सनत्कुमार उवाच ।।
मिथ्यागमं प्रवृत्तस्तु द्विजिह्वाख्ये च गच्छति ।। जिह्वार्द्धकोशविस्तीर्णहलैस्तीक्ष्णः प्रपीड्यते।।१।।
mithyāgamaṃ pravṛttastu dvijihvākhye ca gacchati || jihvārddhakośavistīrṇahalaistīkṣṇaḥ prapīḍyate||1||
निर्भर्त्सयति यः क्रूरो मातरं पितरं गुरुम् ।। विष्ठाभिः कृमिमिश्राभिर्मुखमापूर्य्य हन्यते ।। २।।
nirbhartsayati yaḥ krūro mātaraṃ pitaraṃ gurum || viṣṭhābhiḥ kṛmimiśrābhirmukhamāpūryya hanyate || 2||
ये शिवायतनारामवापीकूपतडागकान्।।विद्रवंति द्विजस्थानं नरास्तत्र रमंति च ।। ३।।
ye śivāyatanārāmavāpīkūpataḍāgakān||vidravaṃti dvijasthānaṃ narāstatra ramaṃti ca || 3||
कामायोद्वर्तनाभ्यंग स्नानपानाम्बुभोजनम् ।। क्रीडनं मैथुनं द्यूतमाचरन्ति मदोद्धता।।४।।
kāmāyodvartanābhyaṃga snānapānāmbubhojanam || krīḍanaṃ maithunaṃ dyūtamācaranti madoddhatā||4||
पेचिरे विविधैर्घेरैरिक्षुयंत्रादिपीडनैः ।। निरयाग्निषु पच्यंते यावदाभूतसंप्लवम्।।५।।
pecire vividhairgherairikṣuyaṃtrādipīḍanaiḥ || nirayāgniṣu pacyaṃte yāvadābhūtasaṃplavam||5||
तेन तेनैव रूपेण ताड्यते पारदारिकाः ।। गाढमालिंग्य ते नारीं सुतप्तां लोहनिर्मिताम् ।। ६ ।।
tena tenaiva rūpeṇa tāḍyate pāradārikāḥ || gāḍhamāliṃgya te nārīṃ sutaptāṃ lohanirmitām || 6 ||
पूर्वाकाराश्च पुरुषाः प्रज्वलन्ति समंततः ।। दुश्चारिणीं स्त्रियं गाढमालिंगंति रुदंति च ।। ७ ।।
pūrvākārāśca puruṣāḥ prajvalanti samaṃtataḥ || duścāriṇīṃ striyaṃ gāḍhamāliṃgaṃti rudaṃti ca || 7 ||
ये शृण्वंति सतां निंदां तेषां कर्णप्रपूरणम् ।। अग्निवर्णैरयःकीलैस्तप्तैस्ताम्रादिनिर्मितैः ।। ६।।
ye śṛṇvaṃti satāṃ niṃdāṃ teṣāṃ karṇaprapūraṇam || agnivarṇairayaḥkīlaistaptaistāmrādinirmitaiḥ || 6||
त्रपुसीसारकूटाद्भिः क्षीरेण च पुनःपुनः।।सुतप्ततीक्ष्णतैलेन वज्रलेपेन वा पुनः ।। ९।।
trapusīsārakūṭādbhiḥ kṣīreṇa ca punaḥpunaḥ||sutaptatīkṣṇatailena vajralepena vā punaḥ || 9||
क्रमादापूर्य्यकर्णांस्तु नरकेषु च यातनाः ।। अनुक्रमेण सर्वेषु भवंत्येताः समंततः ।। 5.10.१०।।
kramādāpūryyakarṇāṃstu narakeṣu ca yātanāḥ || anukrameṇa sarveṣu bhavaṃtyetāḥ samaṃtataḥ || 5.10.10||
सर्वेन्द्रियाणामप्येवं क्रमात्पापेन यातनाः ।। भवंति घोराः प्रत्येकं शरीरेण कृतेन च ।। ११ ।।
sarvendriyāṇāmapyevaṃ kramātpāpena yātanāḥ || bhavaṃti ghorāḥ pratyekaṃ śarīreṇa kṛtena ca || 11 ||
स्पर्शदोषेण ये मूढास्स्पृशंति च परस्त्रियम् ।। तेषां करोऽग्निवर्णाभिः पांशुभिः पूर्य्यते भृशम् ।। १२ ।।
sparśadoṣeṇa ye mūḍhāsspṛśaṃti ca parastriyam || teṣāṃ karo'gnivarṇābhiḥ pāṃśubhiḥ pūryyate bhṛśam || 12 ||
