुनयश्चैव देवनार्य्यः समन्ततः ॥ ७ ॥
papāta daṇḍavadbhūmau taṃ dṛṣṭvā garuḍadhvajaḥ .. devāśca munayaścaiva devanāryyaḥ samantataḥ .. 7 ..
अथ विष्णुः प्रणम्यैनं प्रयातः कमलापतिः ॥ शिरस्यञ्जलिमाधाय तुष्टाव विविधैः स्तवः ॥ ८ ॥
atha viṣṇuḥ praṇamyainaṃ prayātaḥ kamalāpatiḥ .. śirasyañjalimādhāya tuṣṭāva vividhaiḥ stavaḥ .. 8 ..
सानन्दोऽथ हरिः प्राह प्रसन्नात्मा महामुने ॥ क्षीरोदमथनोद्भूतां पद्मां पद्मालयां मुदा ॥ ९ ॥
sānando'tha hariḥ prāha prasannātmā mahāmune .. kṣīrodamathanodbhūtāṃ padmāṃ padmālayāṃ mudā .. 9 ..
विष्णुरुवाच ।।
प्रिये पश्याब्जनयने धन्यासि सुभगेऽनघे ॥ धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम् ॥ 3.9.१०॥
priye paśyābjanayane dhanyāsi subhage'naghe .. dhanyo'haṃ devi suśroṇi yatpaśyāvo jagatpatim .. 3.9.10..
अयन्धाता विधाता च लोकानां प्रभुरीश्वरः ॥ अनादिः शरणः शान्तः पुरः षड्विंशसंमितः ॥ ११ ॥
ayandhātā vidhātā ca lokānāṃ prabhurīśvaraḥ .. anādiḥ śaraṇaḥ śāntaḥ puraḥ ṣaḍviṃśasaṃmitaḥ .. 11 ..
सर्वज्ञः सर्वयोगीशस्सर्वभूतैकनायकः ॥ सर्वभूतान्तरात्मायं सर्वेषां सर्वदः सदा ॥ १२॥
sarvajñaḥ sarvayogīśassarvabhūtaikanāyakaḥ .. sarvabhūtāntarātmāyaṃ sarveṣāṃ sarvadaḥ sadā .. 12..
ये विनिद्रा विनिश्वासाः शान्ता ध्यानपरायणाः ॥ ।धिया पश्यंति हृदये सोयं पद्मे समीक्षताम् ॥ १३ ॥
ye vinidrā viniśvāsāḥ śāntā dhyānaparāyaṇāḥ .. .dhiyā paśyaṃti hṛdaye soyaṃ padme samīkṣatām .. 13 ..
यं विदुर्व्वेदतत्त्वज्ञा योगिनो यतमानसाः ॥ अरूपो रूपवान्भूत्वा सोऽयमायाति सर्वगः ॥ १४ ॥
yaṃ vidurvvedatattvajñā yogino yatamānasāḥ .. arūpo rūpavānbhūtvā so'yamāyāti sarvagaḥ .. 14 ..
अहो विचित्रं देवस्य चेष्टितम्परमेष्ठिनः ॥ यस्याख्यां ब्रुवतो नित्यं न देहः सोऽपि देहभृत् ॥ १५ ॥
aho vicitraṃ devasya ceṣṭitamparameṣṭhinaḥ .. yasyākhyāṃ bruvato nityaṃ na dehaḥ so'pi dehabhṛt .. 15 ..
तं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि ॥ सोयमायाति भगवांस्त्र्यम्बकश्शशिभूषणः ॥ १६॥
taṃ dṛṣṭvā na punarjanma labhyate mānavairbhuvi .. soyamāyāti bhagavāṃstryambakaśśaśibhūṣaṇaḥ .. 16..
पुण्डरीकदलायामे धन्ये मेऽद्य विलोचने ॥ यद्दृश्यते महादेवो ह्याभ्यां लक्ष्मि महेश्वरः ॥ १७ ॥
puṇḍarīkadalāyāme dhanye me'dya vilocane .. yaddṛśyate mahādevo hyābhyāṃ lakṣmi maheśvaraḥ .. 17 ..
