| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
पानीयदानं परमं दानानामुत्तमं सदा ॥ सर्वेषां जीवपुंजानां तर्पणं जीवनं स्मृतम् ॥ १ ॥
pānīyadānaṃ paramaṃ dānānāmuttamaṃ sadā .. sarveṣāṃ jīvapuṃjānāṃ tarpaṇaṃ jīvanaṃ smṛtam .. 1 ..
प्रपादानमतः कुर्यात्सुस्नेहादनिवारितम् ॥ जलाश्रयविनिर्माणं महानन्दकरं भवेत् ॥ २॥
prapādānamataḥ kuryātsusnehādanivāritam .. jalāśrayavinirmāṇaṃ mahānandakaraṃ bhavet .. 2..
इह लोके परे वापि सत्यं सत्यं न संशयः॥तस्माद्वापीश्च कूपांश्च तडागान्कारयेन्नरः ॥ ३॥
iha loke pare vāpi satyaṃ satyaṃ na saṃśayaḥ..tasmādvāpīśca kūpāṃśca taḍāgānkārayennaraḥ .. 3..
अर्द्धं पापस्य हरति पुरुषस्य विकर्मणः ॥ कूपः प्रवृत्तपानीयः सुप्रवृत्तस्य नित्यशः ॥ ४ ॥
arddhaṃ pāpasya harati puruṣasya vikarmaṇaḥ .. kūpaḥ pravṛttapānīyaḥ supravṛttasya nityaśaḥ .. 4 ..
सर्वं तारयते वंशं यस्य खाते जलाशये ॥ गावः पिबंति विप्राश्च साधवश्च नरास्सदा ॥ ५ ॥
sarvaṃ tārayate vaṃśaṃ yasya khāte jalāśaye .. gāvaḥ pibaṃti viprāśca sādhavaśca narāssadā .. 5 ..
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् ॥ सुदुर्गं विषमं कृच्छ्रं न कदाचिदवाप्यते ॥ ६ ॥
nidāghakāle pānīyaṃ yasya tiṣṭhatyavāritam .. sudurgaṃ viṣamaṃ kṛcchraṃ na kadācidavāpyate .. 6 ..
तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृता ॥ त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ ७ ॥
taḍāgānāṃ ca vakṣyāmi kṛtānāṃ ye guṇāḥ smṛtā .. triṣu lokeṣu sarvatra pūjito yastaḍāgavān .. 7 ..
अथवा मित्रसदने मैत्रं मित्रार्तिवर्जितम् ॥ कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम् ॥ ८॥
athavā mitrasadane maitraṃ mitrārtivarjitam .. kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam .. 8..
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ॥ तडागं सुकृते येन तस्य पुण्यमनन्तकम् ॥ ९ ॥
dharmasyārthasya kāmasya phalamāhurmanīṣiṇaḥ .. taḍāgaṃ sukṛte yena tasya puṇyamanantakam .. 9 ..
चतुर्विधानां भूतानां तडागः परमाश्रयः ॥ तडागादीनि सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ 5.12.१० ॥
caturvidhānāṃ bhūtānāṃ taḍāgaḥ paramāśrayaḥ .. taḍāgādīni sarvāṇi diśanti śriyamuttamām .. 5.12.10 ..
देवा मनुष्या गन्धर्वाः पितरो नागराक्षसाः ॥ स्थावराणि च भूतानि संश्रयंति जलाशयम् ॥ ११ ॥
devā manuṣyā gandharvāḥ pitaro nāgarākṣasāḥ .. sthāvarāṇi ca bhūtāni saṃśrayaṃti jalāśayam .. 11 ..
प्रावृडृतौ तडागे तु सलिलं यस्य तिष्ठति ॥ अग्निहोत्रफलं तस्य भवतीत्याह चात्मभूः ॥ १२ ॥
prāvṛḍṛtau taḍāge tu salilaṃ yasya tiṣṭhati .. agnihotraphalaṃ tasya bhavatītyāha cātmabhūḥ .. 12 ..
शरत्काले तु सलिलं तडागे यस्य तिष्ठति ॥ गोसहस्रफलं तस्य भवेन्नैवात्र संशयः ॥ १३ ॥
śaratkāle tu salilaṃ taḍāge yasya tiṣṭhati .. gosahasraphalaṃ tasya bhavennaivātra saṃśayaḥ .. 13 ..
हेमन्ते शिशिरे चैव सलिलं यस्य तिष्ठति ॥ स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ १४ ॥
hemante śiśire caiva salilaṃ yasya tiṣṭhati .. sa vai bahusuvarṇasya yajñasya labhate phalam .. 14 ..
