Uma Samhita

Adhyaya - 1

Krishna meets upamanyu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीगणेशाय नमः ।।
śrīgaṇeśāya namaḥ ||

Samhita : 9

Adhyaya :   1

Shloka :   1

श्रीगौरीशंकराभ्यां नमः ।।
śrīgaurīśaṃkarābhyāṃ namaḥ ||

Samhita : 9

Adhyaya :   1

Shloka :   2

अथ पञ्चम्युमासंहिता प्रारभ्यते ।।
atha pañcamyumāsaṃhitā prārabhyate ||

Samhita : 9

Adhyaya :   1

Shloka :   3

यो धत्ते भुवनानि सप्त गुणवान्स्रष्टा रजस्संश्रयस्संहर्ता तमसान्वितो गुणवतीं मायामतीत्य स्थितः ।। सत्यानन्दमनन्तबोधममलं ब्रह्मादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ।। १।।
yo dhatte bhuvanāni sapta guṇavānsraṣṭā rajassaṃśrayassaṃhartā tamasānvito guṇavatīṃ māyāmatītya sthitaḥ || satyānandamanantabodhamamalaṃ brahmādisaṃjñāspadaṃ nityaṃ sattvasamanvayādadhigataṃ pūrṇaṃ śivaṃ dhīmahi || 1||

Samhita : 9

Adhyaya :   1

Shloka :   4

ऋषय ऊचुः ।।
सूतसूत महाप्राज्ञ व्यासशिष्यन मोऽस्तु ते ।। चतुर्थी कोटिरुद्राख्या श्राविता संहिता त्वया ।। २ ।।
sūtasūta mahāprājña vyāsaśiṣyana mo'stu te || caturthī koṭirudrākhyā śrāvitā saṃhitā tvayā || 2 ||

Samhita : 9

Adhyaya :   1

Shloka :   5

अथोमासंहितान्तःस्थ नानाख्यानसमन्वितम् ।। ब्रूहि शंभोश्चरित्रं वै साम्बस्य परमात्मनः ।। ३।।
athomāsaṃhitāntaḥstha nānākhyānasamanvitam || brūhi śaṃbhoścaritraṃ vai sāmbasya paramātmanaḥ || 3||

Samhita : 9

Adhyaya :   1

Shloka :   6

सूत उवाच ।।
महर्षयश्शौनकाद्याः शृणुत प्रेमतः शुभम् ।। शांकरं चरितं दिव्यं भुक्तिमुक्तिप्रदं परम् ।। ४ ।।
maharṣayaśśaunakādyāḥ śṛṇuta premataḥ śubham || śāṃkaraṃ caritaṃ divyaṃ bhuktimuktipradaṃ param || 4 ||

Samhita : 9

Adhyaya :   1

Shloka :   7

इतीदृशं पुण्यप्रश्नं पृष्टवान्मुनिसत्तमः ।। व्यासस्सनत्कुमारं वै शैवं सच्चरितं जगौ ।। ५ ।।
itīdṛśaṃ puṇyapraśnaṃ pṛṣṭavānmunisattamaḥ || vyāsassanatkumāraṃ vai śaivaṃ saccaritaṃ jagau || 5 ||

Samhita : 9

Adhyaya :   1

Shloka :   8

सनत्कुमार उवाच ।।
वासुदेवाय यत्प्रोक्तमुपमन्युमहर्षिणा ।। तदुच्यते मया व्यास चरितं हि महेशितुः ।। ६ ।।
vāsudevāya yatproktamupamanyumaharṣiṇā || taducyate mayā vyāsa caritaṃ hi maheśituḥ || 6 ||

Samhita : 9

Adhyaya :   1

Shloka :   9

पुरा पुत्रार्थमगमत्कैलासं शंकरालयम् ।। वसुदेवसुतः कृष्णस्तपस्तप्तुं शिवस्य हि ।। ७ ।।
purā putrārthamagamatkailāsaṃ śaṃkarālayam || vasudevasutaḥ kṛṣṇastapastaptuṃ śivasya hi || 7 ||