तेषां क्षारादिभिस्सर्वैश्शरीरमनुलिप्यते ।। यातनाश्च महाकष्टास्सर्वेषु नरकेषु च ।। १३ ।।
teṣāṃ kṣārādibhissarvaiśśarīramanulipyate || yātanāśca mahākaṣṭāssarveṣu narakeṣu ca || 13 ||
कुर्वन्ति पित्रोर्भृकुटिं करनेत्राणि ये नरा ।। वक्त्राणि तेषां सांतानि कीर्य्यंते शंकुभिर्दृढम् ।। १४ ।।
kurvanti pitrorbhṛkuṭiṃ karanetrāṇi ye narā || vaktrāṇi teṣāṃ sāṃtāni kīryyaṃte śaṃkubhirdṛḍham || 14 ||
यैरिन्द्रियैर्नरा ये च कुर्वन्ति परस्त्रियम् ।। इन्द्रियाणि च तेषां वै विकुर्वंति तथैव च ।। १५ ।।
yairindriyairnarā ye ca kurvanti parastriyam || indriyāṇi ca teṣāṃ vai vikurvaṃti tathaiva ca || 15 ||
परदारांश्च पश्यन्ति लुब्धास्स्तब्धेन चक्षुषा ।। सूचीभिश्चाग्निवर्णाभिस्तेषां नेत्रप्रपूरणम् ।। १६ ।।
paradārāṃśca paśyanti lubdhāsstabdhena cakṣuṣā || sūcībhiścāgnivarṇābhisteṣāṃ netraprapūraṇam || 16 ||
क्षाराद्यैश्च क्रमात्सर्वा इहैव यमयातनाः ।। भवंति मुनिशार्दूल सत्यंसत्यं न संशयः ।। १७ ।।
kṣārādyaiśca kramātsarvā ihaiva yamayātanāḥ || bhavaṃti muniśārdūla satyaṃsatyaṃ na saṃśayaḥ || 17 ||
देवाग्निगुरुविप्रेभ्यश्चानिवेद्य प्रभुंजते ।। लोहकीलशतैस्तप्तैस्तज्जिह्वास्यं च पूर्य्यते ।। १८ ।।
devāgniguruviprebhyaścānivedya prabhuṃjate || lohakīlaśataistaptaistajjihvāsyaṃ ca pūryyate || 18 ||
ये देवारामपुष्पाणि लोभात्संगृह्य पाणिना ।। जिघ्रंति च नरा भूयः शिरसा धारयंति च ।। १९ ।।
ye devārāmapuṣpāṇi lobhātsaṃgṛhya pāṇinā || jighraṃti ca narā bhūyaḥ śirasā dhārayaṃti ca || 19 ||
आपूर्य्यते शिरस्तेषां तप्तैर्लोहस्य शंकुभिः ।। नासिका वातिबहुलैस्ततः क्षारादिभिर्भृशम् ।। 5.10.२०।।
āpūryyate śirasteṣāṃ taptairlohasya śaṃkubhiḥ || nāsikā vātibahulaistataḥ kṣārādibhirbhṛśam || 5.10.20||
ये निंदन्ति महात्मानं वाचकं धर्म्मदेशिकम् ।। देवाग्निगुरुभक्तांश्च धर्मशास्त्रं च शाश्वतम् ।। २१ ।।
ye niṃdanti mahātmānaṃ vācakaṃ dharmmadeśikam || devāgnigurubhaktāṃśca dharmaśāstraṃ ca śāśvatam || 21 ||
तेषामुरसि कण्ठे च जिह्वायां दंतसन्धिषु ।। तालुन्योष्ठे नासिकायां मूर्ध्नि सर्वाङ्गसन्धिषु ।। २२ ।।
teṣāmurasi kaṇṭhe ca jihvāyāṃ daṃtasandhiṣu || tālunyoṣṭhe nāsikāyāṃ mūrdhni sarvāṅgasandhiṣu || 22 ||
अग्निवर्णास्तु तप्ताश्च त्रिशाखा लोहशंकवः ।। आखिद्यंते च बहुशः स्थानेष्वेतेषु मुद्गरैः ।। २३ ।।
agnivarṇāstu taptāśca triśākhā lohaśaṃkavaḥ || ākhidyaṃte ca bahuśaḥ sthāneṣveteṣu mudgaraiḥ || 23 ||
ततः क्षारेण दीप्तेन पूर्यते हि समं ततः ।। यातनाश्च महत्यो वै शरीरस्याति सर्वतः ।। २४ ।।