वसंते च तथा ग्रीष्मे सलिलं यस्य तिष्ठति ॥ अतिरात्राश्वमेधानां फलमाहुर्मनीषिणः ॥ १५ ॥
vasaṃte ca tathā grīṣme salilaṃ yasya tiṣṭhati .. atirātrāśvamedhānāṃ phalamāhurmanīṣiṇaḥ .. 15 ..
मुने व्यासाथ वृक्षाणां रोपणे च गुणाञ्छृणु ॥ प्रोक्तं जलाशयफलं जीवप्रीणनमुत्तमम् ॥ ।१६॥
mune vyāsātha vṛkṣāṇāṃ ropaṇe ca guṇāñchṛṇu .. proktaṃ jalāśayaphalaṃ jīvaprīṇanamuttamam .. .16..
अतीतानागतान्सर्वान्पितृवंशांस्तु तारयेत् ॥ कांतारे वृक्षरोपी यस्तस्माद्वृक्षांस्तु रोपयेत् ॥ १७॥
atītānāgatānsarvānpitṛvaṃśāṃstu tārayet .. kāṃtāre vṛkṣaropī yastasmādvṛkṣāṃstu ropayet .. 17..
तत्र पुत्रा भवंत्येते पादपा नात्र संशयः ॥ परं लोकं गतस्सोऽपि लोकानाप्नोति चाक्षयान् ॥ १८ ॥
tatra putrā bhavaṃtyete pādapā nātra saṃśayaḥ .. paraṃ lokaṃ gatasso'pi lokānāpnoti cākṣayān .. 18 ..
पुष्पैस्सुरगणान्सर्वान्फलैश्चापि तथा पितॄन् ॥ छायया चातिथीन्सर्वान्पूजयंति महीरुहाः ॥ १९ ॥
puṣpaissuragaṇānsarvānphalaiścāpi tathā pitṝn .. chāyayā cātithīnsarvānpūjayaṃti mahīruhāḥ .. 19 ..
किन्नरोरगरक्षांसि देवगंधर्वमानवाः ॥ तथैवर्षिगणाश्चैव संश्रयंति महीरुहान् ॥ 5.12.२०॥
kinnaroragarakṣāṃsi devagaṃdharvamānavāḥ .. tathaivarṣigaṇāścaiva saṃśrayaṃti mahīruhān .. 5.12.20..
पुष्पिताः फलवंतश्च तर्पयंतीह मानवान् ॥ इह लोके परे चैव पुत्रास्ते धर्मतः स्मृताः ॥ २१ ॥
puṣpitāḥ phalavaṃtaśca tarpayaṃtīha mānavān .. iha loke pare caiva putrāste dharmataḥ smṛtāḥ .. 21 ..
तडागकृद्वृक्षरोपी चेष्टयज्ञश्च यो द्विजः ॥ एते स्वर्गान्न हीयंते ये चान्ये सत्यवादिनः ॥ २२॥
taḍāgakṛdvṛkṣaropī ceṣṭayajñaśca yo dvijaḥ .. ete svargānna hīyaṃte ye cānye satyavādinaḥ .. 22..
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥ सत्यमेव परो यज्ञस्सत्यमेव परं श्रुतम् ॥ २३॥
satyameva paraṃ brahma satyameva paraṃ tapaḥ .. satyameva paro yajñassatyameva paraṃ śrutam .. 23..
सत्यं सुप्तेषु जागर्ति सत्यं च परमं पदम् ॥ सत्येनैव धृता पृथ्वी सत्ये सर्वं प्रतिष्ठितम् ॥ २४॥
satyaṃ supteṣu jāgarti satyaṃ ca paramaṃ padam .. satyenaiva dhṛtā pṛthvī satye sarvaṃ pratiṣṭhitam .. 24..
ततो यज्ञश्च पुण्यं च देवर्षिपितृपूजने ॥ आपो विद्या च ते सर्वे सर्वं सत्ये प्रतिष्ठितम् ॥ २५॥
tato yajñaśca puṇyaṃ ca devarṣipitṛpūjane .. āpo vidyā ca te sarve sarvaṃ satye pratiṣṭhitam .. 25..
सत्यं यज्ञस्तपो दानं मंत्रा देवी सरस्वती॥ब्रह्मचर्य्यं तथा सत्यमोंकारस्सत्यमेव च ॥ २६॥
satyaṃ yajñastapo dānaṃ maṃtrā devī sarasvatī..brahmacaryyaṃ tathā satyamoṃkārassatyameva ca .. 26..
सत्येन वायुरभ्येति सत्येन तपते रविः ॥ सत्येनाग्निर्निर्दहति स्वर्गस्सत्येन तिष्ठति ॥ २७॥
satyena vāyurabhyeti satyena tapate raviḥ .. satyenāgnirnirdahati svargassatyena tiṣṭhati .. 27..
