।। सनत्कुमार उवाच ।।
एषु पापाः प्रपच्यंते शोष्यंते नरकाग्निषु ।। यातनाभिर्विचित्राभिरास्वकर्म्मक्षयाद्भृशम् ।। १।।
eṣu pāpāḥ prapacyaṃte śoṣyaṃte narakāgniṣu || yātanābhirvicitrābhirāsvakarmmakṣayādbhṛśam || 1||
स्वमलप्रक्षयाद्यद्वदग्नौ धास्यंति धातवः ।। तत्र पापक्षयात्पापा नराः कर्मानुरूपतः ।। २।।
svamalaprakṣayādyadvadagnau dhāsyaṃti dhātavaḥ || tatra pāpakṣayātpāpā narāḥ karmānurūpataḥ || 2||
सुगाढं हस्तयोर्बद्ध्वा ततश्शृंखलया नराः ।। महावृक्षाग्रशाखासु लम्ब्यन्ते यमकिंकरैः ।। ३ ।।
sugāḍhaṃ hastayorbaddhvā tataśśṛṃkhalayā narāḥ || mahāvṛkṣāgraśākhāsu lambyante yamakiṃkaraiḥ || 3 ||
ततस्ते सर्वयत्नेन क्षिप्ता दोलंति किंकरैः ।। दोलंतश्चातिवेगेन विसंज्ञा यांति योजनम् ।। ४ ।।
tataste sarvayatnena kṣiptā dolaṃti kiṃkaraiḥ || dolaṃtaścātivegena visaṃjñā yāṃti yojanam || 4 ||
अंतरिक्षस्थितानां च लोहभारशतं पुनः ।। पादयोर्बध्यते तेषां यमदूतैर्महाबलैः ।। ५ ।।
aṃtarikṣasthitānāṃ ca lohabhāraśataṃ punaḥ || pādayorbadhyate teṣāṃ yamadūtairmahābalaiḥ || 5 ||
तेन भारेण महता प्रभृशं ताडिता नराः ।। ध्यायंति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः ।। ६ ।।
tena bhāreṇa mahatā prabhṛśaṃ tāḍitā narāḥ || dhyāyaṃti svāni karmāṇi tūṣṇīṃ tiṣṭhanti niścalāḥ || 6 ||
ततोंऽकुशैरग्निवर्णैर्लोह दण्डैश्च दारुणैः ।। हन्यंते किंकरैघोरैस्समन्तात्पापकर्म्मिणः ।। ७।।
tatoṃ'kuśairagnivarṇairloha daṇḍaiśca dāruṇaiḥ || hanyaṃte kiṃkaraighoraissamantātpāpakarmmiṇaḥ || 7||
ततः क्षारेण दीप्तेन वह्नेरपि विशेषतः ।। समंततः प्रलिप्यंते तीवेण तु पुनः पुनः ।। ८ ।।
tataḥ kṣāreṇa dīptena vahnerapi viśeṣataḥ || samaṃtataḥ pralipyaṃte tīveṇa tu punaḥ punaḥ || 8 ||
द्रुतेनात्यंतलिप्तेन कृत्तांगा जर्जरीकृताः ।। पुनर्विदार्य्य चांगानि शिरसः प्रभृति क्रमात् ।। ९।।
drutenātyaṃtaliptena kṛttāṃgā jarjarīkṛtāḥ || punarvidāryya cāṃgāni śirasaḥ prabhṛti kramāt || 9||
वृताकवत्प्रपच्यंते तप्तलोहकटाहकैः।।विष्ठापूर्णे तथा कूपे कृमीणां निचये पुनः ।। 5.9.१०।।
vṛtākavatprapacyaṃte taptalohakaṭāhakaiḥ||viṣṭhāpūrṇe tathā kūpe kṛmīṇāṃ nicaye punaḥ || 5.9.10||
मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यंति ते पुनः ।। भक्ष्यंते कृमिभिस्तीक्ष्णैर्लोंहतुंडैश्च वायसैः।।११।।
medo'sṛkpūyapūrṇāyāṃ vāpyāṃ kṣipyaṃti te punaḥ || bhakṣyaṃte kṛmibhistīkṣṇairloṃhatuṃḍaiśca vāyasaiḥ||11||
श्वभिर्द्दंशैर्वृकैर्व्याघ्रैर्रौद्रैश्च विकृताननैः ।। पच्यंते मत्स्यवच्चापि प्रदीप्तांगारराशिषु ।। १२।।
