| |
|

This overlay will guide you through the buttons:

श्रीगणेशाय नमः ॥
śrīgaṇeśāya namaḥ ..
श्रीगौरीशंकराभ्यां नमः ॥
śrīgaurīśaṃkarābhyāṃ namaḥ ..
अथ पञ्चम्युमासंहिता प्रारभ्यते ॥
atha pañcamyumāsaṃhitā prārabhyate ..
यो धत्ते भुवनानि सप्त गुणवान्स्रष्टा रजस्संश्रयस्संहर्ता तमसान्वितो गुणवतीं मायामतीत्य स्थितः ॥ सत्यानन्दमनन्तबोधममलं ब्रह्मादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ॥ १॥
yo dhatte bhuvanāni sapta guṇavānsraṣṭā rajassaṃśrayassaṃhartā tamasānvito guṇavatīṃ māyāmatītya sthitaḥ .. satyānandamanantabodhamamalaṃ brahmādisaṃjñāspadaṃ nityaṃ sattvasamanvayādadhigataṃ pūrṇaṃ śivaṃ dhīmahi .. 1..
ऋषय ऊचुः ।।
सूतसूत महाप्राज्ञ व्यासशिष्यन मोऽस्तु ते ॥ चतुर्थी कोटिरुद्राख्या श्राविता संहिता त्वया ॥ २ ॥
sūtasūta mahāprājña vyāsaśiṣyana mo'stu te .. caturthī koṭirudrākhyā śrāvitā saṃhitā tvayā .. 2 ..
अथोमासंहितान्तःस्थ नानाख्यानसमन्वितम् ॥ ब्रूहि शंभोश्चरित्रं वै साम्बस्य परमात्मनः ॥ ३॥
athomāsaṃhitāntaḥstha nānākhyānasamanvitam .. brūhi śaṃbhoścaritraṃ vai sāmbasya paramātmanaḥ .. 3..
सूत उवाच ।।
महर्षयश्शौनकाद्याः शृणुत प्रेमतः शुभम् ॥ शांकरं चरितं दिव्यं भुक्तिमुक्तिप्रदं परम् ॥ ४ ॥
maharṣayaśśaunakādyāḥ śṛṇuta premataḥ śubham .. śāṃkaraṃ caritaṃ divyaṃ bhuktimuktipradaṃ param .. 4 ..
इतीदृशं पुण्यप्रश्नं पृष्टवान्मुनिसत्तमः ॥ व्यासस्सनत्कुमारं वै शैवं सच्चरितं जगौ ॥ ५ ॥
itīdṛśaṃ puṇyapraśnaṃ pṛṣṭavānmunisattamaḥ .. vyāsassanatkumāraṃ vai śaivaṃ saccaritaṃ jagau .. 5 ..
सनत्कुमार उवाच ।।
वासुदेवाय यत्प्रोक्तमुपमन्युमहर्षिणा ॥ तदुच्यते मया व्यास चरितं हि महेशितुः ॥ ६ ॥
vāsudevāya yatproktamupamanyumaharṣiṇā .. taducyate mayā vyāsa caritaṃ hi maheśituḥ .. 6 ..
पुरा पुत्रार्थमगमत्कैलासं शंकरालयम् ॥ वसुदेवसुतः कृष्णस्तपस्तप्तुं शिवस्य हि ॥ ७ ॥
purā putrārthamagamatkailāsaṃ śaṃkarālayam .. vasudevasutaḥ kṛṣṇastapastaptuṃ śivasya hi .. 7 ..
अत्रोपमन्युं संदृष्ट्वा तपंतं शृंग उत्तमे ॥ प्रणम्य भक्त्या स मुनिं पर्यपृच्छत्कृताञ्जलिः ॥ ८ ॥
atropamanyuṃ saṃdṛṣṭvā tapaṃtaṃ śṛṃga uttame .. praṇamya bhaktyā sa muniṃ paryapṛcchatkṛtāñjaliḥ .. 8 ..
