| |
|

This overlay will guide you through the buttons:

।। सनत्कुमार उवाच ।।
तपस्तपति योऽरण्ये वन्यमूलफलाशनः ॥ योऽधीते ऋचमेकां हि फलं स्यात्तत्समं मुने ॥ १ ॥
tapastapati yo'raṇye vanyamūlaphalāśanaḥ .. yo'dhīte ṛcamekāṃ hi phalaṃ syāttatsamaṃ mune .. 1 ..
श्रुतेरध्ययनात्पुण्यं यदाप्नोति द्विजोत्तमः ॥ तदध्यापनतश्चापि द्विगुणं फलमश्नुते ॥ २ ॥
śruteradhyayanātpuṇyaṃ yadāpnoti dvijottamaḥ .. tadadhyāpanataścāpi dviguṇaṃ phalamaśnute .. 2 ..
जगद्यथा निरालोकं जायतेऽशशिभास्करम् ॥ विना तथा पुराणं ह्यध्येयमस्मान्मुने सदा ॥ ३॥
jagadyathā nirālokaṃ jāyate'śaśibhāskaram .. vinā tathā purāṇaṃ hyadhyeyamasmānmune sadā .. 3..
तप्यमानं सदाज्ञानान्निरये योऽपि शास्त्रतः ॥ सम्बोधयति लोकं तं तस्मात्पूज्यः पुराणगः ॥ ४ ॥
tapyamānaṃ sadājñānānniraye yo'pi śāstrataḥ .. sambodhayati lokaṃ taṃ tasmātpūjyaḥ purāṇagaḥ .. 4 ..
सर्वेषां चैव पात्राणां मध्ये श्रेष्ठः पुराणवित् ॥ पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम् ॥ ५ ॥
sarveṣāṃ caiva pātrāṇāṃ madhye śreṣṭhaḥ purāṇavit .. patanāttrāyate yasmāttasmātpātramudāhṛtam .. 5 ..
मर्त्यबुद्धिर्न कर्तव्या पुराणज्ञे कदाचन ॥ पुराणज्ञस्सर्ववेत्ता ब्रह्मा विष्णुर्हरो गुरुः ॥ ६ ॥
martyabuddhirna kartavyā purāṇajñe kadācana .. purāṇajñassarvavettā brahmā viṣṇurharo guruḥ .. 6 ..
धनं धान्यं हिरण्यं च वासांसि विविधानि च ॥ देयं पुराणविज्ञाय परत्रेह च शर्म्मणे ॥ ७॥
dhanaṃ dhānyaṃ hiraṇyaṃ ca vāsāṃsi vividhāni ca .. deyaṃ purāṇavijñāya paratreha ca śarmmaṇe .. 7..
यो ददाति महाप्रीत्या पुराणज्ञाय सज्जनः ॥ पात्राय शुभवस्तूनि स याति परमां गतिम्॥८॥
yo dadāti mahāprītyā purāṇajñāya sajjanaḥ .. pātrāya śubhavastūni sa yāti paramāṃ gatim..8..
महीं गां वा स्यंदनांश्च गजानश्वांश्च शोभनान् ॥ यः प्रयच्छति पात्राय तस्य पुण्यफलं शृणु ॥ ९ ॥
mahīṃ gāṃ vā syaṃdanāṃśca gajānaśvāṃśca śobhanān .. yaḥ prayacchati pātrāya tasya puṇyaphalaṃ śṛṇu .. 9 ..
अक्षयान्सर्वकामांश्च परत्रेह च जन्मनि ॥ अश्वमेधमखस्यापि स फलं लभते पुमान् ॥ 5.13.१०॥
akṣayānsarvakāmāṃśca paratreha ca janmani .. aśvamedhamakhasyāpi sa phalaṃ labhate pumān .. 5.13.10..
मही ददाति यस्तस्मै कृष्टां फलवतीं शुभाम् ॥ स तारयति वै वंश्यान्दश पूर्वान्दशापरान् ॥ ११॥
mahī dadāti yastasmai kṛṣṭāṃ phalavatīṃ śubhām .. sa tārayati vai vaṃśyāndaśa pūrvāndaśāparān .. 11..