śvabhirddaṃśairvṛkairvyāghrairraudraiśca vikṛtānanaiḥ || pacyaṃte matsyavaccāpi pradīptāṃgārarāśiṣu || 12||
भिन्नाः शूलैस्तु तीक्ष्णैश्च नराः पापेन कर्म्मणा ।। तैलयन्त्रेषु चाक्रम्य घोरैः कर्म्मभिरात्मनः।।१३।।
bhinnāḥ śūlaistu tīkṣṇaiśca narāḥ pāpena karmmaṇā || tailayantreṣu cākramya ghoraiḥ karmmabhirātmanaḥ||13||
तिला इव प्रपीड्यंते चक्राख्ये जनपिंडकाः ।। भ्रज्यंते चातपे तप्ते लोहभाण्डेष्वनेकधा ।। १४।।
tilā iva prapīḍyaṃte cakrākhye janapiṃḍakāḥ || bhrajyaṃte cātape tapte lohabhāṇḍeṣvanekadhā || 14||
तैलपूर्णकटाहेषु सुतप्तेषु पुनःपुनः।।बहुधा पच्यते जिह्वा प्रपीड्योरसि पादयोः ।। १५ ।।
tailapūrṇakaṭāheṣu sutapteṣu punaḥpunaḥ||bahudhā pacyate jihvā prapīḍyorasi pādayoḥ || 15 ||
यातनाश्च महत्योऽत्र शरीरस्याति सर्वतः ।। निश्शेषनरकेष्वेवं क्रमंति क्रमशो नराः ।। १६ ।।
yātanāśca mahatyo'tra śarīrasyāti sarvataḥ || niśśeṣanarakeṣvevaṃ kramaṃti kramaśo narāḥ || 16 ||
नरकेषु च सर्वेषु विचित्रा यमयातना।।याम्यैश्च दीयते व्यास सर्वांगेषु सुकष्टदा ।। १७।।
narakeṣu ca sarveṣu vicitrā yamayātanā||yāmyaiśca dīyate vyāsa sarvāṃgeṣu sukaṣṭadā || 17||
ज्वलदंगारमादाय मुखमापूर्य्य ताड्यते ।। ततः क्षारेण दीप्तेन ताम्रेण च पुनःपुनः ।। १८ ।।
jvaladaṃgāramādāya mukhamāpūryya tāḍyate || tataḥ kṣāreṇa dīptena tāmreṇa ca punaḥpunaḥ || 18 ||
घृतेनात्यन्ततप्तेन तदा तैलेन तन्मुखम् ।। इतस्ततः पीडयित्वा भृशमापूर्य्य हन्यते ।। १९।।
ghṛtenātyantataptena tadā tailena tanmukham || itastataḥ pīḍayitvā bhṛśamāpūryya hanyate || 19||
विष्ठाभिः कृमिभिश्चापि पूर्यमाणाः क्वचित्क्वचित् ।। परिष्वजंति चात्युग्रां प्रदीप्तां लोहशाल्मलीम्।।5.9.२०।।
viṣṭhābhiḥ kṛmibhiścāpi pūryamāṇāḥ kvacitkvacit || pariṣvajaṃti cātyugrāṃ pradīptāṃ lohaśālmalīm||5.9.20||
हन्यंते पृष्ठदेशे च पुनर्दीप्तैर्महाघनैः ।। दन्तुरेणादिकंठेन क्रकचेन बलीसया।।२१।।
hanyaṃte pṛṣṭhadeśe ca punardīptairmahāghanaiḥ || dantureṇādikaṃṭhena krakacena balīsayā||21||
शिरःप्रभृति पीड्यंते घोरैः कर्मभिरात्मजैः ।। खाद्यंते च स्वमांसानि पीयते शोणितं स्वकम्।।२२।।
śiraḥprabhṛti pīḍyaṃte ghoraiḥ karmabhirātmajaiḥ || khādyaṃte ca svamāṃsāni pīyate śoṇitaṃ svakam||22||
अन्नं पानं न दत्तं यैस्सर्वदा स्वात्मपोषकैः।।इक्षुवत्ते प्रपीड्यंते जर्जरीकृत्य मुद्गरैः ।। २३।।
annaṃ pānaṃ na dattaṃ yaissarvadā svātmapoṣakaiḥ||ikṣuvatte prapīḍyaṃte jarjarīkṛtya mudgaraiḥ || 23||
असितालवने घोरे छिद्यन्ते खण्डशस्ततः ।। सूचीभिर्भिन्नसर्वाङ्गास्तप्तशूलाग्ररोपिताः।।२४।।