श्रीकृष्ण उवाच ।।
उपमन्यो महाप्राज्ञ शैवप्रवर सन्मते ॥ पुत्रार्थमगमं तप्तुं तपोऽत्र गिरिशस्य हि ॥ ९ ॥
upamanyo mahāprājña śaivapravara sanmate .. putrārthamagamaṃ taptuṃ tapo'tra giriśasya hi .. 9 ..
ब्रूहि शंकरमाहात्म्यं सदानन्दकरं मुने ॥ यच्छ्रुत्वा भक्तितः कुर्य्यां तप ऐश्वरमुत्तमम् ॥ 5.1.१० ॥
brūhi śaṃkaramāhātmyaṃ sadānandakaraṃ mune .. yacchrutvā bhaktitaḥ kuryyāṃ tapa aiśvaramuttamam .. 5.1.10 ..
।। सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तस्य वासुदेवस्य धीमतः ॥ प्रत्युवाच प्रसन्नात्मा ह्युपमन्युस्स्मरञ्छिवम् ॥ ११ ॥
iti śrutvā vacastasya vāsudevasya dhīmataḥ .. pratyuvāca prasannātmā hyupamanyussmarañchivam .. 11 ..
।। उपमन्युरुवाच ।।
शृणु कृष्ण महाशैव महिमानं महेशितुः ॥ यमद्राक्षमहं शंभोर्भक्तिवर्द्धनमुत्तमम् ॥ १२ ॥
śṛṇu kṛṣṇa mahāśaiva mahimānaṃ maheśituḥ .. yamadrākṣamahaṃ śaṃbhorbhaktivarddhanamuttamam .. 12 ..
तपःस्थोऽहं समद्राक्षं शंकरं च तदायुधान् ॥ परिवारं समस्तं च विष्ण्वादीनमरादिकान् ॥ १३ ॥
tapaḥstho'haṃ samadrākṣaṃ śaṃkaraṃ ca tadāyudhān .. parivāraṃ samastaṃ ca viṣṇvādīnamarādikān .. 13 ..
त्रिभिरंशैश्शोभमानमजस्रसुखमव्ययम्॥एकपादं महादंष्ट्रं सज्वालकवलैर्मुखैः ॥ १४॥
tribhiraṃśaiśśobhamānamajasrasukhamavyayam..ekapādaṃ mahādaṃṣṭraṃ sajvālakavalairmukhaiḥ .. 14..
द्विसहस्रमयूखानां ज्योतिषाऽतिविराजितम् ॥ सर्वास्त्रप्रवराबाधमनेकाक्षं सहस्रपात् ॥ १५ ॥
dvisahasramayūkhānāṃ jyotiṣā'tivirājitam .. sarvāstrapravarābādhamanekākṣaṃ sahasrapāt .. 15 ..
यश्च कल्पान्तसमये विश्वं संहरति ध्रुवम् ॥ नावध्यो यस्य च भवेत्त्रैलौक्ये सचराचरे ॥ १६ ॥
yaśca kalpāntasamaye viśvaṃ saṃharati dhruvam .. nāvadhyo yasya ca bhavettrailaukye sacarācare .. 16 ..
महेश्वरभुजोत्सृष्टं त्रैलोक्यं सचराचरम् ॥ निर्ददाह द्रुतं कृत्स्नं निमेषार्द्धान्न संशयः ॥ १७ ॥
maheśvarabhujotsṛṣṭaṃ trailokyaṃ sacarācaram .. nirdadāha drutaṃ kṛtsnaṃ nimeṣārddhānna saṃśayaḥ .. 17 ..
तपःस्थो रुद्रपार्श्वस्थं दृष्टवानहमव्यम् ॥ गुह्यमस्त्रं परं चास्य न तुल्यमधिकं क्वचित् ॥ १८॥
tapaḥstho rudrapārśvasthaṃ dṛṣṭavānahamavyam .. guhyamastraṃ paraṃ cāsya na tulyamadhikaṃ kvacit .. 18..
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ॥ विजयाभिधमत्युग्रं सर्वशस्त्रास्त्रनाशकम् ॥ १९॥
yattacchūlamiti khyātaṃ sarvalokeṣu śūlinaḥ .. vijayābhidhamatyugraṃ sarvaśastrāstranāśakam .. 19..
