Uma Samhita

Adhyaya - 11

Glory of the gift of food

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। व्यास उवाच ।। ।।
कृतपापा नरा यांति दुःखेन महतान्विताः ।। यममार्गे सुखं यैश्च तान्धर्मान्वद मे प्रभो ।। १ ।।
kṛtapāpā narā yāṃti duḥkhena mahatānvitāḥ || yamamārge sukhaṃ yaiśca tāndharmānvada me prabho || 1 ||

Samhita : 9

Adhyaya :   11

Shloka :   1

।। सनत्कुमार उवाच ।।
अवश्यं हि कृतं कर्म भोक्तव्यमविचारतः ।। शुभाशुभमथो वक्ष्ये तान्धर्म्मान्सुखदायकान् ।२।।
avaśyaṃ hi kṛtaṃ karma bhoktavyamavicārataḥ || śubhāśubhamatho vakṣye tāndharmmānsukhadāyakān |2||

Samhita : 9

Adhyaya :   11

Shloka :   2

अत्र ये शुभकर्म्माणः सौम्यचित्ता दयान्विताः ।। सुखेन ते नरा यांति यममार्गं भयावहम् ।। ३ ।।
atra ye śubhakarmmāṇaḥ saumyacittā dayānvitāḥ || sukhena te narā yāṃti yamamārgaṃ bhayāvaham || 3 ||

Samhita : 9

Adhyaya :   11

Shloka :   3

यः प्रदद्याद् द्विजेन्द्राणामुपानत्काष्ठपादुके ।। स नरोऽश्वेन महता सुखं याति यमालयम् ।। ४ ।। ।।
yaḥ pradadyād dvijendrāṇāmupānatkāṣṭhapāduke || sa naro'śvena mahatā sukhaṃ yāti yamālayam || 4 || ||

Samhita : 9

Adhyaya :   11

Shloka :   4

छत्रदानेन गच्छंति यथा छत्रेण देहिनः ।। शिबिकायाः प्रदानेन तद्रथेन सुखं व्रजेत् ।। ५ ।।
chatradānena gacchaṃti yathā chatreṇa dehinaḥ || śibikāyāḥ pradānena tadrathena sukhaṃ vrajet || 5 ||

Samhita : 9

Adhyaya :   11

Shloka :   5

शय्यासनप्रदानेन सुखं याति सुविश्रमम् ।। आरामच्छायाकर्तारो मार्गे वा वृक्षरोपकाः ।। व्रजन्ति यमलोकं च आतपेऽति गतक्लमाः ।। ६।।
śayyāsanapradānena sukhaṃ yāti suviśramam || ārāmacchāyākartāro mārge vā vṛkṣaropakāḥ || vrajanti yamalokaṃ ca ātape'ti gataklamāḥ || 6||

Samhita : 9

Adhyaya :   11

Shloka :   6

यांति पुष्पगयानेन पुष्पारामकरा नराः ।। देवायतनकर्तारः क्रीडंति च गृहोदरे ।। ७।।
yāṃti puṣpagayānena puṣpārāmakarā narāḥ || devāyatanakartāraḥ krīḍaṃti ca gṛhodare || 7||

Samhita : 9

Adhyaya :   11

Shloka :   7

कर्तारश्च तथा ये च यतीनामाश्रमस्य च ।। अनाथमण्डपानां तु क्रीडंति च गृहोदरे ।। ८ ।।
kartāraśca tathā ye ca yatīnāmāśramasya ca || anāthamaṇḍapānāṃ tu krīḍaṃti ca gṛhodare || 8 ||

Samhita : 9

Adhyaya :   11

Shloka :   8

देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः ।। पूज्यमाना नरा यांति कामुकेन यथासुखम् ।। ९ ।।
devāgniguruviprāṇāṃ mātāpitrośca pūjakāḥ || pūjyamānā narā yāṃti kāmukena yathāsukham || 9 ||

Samhita : 9

Adhyaya :   11

Shloka :   9

द्योतयंतो दिशस्सर्वा यांति दीपप्रदायिनः ।। प्रतिश्रयप्रदानेन सुखं यांति निरामयाः ।। 5.11.१० ।।
dyotayaṃto diśassarvā yāṃti dīpapradāyinaḥ || pratiśrayapradānena sukhaṃ yāṃti nirāmayāḥ || 5.11.10 ||