tataḥ kṣāreṇa dīptena pūryate hi samaṃ tataḥ || yātanāśca mahatyo vai śarīrasyāti sarvataḥ || 24 ||
अशेषनरकेष्वेव क्रमंति क्रमशः पुनः ।। ये गृह्णन्ति परद्रव्यं पद्भ्यां विप्रं स्पृशंति च ।। २५ ।।
aśeṣanarakeṣveva kramaṃti kramaśaḥ punaḥ || ye gṛhṇanti paradravyaṃ padbhyāṃ vipraṃ spṛśaṃti ca || 25 ||
शिवोपकरणं गां च ज्ञानादिलिखितं च यत् ।। हस्तपादादिभिस्तेषामापूर्य्यंते समंततः ।। २६ ।।
śivopakaraṇaṃ gāṃ ca jñānādilikhitaṃ ca yat || hastapādādibhisteṣāmāpūryyaṃte samaṃtataḥ || 26 ||
नरकेषु च सर्वेषु विचित्रा देहयातनाः ।। भवंति बहुशः कष्टाः पाणिपादसमुद्भवाः ।। २७ ।।
narakeṣu ca sarveṣu vicitrā dehayātanāḥ || bhavaṃti bahuśaḥ kaṣṭāḥ pāṇipādasamudbhavāḥ || 27 ||
शिवायतनपर्य्यंते देवारामेषु कुत्रचित्।।समुत्सृजंति ये पापाः पुरीषं मूत्रमेव च।।२८।।
śivāyatanaparyyaṃte devārāmeṣu kutracit||samutsṛjaṃti ye pāpāḥ purīṣaṃ mūtrameva ca||28||
तेषां शिश्नं सवृषणं चूर्ण्यते लोहमुद्गरैः।।सूचीभिरग्निवर्णाभिस्कथा त्वापूर्य्यते पुनः ।। २९।।
teṣāṃ śiśnaṃ savṛṣaṇaṃ cūrṇyate lohamudgaraiḥ||sūcībhiragnivarṇābhiskathā tvāpūryyate punaḥ || 29||
ततः क्षारेण महता तीव्रेण च पुनः पुनः ।। द्रुतेन पूर्यते गाढं गुदे शिश्ने च देहिनः ।। 5.10.३० ।।
tataḥ kṣāreṇa mahatā tīvreṇa ca punaḥ punaḥ || drutena pūryate gāḍhaṃ gude śiśne ca dehinaḥ || 5.10.30 ||
मनस्सर्वेन्द्रियाणां च यस्मा द्दुःखं प्रजायते ।। धने सत्यपि ये दानं न प्रयच्छंति तृष्णया ।। ३१ ।।
manassarvendriyāṇāṃ ca yasmā dduḥkhaṃ prajāyate || dhane satyapi ye dānaṃ na prayacchaṃti tṛṣṇayā || 31 ||
अतिथिं चावमन्यते काले प्राप्ते गृहाश्रमे ।। तस्मात्ते दुष्कृतं प्राप्य गच्छंति निरयेऽशुचौ ।। ३२ ।।
atithiṃ cāvamanyate kāle prāpte gṛhāśrame || tasmātte duṣkṛtaṃ prāpya gacchaṃti niraye'śucau || 32 ||
येऽन्नं दत्त्वा हि भुंजंति न श्वभ्यस्सह वायसैः ।। तेषां च विवृतं वक्त्रं कीलकद्वयताडितम्।।३३।।
ye'nnaṃ dattvā hi bhuṃjaṃti na śvabhyassaha vāyasaiḥ || teṣāṃ ca vivṛtaṃ vaktraṃ kīlakadvayatāḍitam||33||
कृमिभिः प्राणिभिश्चोग्रैर्लोहतुण्डैश्च वायसैः ।। उपद्रवैर्बहुविधैरुग्रैरंतः प्रपीड्यते ।। ३४ ।।
kṛmibhiḥ prāṇibhiścograirlohatuṇḍaiśca vāyasaiḥ || upadravairbahuvidhairugrairaṃtaḥ prapīḍyate || 34 ||
श्यामश्च शबलश्चैव यममार्गानुरोधकौ ।। यौ स्तस्ताभ्यां प्रयच्छामि तौ गृह्णीतामिमं बलिम् ।। ३५।।
śyāmaśca śabalaścaiva yamamārgānurodhakau || yau stastābhyāṃ prayacchāmi tau gṛhṇītāmimaṃ balim || 35||