दारयेद्यन्महीं कृत्स्नां शोषयेद्यन्महोदधिम् ॥ पातयेदखिलं ज्योतिश्चक्रं यन्नात्र संशयः ॥ 5.1.२०॥
dārayedyanmahīṃ kṛtsnāṃ śoṣayedyanmahodadhim .. pātayedakhilaṃ jyotiścakraṃ yannātra saṃśayaḥ .. 5.1.20..
यौवनाश्वो हतो येन मांधाता सबलः पुरा ॥ चक्रवर्ती महातेजास्त्रैलोक्यविजयो नृपः ॥ २१॥
yauvanāśvo hato yena māṃdhātā sabalaḥ purā .. cakravartī mahātejāstrailokyavijayo nṛpaḥ .. 21..
दर्पाविष्टो हैहयश्च निः क्षिप्तो लवणासुरः ॥ शत्रुघ्नं नृपतिं युद्धे समाहूय समंततः ॥ २२॥
darpāviṣṭo haihayaśca niḥ kṣipto lavaṇāsuraḥ .. śatrughnaṃ nṛpatiṃ yuddhe samāhūya samaṃtataḥ .. 22..
तस्मिन्दैत्ये विनष्टे तु रुद्रहस्ते गतं तु यत्॥तच्छूलमिति तीक्ष्णाग्रं संत्रासजननं महत् ॥ २३॥
tasmindaitye vinaṣṭe tu rudrahaste gataṃ tu yat..tacchūlamiti tīkṣṇāgraṃ saṃtrāsajananaṃ mahat .. 23..
त्रिशिखां भृकुटीं कृत्वा तर्जयंतमिव स्थितम् ॥ विधूम्रानलसंकाशं बालसूर्यमिवोदितम् ॥ २४॥
triśikhāṃ bhṛkuṭīṃ kṛtvā tarjayaṃtamiva sthitam .. vidhūmrānalasaṃkāśaṃ bālasūryamivoditam .. 24..
सूर्य्य हस्तमनिर्द्देश्यं पाशहस्तमिवांतकम्॥परशुं तीक्ष्णधारं च सर्पाद्यैश्च विभूषितम्॥२५॥
sūryya hastamanirddeśyaṃ pāśahastamivāṃtakam..paraśuṃ tīkṣṇadhāraṃ ca sarpādyaiśca vibhūṣitam..25..
कल्पान्तदहनाकारं तथा पुरुषविग्रहम्॥यत्तद्भार्गवरामस्य क्षत्रियान्तकरं रणे ॥ २६॥
kalpāntadahanākāraṃ tathā puruṣavigraham..yattadbhārgavarāmasya kṣatriyāntakaraṃ raṇe .. 26..
रामो यद्बलमाश्रित्य शिवदत्तश्च वै पुरा ॥ त्रिःसप्तकृत्वो नक्षत्रं ददाह हृषितो मुनिः ॥ २७ ॥
rāmo yadbalamāśritya śivadattaśca vai purā .. triḥsaptakṛtvo nakṣatraṃ dadāha hṛṣito muniḥ .. 27 ..
सुदर्शनं तथा चक्रं सहस्रवदनं विभुम् ॥ द्विसहस्रभुजं देवमद्राक्षं पुरुषाकृतिम् ॥ २८ ॥
sudarśanaṃ tathā cakraṃ sahasravadanaṃ vibhum .. dvisahasrabhujaṃ devamadrākṣaṃ puruṣākṛtim .. 28 ..
द्विसहस्रेक्षणं दीप्तं सहस्रचरणाकुलम् ॥ कोटिसूर्यप्रतीकाशं त्रैलोक्यदहनक्षमम् ॥ २९ ॥
dvisahasrekṣaṇaṃ dīptaṃ sahasracaraṇākulam .. koṭisūryapratīkāśaṃ trailokyadahanakṣamam .. 29 ..