Samhita : 9

Adhyaya :   1

Shloka :   10

अत्रोपमन्युं संदृष्ट्वा तपंतं शृंग उत्तमे ।। प्रणम्य भक्त्या स मुनिं पर्यपृच्छत्कृताञ्जलिः ।। ८ ।।
atropamanyuṃ saṃdṛṣṭvā tapaṃtaṃ śṛṃga uttame || praṇamya bhaktyā sa muniṃ paryapṛcchatkṛtāñjaliḥ || 8 ||

Samhita : 9

Adhyaya :   1

Shloka :   11

श्रीकृष्ण उवाच ।।
उपमन्यो महाप्राज्ञ शैवप्रवर सन्मते ।। पुत्रार्थमगमं तप्तुं तपोऽत्र गिरिशस्य हि ।। ९ ।।
upamanyo mahāprājña śaivapravara sanmate || putrārthamagamaṃ taptuṃ tapo'tra giriśasya hi || 9 ||

Samhita : 9

Adhyaya :   1

Shloka :   12

ब्रूहि शंकरमाहात्म्यं सदानन्दकरं मुने ।। यच्छ्रुत्वा भक्तितः कुर्य्यां तप ऐश्वरमुत्तमम् ।। 5.1.१० ।।
brūhi śaṃkaramāhātmyaṃ sadānandakaraṃ mune || yacchrutvā bhaktitaḥ kuryyāṃ tapa aiśvaramuttamam || 5.1.10 ||

Samhita : 9

Adhyaya :   1

Shloka :   13

।। सनत्कुमार उवाच ।।
इति श्रुत्वा वचस्तस्य वासुदेवस्य धीमतः ।। प्रत्युवाच प्रसन्नात्मा ह्युपमन्युस्स्मरञ्छिवम् ।। ११ ।।
iti śrutvā vacastasya vāsudevasya dhīmataḥ || pratyuvāca prasannātmā hyupamanyussmarañchivam || 11 ||

Samhita : 9

Adhyaya :   1

Shloka :   14

।। उपमन्युरुवाच ।।
शृणु कृष्ण महाशैव महिमानं महेशितुः ।। यमद्राक्षमहं शंभोर्भक्तिवर्द्धनमुत्तमम् ।। १२ ।।
śṛṇu kṛṣṇa mahāśaiva mahimānaṃ maheśituḥ || yamadrākṣamahaṃ śaṃbhorbhaktivarddhanamuttamam || 12 ||

Samhita : 9

Adhyaya :   1

Shloka :   15

तपःस्थोऽहं समद्राक्षं शंकरं च तदायुधान् ।। परिवारं समस्तं च विष्ण्वादीनमरादिकान् ।। १३ ।।
tapaḥstho'haṃ samadrākṣaṃ śaṃkaraṃ ca tadāyudhān || parivāraṃ samastaṃ ca viṣṇvādīnamarādikān || 13 ||

Samhita : 9

Adhyaya :   1

Shloka :   16

त्रिभिरंशैश्शोभमानमजस्रसुखमव्ययम्।।एकपादं महादंष्ट्रं सज्वालकवलैर्मुखैः ।। १४।।
tribhiraṃśaiśśobhamānamajasrasukhamavyayam||ekapādaṃ mahādaṃṣṭraṃ sajvālakavalairmukhaiḥ || 14||

Samhita : 9

Adhyaya :   1

Shloka :   17

द्विसहस्रमयूखानां ज्योतिषाऽतिविराजितम् ।। सर्वास्त्रप्रवराबाधमनेकाक्षं सहस्रपात् ।। १५ ।।
dvisahasramayūkhānāṃ jyotiṣā'tivirājitam || sarvāstrapravarābādhamanekākṣaṃ sahasrapāt || 15 ||

Samhita : 9

Adhyaya :   1

Shloka :   18

यश्च कल्पान्तसमये विश्वं संहरति ध्रुवम् ।। नावध्यो यस्य च भवेत्त्रैलौक्ये सचराचरे ।। १६ ।।
yaśca kalpāntasamaye viśvaṃ saṃharati dhruvam || nāvadhyo yasya ca bhavettrailaukye sacarācare || 16 ||