Samhita : 9

Adhyaya :   11

Shloka :   10

विश्राम्यमाणा गच्छंति गुरुशुश्रूषका नराः ।। आतोद्यविप्रदातारस्सुखं यांति स्वके गृहे ।। ११ ।।
viśrāmyamāṇā gacchaṃti guruśuśrūṣakā narāḥ || ātodyavipradātārassukhaṃ yāṃti svake gṛhe || 11 ||

Samhita : 9

Adhyaya :   11

Shloka :   11

सर्वकामसमृद्धेन यथा गच्छंति गोप्रदाः ।। अत्र दत्तान्नपानानि 'तान्याप्नोति नरः पथि ।। १२ ।।
sarvakāmasamṛddhena yathā gacchaṃti gopradāḥ || atra dattānnapānāni 'tānyāpnoti naraḥ pathi || 12 ||

Samhita : 9

Adhyaya :   11

Shloka :   12

पादशौचप्रदानेन सजलेन पथा व्रजेत् ।। पादाभ्यंगं च यः कुर्यादश्वपृष्ठेन गच्छति ।। १३ ।।
pādaśaucapradānena sajalena pathā vrajet || pādābhyaṃgaṃ ca yaḥ kuryādaśvapṛṣṭhena gacchati || 13 ||

Samhita : 9

Adhyaya :   11

Shloka :   13

पादशौचं तथाभ्यंगं दीपमन्नं प्रतिश्रयम् ।। यो ददाति सदा व्यास नोपसर्पति तं यमः ।। १४ ।।
pādaśaucaṃ tathābhyaṃgaṃ dīpamannaṃ pratiśrayam || yo dadāti sadā vyāsa nopasarpati taṃ yamaḥ || 14 ||

Samhita : 9

Adhyaya :   11

Shloka :   14

हेमरत्नप्रदानेन याति दुर्गाणि निस्तरन् ।। रौप्यानडुत्स्रग्दानेन यमलोकं सुखेन सः ।। १५ ।।
hemaratnapradānena yāti durgāṇi nistaran || raupyānaḍutsragdānena yamalokaṃ sukhena saḥ || 15 ||

Samhita : 9

Adhyaya :   11

Shloka :   15

इत्येवमादिभिर्दानैस्सुखं यांति यमालयम् ।। स्वर्गे तु विविधान्भोगान्प्राप्नुवंति सदा नराः ।। १६ ।।
ityevamādibhirdānaissukhaṃ yāṃti yamālayam || svarge tu vividhānbhogānprāpnuvaṃti sadā narāḥ || 16 ||

Samhita : 9

Adhyaya :   11

Shloka :   16

सर्वेषामेव दानानामन्नदानं परं स्मृतम् ।। सद्यः प्रीतिकरं हृद्यं बलबुद्धिविवर्धनम् ।। १७।।
sarveṣāmeva dānānāmannadānaṃ paraṃ smṛtam || sadyaḥ prītikaraṃ hṛdyaṃ balabuddhivivardhanam || 17||

Samhita : 9

Adhyaya :   11

Shloka :   17

नान्नदानसमं दानं विद्यते मुनिसत्तम ।। अन्नाद्भवंति भूतानि तदभावे म्रियंति च ।। १८।।
nānnadānasamaṃ dānaṃ vidyate munisattama || annādbhavaṃti bhūtāni tadabhāve mriyaṃti ca || 18||

Samhita : 9

Adhyaya :   11

Shloka :   18

रक्तं मांसं वसा शुक्रं क्रमादन्नात्प्रवर्धते ।। शुक्राद्भवंति भूतानि तस्मादन्नमयं जगत् ।। १९ ।।
raktaṃ māṃsaṃ vasā śukraṃ kramādannātpravardhate || śukrādbhavaṃti bhūtāni tasmādannamayaṃ jagat || 19 ||

Samhita : 9

Adhyaya :   11

Shloka :   19

हेमरत्नाश्वनागेन्द्रैर्नारीस्रक्चंदनादिभिः ।। समस्तैरपि संप्राप्तैर्न रमंति बुभुक्षिताः ।। 5.11.२०।।
hemaratnāśvanāgendrairnārīsrakcaṃdanādibhiḥ || samastairapi saṃprāptairna ramaṃti bubhukṣitāḥ || 5.11.20||

Samhita : 9

Adhyaya :   11

Shloka :   20

गर्भस्था जायमानाश्च बालवृद्धाश्च मध्यमाः ।। आहारमभिकांक्षंति देवदानवराक्षसाः।।२१।।
garbhasthā jāyamānāśca bālavṛddhāśca madhyamāḥ || āhāramabhikāṃkṣaṃti devadānavarākṣasāḥ||21||