वज्रं महोज्ज्वलं तीक्ष्णं शतपर्वप्रनुत्तमम् ॥ महाधनुः पिनाकं च सतूणीरं महाद्युतिम् ॥ 5.1.३०॥
vajraṃ mahojjvalaṃ tīkṣṇaṃ śataparvapranuttamam .. mahādhanuḥ pinākaṃ ca satūṇīraṃ mahādyutim .. 5.1.30..
शक्तिं खङ्गं च पाशं च महादीप्तं समांकुशम् ॥ गदां च महतीं दिव्यामन्यान्यस्त्राणि दृष्टवान् ॥ ३१॥
śaktiṃ khaṅgaṃ ca pāśaṃ ca mahādīptaṃ samāṃkuśam .. gadāṃ ca mahatīṃ divyāmanyānyastrāṇi dṛṣṭavān .. 31..
तथा च लोकपालानामस्त्राण्येतानि यानि च ॥ अद्राक्षं तानि सर्वाणि भगवद्रुद्रपार्श्वतः ॥ ३२ ॥
tathā ca lokapālānāmastrāṇyetāni yāni ca .. adrākṣaṃ tāni sarvāṇi bhagavadrudrapārśvataḥ .. 32 ..
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः ॥ विमानं दिव्यमास्थाय हंसयुक्तं मनोनुगम् ॥ ३३ ॥
savyadeśe tu devasya brahmā lokapitāmahaḥ .. vimānaṃ divyamāsthāya haṃsayuktaṃ manonugam .. 33 ..
वामपार्श्वे तु तस्यैव शंखचक्रगदाधरः ॥ वैनतेयं समास्थाय तथा नारायणः स्थितः ॥ ३४ ॥
vāmapārśve tu tasyaiva śaṃkhacakragadādharaḥ .. vainateyaṃ samāsthāya tathā nārāyaṇaḥ sthitaḥ .. 34 ..
स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा ॥ शक्राद्या देवताश्चैव सर्व एव समं ययुः ॥ ३५॥
svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayastathā .. śakrādyā devatāścaiva sarva eva samaṃ yayuḥ .. 35..
स्कंदश्शक्तिं समादाय मयूरस्थस्सघंटकः ॥ देव्यास्समीपे संतस्थौ द्वितीय इव पावकः ॥ ३६ ॥
skaṃdaśśaktiṃ samādāya mayūrasthassaghaṃṭakaḥ .. devyāssamīpe saṃtasthau dvitīya iva pāvakaḥ .. 36 ..
नंदी शूलं समादाय भवाग्रे समवस्थितः ॥ सर्वभूतगणाश्चैवं मातरो विविधाः स्थिताः ॥ ३७ ॥
naṃdī śūlaṃ samādāya bhavāgre samavasthitaḥ .. sarvabhūtagaṇāścaivaṃ mātaro vividhāḥ sthitāḥ .. 37 ..
तेऽभिवाद्य महेशानं परिवार्य्य समंततः ॥ अस्तुवन्विविधैः स्तोत्रैर्महादेवं तदा सुराः ॥ ३८॥
te'bhivādya maheśānaṃ parivāryya samaṃtataḥ .. astuvanvividhaiḥ stotrairmahādevaṃ tadā surāḥ .. 38..
यत्किंचित्तु जगत्यस्मिन्दृश्यते श्रूयतेऽथवा ॥ तत्सर्वं भगवत्पार्श्वे निरीक्ष्याहं सुविस्मितः ॥ ३९॥
yatkiṃcittu jagatyasmindṛśyate śrūyate'thavā .. tatsarvaṃ bhagavatpārśve nirīkṣyāhaṃ suvismitaḥ .. 39..
सुमहद्धैर्य्यमालंब्य प्रांजलिर्विविधैः स्तवैः॥परमानन्दसंमग्नोऽभूवं कृष्णाहमद्ध्वरे॥5.1.४०॥
sumahaddhairyyamālaṃbya prāṃjalirvividhaiḥ stavaiḥ..paramānandasaṃmagno'bhūvaṃ kṛṣṇāhamaddhvare..5.1.40..