Samhita : 9

Adhyaya :   1

Shloka :   19

महेश्वरभुजोत्सृष्टं त्रैलोक्यं सचराचरम् ।। निर्ददाह द्रुतं कृत्स्नं निमेषार्द्धान्न संशयः ।। १७ ।।
maheśvarabhujotsṛṣṭaṃ trailokyaṃ sacarācaram || nirdadāha drutaṃ kṛtsnaṃ nimeṣārddhānna saṃśayaḥ || 17 ||

Samhita : 9

Adhyaya :   1

Shloka :   20

तपःस्थो रुद्रपार्श्वस्थं दृष्टवानहमव्यम् ।। गुह्यमस्त्रं परं चास्य न तुल्यमधिकं क्वचित् ।। १८।।
tapaḥstho rudrapārśvasthaṃ dṛṣṭavānahamavyam || guhyamastraṃ paraṃ cāsya na tulyamadhikaṃ kvacit || 18||

Samhita : 9

Adhyaya :   1

Shloka :   21

यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ।। विजयाभिधमत्युग्रं सर्वशस्त्रास्त्रनाशकम् ।। १९।।
yattacchūlamiti khyātaṃ sarvalokeṣu śūlinaḥ || vijayābhidhamatyugraṃ sarvaśastrāstranāśakam || 19||

Samhita : 9

Adhyaya :   1

Shloka :   22

दारयेद्यन्महीं कृत्स्नां शोषयेद्यन्महोदधिम् ।। पातयेदखिलं ज्योतिश्चक्रं यन्नात्र संशयः ।। 5.1.२०।।
dārayedyanmahīṃ kṛtsnāṃ śoṣayedyanmahodadhim || pātayedakhilaṃ jyotiścakraṃ yannātra saṃśayaḥ || 5.1.20||

Samhita : 9

Adhyaya :   1

Shloka :   23

यौवनाश्वो हतो येन मांधाता सबलः पुरा ।। चक्रवर्ती महातेजास्त्रैलोक्यविजयो नृपः ।। २१।।
yauvanāśvo hato yena māṃdhātā sabalaḥ purā || cakravartī mahātejāstrailokyavijayo nṛpaḥ || 21||

Samhita : 9

Adhyaya :   1

Shloka :   24

दर्पाविष्टो हैहयश्च निः क्षिप्तो लवणासुरः ।। शत्रुघ्नं नृपतिं युद्धे समाहूय समंततः ।। २२।।
darpāviṣṭo haihayaśca niḥ kṣipto lavaṇāsuraḥ || śatrughnaṃ nṛpatiṃ yuddhe samāhūya samaṃtataḥ || 22||

Samhita : 9

Adhyaya :   1

Shloka :   25

तस्मिन्दैत्ये विनष्टे तु रुद्रहस्ते गतं तु यत्।।तच्छूलमिति तीक्ष्णाग्रं संत्रासजननं महत् ।। २३।।
tasmindaitye vinaṣṭe tu rudrahaste gataṃ tu yat||tacchūlamiti tīkṣṇāgraṃ saṃtrāsajananaṃ mahat || 23||

Samhita : 9

Adhyaya :   1

Shloka :   26

त्रिशिखां भृकुटीं कृत्वा तर्जयंतमिव स्थितम् ।। विधूम्रानलसंकाशं बालसूर्यमिवोदितम् ।। २४।।
triśikhāṃ bhṛkuṭīṃ kṛtvā tarjayaṃtamiva sthitam || vidhūmrānalasaṃkāśaṃ bālasūryamivoditam || 24||

Samhita : 9

Adhyaya :   1

Shloka :   27

सूर्य्य हस्तमनिर्द्देश्यं पाशहस्तमिवांतकम्।।परशुं तीक्ष्णधारं च सर्पाद्यैश्च विभूषितम्।।२५।।
sūryya hastamanirddeśyaṃ pāśahastamivāṃtakam||paraśuṃ tīkṣṇadhāraṃ ca sarpādyaiśca vibhūṣitam||25||