इह भुक्त्वाखिलान्कामानंते दिव्यशरीरवान् ॥ विमानेन च दिव्येन शिवलोकं स गच्छति ॥ १२॥
iha bhuktvākhilānkāmānaṃte divyaśarīravān .. vimānena ca divyena śivalokaṃ sa gacchati .. 12..
न यज्ञैस्तुष्टिमायांति देवाः प्रोक्षणकैरपि ॥ बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः ॥ १३ ॥
na yajñaistuṣṭimāyāṃti devāḥ prokṣaṇakairapi .. balibhiḥ puṣpapūjābhiryathā pustakavācanaiḥ .. 13 ..
शंभोरायतने यस्तु कारयेद्धर्मपुस्तकम् ॥ विष्णोरर्कस्य कस्यापि शृणु तस्यापि तत्फलम् ॥ १४॥
śaṃbhorāyatane yastu kārayeddharmapustakam .. viṣṇorarkasya kasyāpi śṛṇu tasyāpi tatphalam .. 14..
राजसूयाश्वमेधानां फलमाप्नोति मानवः ॥ सूर्यलोकं च भित्त्वाशु ब्रह्मलोकं स गच्छति ॥ १५ ॥
rājasūyāśvamedhānāṃ phalamāpnoti mānavaḥ .. sūryalokaṃ ca bhittvāśu brahmalokaṃ sa gacchati .. 15 ..
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ॥ भुंक्ते निष्कंटकं भोगान्नात्र कार्या विचारणा ॥ १६॥
sthitvā kalpaśatānyatra rājā bhavati bhūtale .. bhuṃkte niṣkaṃṭakaṃ bhogānnātra kāryā vicāraṇā .. 16..
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम् ॥ तत्फलं समावाप्नोति देवाग्रे यो जपं चरेत् ॥ १७ ॥
aśvamedhasahasrasya yatphalaṃ samudāhṛtam .. tatphalaṃ samāvāpnoti devāgre yo japaṃ caret .. 17 ..
इतिहासपुराणाभ्यां शम्भोरायतने शुभे ॥ नान्यत्प्रीतिकरं शंभोस्तथान्येषां दिवौकसाम् ॥ १८ ॥
itihāsapurāṇābhyāṃ śambhorāyatane śubhe .. nānyatprītikaraṃ śaṃbhostathānyeṣāṃ divaukasām .. 18 ..
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम् ॥ तथास्य श्रवणं प्रेम्णा सर्वकामफलप्रदम् ॥ १९॥
tasmātsarvaprayatnena kāryaṃ pustakavācanam .. tathāsya śravaṇaṃ premṇā sarvakāmaphalapradam .. 19..
पुराणश्रवणाच्छंभोर्निष्पापो जायते नरः ॥ भुक्त्वा भोगान्सुविपुलाञ्छिवलोकमवाप्नुयात् ॥ 5.13.२०॥
purāṇaśravaṇācchaṃbhorniṣpāpo jāyate naraḥ .. bhuktvā bhogānsuvipulāñchivalokamavāpnuyāt .. 5.13.20..
राजसूयेन यत्पुण्यमग्निष्टोमशतेन च ॥ तत्पुण्यं लभते शंभोः कथाश्रवणमात्रतः ॥ २१ ॥
rājasūyena yatpuṇyamagniṣṭomaśatena ca .. tatpuṇyaṃ labhate śaṃbhoḥ kathāśravaṇamātrataḥ .. 21 ..
सर्वतीर्थावगाहेन गां कोटिप्रदानतः ॥ तत् फलं लभते शंभोः कथाश्रवणतो मुने ॥ २२ ॥
sarvatīrthāvagāhena gāṃ koṭipradānataḥ .. tat phalaṃ labhate śaṃbhoḥ kathāśravaṇato mune .. 22 ..