asitālavane ghore chidyante khaṇḍaśastataḥ || sūcībhirbhinnasarvāṅgāstaptaśūlāgraropitāḥ||24||
संचाल्यमाना बहुशः क्लिश्यंते न म्रियन्ति च ।। तथा च तच्छरीराणि सुखदुःखसहानि च ।। २५।।
saṃcālyamānā bahuśaḥ kliśyaṃte na mriyanti ca || tathā ca taccharīrāṇi sukhaduḥkhasahāni ca || 25||
देहादुत्पाट्य मांसानि भिद्यंते स्वैश्च मुद्गरैः।।दंतुराकृतिभिर्र्घोरैर्यमदूतैर्बलोत्कटैः ।। २६।।
dehādutpāṭya māṃsāni bhidyaṃte svaiśca mudgaraiḥ||daṃturākṛtibhirrghorairyamadūtairbalotkaṭaiḥ || 26||
निरुच्छ्वासे निरुछ्वासास्तिष्ठंति नरके चिरम् ।। उत्ताड्यंते तथोछ्वासे वालुकासदने नराः।।२७।।
nirucchvāse niruchvāsāstiṣṭhaṃti narake ciram || uttāḍyaṃte tathochvāse vālukāsadane narāḥ||27||
रौरवे रोदमानाश्च पीड्यंते विविधै वधैः ।। महारौरवपीडाभिर्महांतोऽपि रुदंति च ।। २८ ।।
raurave rodamānāśca pīḍyaṃte vividhai vadhaiḥ || mahārauravapīḍābhirmahāṃto'pi rudaṃti ca || 28 ||
पत्सु वक्त्रे गुदे मुंडे नेत्रयोश्चैव मस्तके ।। निहन्यंते घनैस्तीक्ष्णैस्सुतप्तैर्लोह शंकुभिः ।। २९।।
patsu vaktre gude muṃḍe netrayoścaiva mastake || nihanyaṃte ghanaistīkṣṇaissutaptairloha śaṃkubhiḥ || 29||
सुतप्तावालुकायां तु प्रयोज्यंते मुहुर्मुहुः ।। जंतुपंके भृशं तप्ते क्षिप्ताः क्रन्दंति विस्वरम् ।। 5.9.३०।।
sutaptāvālukāyāṃ tu prayojyaṃte muhurmuhuḥ || jaṃtupaṃke bhṛśaṃ tapte kṣiptāḥ krandaṃti visvaram || 5.9.30||
कुंभीपाकेषु च तथा तप्ततैलेषु वै मुने।।पापिनः कूरकर्म्माणोऽसह्येषु सर्वथा पुनः।।३१।।
kuṃbhīpākeṣu ca tathā taptataileṣu vai mune||pāpinaḥ kūrakarmmāṇo'sahyeṣu sarvathā punaḥ||31||
लालाभक्षेषु पापास्ते पात्यंते दुःखदेषु वै ।। नानास्थानेषु पच्यंते नरकेषु पुनःपुनः ।। ३२।।
lālābhakṣeṣu pāpāste pātyaṃte duḥkhadeṣu vai || nānāsthāneṣu pacyaṃte narakeṣu punaḥpunaḥ || 32||
सूचीमुखे महाक्लेशे नरके पात्यते नरः ।। पापी पुण्यविहीनश्च ताड्यते यमकिंकरैः ।। ३३।।
sūcīmukhe mahākleśe narake pātyate naraḥ || pāpī puṇyavihīnaśca tāḍyate yamakiṃkaraiḥ || 33||
लौहकुम्भे विनिःक्षिप्ताः श्वसन्तश्च शनैःशनैः ।। महाग्निना प्रपच्यंते स्वपापैरेव मानवाः।।३४।।
lauhakumbhe viniḥkṣiptāḥ śvasantaśca śanaiḥśanaiḥ || mahāgninā prapacyaṃte svapāpaireva mānavāḥ||34||
दृढं रज्ज्वादिभिर्बद्ध्वा प्रपीड्यंते शिलासु च ।। क्षिप्यंते चान्धकूपेषु दश्यंते भ्रमरैर्भृशम् ।। ३५।।
dṛḍhaṃ rajjvādibhirbaddhvā prapīḍyaṃte śilāsu ca || kṣipyaṃte cāndhakūpeṣu daśyaṃte bhramarairbhṛśam || 35||
कृमिभिर्भिन्नसर्वांगाश्शतशो जर्जरीकृताः ।। सुतीक्ष्णक्षारकूपेषु क्षिप्यंते तदनंतरम् ।। ३६ ।।