Samhita : 9

Adhyaya :   1

Shloka :   28

कल्पान्तदहनाकारं तथा पुरुषविग्रहम्।।यत्तद्भार्गवरामस्य क्षत्रियान्तकरं रणे ।। २६।।
kalpāntadahanākāraṃ tathā puruṣavigraham||yattadbhārgavarāmasya kṣatriyāntakaraṃ raṇe || 26||

Samhita : 9

Adhyaya :   1

Shloka :   29

रामो यद्बलमाश्रित्य शिवदत्तश्च वै पुरा ।। त्रिःसप्तकृत्वो नक्षत्रं ददाह हृषितो मुनिः ।। २७ ।।
rāmo yadbalamāśritya śivadattaśca vai purā || triḥsaptakṛtvo nakṣatraṃ dadāha hṛṣito muniḥ || 27 ||

Samhita : 9

Adhyaya :   1

Shloka :   30

सुदर्शनं तथा चक्रं सहस्रवदनं विभुम् ।। द्विसहस्रभुजं देवमद्राक्षं पुरुषाकृतिम् ।। २८ ।।
sudarśanaṃ tathā cakraṃ sahasravadanaṃ vibhum || dvisahasrabhujaṃ devamadrākṣaṃ puruṣākṛtim || 28 ||

Samhita : 9

Adhyaya :   1

Shloka :   31

द्विसहस्रेक्षणं दीप्तं सहस्रचरणाकुलम् ।। कोटिसूर्यप्रतीकाशं त्रैलोक्यदहनक्षमम् ।। २९ ।।
dvisahasrekṣaṇaṃ dīptaṃ sahasracaraṇākulam || koṭisūryapratīkāśaṃ trailokyadahanakṣamam || 29 ||

Samhita : 9

Adhyaya :   1

Shloka :   32

वज्रं महोज्ज्वलं तीक्ष्णं शतपर्वप्रनुत्तमम् ।। महाधनुः पिनाकं च सतूणीरं महाद्युतिम् ।। 5.1.३०।।
vajraṃ mahojjvalaṃ tīkṣṇaṃ śataparvapranuttamam || mahādhanuḥ pinākaṃ ca satūṇīraṃ mahādyutim || 5.1.30||

Samhita : 9

Adhyaya :   1

Shloka :   33

शक्तिं खङ्गं च पाशं च महादीप्तं समांकुशम् ।। गदां च महतीं दिव्यामन्यान्यस्त्राणि दृष्टवान् ।। ३१।।
śaktiṃ khaṅgaṃ ca pāśaṃ ca mahādīptaṃ samāṃkuśam || gadāṃ ca mahatīṃ divyāmanyānyastrāṇi dṛṣṭavān || 31||

Samhita : 9

Adhyaya :   1

Shloka :   34

तथा च लोकपालानामस्त्राण्येतानि यानि च ।। अद्राक्षं तानि सर्वाणि भगवद्रुद्रपार्श्वतः ।। ३२ ।।
tathā ca lokapālānāmastrāṇyetāni yāni ca || adrākṣaṃ tāni sarvāṇi bhagavadrudrapārśvataḥ || 32 ||

Samhita : 9

Adhyaya :   1

Shloka :   35

सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः ।। विमानं दिव्यमास्थाय हंसयुक्तं मनोनुगम् ।। ३३ ।।
savyadeśe tu devasya brahmā lokapitāmahaḥ || vimānaṃ divyamāsthāya haṃsayuktaṃ manonugam || 33 ||

Samhita : 9

Adhyaya :   1

Shloka :   36

वामपार्श्वे तु तस्यैव शंखचक्रगदाधरः ।। वैनतेयं समास्थाय तथा नारायणः स्थितः ।। ३४ ।।
vāmapārśve tu tasyaiva śaṃkhacakragadādharaḥ || vainateyaṃ samāsthāya tathā nārāyaṇaḥ sthitaḥ || 34 ||

Samhita : 9

Adhyaya :   1

Shloka :   37

स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा ।। शक्राद्या देवताश्चैव सर्व एव समं ययुः ।। ३५।।
svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayastathā || śakrādyā devatāścaiva sarva eva samaṃ yayuḥ || 35||