ये शृण्वंति कथां शंभोस्सदा भुवनपावनीम् ॥ ते मनुष्या न मंतव्या रुद्रा एव न संशयः ॥ २३ ॥
ye śṛṇvaṃti kathāṃ śaṃbhossadā bhuvanapāvanīm .. te manuṣyā na maṃtavyā rudrā eva na saṃśayaḥ .. 23 ..
शृण्वतां शिवसत्कीर्तिं सतां कीर्तयतां च ताम् ॥ पदाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ २४॥
śṛṇvatāṃ śivasatkīrtiṃ satāṃ kīrtayatāṃ ca tām .. padāmbujarajāṃsyeva tīrthāni munayo viduḥ .. 24..
गंतुं निःश्रेयसं स्थानं येऽभिवांछन्ति देहिनः ॥ कथां पौराणिकीं शैवीं भक्त्या शृण्वंतु ते सदा ॥ २५॥
gaṃtuṃ niḥśreyasaṃ sthānaṃ ye'bhivāṃchanti dehinaḥ .. kathāṃ paurāṇikīṃ śaivīṃ bhaktyā śṛṇvaṃtu te sadā .. 25..
कथां पौराणिकीं श्रोतुं यद्यशक्तस्सदा भवेत् ॥ नियतात्मा प्रतिदिनं शृणुयाद्वा मुहूर्तकम् ॥ २६॥
kathāṃ paurāṇikīṃ śrotuṃ yadyaśaktassadā bhavet .. niyatātmā pratidinaṃ śṛṇuyādvā muhūrtakam .. 26..
यदि प्रतिदिनं श्रोतुमशक्तो मानवो भवेत् ॥ पुण्यमासादिषु मुने शृणुयाच्छांकरीं कथाम् ॥ २७॥
yadi pratidinaṃ śrotumaśakto mānavo bhavet .. puṇyamāsādiṣu mune śṛṇuyācchāṃkarīṃ kathām .. 27..
शैवीं कथां हि शृण्वानः पुरुषो हि मुनीश्वर ॥ स निस्तरति संसारं दग्ध्वा कर्ममहाटवीम् ॥ २८॥
śaivīṃ kathāṃ hi śṛṇvānaḥ puruṣo hi munīśvara .. sa nistarati saṃsāraṃ dagdhvā karmamahāṭavīm .. 28..
कथां शैवीं मुहूर्तं वा तदर्द्धं क्षणं च वा ॥ ये शृण्वxति नरा भक्त्या न तेषां दुर्गतिर्भवेत् ॥ २९॥
kathāṃ śaivīṃ muhūrtaṃ vā tadarddhaṃ kṣaṇaṃ ca vā .. ye śṛṇvaxti narā bhaktyā na teṣāṃ durgatirbhavet .. 29..
यत्पुण्यं सर्वदानेषु सर्वयज्ञेषु वा मुने ॥ शंभोः पुराणश्रवणात्तत्फलं निश्चलं भवेत् ॥ 5.13.३०॥
yatpuṇyaṃ sarvadāneṣu sarvayajñeṣu vā mune .. śaṃbhoḥ purāṇaśravaṇāttatphalaṃ niścalaṃ bhavet .. 5.13.30..
विशेषतः कलौ व्यास पुराणश्रवणादृते ॥ परो धर्मो न पुंसां हि मुक्तिध्यानपरः स्मृतः ॥ ३१॥
viśeṣataḥ kalau vyāsa purāṇaśravaṇādṛte .. paro dharmo na puṃsāṃ hi muktidhyānaparaḥ smṛtaḥ .. 31..
पुराणश्रवणं शम्भोर्नामसंकीर्तनं तथा ॥ कल्पद्रुमफलं रम्यं मनुष्याणां न संशयः ॥ ३२ ॥
purāṇaśravaṇaṃ śambhornāmasaṃkīrtanaṃ tathā .. kalpadrumaphalaṃ ramyaṃ manuṣyāṇāṃ na saṃśayaḥ .. 32 ..