धिग्धिक्पदन्तु देवानां परं दृष्ट्वा न शंकरम् ॥ लभ्यते यत्र निर्वाणं सर्व दुःखान्तकृत्तु यत् ॥ १८ ॥
dhigdhikpadantu devānāṃ paraṃ dṛṣṭvā na śaṃkaram .. labhyate yatra nirvāṇaṃ sarva duḥkhāntakṛttu yat .. 18 ..
देवत्वादशुभं किञ्चिद्देवलोके न विद्यते ॥ दृष्ट्वापि सर्वे देवेशं यन्मुक्तिन्न लभामहे ॥ १९ ॥
devatvādaśubhaṃ kiñciddevaloke na vidyate .. dṛṣṭvāpi sarve deveśaṃ yanmuktinna labhāmahe .. 19 ..
एवमुक्त्वा हृषीकेशस्संप्रहृष्टतनूरुहः ॥ प्रणिपत्य महादेवमिदमाह वृषध्वजम् ॥ 3.9.२० ॥
evamuktvā hṛṣīkeśassaṃprahṛṣṭatanūruhaḥ .. praṇipatya mahādevamidamāha vṛṣadhvajam .. 3.9.20 ..
विष्णुरुवाच ।।
किमिदन्देवदेवेन सर्वज्ञेन त्वया विभो ॥ क्रियते जगतां धात्रा सर्वपापहराव्यय ॥ २१॥
kimidandevadevena sarvajñena tvayā vibho .. kriyate jagatāṃ dhātrā sarvapāpaharāvyaya .. 21..
क्रीडेयन्तव देवेश त्रिलोचन महामते ॥ किङ्कारणं विरूपाक्ष चेष्टितन्ते स्मरार्दन ॥ २२ ॥
krīḍeyantava deveśa trilocana mahāmate .. kiṅkāraṇaṃ virūpākṣa ceṣṭitante smarārdana .. 22 ..
किमर्थं भगवञ्छम्भो भिक्षाञ्चरसि शक्तिप ॥ संशयो मे जगन्नाथ एष त्रैलोक्यराज्यद ॥ २३ ॥
kimarthaṃ bhagavañchambho bhikṣāñcarasi śaktipa .. saṃśayo me jagannātha eṣa trailokyarājyada .. 23 ..
।। नन्दीश्वर उवाच ।।
एवमुक्तस्ततः शम्भुर्विष्णुना भैरवो हरः ॥ प्रत्युवाचाद्भुतोतिस्स विष्णुं हि विहसन्प्रभुः ॥ २४ ॥
evamuktastataḥ śambhurviṣṇunā bhairavo haraḥ .. pratyuvācādbhutotissa viṣṇuṃ hi vihasanprabhuḥ .. 24 ..
।। भैरव उवाच ।।
ब्रह्मणस्तु शिरश्छिन्नमंगुल्याग्रनखेन ह ॥ तदघम्प्रतिहन्तुं हि चराम्येतद्व्रतं शुभम् ॥ २५ ॥
brahmaṇastu śiraśchinnamaṃgulyāgranakhena ha .. tadaghampratihantuṃ hi carāmyetadvrataṃ śubham .. 25 ..
नन्दीश्वर उवाच ।।
एवमुक्तो महेशेन भैरवेण रमापतिः ॥ स्मृत्वा किंचिन्नतशिराः पुनरेवमजिज्ञपत् ॥ २६ ॥
evamukto maheśena bhairaveṇa ramāpatiḥ .. smṛtvā kiṃcinnataśirāḥ punarevamajijñapat .. 26 ..
।। विष्णुरुवाच ।।
यथेच्छसि तथा क्रीड सर्वविघ्नोपनोदक ॥ मायया मां महादेव नाच्छादयितुमर्हसि ॥ २७ ॥
yathecchasi tathā krīḍa sarvavighnopanodaka .. māyayā māṃ mahādeva nācchādayitumarhasi .. 27 ..
नाभीकमलकोशात्तु कोटिशः कमलासनाः॥कल्पे कल्पे पुरा ह्यान्सत्यं योगबलाद्विभो॥२८॥
nābhīkamalakośāttu koṭiśaḥ kamalāsanāḥ..kalpe kalpe purā hyānsatyaṃ yogabalādvibho..28..