Samhita : 9

Adhyaya :   1

Shloka :   38

स्कंदश्शक्तिं समादाय मयूरस्थस्सघंटकः ।। देव्यास्समीपे संतस्थौ द्वितीय इव पावकः ।। ३६ ।।
skaṃdaśśaktiṃ samādāya mayūrasthassaghaṃṭakaḥ || devyāssamīpe saṃtasthau dvitīya iva pāvakaḥ || 36 ||

Samhita : 9

Adhyaya :   1

Shloka :   39

नंदी शूलं समादाय भवाग्रे समवस्थितः ।। सर्वभूतगणाश्चैवं मातरो विविधाः स्थिताः ।। ३७ ।।
naṃdī śūlaṃ samādāya bhavāgre samavasthitaḥ || sarvabhūtagaṇāścaivaṃ mātaro vividhāḥ sthitāḥ || 37 ||

Samhita : 9

Adhyaya :   1

Shloka :   40

तेऽभिवाद्य महेशानं परिवार्य्य समंततः ।। अस्तुवन्विविधैः स्तोत्रैर्महादेवं तदा सुराः ।। ३८।।
te'bhivādya maheśānaṃ parivāryya samaṃtataḥ || astuvanvividhaiḥ stotrairmahādevaṃ tadā surāḥ || 38||

Samhita : 9

Adhyaya :   1

Shloka :   41

यत्किंचित्तु जगत्यस्मिन्दृश्यते श्रूयतेऽथवा ।। तत्सर्वं भगवत्पार्श्वे निरीक्ष्याहं सुविस्मितः ।। ३९।।
yatkiṃcittu jagatyasmindṛśyate śrūyate'thavā || tatsarvaṃ bhagavatpārśve nirīkṣyāhaṃ suvismitaḥ || 39||

Samhita : 9

Adhyaya :   1

Shloka :   42

सुमहद्धैर्य्यमालंब्य प्रांजलिर्विविधैः स्तवैः।।परमानन्दसंमग्नोऽभूवं कृष्णाहमद्ध्वरे।।5.1.४०।।
sumahaddhairyyamālaṃbya prāṃjalirvividhaiḥ stavaiḥ||paramānandasaṃmagno'bhūvaṃ kṛṣṇāhamaddhvare||5.1.40||

Samhita : 9

Adhyaya :   1

Shloka :   43

संमुखे शंकरं दृष्ट्वा बाष्पगद्गदया गिरा ।। अपूजयं सुविधिवदहं श्रद्धासमन्वितः।।४१।।
saṃmukhe śaṃkaraṃ dṛṣṭvā bāṣpagadgadayā girā || apūjayaṃ suvidhivadahaṃ śraddhāsamanvitaḥ||41||

Samhita : 9

Adhyaya :   1

Shloka :   44

भगवानथ सुप्रीतश्शंकरः परमेश्वरः ।। वाण्या मधुरया प्रीत्या मामाह प्रहसन्निव।।४२।।
bhagavānatha suprītaśśaṃkaraḥ parameśvaraḥ || vāṇyā madhurayā prītyā māmāha prahasanniva||42||

Samhita : 9

Adhyaya :   1

Shloka :   45

न विचालयितुं शक्यो मया विप्र पुनः पुनः ।। परीक्षितोसि भद्रं ते भवान्भक्त्यान्वितो दृढः।।४३।।
na vicālayituṃ śakyo mayā vipra punaḥ punaḥ || parīkṣitosi bhadraṃ te bhavānbhaktyānvito dṛḍhaḥ||43||

Samhita : 9

Adhyaya :   1

Shloka :   46

तस्मात्ते परितुष्टोऽस्मि वरं वरय सुव्रत ।। दुर्लभं सर्वदेवेषु नादेयं विद्यते तव ।। ४४ ।।
tasmātte parituṣṭo'smi varaṃ varaya suvrata || durlabhaṃ sarvadeveṣu nādeyaṃ vidyate tava || 44 ||