पालनं सर्ववेदानां सर्वतीर्थावगाहनम् ॥ सत्येन वहते लोके सर्वमाप्नोत्यसंशयम्॥२८॥
pālanaṃ sarvavedānāṃ sarvatīrthāvagāhanam .. satyena vahate loke sarvamāpnotyasaṃśayam..28..
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ॥ लक्षाणि क्रतवश्चैव सत्यमेव विशिष्यते ॥ २९ ॥
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam .. lakṣāṇi kratavaścaiva satyameva viśiṣyate .. 29 ..
सत्येन देवाः पितरो मानवोरगराक्षसाः ॥ प्रीयंते सत्यतस्सर्वे लोकाश्च सचराचराः ॥ ॥ 5.12.३० ॥
satyena devāḥ pitaro mānavoragarākṣasāḥ .. prīyaṃte satyatassarve lokāśca sacarācarāḥ .. .. 5.12.30 ..
सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् ॥ सत्यमाहुः परं ब्रह्म तस्मात्सत्यं सदा वदेत् ॥ ३१ ॥
satyamāhuḥ paraṃ dharmaṃ satyamāhuḥ paraṃ padam .. satyamāhuḥ paraṃ brahma tasmātsatyaṃ sadā vadet .. 31 ..
मुनयस्सत्यनिरतास्तपस्तप्त्वा सुदुश्चरम् ॥ सत्यधर्मरतास्सिद्धास्ततस्स्वर्गं च ते गताः ॥ ३२॥
munayassatyaniratāstapastaptvā suduścaram .. satyadharmaratāssiddhāstatassvargaṃ ca te gatāḥ .. 32..
अप्सरोगणसंविष्टैर्विमानैःपरिमातृभिः ॥ वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम् ॥ ३३॥
apsarogaṇasaṃviṣṭairvimānaiḥparimātṛbhiḥ .. vaktavyaṃ ca sadā satyaṃ na satyādvidyate param .. 33..
अगाधे विपुले सिद्धे सत्यतीर्थे शुचिह्रदे ॥ स्नातव्यं मनसा युक्तं स्थानं तत्परमं स्मृतम् ॥ ३४॥
agādhe vipule siddhe satyatīrthe śucihrade .. snātavyaṃ manasā yuktaṃ sthānaṃ tatparamaṃ smṛtam .. 34..
आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः ॥ अनृतं ये न भाषंते ते नरास्स्वर्गगामिनः ॥ ३५॥
ātmārthe vā parārthe vā putrārthe vāpi mānavāḥ .. anṛtaṃ ye na bhāṣaṃte te narāssvargagāminaḥ .. 35..
वेदा यज्ञास्तथा मंत्रास्संति विप्रेषु नित्यशः ॥ नोभांत्यपि ह्यसत्येषु तस्मात्सत्यं समाचरेत् ॥ ३६ ॥
vedā yajñāstathā maṃtrāssaṃti vipreṣu nityaśaḥ .. nobhāṃtyapi hyasatyeṣu tasmātsatyaṃ samācaret .. 36 ..
।। व्यास उवाच ।।
तपसो मे फलं ब्रूहि पुनरेव विशेषतः ॥ सर्वेषां चैव वर्णानां ब्राह्मणानां तपोधन ॥ ३७ ॥
tapaso me phalaṃ brūhi punareva viśeṣataḥ .. sarveṣāṃ caiva varṇānāṃ brāhmaṇānāṃ tapodhana .. 37 ..
सनत्कुमार उवाच ।।
प्रवक्ष्यामि तपोऽध्यायं सर्व कामार्थसाधकम् ॥ सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ॥ ३८ ॥
pravakṣyāmi tapo'dhyāyaṃ sarva kāmārthasādhakam .. suduścaraṃ dvijātīnāṃ tanme nigadataḥ śṛṇu .. 38 ..
तपो हि परमं प्रोक्तं तपसा विद्यते फलम् ॥ तपोरता हि ये नित्यं मोदंते सह दैवतैः ॥ ३९ ॥
tapo hi paramaṃ proktaṃ tapasā vidyate phalam .. taporatā hi ye nityaṃ modaṃte saha daivataiḥ .. 39 ..
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ॥ तपसा प्राप्यते कामस्तपस्सर्वार्थसाधनम् ॥ 5.12.४० ॥
tapasā prāpyate svargastapasā prāpyate yaśaḥ .. tapasā prāpyate kāmastapassarvārthasādhanam .. 5.12.40 ..
तपसा मोक्षमाप्नोति तपसा विंदते महत् ॥ ज्ञानविज्ञानसंपत्तिः सौभाग्यं रूपमेव च ॥ ४१ ॥
tapasā mokṣamāpnoti tapasā viṃdate mahat .. jñānavijñānasaṃpattiḥ saubhāgyaṃ rūpameva ca .. 41 ..