Samhita : 9

Adhyaya :   11

Shloka :   21

क्षुधा निश्शेषरोगाणां व्याधिः श्रेष्ठतमः स्मृतः ।। स चान्नौषधिलेपेन नश्यतीह न संशयः ।। २२ ।।
kṣudhā niśśeṣarogāṇāṃ vyādhiḥ śreṣṭhatamaḥ smṛtaḥ || sa cānnauṣadhilepena naśyatīha na saṃśayaḥ || 22 ||

Samhita : 9

Adhyaya :   11

Shloka :   22

नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः ।। नास्त्यरोगसमं सौख्यं नास्ति क्रोधसमो रिपुः ।। २३।।
nāsti kṣudhāsamaṃ duḥkhaṃ nāsti rogaḥ kṣudhāsamaḥ || nāstyarogasamaṃ saukhyaṃ nāsti krodhasamo ripuḥ || 23||

Samhita : 9

Adhyaya :   11

Shloka :   23

अतएव महत्पुण्यमन्नदाने प्रकीर्तितम्।।तथा क्षुधाग्निना तप्ता म्रियंते सर्वदेहिनः।।२४।।
ataeva mahatpuṇyamannadāne prakīrtitam||tathā kṣudhāgninā taptā mriyaṃte sarvadehinaḥ||24||

Samhita : 9

Adhyaya :   11

Shloka :   24

अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः।।तस्मादन्नप्रदानेन सर्वदानफलं लभेत् ।। २५।।
annadaḥ prāṇadaḥ proktaḥ prāṇadaścāpi sarvadaḥ||tasmādannapradānena sarvadānaphalaṃ labhet || 25||

Samhita : 9

Adhyaya :   11

Shloka :   25

यस्यान्नपानपुष्टाङ्गः कुरुते पुण्यसंचयम्।।अन्नप्रदातुस्तस्यार्द्धं कर्तुश्चार्द्धं न संशयः ।। २६ ।।
yasyānnapānapuṣṭāṅgaḥ kurute puṇyasaṃcayam||annapradātustasyārddhaṃ kartuścārddhaṃ na saṃśayaḥ || 26 ||

Samhita : 9

Adhyaya :   11

Shloka :   26

त्रैलोक्ये यानि रत्नानि भोगस्त्रीवाहनानि च ।। अन्नदानप्रदस्सर्वमिहामुत्र च तल्लभेत् ।। २७ ।।
trailokye yāni ratnāni bhogastrīvāhanāni ca || annadānapradassarvamihāmutra ca tallabhet || 27 ||

Samhita : 9

Adhyaya :   11

Shloka :   27

धर्म्मार्थकाममोक्षाणां देहः परमसाधनम् ।। तस्मादन्नेन पानेन पालयेद्देहमात्मनः ।। २८ ।।
dharmmārthakāmamokṣāṇāṃ dehaḥ paramasādhanam || tasmādannena pānena pālayeddehamātmanaḥ || 28 ||

Samhita : 9

Adhyaya :   11

Shloka :   28

अन्नमेव प्रशंसंति सर्वमेव प्रतिष्ठितम् ।। अन्नेन सदृशं दानं न भूतं न भविष्यति ।। २९ ।।
annameva praśaṃsaṃti sarvameva pratiṣṭhitam || annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 29 ||

Samhita : 9

Adhyaya :   11

Shloka :   29

अन्नेन धार्य्यते सर्वं विश्वं जगदिदं मुने ।। अन्नमूर्जस्करं लोके प्राणा ह्यन्ने प्रतिष्ठिताः ।। 5.11.३० ।।
annena dhāryyate sarvaṃ viśvaṃ jagadidaṃ mune || annamūrjaskaraṃ loke prāṇā hyanne pratiṣṭhitāḥ || 5.11.30 ||

Samhita : 9

Adhyaya :   11

Shloka :   30

दातव्यं भिक्षवे चान्नं ब्राह्मणाय महात्मने ।। कुटुंबं पीडयित्वापि ह्यात्मनो भूतिमिच्छता ।। ३१।।
dātavyaṃ bhikṣave cānnaṃ brāhmaṇāya mahātmane || kuṭuṃbaṃ pīḍayitvāpi hyātmano bhūtimicchatā || 31||

Samhita : 9

Adhyaya :   11

Shloka :   31

विददाति निधिश्रेष्ठं यो दद्यादन्नमर्थिने।।ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः ।। ३२।।
vidadāti nidhiśreṣṭhaṃ yo dadyādannamarthine||brāhmaṇāyārtarūpāya pāralaukikamātmanaḥ || 32||