ये वा वरुणवायव्या याम्या नैर्ऋत्यवायसाः ।। वायसा पुण्यकर्माणस्ते प्रगृह्णंतु मे बलिम् ।। ३६ ।।
ye vā varuṇavāyavyā yāmyā nairṛtyavāyasāḥ || vāyasā puṇyakarmāṇaste pragṛhṇaṃtu me balim || 36 ||
शिवामभ्यर्च्य यत्नेन हुत्वाग्नौ विधिपूर्वकम् ।। शैवैर्मन्त्रैर्बलिं ये च ददंते न च ते यमम् ।। ३७ ।।
śivāmabhyarcya yatnena hutvāgnau vidhipūrvakam || śaivairmantrairbaliṃ ye ca dadaṃte na ca te yamam || 37 ||
पश्यंति त्रिदिवं यांति तस्माद्दद्याद्दिनेदिने।।मण्डलं चतुरस्रं तु कृत्वा गंधादिवासितम् ।। ३८।।
paśyaṃti tridivaṃ yāṃti tasmāddadyāddinedine||maṇḍalaṃ caturasraṃ tu kṛtvā gaṃdhādivāsitam || 38||
धन्वन्तर्यर्थमीशान्यां प्राच्यामिन्द्राय निःक्षिपेत् ।। याम्यां यमाय वारुण्यां सुदक्षोमाय दक्षिणे ।। ३९।।
dhanvantaryarthamīśānyāṃ prācyāmindrāya niḥkṣipet || yāmyāṃ yamāya vāruṇyāṃ sudakṣomāya dakṣiṇe || 39||
पितृभ्यस्तु विनिक्षिप्य प्राच्यामर्यमणे ततः ।। धातुश्चैव विधातुश्च द्वारदेशे विनिःक्षिपेत् ।। 5.10.४० ।।
pitṛbhyastu vinikṣipya prācyāmaryamaṇe tataḥ || dhātuścaiva vidhātuśca dvāradeśe viniḥkṣipet || 5.10.40 ||
श्वभ्यश्च श्वपतिभ्यश्च वयोभ्यो विक्षिपेद्भुवि ।। देवैः पितृमनुष्यैश्च प्रेतैर्भूतैस्सगुह्यकै ।। ४१ ।।
śvabhyaśca śvapatibhyaśca vayobhyo vikṣipedbhuvi || devaiḥ pitṛmanuṣyaiśca pretairbhūtaissaguhyakai || 41 ||
वयोभिः कृमिकीटैश्च गृहस्थश्चोपजीव्यते ।। स्वाहाकारः स्वधाकारो वषट्कारस्तृतीयकः ।। ४२।।
vayobhiḥ kṛmikīṭaiśca gṛhasthaścopajīvyate || svāhākāraḥ svadhākāro vaṣaṭkārastṛtīyakaḥ || 42||
हंतकारस्तथैवान्यो धेन्वा स्तनचतुष्टयम्।।स्वाहाकारं स्तनं देवास्स्वधां च पितरस्तथा।।४३।।
haṃtakārastathaivānyo dhenvā stanacatuṣṭayam||svāhākāraṃ stanaṃ devāssvadhāṃ ca pitarastathā||43||
वषट्कारं तथैवान्ये देवा भूतेश्वरास्तथा ।। हंतकारं मनुष्याश्च पिबंति सततं स्त नम् ।। ४४ ।।
vaṣaṭkāraṃ tathaivānye devā bhūteśvarāstathā || haṃtakāraṃ manuṣyāśca pibaṃti satataṃ sta nam || 44 ||
यस्त्वेतां मानवो धेनुं श्रद्धया ह्यनुपूर्विकाम् ।। करोति सततं काले साग्नित्वायोपकल्प्यते ।। ४५ ।।
yastvetāṃ mānavo dhenuṃ śraddhayā hyanupūrvikām || karoti satataṃ kāle sāgnitvāyopakalpyate || 45 ||
यस्तां जहाति वा स्वस्थस्तामिस्रे स तु मज्जति ।। तस्माद्दत्त्वा बलिं तेभ्यो द्वारस्थश्चिंतयेत्क्षणम् ।। ४६।।
yastāṃ jahāti vā svasthastāmisre sa tu majjati || tasmāddattvā baliṃ tebhyo dvārasthaściṃtayetkṣaṇam || 46||
क्षुधार्तमतिथिं सम्यगेकग्रामनिवासिनम् ।। भोजयेत्तं शुभान्नेन यथाशक्त्यात्मभोजनात् ।। ४७।।