त्यज मायामिमान्देव दुस्तरामकृतात्मभिः ॥ ब्रह्मादयो महादेव मायया तव मोहिताः ॥ २९॥
tyaja māyāmimāndeva dustarāmakṛtātmabhiḥ .. brahmādayo mahādeva māyayā tava mohitāḥ .. 29..
यथावदनुगच्छामि चेष्टितन्ते शिवापते ॥ तवैवानुग्रहाच्छम्भो सर्वेश्वर सतांगते ॥ 3.9.३० ॥
yathāvadanugacchāmi ceṣṭitante śivāpate .. tavaivānugrahācchambho sarveśvara satāṃgate .. 3.9.30 ..
संहारकाले संप्राप्ते सदेवान्निखिलान्मुनीन् ॥ लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर ॥ ३१ ॥
saṃhārakāle saṃprāpte sadevānnikhilānmunīn .. lokānvarṇāśramavato hariṣyasi yadā hara .. 31 ..
तदा कृते महादेव पापं ब्रह्मवधादिकम्॥पारतन्त्र्यं न ते शम्भो स्वैरं क्रीडत्यतो भवान्॥३२॥
tadā kṛte mahādeva pāpaṃ brahmavadhādikam..pāratantryaṃ na te śambho svairaṃ krīḍatyato bhavān..32..
अर्घीव ब्रह्मणो ह्यस्थ्नां स्रक्कण्ठे तव भासते॥तथाद्यनुगता शम्भो ब्रह्महत्या तवानघ॥३३॥
arghīva brahmaṇo hyasthnāṃ srakkaṇṭhe tava bhāsate..tathādyanugatā śambho brahmahatyā tavānagha..33..
कृत्वापि सुमहत्पापं यस्त्वां स्मरति मानवः ॥ आधारं जगतामीश तस्य पापं विलीयते ॥ ३४॥
kṛtvāpi sumahatpāpaṃ yastvāṃ smarati mānavaḥ .. ādhāraṃ jagatāmīśa tasya pāpaṃ vilīyate .. 34..
यथा तमो न तिष्ठेत सन्निधावंशुमालिनः ॥ तथैव तव यो भक्तः पापन्तस्य व्रजेत्क्षयम्॥३५॥
yathā tamo na tiṣṭheta sannidhāvaṃśumālinaḥ .. tathaiva tava yo bhaktaḥ pāpantasya vrajetkṣayam..35..
यश्चिन्तयति पुण्यात्मा तव पादाम्बुजद्वयम्॥ब्रह्महत्याकृतमपि पापन्तस्य व्रजेत्क्षयम् ॥ ३६॥
yaścintayati puṇyātmā tava pādāmbujadvayam..brahmahatyākṛtamapi pāpantasya vrajetkṣayam .. 36..
तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ॥ अप्यद्रिकूटतुलितं नैनस्तमनुबाधते ॥ ३७ ॥
tava nāmānuraktā vāgyasya puṃso jagatpate .. apyadrikūṭatulitaṃ nainastamanubādhate .. 37 ..
परमात्मन्परन्धाम स्वेच्छाभिधृतविग्रह ॥ कुतूहलं तवेशेदं कृपणाधीनतेश्वर ॥ ३८ ॥
paramātmanparandhāma svecchābhidhṛtavigraha .. kutūhalaṃ taveśedaṃ kṛpaṇādhīnateśvara .. 38 ..
अद्य धन्योऽस्मि देवेश यत्र पश्यंति योगिनः ॥ पश्यामि तं जगन्मूर्त्ति परमेश्वरमव्ययम् ॥ ३९॥
adya dhanyo'smi deveśa yatra paśyaṃti yoginaḥ .. paśyāmi taṃ jaganmūrtti parameśvaramavyayam .. 39..
अद्य मे परमो लाभस्त्वद्य मे मंगलं परम् ॥ तं दृष्ट्वामृत तृप्तस्य तृणं स्वर्गापवर्गकम्॥ 3.9.४० ॥
adya me paramo lābhastvadya me maṃgalaṃ param .. taṃ dṛṣṭvāmṛta tṛptasya tṛṇaṃ svargāpavargakam.. 3.9.40 ..