Samhita : 9

Adhyaya :   1

Shloka :   47

स चाहं तद्वचः श्रुत्वा शंभोः सत्प्रेमसंयुतम्।।देवं तं प्रांजलिर्भूत्वाऽब्रुवं भक्तानुकंपिनम् ।। ४५ ।।
sa cāhaṃ tadvacaḥ śrutvā śaṃbhoḥ satpremasaṃyutam||devaṃ taṃ prāṃjalirbhūtvā'bruvaṃ bhaktānukaṃpinam || 45 ||

Samhita : 9

Adhyaya :   1

Shloka :   48

।। उपमन्युरुवाच ।।
भगवन्यदि तुष्टोऽसि यदि भक्तिः स्थिरा मयि ।। तेन सत्येन मे ज्ञानं त्रिकालविषयं भवेत् ।। ४६ ।।
bhagavanyadi tuṣṭo'si yadi bhaktiḥ sthirā mayi || tena satyena me jñānaṃ trikālaviṣayaṃ bhavet || 46 ||

Samhita : 9

Adhyaya :   1

Shloka :   49

प्रयच्छ भक्तिं विपुलां त्वयि चाव्यभिचारिणीम् ।। सान्वयस्यापि नित्यं मे भूरि क्षीरौदनं भवेत् ।। ४७ ।।
prayaccha bhaktiṃ vipulāṃ tvayi cāvyabhicāriṇīm || sānvayasyāpi nityaṃ me bhūri kṣīraudanaṃ bhavet || 47 ||

Samhita : 9

Adhyaya :   1

Shloka :   50

ममास्तु तव सान्निध्यं नित्यं चैवाश्रमे विभो ।। तव भक्तेषु सख्यं स्यादन्योन्येषु सदा भवेत् ।। ४८ ।।
mamāstu tava sānnidhyaṃ nityaṃ caivāśrame vibho || tava bhakteṣu sakhyaṃ syādanyonyeṣu sadā bhavet || 48 ||

Samhita : 9

Adhyaya :   1

Shloka :   51

एवमुक्तो मया शंभुर्विहस्य परमेश्वरः ।। कृपादृष्ट्या निरीक्ष्याशु मां स प्राह यदूद्वह ।। ४९ ।।
evamukto mayā śaṃbhurvihasya parameśvaraḥ || kṛpādṛṣṭyā nirīkṣyāśu māṃ sa prāha yadūdvaha || 49 ||

Samhita : 9

Adhyaya :   1

Shloka :   52

।। श्रीशिव उवाच ।।
उपमन्यो मुने तात वर्ज्जितस्त्वं भविष्यसि ।। जरामरणजैर्दोषैस्सर्वकामान्वितो भव ।। 5.1.५० ।।
upamanyo mune tāta varjjitastvaṃ bhaviṣyasi || jarāmaraṇajairdoṣaissarvakāmānvito bhava || 5.1.50 ||

Samhita : 9

Adhyaya :   1

Shloka :   53

मुनीनां पूजनीयश्च यशोधनसमन्वितः ।। शीलरूपगुणैश्वर्यं मत्प्रसादात्पदेपदे ।। ५१ ।।
munīnāṃ pūjanīyaśca yaśodhanasamanvitaḥ || śīlarūpaguṇaiśvaryaṃ matprasādātpadepade || 51 ||

Samhita : 9

Adhyaya :   1

Shloka :   54

क्षीरोदसागरस्यैव सान्निध्यं पयसां निधेः ।। तत्र ते भविता नित्यं यत्रयत्रेच्छसे मुने ।। ५२ ।।
kṣīrodasāgarasyaiva sānnidhyaṃ payasāṃ nidheḥ || tatra te bhavitā nityaṃ yatrayatrecchase mune || 52 ||

Samhita : 9

Adhyaya :   1

Shloka :   55

अमृतात्मकं तु तत्क्षीरं यावत्संयाम्यते ततः ।। इमं वैवस्वतं कल्पं पश्यसे बन्धुभिस्सह।।५३।।
amṛtātmakaṃ tu tatkṣīraṃ yāvatsaṃyāmyate tataḥ || imaṃ vaivasvataṃ kalpaṃ paśyase bandhubhissaha||53||