Samhita : 9

Adhyaya :   11

Shloka :   32

अर्चयेद्भूतिमन्विच्छन्काले द्विजमुपस्थितम् ।। श्रांतमध्वनि वृत्त्यर्थं गृहस्थो गृहमागतम् ।। ।। ३३ ।।
arcayedbhūtimanvicchankāle dvijamupasthitam || śrāṃtamadhvani vṛttyarthaṃ gṛhastho gṛhamāgatam || || 33 ||

Samhita : 9

Adhyaya :   11

Shloka :   33

अन्नदः पूजयेद्व्यासः सुशीलस्तु विमत्सरः ।। क्रोधमुत्पतितं हित्वा दिवि चेह महत्सुखम् ।। ३४।।
annadaḥ pūjayedvyāsaḥ suśīlastu vimatsaraḥ || krodhamutpatitaṃ hitvā divi ceha mahatsukham || 34||

Samhita : 9

Adhyaya :   11

Shloka :   34

नाभिनिंदेदधिगतं न प्रणुद्यात्कथंचन ।। अपि श्वपाके शुनि वा नान्नदानं प्रणश्यति।।३५।। ।
nābhiniṃdedadhigataṃ na praṇudyātkathaṃcana || api śvapāke śuni vā nānnadānaṃ praṇaśyati||35|| |

Samhita : 9

Adhyaya :   11

Shloka :   35

श्रांतायादृष्टपूर्वाय ह्यन्नमध्वनि वर्तते ।। यो दद्यादपरिक्लिष्टं स समृद्धिमवाप्नुयात ।। ३६।।
śrāṃtāyādṛṣṭapūrvāya hyannamadhvani vartate || yo dadyādaparikliṣṭaṃ sa samṛddhimavāpnuyāta || 36||

Samhita : 9

Adhyaya :   11

Shloka :   36

पितॄन्देवांस्तथा विप्रानतिथींश्च महामुने ।। यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ।। ३७ ।।
pitṝndevāṃstathā viprānatithīṃśca mahāmune || yo naraḥ prīṇayatyannaistasya puṇyaphalaṃ mahat || 37 ||

Samhita : 9

Adhyaya :   11

Shloka :   37

अन्नं पानं च शूद्रेऽपि ब्राह्मणे च विशिष्यते ।। न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च ।। ३८ ।।
annaṃ pānaṃ ca śūdre'pi brāhmaṇe ca viśiṣyate || na pṛcchedgotracaraṇaṃ svādhyāyaṃ deśameva ca || 38 ||

Samhita : 9

Adhyaya :   11

Shloka :   38

भिक्षितो ब्राह्मणेनेह दद्यादन्नं च यः पुमान् ।। स याति परमं स्वर्गं यावदाभूतसंप्लवम् ।। ३९।।
bhikṣito brāhmaṇeneha dadyādannaṃ ca yaḥ pumān || sa yāti paramaṃ svargaṃ yāvadābhūtasaṃplavam || 39||

Samhita : 9

Adhyaya :   11

Shloka :   39

अन्नदस्य च वृक्षाश्च सर्वकामफलान्विताः ।। भवंतीह यथा विप्रा हर्षयुक्तास्त्रिविष्टपे ।। 5.11.४०।।
annadasya ca vṛkṣāśca sarvakāmaphalānvitāḥ || bhavaṃtīha yathā viprā harṣayuktāstriviṣṭape || 5.11.40||

Samhita : 9

Adhyaya :   11

Shloka :   40

अन्नदानेन ये लोकास्स्वर्गे विरचिता मुने ।। अन्नदातुर्महादिव्यास्ताञ्छृणुष्व महामुने ।। ४१ ।।
annadānena ye lokāssvarge viracitā mune || annadāturmahādivyāstāñchṛṇuṣva mahāmune || 41 ||

Samhita : 9

Adhyaya :   11

Shloka :   41

भवनानि प्रकाशंते दिवि तेषां महात्मनाम् ।। नानासंस्थानरूपाणि नाना कामान्वितानि च ।। ४२ ।।
bhavanāni prakāśaṃte divi teṣāṃ mahātmanām || nānāsaṃsthānarūpāṇi nānā kāmānvitāni ca || 42 ||

Samhita : 9

Adhyaya :   11

Shloka :   42

सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ।। हेमवाप्यः शुभाः कूपा दीर्घिकाश्चैव सर्वशः।।४३।।
sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ || hemavāpyaḥ śubhāḥ kūpā dīrghikāścaiva sarvaśaḥ||43||