नानाविधानि वस्तूनि तपसा लभते नरः ॥ तपसा लभते सर्वं मनसा यद्यदिच्छति ॥ ४२ ॥
nānāvidhāni vastūni tapasā labhate naraḥ .. tapasā labhate sarvaṃ manasā yadyadicchati .. 42 ..
नातप्ततपसो यांति ब्रह्मलोकं कदाचन ॥ नातप्ततपसां प्राप्यश्शंकरः परमेश्वरः ॥ ४३॥
nātaptatapaso yāṃti brahmalokaṃ kadācana .. nātaptatapasāṃ prāpyaśśaṃkaraḥ parameśvaraḥ .. 43..
यत्कार्यं किंचिदास्थाय पुरुषस्तपते तपः ॥ तत्सर्वं समवाप्नोति परत्रेह च मानवः ॥ ४४॥
yatkāryaṃ kiṃcidāsthāya puruṣastapate tapaḥ .. tatsarvaṃ samavāpnoti paratreha ca mānavaḥ .. 44..
सुरापः पारदारी च ब्रह्महा गुरुतल्पगः ॥ तपसा तरते सर्वं सर्वतश्च विमुंचति॥४५॥
surāpaḥ pāradārī ca brahmahā gurutalpagaḥ .. tapasā tarate sarvaṃ sarvataśca vimuṃcati..45..
अपि सर्वेश्वरः स्थाणुर्विष्णु श्चैव सनातनः ॥ ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ॥ ४६॥
api sarveśvaraḥ sthāṇurviṣṇu ścaiva sanātanaḥ .. brahmā hutāśanaḥ śakro ye cānye tapasānvitāḥ .. 46..
अष्टाशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम् ॥ तपसा दिवि मोदंते समेता दैवतैस्सह ॥ ४७॥
aṣṭāśītisahasrāṇi munīnāmūrddhvaretasām .. tapasā divi modaṃte sametā daivataissaha .. 47..
तपसा लभ्यते राज्यं स च शक्रस्सुरेश्वरः ॥ तपसाऽपालयत्सर्वमहन्यहनि वृत्रहा ॥ ४८॥
tapasā labhyate rājyaṃ sa ca śakrassureśvaraḥ .. tapasā'pālayatsarvamahanyahani vṛtrahā .. 48..
सूर्य्याचन्द्रमसौ देवौ सर्वलोकहिते रतौ ॥ तपसैव प्रकाशंते नक्षत्राणि ग्रहास्तथा ॥ ४९॥
sūryyācandramasau devau sarvalokahite ratau .. tapasaiva prakāśaṃte nakṣatrāṇi grahāstathā .. 49..
न चास्ति तत्सुखं लोके यद्विना तपसा किल॥तपसैव सुखं सर्वमिति वेदविदो विदुः ॥ 5.12.५० ॥
na cāsti tatsukhaṃ loke yadvinā tapasā kila..tapasaiva sukhaṃ sarvamiti vedavido viduḥ .. 5.12.50 ..
ज्ञानं विज्ञानमारोग्यं रूपवत्त्वं तथैव च ॥ सौभाग्यं चैव तपसा प्राप्यते सर्वदा सुखम् ॥ ५१ ॥
jñānaṃ vijñānamārogyaṃ rūpavattvaṃ tathaiva ca .. saubhāgyaṃ caiva tapasā prāpyate sarvadā sukham .. 51 ..
तपसा सृज्यते विश्वं ब्रह्मा विश्वं विनाश्रमम् ॥ पाति विष्णुर्हरोऽप्यत्ति धत्ते शेषोऽखिलां महीम् ॥ ५२ ॥
tapasā sṛjyate viśvaṃ brahmā viśvaṃ vināśramam .. pāti viṣṇurharo'pyatti dhatte śeṣo'khilāṃ mahīm .. 52 ..
विश्वामित्रो गाधिसुतस्तपसैव महामुने ॥ क्षत्रियोऽथाभवद्विप्रः प्रसिद्धं त्रिभवेत्विदम् ॥ ५३ ॥
viśvāmitro gādhisutastapasaiva mahāmune .. kṣatriyo'thābhavadvipraḥ prasiddhaṃ tribhavetvidam .. 53 ..
इत्युक्तं ते महाप्राज्ञ तपोमाहात्म्यमुत्तमम् ॥ शृण्वध्ययनमाहात्म्यं तपसोऽधिकमुत्तमम् ॥ ५४ ॥
ityuktaṃ te mahāprājña tapomāhātmyamuttamam .. śṛṇvadhyayanamāhātmyaṃ tapaso'dhikamuttamam .. 54 ..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां तपोमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥
iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ tapomāhātmyavarṇanaṃ nāma dvādaśo'dhyāyaḥ .. 12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In