इत्थं वदति गोविंदे विमला पद्मया तया॥मनोरथवती नाम भिक्षा पात्रे समर्पिता॥४१॥
itthaṃ vadati goviṃde vimalā padmayā tayā..manorathavatī nāma bhikṣā pātre samarpitā..41..
भिक्षाटनाय देवोऽपि निरगात्परया मुदा॥अन्यत्रापि महादेवो भैरवश्चात्तविग्रहः ॥ ४२॥
bhikṣāṭanāya devo'pi niragātparayā mudā..anyatrāpi mahādevo bhairavaścāttavigrahaḥ .. 42..
दृष्ट्वानुयायिनीं तान्तु समाहूय जनार्दनः ॥ संप्रार्थयद्ब्रह्महत्यां विमुंच त्वं त्रिशूलिनम् ॥ ४३ ॥
dṛṣṭvānuyāyinīṃ tāntu samāhūya janārdanaḥ .. saṃprārthayadbrahmahatyāṃ vimuṃca tvaṃ triśūlinam .. 43 ..
।। ब्रह्महत्योवाच ।।
अनेनापि मिषेणाहं संसेव्यामुं वृषध्वजम् ॥ आत्मानम्पावयिष्यामि त्वपुनर्भवदर्शनम् ॥ ४४ ॥
anenāpi miṣeṇāhaṃ saṃsevyāmuṃ vṛṣadhvajam .. ātmānampāvayiṣyāmi tvapunarbhavadarśanam .. 44 ..
नन्दीश्वर उवाच ।।
सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ॥ तमूचेऽथ हरिं शंभुः स्मेरास्यो भैरवो वचः ॥ ४५ ॥
sā tatyāja na tatpārśvaṃ vyāhṛtāpi murāriṇā .. tamūce'tha hariṃ śaṃbhuḥ smerāsyo bhairavo vacaḥ .. 45 ..
भैरव उवाच ।।
त्वद्वाक्पीयूषपानेन तृप्तोऽस्मि बहुमानद ॥ स्वभावोऽयं हि साधूनां यत्त्वं वदसि मापते ॥ ४६ ॥
tvadvākpīyūṣapānena tṛpto'smi bahumānada .. svabhāvo'yaṃ hi sādhūnāṃ yattvaṃ vadasi māpate .. 46 ..
वरं वृणीष्व गोविंद वरदोऽस्मि तवानघ ॥ अग्रणीर्मम भक्तानां त्वं हरे निर्विकारवान् ॥ ४७ ॥
varaṃ vṛṇīṣva goviṃda varado'smi tavānagha .. agraṇīrmama bhaktānāṃ tvaṃ hare nirvikāravān .. 47 ..
नो माद्यन्ति तथा भैक्ष्यैर्भिक्षवोऽप्यतिसंस्कृतैः॥यथा मानसुधापानैर्ननु भिक्षाटनज्वराः ॥ ४८ ॥
no mādyanti tathā bhaikṣyairbhikṣavo'pyatisaṃskṛtaiḥ..yathā mānasudhāpānairnanu bhikṣāṭanajvarāḥ .. 48 ..
नन्दीश्वर उवाच ।।
इत्याकर्ण्य वचः शंभो भैरवस्य परात्मनः ॥ सुप्रसन्नतरो भूत्वा समवोचन्महेश्वरम् ॥ ४९ ॥
ityākarṇya vacaḥ śaṃbho bhairavasya parātmanaḥ .. suprasannataro bhūtvā samavocanmaheśvaram .. 49 ..
विष्णुरुवाच ।।
एष एव वरः श्लाघ्यो यदहं देक्ताधिपम् ॥ पश्यामि त्वान्देवदेव मनोवाणी पथातिगम् ॥ 3.9.५० ॥
eṣa eva varaḥ ślāghyo yadahaṃ dektādhipam .. paśyāmi tvāndevadeva manovāṇī pathātigam .. 3.9.50 ..