kṣudhārtamatithiṃ samyagekagrāmanivāsinam || bhojayettaṃ śubhānnena yathāśaktyātmabhojanāt || 47||
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।। स तस्मै दुष्कृतं दत्त्वा पुण्यमा दाय गच्छति ।। ४८।।
atithiryasya bhagnāśo gṛhātpratinivartate || sa tasmai duṣkṛtaṃ dattvā puṇyamā dāya gacchati || 48||
ततोऽन्नं प्रियमेवाश्नन्नरः शृंखलवान्पुनः ।। जिह्वावेगेन विद्धोत्र चिरं कालं स तिष्ठति ।। ४९।।
tato'nnaṃ priyamevāśnannaraḥ śṛṃkhalavānpunaḥ || jihvāvegena viddhotra ciraṃ kālaṃ sa tiṣṭhati || 49||
यतस्तं मांसमुद्धत्य तिलमात्रप्रमाणतः ।। खादितुं दीयते तेषां भित्त्वा चैव तु शोणितम् ।। 5.10.५० ।।
yatastaṃ māṃsamuddhatya tilamātrapramāṇataḥ || khādituṃ dīyate teṣāṃ bhittvā caiva tu śoṇitam || 5.10.50 ||
निश्शेषतः कशाभिस्तु पीड्यते क्रमशः पुनः ।। बुभुक्षयातिकष्टं हि तथायाति पिपासया ।। ५१ ।।
niśśeṣataḥ kaśābhistu pīḍyate kramaśaḥ punaḥ || bubhukṣayātikaṣṭaṃ hi tathāyāti pipāsayā || 51 ||
एवमाद्या महाघोरा यातनाः पापकर्मणाम् ।। अंते यत्प्रतिपन्नं हि तत्संक्षेपेण संशृणु ।। ५२ ।।
evamādyā mahāghorā yātanāḥ pāpakarmaṇām || aṃte yatpratipannaṃ hi tatsaṃkṣepeṇa saṃśṛṇu || 52 ||
यः करोति महापापं धर्म्मं चरति वै लघु ।। धर्म्मं गुरुतरं वापि तथावस्थे तयोः शृणु ।। ५३।।
yaḥ karoti mahāpāpaṃ dharmmaṃ carati vai laghu || dharmmaṃ gurutaraṃ vāpi tathāvasthe tayoḥ śṛṇu || 53||
सुकृतस्य फलं नोक्तं गुरुपा पप्रभावतः ।। न मिनोति सुखं तत्र भोगैर्बहुभिरन्वितः ।। ५४ ।।
sukṛtasya phalaṃ noktaṃ gurupā paprabhāvataḥ || na minoti sukhaṃ tatra bhogairbahubhiranvitaḥ || 54 ||
तथोद्विग्नोतिसंतप्तो न भक्ष्यैर्मन्यते सुखम् ।। अभावादग्रतोऽन्यस्य प्रतिकल्पं दिनेदिने ।। ५५।।
tathodvignotisaṃtapto na bhakṣyairmanyate sukham || abhāvādagrato'nyasya pratikalpaṃ dinedine || 55||
पुमान्यो गुरुधर्म्माऽपि सोपवासो यथा गृही ।। वित्तवान्न विजानाति पीडां नियमसंस्थितः ।। ५६ ।।
pumānyo gurudharmmā'pi sopavāso yathā gṛhī || vittavānna vijānāti pīḍāṃ niyamasaṃsthitaḥ || 56 ||
तानि पापानि घोराणि संति यैश्च नरो भुवि ।। शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ।। ५७ ।। ।।
tāni pāpāni ghorāṇi saṃti yaiśca naro bhuvi || śatadhā bhedamāpnoti girirvajrahato yathā || 57 || ||
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकगतिभोगवर्णनं नाम दशमोऽध्यायः ।। १० ।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ narakagatibhogavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||
ॐ श्री परमात्मने नमः