संमुखे शंकरं दृष्ट्वा बाष्पगद्गदया गिरा ॥ अपूजयं सुविधिवदहं श्रद्धासमन्वितः॥४१॥
saṃmukhe śaṃkaraṃ dṛṣṭvā bāṣpagadgadayā girā .. apūjayaṃ suvidhivadahaṃ śraddhāsamanvitaḥ..41..
भगवानथ सुप्रीतश्शंकरः परमेश्वरः ॥ वाण्या मधुरया प्रीत्या मामाह प्रहसन्निव॥४२॥
bhagavānatha suprītaśśaṃkaraḥ parameśvaraḥ .. vāṇyā madhurayā prītyā māmāha prahasanniva..42..
न विचालयितुं शक्यो मया विप्र पुनः पुनः ॥ परीक्षितोसि भद्रं ते भवान्भक्त्यान्वितो दृढः॥४३॥
na vicālayituṃ śakyo mayā vipra punaḥ punaḥ .. parīkṣitosi bhadraṃ te bhavānbhaktyānvito dṛḍhaḥ..43..
तस्मात्ते परितुष्टोऽस्मि वरं वरय सुव्रत ॥ दुर्लभं सर्वदेवेषु नादेयं विद्यते तव ॥ ४४ ॥
tasmātte parituṣṭo'smi varaṃ varaya suvrata .. durlabhaṃ sarvadeveṣu nādeyaṃ vidyate tava .. 44 ..
स चाहं तद्वचः श्रुत्वा शंभोः सत्प्रेमसंयुतम्॥देवं तं प्रांजलिर्भूत्वाऽब्रुवं भक्तानुकंपिनम् ॥ ४५ ॥
sa cāhaṃ tadvacaḥ śrutvā śaṃbhoḥ satpremasaṃyutam..devaṃ taṃ prāṃjalirbhūtvā'bruvaṃ bhaktānukaṃpinam .. 45 ..
।। उपमन्युरुवाच ।।
भगवन्यदि तुष्टोऽसि यदि भक्तिः स्थिरा मयि ॥ तेन सत्येन मे ज्ञानं त्रिकालविषयं भवेत् ॥ ४६ ॥
bhagavanyadi tuṣṭo'si yadi bhaktiḥ sthirā mayi .. tena satyena me jñānaṃ trikālaviṣayaṃ bhavet .. 46 ..
प्रयच्छ भक्तिं विपुलां त्वयि चाव्यभिचारिणीम् ॥ सान्वयस्यापि नित्यं मे भूरि क्षीरौदनं भवेत् ॥ ४७ ॥
prayaccha bhaktiṃ vipulāṃ tvayi cāvyabhicāriṇīm .. sānvayasyāpi nityaṃ me bhūri kṣīraudanaṃ bhavet .. 47 ..
ममास्तु तव सान्निध्यं नित्यं चैवाश्रमे विभो ॥ तव भक्तेषु सख्यं स्यादन्योन्येषु सदा भवेत् ॥ ४८ ॥
mamāstu tava sānnidhyaṃ nityaṃ caivāśrame vibho .. tava bhakteṣu sakhyaṃ syādanyonyeṣu sadā bhavet .. 48 ..
एवमुक्तो मया शंभुर्विहस्य परमेश्वरः ॥ कृपादृष्ट्या निरीक्ष्याशु मां स प्राह यदूद्वह ॥ ४९ ॥
evamukto mayā śaṃbhurvihasya parameśvaraḥ .. kṛpādṛṣṭyā nirīkṣyāśu māṃ sa prāha yadūdvaha .. 49 ..
।। श्रीशिव उवाच ।।
उपमन्यो मुने तात वर्ज्जितस्त्वं भविष्यसि ॥ जरामरणजैर्दोषैस्सर्वकामान्वितो भव ॥ 5.1.५० ॥
upamanyo mune tāta varjjitastvaṃ bhaviṣyasi .. jarāmaraṇajairdoṣaissarvakāmānvito bhava .. 5.1.50 ..