अदभ्रेयं सुधादृष्टिरनया मे महोत्सवः ॥ अयत्त्ननिधिलाभोयं वीक्षणं हर ते सताम् ॥ ५१ ॥
adabhreyaṃ sudhādṛṣṭiranayā me mahotsavaḥ .. ayattnanidhilābhoyaṃ vīkṣaṇaṃ hara te satām .. 51 ..
अवियोगोऽस्तु मे देव त्वदंघ्रियुगलेन वै ॥ एष एव वरः शंभो नान्यं कश्चिद् वृणे वरम् ॥ ५२ ॥
aviyogo'stu me deva tvadaṃghriyugalena vai .. eṣa eva varaḥ śaṃbho nānyaṃ kaścid vṛṇe varam .. 52 ..
श्रीभैरवी उवाच ।।
एवम्भवतु ते तात यत्त्वयोक्तं महामते ॥ सर्वेषामपि देवानां वरदस्त्वं भविष्यसि ॥ ५३ ॥
evambhavatu te tāta yattvayoktaṃ mahāmate .. sarveṣāmapi devānāṃ varadastvaṃ bhaviṣyasi .. 53 ..
नन्दीश्वर उवाच ।।
अनुगृह्येति दैत्यारि केंद्राद्रिभुवनेचरम् ॥ भेजे विमुक्तनगरीं नाम्ना वाराणसीं पुरीम् ॥ ५४ ॥
anugṛhyeti daityāri keṃdrādribhuvanecaram .. bheje vimuktanagarīṃ nāmnā vārāṇasīṃ purīm .. 54 ..
क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ॥ हाहेत्युक्त्वा ब्रह्महत्या पातालं चाविशत्तदा ॥ ९५ ॥
kṣetre praviṣṭamātre'tha bhairave bhīṣaṇākṛtau .. hāhetyuktvā brahmahatyā pātālaṃ cāviśattadā .. 95 ..
कपालं ब्राह्मणः सद्यो भैरवस्य करांबुजात् ॥ पपात भुवि तत्तीर्थमभूत्कापालमोचनम् ॥ ५६ ॥
kapālaṃ brāhmaṇaḥ sadyo bhairavasya karāṃbujāt .. papāta bhuvi tattīrthamabhūtkāpālamocanam .. 56 ..
कपालं ब्रह्मणो रुद्रस्सर्वेषामेव पश्यताम् ॥ हस्तात्पतन्तमालोक्य ननर्त परया मुदा ॥ ५७॥
kapālaṃ brahmaṇo rudrassarveṣāmeva paśyatām .. hastātpatantamālokya nanarta parayā mudā .. 57..
विधेः कपालं नामुंचत्करमत्यन्तदुस्सहम् ॥ परस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत् ॥ ५८ ॥
vidheḥ kapālaṃ nāmuṃcatkaramatyantadussaham .. parasya bhramataḥ kvāpi tatkāśyāṃ kṣaṇato'patat .. 58 ..
शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ॥ सा काश्यां क्षणतो नष्टा तस्मात्सेव्या हि काशिका ॥ ५९ ॥
śūlino brahmaṇo hatyā nāpaiti sma ca yā kvacit .. sā kāśyāṃ kṣaṇato naṣṭā tasmātsevyā hi kāśikā .. 59 ..
कपालमोचनं काश्यां यः स्मरेत्तीर्थमुत्तमम्॥इहान्यत्रापि यत्पापं क्षिप्रं तस्य प्रणश्यति ॥ 3.9.६० ॥
kapālamocanaṃ kāśyāṃ yaḥ smarettīrthamuttamam..ihānyatrāpi yatpāpaṃ kṣipraṃ tasya praṇaśyati .. 3.9.60 ..
आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ॥ तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया ॥ ६१॥
āgatya tīrthapravare snānaṃ kṛtvā vidhānataḥ .. tarpayitvā pitṝndevānmucyate brahmahatyayā .. 61..
कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ॥ तत्रैव तस्थौ भक्तानां भक्षयन्नघसन्ततिम् ॥ ६२॥
kapālamocanaṃ tīrthaṃ puraskṛtvā tu bhairavaḥ .. tatraiva tasthau bhaktānāṃ bhakṣayannaghasantatim .. 62..