Samhita : 9

Adhyaya :   1

Shloka :   56

त्वद्गोत्रं चाक्षयं चास्तु मत्प्रसादात्सदैव हि ।। सान्निध्यमाश्रमे तेऽहं करिष्यामि महामुने ।। ५४ ।।
tvadgotraṃ cākṣayaṃ cāstu matprasādātsadaiva hi || sānnidhyamāśrame te'haṃ kariṣyāmi mahāmune || 54 ||

Samhita : 9

Adhyaya :   1

Shloka :   57

मद्भक्तिस्तु स्थिरा चास्तु सदा दास्यामि दर्शनम् ।। स्मृतश्च भवता वत्स प्रियस्त्वं सर्वथा मम ।। ५५ ।।
madbhaktistu sthirā cāstu sadā dāsyāmi darśanam || smṛtaśca bhavatā vatsa priyastvaṃ sarvathā mama || 55 ||

Samhita : 9

Adhyaya :   1

Shloka :   58

यथाकामसुखं तिष्ठ नोत्कण्ठां कर्तुमर्हसि ।। सर्वं प्रपूर्णतां यातु चिंतितं नात्र संशयः ।। ५६ ।।
yathākāmasukhaṃ tiṣṭha notkaṇṭhāṃ kartumarhasi || sarvaṃ prapūrṇatāṃ yātu ciṃtitaṃ nātra saṃśayaḥ || 56 ||

Samhita : 9

Adhyaya :   1

Shloka :   59

उपमन्युरुवाच।।
एवमुक्त्वा स भगवान्सूर्य्यकोटिसमप्रभः।।ममेशानो वरान्दत्त्वा तत्रैवान्तरधीयत।।५७।।
evamuktvā sa bhagavānsūryyakoṭisamaprabhaḥ||mameśāno varāndattvā tatraivāntaradhīyata||57||

Samhita : 9

Adhyaya :   1

Shloka :   60

एवं दृष्टो मया कृष्ण परिवारसमन्वितः ।। शंकरः परमेशानो भक्तिमुक्तिप्रदायकः।।५८।।
evaṃ dṛṣṭo mayā kṛṣṇa parivārasamanvitaḥ || śaṃkaraḥ parameśāno bhaktimuktipradāyakaḥ||58||

Samhita : 9

Adhyaya :   1

Shloka :   61

शंभुना परमेशेन यदुक्तं तेन धीमता।।तदवाप्तं च मे सर्वं देवदेवसमाधिना।।५९।।
śaṃbhunā parameśena yaduktaṃ tena dhīmatā||tadavāptaṃ ca me sarvaṃ devadevasamādhinā||59||

Samhita : 9

Adhyaya :   1

Shloka :   62

प्रत्यक्षं चैव तै जातान्गन्धर्वाप्सरसस्तथा।।ऋषीन्विद्याधरांश्चैव पश्य सिद्धान्व्यवस्थितान्।।5.1.६०।।
pratyakṣaṃ caiva tai jātāngandharvāpsarasastathā||ṛṣīnvidyādharāṃścaiva paśya siddhānvyavasthitān||5.1.60||

Samhita : 9

Adhyaya :   1

Shloka :   63

पश्य वृक्षान्मनोरम्यान्स्निग्धपत्रान्सुगंधिनः।।सर्वर्तुकुसुमैर्युक्तान्सदापुष्पफलन्वितान्।।६१।।
paśya vṛkṣānmanoramyānsnigdhapatrānsugaṃdhinaḥ||sarvartukusumairyuktānsadāpuṣpaphalanvitān||61||

Samhita : 9

Adhyaya :   1

Shloka :   64

सर्वमेतन्महाबाहो शंकरस्य महात्मनः ।। प्रसादाद्देवदेवस्य विश्वं भावसमन्वितम।।६२।।
sarvametanmahābāho śaṃkarasya mahātmanaḥ || prasādāddevadevasya viśvaṃ bhāvasamanvitama||62||