मुनीनां पूजनीयश्च यशोधनसमन्वितः ॥ शीलरूपगुणैश्वर्यं मत्प्रसादात्पदेपदे ॥ ५१ ॥
munīnāṃ pūjanīyaśca yaśodhanasamanvitaḥ .. śīlarūpaguṇaiśvaryaṃ matprasādātpadepade .. 51 ..
क्षीरोदसागरस्यैव सान्निध्यं पयसां निधेः ॥ तत्र ते भविता नित्यं यत्रयत्रेच्छसे मुने ॥ ५२ ॥
kṣīrodasāgarasyaiva sānnidhyaṃ payasāṃ nidheḥ .. tatra te bhavitā nityaṃ yatrayatrecchase mune .. 52 ..
अमृतात्मकं तु तत्क्षीरं यावत्संयाम्यते ततः ॥ इमं वैवस्वतं कल्पं पश्यसे बन्धुभिस्सह॥५३॥
amṛtātmakaṃ tu tatkṣīraṃ yāvatsaṃyāmyate tataḥ .. imaṃ vaivasvataṃ kalpaṃ paśyase bandhubhissaha..53..
त्वद्गोत्रं चाक्षयं चास्तु मत्प्रसादात्सदैव हि ॥ सान्निध्यमाश्रमे तेऽहं करिष्यामि महामुने ॥ ५४ ॥
tvadgotraṃ cākṣayaṃ cāstu matprasādātsadaiva hi .. sānnidhyamāśrame te'haṃ kariṣyāmi mahāmune .. 54 ..
मद्भक्तिस्तु स्थिरा चास्तु सदा दास्यामि दर्शनम् ॥ स्मृतश्च भवता वत्स प्रियस्त्वं सर्वथा मम ॥ ५५ ॥
madbhaktistu sthirā cāstu sadā dāsyāmi darśanam .. smṛtaśca bhavatā vatsa priyastvaṃ sarvathā mama .. 55 ..
यथाकामसुखं तिष्ठ नोत्कण्ठां कर्तुमर्हसि ॥ सर्वं प्रपूर्णतां यातु चिंतितं नात्र संशयः ॥ ५६ ॥
yathākāmasukhaṃ tiṣṭha notkaṇṭhāṃ kartumarhasi .. sarvaṃ prapūrṇatāṃ yātu ciṃtitaṃ nātra saṃśayaḥ .. 56 ..
उपमन्युरुवाच।।
एवमुक्त्वा स भगवान्सूर्य्यकोटिसमप्रभः॥ममेशानो वरान्दत्त्वा तत्रैवान्तरधीयत॥५७॥
evamuktvā sa bhagavānsūryyakoṭisamaprabhaḥ..mameśāno varāndattvā tatraivāntaradhīyata..57..
एवं दृष्टो मया कृष्ण परिवारसमन्वितः ॥ शंकरः परमेशानो भक्तिमुक्तिप्रदायकः॥५८॥
evaṃ dṛṣṭo mayā kṛṣṇa parivārasamanvitaḥ .. śaṃkaraḥ parameśāno bhaktimuktipradāyakaḥ..58..
शंभुना परमेशेन यदुक्तं तेन धीमता॥तदवाप्तं च मे सर्वं देवदेवसमाधिना॥५९॥
śaṃbhunā parameśena yaduktaṃ tena dhīmatā..tadavāptaṃ ca me sarvaṃ devadevasamādhinā..59..
प्रत्यक्षं चैव तै जातान्गन्धर्वाप्सरसस्तथा॥ऋषीन्विद्याधरांश्चैव पश्य सिद्धान्व्यवस्थितान्॥5.1.६०॥
pratyakṣaṃ caiva tai jātāngandharvāpsarasastathā..ṛṣīnvidyādharāṃścaiva paśya siddhānvyavasthitān..5.1.60..
पश्य वृक्षान्मनोरम्यान्स्निग्धपत्रान्सुगंधिनः॥सर्वर्तुकुसुमैर्युक्तान्सदापुष्पफलन्वितान्॥६१॥
paśya vṛkṣānmanoramyānsnigdhapatrānsugaṃdhinaḥ..sarvartukusumairyuktānsadāpuṣpaphalanvitān..61..