कृष्णाष्टम्यान्तु मार्गस्य मासस्य परमेश्वरः ॥ आविर्बभूव सल्लीलो भैरवात्मा सताम्प्रियः ॥ ६३॥
kṛṣṇāṣṭamyāntu mārgasya māsasya parameśvaraḥ .. āvirbabhūva sallīlo bhairavātmā satāmpriyaḥ .. 63..
मार्गशीर्षासिताष्टम्यां कालभैरवसन्निधौ ॥ उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते ॥ ६४ ॥
mārgaśīrṣāsitāṣṭamyāṃ kālabhairavasannidhau .. upoṣya jāgaraṃ kurvanmahāpāpaiḥ pramucyate .. 64 ..
अन्यत्रापि नरो भक्त्या तद्व्रतं यः करिष्यति ॥ स जागरं महापापैर्मुक्तो यास्यति सद्गतिम् ॥ ६५ ॥
anyatrāpi naro bhaktyā tadvrataṃ yaḥ kariṣyati .. sa jāgaraṃ mahāpāpairmukto yāsyati sadgatim .. 65 ..
अनेकजन्मनियुतैर्यत्कृतं जन्तुभिस्त्वघम् ॥ तत्सर्वं विलयं याति कालभैरवदर्शनात् ॥ ६६॥
anekajanmaniyutairyatkṛtaṃ jantubhistvagham .. tatsarvaṃ vilayaṃ yāti kālabhairavadarśanāt .. 66..
कालभैरवभक्तानां पातकानि करोति यः ॥ स मूढो दुःखितो भूत्वा पुनर्दुर्गतिमाप्नुयात् ॥ ६७॥
kālabhairavabhaktānāṃ pātakāni karoti yaḥ .. sa mūḍho duḥkhito bhūtvā punardurgatimāpnuyāt .. 67..
विश्वेश्वरेऽपि ये भक्ता नो भक्ताः कालभैरवे ॥ ते लभन्ते महादुःखं काश्यां चैव विशेषतः ॥ ६८ ॥
viśveśvare'pi ye bhaktā no bhaktāḥ kālabhairave .. te labhante mahāduḥkhaṃ kāśyāṃ caiva viśeṣataḥ .. 68 ..
वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ॥ तस्य पापानि वर्द्धन्ते शुक्लपक्षे यथा शशी ॥ ६९ ॥
vārāṇasyāmuṣitvā yo bhairavaṃ na bhajennaraḥ .. tasya pāpāni varddhante śuklapakṣe yathā śaśī .. 69 ..
कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ॥ भजेत्तस्य क्षयं पुण्यं कृष्णपक्षे यथा शशी॥ 3.9.७० ॥
kālarājaṃ na yaḥ kāśyāṃ pratibhūtāṣṭamīkujam .. bhajettasya kṣayaṃ puṇyaṃ kṛṣṇapakṣe yathā śaśī.. 3.9.70 ..
श्रुत्वाख्यानमिदम्पुण्यम्ब्रह्महत्यापनोदकम् ॥ भैरवोत्पत्तिसंज्ञं च सर्वपापैः प्रमुच्यते ॥ ७१ ॥
śrutvākhyānamidampuṇyambrahmahatyāpanodakam .. bhairavotpattisaṃjñaṃ ca sarvapāpaiḥ pramucyate .. 71 ..
बन्धनागारसंस्थोऽपि प्राप्तोऽपि विपदम्पराम् ॥ प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत सङ्कटात्॥७२॥
bandhanāgārasaṃstho'pi prāpto'pi vipadamparām .. prādurbhāvaṃ bhairavasya śrutvā mucyeta saṅkaṭāt..72..
इति श्रीशिवमहापुराणे तृतीयायांशत रुद्रसंहितायां भैरवावतारलीलावर्णनं नाम नवमोऽध्यायः ॥ ९॥
iti śrīśivamahāpurāṇe tṛtīyāyāṃśata rudrasaṃhitāyāṃ bhairavāvatāralīlāvarṇanaṃ nāma navamo'dhyāyaḥ .. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In