Samhita : 9

Adhyaya :   1

Shloka :   65

ममास्ति त्वखिलं ज्ञानं प्रसादाच्छूलपाणिनः ।। भूतं भव्यं भविष्यं च सर्वं जानामि तत्त्वतः ।। ६३ ।।
mamāsti tvakhilaṃ jñānaṃ prasādācchūlapāṇinaḥ || bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ jānāmi tattvataḥ || 63 ||

Samhita : 9

Adhyaya :   1

Shloka :   66

तमहं दृष्टवान्देवमपि देवाः सुरेश्वराः ।। यं न पश्यंत्यनाराध्य कोऽन्यो धन्यतरो मया ।। ६४ ।।
tamahaṃ dṛṣṭavāndevamapi devāḥ sureśvarāḥ || yaṃ na paśyaṃtyanārādhya ko'nyo dhanyataro mayā || 64 ||

Samhita : 9

Adhyaya :   1

Shloka :   67

षड्विंशकमिति ख्यातं परं तत्त्वं सनातनम् ।। एवं ध्यायंति विद्वांसौ महत्परममक्षरम् ।। ६५ ।।
ṣaḍviṃśakamiti khyātaṃ paraṃ tattvaṃ sanātanam || evaṃ dhyāyaṃti vidvāṃsau mahatparamamakṣaram || 65 ||

Samhita : 9

Adhyaya :   1

Shloka :   68

सर्व तत्त्वविधानज्ञः सर्वतत्त्वार्थदर्शनः ।। स एव भगवान्देवः प्रधानपुरुषेश्वरः ।। ६६।।
sarva tattvavidhānajñaḥ sarvatattvārthadarśanaḥ || sa eva bhagavāndevaḥ pradhānapuruṣeśvaraḥ || 66||

Samhita : 9

Adhyaya :   1

Shloka :   69

यो निजाद्दक्षिणात्पार्श्वाद्ब्रह्माणं लोककारणम्।।वामादप्यसृजद्विष्णुं लोकरक्षार्थमीश्वरः ।। ६७।।
yo nijāddakṣiṇātpārśvādbrahmāṇaṃ lokakāraṇam||vāmādapyasṛjadviṣṇuṃ lokarakṣārthamīśvaraḥ || 67||

Samhita : 9

Adhyaya :   1

Shloka :   70

कल्पान्ते चैव संप्राप्तेऽसृजद्रुद्रं हृदः प्रभुः ।। ततस्समहरत्कृत्स्नं जगत्स्थावरजंगमम् ।। ६८।।
kalpānte caiva saṃprāpte'sṛjadrudraṃ hṛdaḥ prabhuḥ || tatassamaharatkṛtsnaṃ jagatsthāvarajaṃgamam || 68||

Samhita : 9

Adhyaya :   1

Shloka :   71

युगांते सर्वभूतानि संवर्तक इवानलः ।। कालो भूत्वा महादेवो ग्रसमानस्स तिष्ठति ।। ६९।।
yugāṃte sarvabhūtāni saṃvartaka ivānalaḥ || kālo bhūtvā mahādevo grasamānassa tiṣṭhati || 69||

Samhita : 9

Adhyaya :   1

Shloka :   72

सर्वज्ञस्सर्वभूतात्मा सवर्भूतभवोद्भवः ।। आस्ते सर्वगतो देवो दृश्यस्सर्वैश्च दैवतैः ।। 5.1.७०।।
sarvajñassarvabhūtātmā savarbhūtabhavodbhavaḥ || āste sarvagato devo dṛśyassarvaiśca daivataiḥ || 5.1.70||

Samhita : 9

Adhyaya :   1

Shloka :   73

अतस्त्वं पुत्रलाभाय समाराधय शंकरम् ।। शीघ्रं प्रसन्नो भविता शिवस्ते भक्तवत्सलः ।। ७१ ।।
atastvaṃ putralābhāya samārādhaya śaṃkaram || śīghraṃ prasanno bhavitā śivaste bhaktavatsalaḥ || 71 ||

Samhita : 9

Adhyaya :   1

Shloka :   74

इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कृष्णोपमन्युसंवादे स्वगतिवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।
iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ kṛṣṇopamanyusaṃvāde svagativarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||

Samhita : 9

Adhyaya :   1

Shloka :   75

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In