सर्वमेतन्महाबाहो शंकरस्य महात्मनः ॥ प्रसादाद्देवदेवस्य विश्वं भावसमन्वितम॥६२॥
sarvametanmahābāho śaṃkarasya mahātmanaḥ .. prasādāddevadevasya viśvaṃ bhāvasamanvitama..62..
ममास्ति त्वखिलं ज्ञानं प्रसादाच्छूलपाणिनः ॥ भूतं भव्यं भविष्यं च सर्वं जानामि तत्त्वतः ॥ ६३ ॥
mamāsti tvakhilaṃ jñānaṃ prasādācchūlapāṇinaḥ .. bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ jānāmi tattvataḥ .. 63 ..
तमहं दृष्टवान्देवमपि देवाः सुरेश्वराः ॥ यं न पश्यंत्यनाराध्य कोऽन्यो धन्यतरो मया ॥ ६४ ॥
tamahaṃ dṛṣṭavāndevamapi devāḥ sureśvarāḥ .. yaṃ na paśyaṃtyanārādhya ko'nyo dhanyataro mayā .. 64 ..
षड्विंशकमिति ख्यातं परं तत्त्वं सनातनम् ॥ एवं ध्यायंति विद्वांसौ महत्परममक्षरम् ॥ ६५ ॥
ṣaḍviṃśakamiti khyātaṃ paraṃ tattvaṃ sanātanam .. evaṃ dhyāyaṃti vidvāṃsau mahatparamamakṣaram .. 65 ..
सर्व तत्त्वविधानज्ञः सर्वतत्त्वार्थदर्शनः ॥ स एव भगवान्देवः प्रधानपुरुषेश्वरः ॥ ६६॥
sarva tattvavidhānajñaḥ sarvatattvārthadarśanaḥ .. sa eva bhagavāndevaḥ pradhānapuruṣeśvaraḥ .. 66..
यो निजाद्दक्षिणात्पार्श्वाद्ब्रह्माणं लोककारणम्॥वामादप्यसृजद्विष्णुं लोकरक्षार्थमीश्वरः ॥ ६७॥
yo nijāddakṣiṇātpārśvādbrahmāṇaṃ lokakāraṇam..vāmādapyasṛjadviṣṇuṃ lokarakṣārthamīśvaraḥ .. 67..
कल्पान्ते चैव संप्राप्तेऽसृजद्रुद्रं हृदः प्रभुः ॥ ततस्समहरत्कृत्स्नं जगत्स्थावरजंगमम् ॥ ६८॥
kalpānte caiva saṃprāpte'sṛjadrudraṃ hṛdaḥ prabhuḥ .. tatassamaharatkṛtsnaṃ jagatsthāvarajaṃgamam .. 68..
युगांते सर्वभूतानि संवर्तक इवानलः ॥ कालो भूत्वा महादेवो ग्रसमानस्स तिष्ठति ॥ ६९॥
yugāṃte sarvabhūtāni saṃvartaka ivānalaḥ .. kālo bhūtvā mahādevo grasamānassa tiṣṭhati .. 69..
सर्वज्ञस्सर्वभूतात्मा सवर्भूतभवोद्भवः ॥ आस्ते सर्वगतो देवो दृश्यस्सर्वैश्च दैवतैः ॥ 5.1.७०॥
sarvajñassarvabhūtātmā savarbhūtabhavodbhavaḥ .. āste sarvagato devo dṛśyassarvaiśca daivataiḥ .. 5.1.70..
अतस्त्वं पुत्रलाभाय समाराधय शंकरम् ॥ शीघ्रं प्रसन्नो भविता शिवस्ते भक्तवत्सलः ॥ ७१ ॥
atastvaṃ putralābhāya samārādhaya śaṃkaram .. śīghraṃ prasanno bhavitā śivaste bhaktavatsalaḥ .. 71 ..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कृष्णोपमन्युसंवादे स्वगतिवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ kṛṣṇopamanyusaṃvāde svagativarṇanaṃ nāma prathamo'dhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In