कलौ दुर्मेधसां पुंसां धर्माचारोझ्झितात्मनाम् ॥ हिताय विदधे शम्भुः पुराणाख्यं सुधारसम् ॥ ३३॥
kalau durmedhasāṃ puṃsāṃ dharmācārojhjhitātmanām .. hitāya vidadhe śambhuḥ purāṇākhyaṃ sudhārasam .. 33..
एकोऽजरामरस्याद्वै पिबन्नेवामृतं पुमान् ॥ शम्भोः कथामृतापानात्कुलमेवाजरामरम् ॥ ३४॥
eko'jarāmarasyādvai pibannevāmṛtaṃ pumān .. śambhoḥ kathāmṛtāpānātkulamevājarāmaram .. 34..
या गतिः पुण्यशीलानां यज्वनां च तपस्विनाम् ॥ सा गतिस्सहसा तात पुराणश्रवणात्खलु ॥ ३५॥
yā gatiḥ puṇyaśīlānāṃ yajvanāṃ ca tapasvinām .. sā gatissahasā tāta purāṇaśravaṇātkhalu .. 35..
ज्ञानवाप्तिर्यदा न स्याद्योगशास्त्राणि यत्नतः ॥ अध्येतव्यानि पौराणं शास्त्रं श्रोतव्यमेव च॥३६॥
jñānavāptiryadā na syādyogaśāstrāṇi yatnataḥ .. adhyetavyāni paurāṇaṃ śāstraṃ śrotavyameva ca..36..
पापं संक्षीयते नित्यं धर्म्मश्चैव विवर्द्धते॥पुराणश्रवणाज्ज्ञानी न संसारं प्रपद्यते॥३७॥
pāpaṃ saṃkṣīyate nityaṃ dharmmaścaiva vivarddhate..purāṇaśravaṇājjñānī na saṃsāraṃ prapadyate..37..
अतएव पुराणानि श्रोतव्यानि प्रयत्नतः ॥ धर्मार्थकामलाभाय मोक्षमार्गाप्तये तथा ॥ ३८ ॥
ataeva purāṇāni śrotavyāni prayatnataḥ .. dharmārthakāmalābhāya mokṣamārgāptaye tathā .. 38 ..
यज्ञैर्दानैस्तपोभिस्तु यत्फलं तीर्थसेवया ॥ तत्फलम समवाप्नोति पुराणश्रवणान्नरः ॥ ३९॥
yajñairdānaistapobhistu yatphalaṃ tīrthasevayā .. tatphalama samavāpnoti purāṇaśravaṇānnaraḥ .. 39..
न भवेयुः पुराणानि धर्ममार्गे क्षणानि तु ॥ यद्यत्र यद्व्रती स्थाता चात्र पारत्रकी कथाम्॥5.13.४०॥
na bhaveyuḥ purāṇāni dharmamārge kṣaṇāni tu .. yadyatra yadvratī sthātā cātra pāratrakī kathām..5.13.40..
षड्विंशतिपुराणानां मध्येऽप्येकं शृणोति यः ॥ पठेद्वा भक्तियुक्तस्तु स मुक्तो नात्र संशयः॥४१॥
ṣaḍviṃśatipurāṇānāṃ madhye'pyekaṃ śṛṇoti yaḥ .. paṭhedvā bhaktiyuktastu sa mukto nātra saṃśayaḥ..41..
अन्यो न दृष्टस्सुखदो हि मार्गः पुराणमार्गो हि सदा वरिष्ठः ॥ शास्त्रं विना सर्वमिदं न भाति सूर्य्येण हीना इव जीवलोकाः॥४२॥
anyo na dṛṣṭassukhado hi mārgaḥ purāṇamārgo hi sadā variṣṭhaḥ .. śāstraṃ vinā sarvamidaṃ na bhāti sūryyeṇa hīnā iva jīvalokāḥ..42..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां पुराणमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ purāṇamāhātmyavarṇanaṃnāma trayodaśo'dhyāyaḥ .. 13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In