Samhita : 9

Adhyaya :   11

Shloka :   43

घोषयंति च पानानि शुभान्यथ सहस्रशः ।। भक्ष्यभोज्यमयाश्शैला वासांस्याभरणानि च ।। ४४ ।।
ghoṣayaṃti ca pānāni śubhānyatha sahasraśaḥ || bhakṣyabhojyamayāśśailā vāsāṃsyābharaṇāni ca || 44 ||

Samhita : 9

Adhyaya :   11

Shloka :   44

क्षीरं स्रवंत्यस्सरितस्तथैवाज्यस्य पर्वताः ।। प्रासादाः पाण्डुराभासाश्शय्याश्च कनकोज्ज्वलाः ।। ४५।।
kṣīraṃ sravaṃtyassaritastathaivājyasya parvatāḥ || prāsādāḥ pāṇḍurābhāsāśśayyāśca kanakojjvalāḥ || 45||

Samhita : 9

Adhyaya :   11

Shloka :   45

तानन्नदाश्च गच्छंति तस्मादन्नप्रदो भवेत् ।। यदीच्छेदात्मनो भव्यमिह लोके परत्र च ।। ४६ ।।
tānannadāśca gacchaṃti tasmādannaprado bhavet || yadīcchedātmano bhavyamiha loke paratra ca || 46 ||

Samhita : 9

Adhyaya :   11

Shloka :   46

एते लोकाः पुण्यकृतामन्नदानां महाप्रभाः ।। तस्मादन्नं विशेषेण दातव्यं मानवैर्ध्रुवम् ।। ४७ ।।
ete lokāḥ puṇyakṛtāmannadānāṃ mahāprabhāḥ || tasmādannaṃ viśeṣeṇa dātavyaṃ mānavairdhruvam || 47 ||

Samhita : 9

Adhyaya :   11

Shloka :   47

अन्नं प्रजापतिस्साक्षादन्नं विष्णुस्स्वयं हरः ।। तस्मादन्नसमं दानं न भूतं न भविष्यति ।। ४८ ।।
annaṃ prajāpatissākṣādannaṃ viṣṇussvayaṃ haraḥ || tasmādannasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 48 ||

Samhita : 9

Adhyaya :   11

Shloka :   48

कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत् ।। विमुक्तस्सर्वपापेभ्यस्स्वर्गलोकं स गच्छति ।। ४९ ।।
kṛtvāpi sumahatpāpaṃ yaḥ paścādannado bhavet || vimuktassarvapāpebhyassvargalokaṃ sa gacchati || 49 ||

Samhita : 9

Adhyaya :   11

Shloka :   49

अन्नपानाश्वगोवस्त्रशय्याच्छत्रासनानि च ।। प्रेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः ।। 5.11.५० ।।
annapānāśvagovastraśayyācchatrāsanāni ca || pretaloke praśastāni dānānyaṣṭau viśeṣataḥ || 5.11.50 ||

Samhita : 9

Adhyaya :   11

Shloka :   50

एवं दानविशेषेण धर्मराजपुरं नरः ।। यस्माद्याति विमानेन तस्माद्दानं समाचरेत् ।। ५१ ।।
evaṃ dānaviśeṣeṇa dharmarājapuraṃ naraḥ || yasmādyāti vimānena tasmāddānaṃ samācaret || 51 ||

Samhita : 9

Adhyaya :   11

Shloka :   51

एतदाख्यानमनघमन्नदानप्रभावतः ।। यः पठेत्पाठयेदन्यान्स समृद्धः प्रजायते ।। ५२ ।।
etadākhyānamanaghamannadānaprabhāvataḥ || yaḥ paṭhetpāṭhayedanyānsa samṛddhaḥ prajāyate || 52 ||

Samhita : 9

Adhyaya :   11

Shloka :   52

शृणुयाच्छ्रावयेच्छ्राद्धे ब्राह्मणान्यो महामुने ।। ।अक्षय्यमन्नदानं च पितॄणामुपतिष्ठति।।५३।।
śṛṇuyācchrāvayecchrāddhe brāhmaṇānyo mahāmune || |akṣayyamannadānaṃ ca pitṝṇāmupatiṣṭhati||53||

Samhita : 9

Adhyaya :   11

Shloka :   53

इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायामन्नदानमाहात्म्यवर्णनं नामैकादशोऽध्यायः। ।। ११ ।।
iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāmannadānamāhātmyavarṇanaṃ nāmaikādaśo'dhyāyaḥ| || 11 ||

Samhita : 9

Adhyaya :   11

Shloka :   54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In