kṛmibhirbhinnasarvāṃgāśśataśo jarjarīkṛtāḥ || sutīkṣṇakṣārakūpeṣu kṣipyaṃte tadanaṃtaram || 36 ||
महाज्वालेऽत्र नरके पापाः क्रन्दंति दुःखिताः ।। इतश्चेतश्च धावंति दह्यमानास्तदर्चिषा ।। ३७ ।।
mahājvāle'tra narake pāpāḥ krandaṃti duḥkhitāḥ || itaścetaśca dhāvaṃti dahyamānāstadarciṣā || 37 ||
पृष्ठे चानीय तुण्डाभ्यां विन्यस्त स्कंधयोजिते ।। तयोर्मध्येन वाकृष्य बाहुपृष्ठेन गाढतः ।। ३८।।
pṛṣṭhe cānīya tuṇḍābhyāṃ vinyasta skaṃdhayojite || tayormadhyena vākṛṣya bāhupṛṣṭhena gāḍhataḥ || 38||
बद्ध्वा परस्परं सर्वे सुभृशं पापरज्जुभिः ।। बद्धपिंडास्तु दृश्यंते महा ज्वाले तु यातनाः ।। ३९ ।।
baddhvā parasparaṃ sarve subhṛśaṃ pāparajjubhiḥ || baddhapiṃḍāstu dṛśyaṃte mahā jvāle tu yātanāḥ || 39 ||
रज्जुभिर्वेष्टिताश्चैव प्रलिप्ताः कर्द्दमेन च ।। करीषतुषवह्नौ च पच्यंते न म्रियंति च ।। 5.9.४० ।।
rajjubhirveṣṭitāścaiva praliptāḥ karddamena ca || karīṣatuṣavahnau ca pacyaṃte na mriyaṃti ca || 5.9.40 ||
सुतीक्ष्णं चरितास्ते हि कर्कशासु शिलासु च ।। आस्फाल्य शतशः पापाः पच्यंते तृणवत्ततः।।४१।।
sutīkṣṇaṃ caritāste hi karkaśāsu śilāsu ca || āsphālya śataśaḥ pāpāḥ pacyaṃte tṛṇavattataḥ||41||
शरीराभ्यंतरगतैः प्रभूतैः कृमिभिर्नराः ।। भक्ष्यंते तीक्ष्णवदनैरात्मदेहक्षयाद्भृशम् ।। ४२।।
śarīrābhyaṃtaragataiḥ prabhūtaiḥ kṛmibhirnarāḥ || bhakṣyaṃte tīkṣṇavadanairātmadehakṣayādbhṛśam || 42||
कृमीणां निचये क्षिप्ताः पूयमांसास्थिराशिषु।।तिष्ठंत्युद्विग्नहृदयाः पर्वताभ्यां निपीडिताः ।। ४३।।
kṛmīṇāṃ nicaye kṣiptāḥ pūyamāṃsāsthirāśiṣu||tiṣṭhaṃtyudvignahṛdayāḥ parvatābhyāṃ nipīḍitāḥ || 43||
तप्तेन वज्रलेपेन शरीरमनुलिप्यते ।। अधोमुखोर्ध्वपादाश्च तातप्यंते स्म वह्निना ।। ४४ ।।
taptena vajralepena śarīramanulipyate || adhomukhordhvapādāśca tātapyaṃte sma vahninā || 44 ||
वदनांतः प्रविन्यस्तां सुप्रतप्तामयोगदाम् ।। ते खादन्ति पराधीनास्तैस्ताड्यंते समुद्गरैः ।। ४५।।
vadanāṃtaḥ pravinyastāṃ suprataptāmayogadām || te khādanti parādhīnāstaistāḍyaṃte samudgaraiḥ || 45||
इत्थं व्यास कुकर्म्माणो नरकेषु पचंति हि।।वर्णयामि विवर्णत्वं तेषां तत्त्वाय कर्म्मिणाम्।।४६।।
itthaṃ vyāsa kukarmmāṇo narakeṣu pacaṃti hi||varṇayāmi vivarṇatvaṃ teṣāṃ tattvāya karmmiṇām||46||
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यतो नरकगतिवर्णनंनाम नवमोऽध्यायः।।९।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sāmānyato narakagativarṇanaṃnāma navamo'dhyāyaḥ||9||
ॐ श्री परमात्मने नमः