Uma Samhita

Adhyaya - 14

General Charitable Gifts

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
शस्तानि घोरदानानि महादानानि नित्यशः ॥ पात्रभ्येस्तु प्रदेयानि आत्मानं तारयंति च ॥ १ ॥
śastāni ghoradānāni mahādānāni nityaśaḥ || pātrabhyestu pradeyāni ātmānaṃ tārayaṃti ca || 1 ||

Samhita : 9

Adhyaya :   14

Shloka :   1

हिरण्वदानं गोदानं शमिदान द्विजोत्तम ॥ गृह्णंतो वै पवित्राणि तार यंति स्वमेव तम् ।। २ ।।
hiraṇvadānaṃ godānaṃ śamidāna dvijottama || gṛhṇaṃto vai pavitrāṇi tāra yaṃti svameva tam || 2 ||

Samhita : 9

Adhyaya :   14

Shloka :   2

सुवर्णदानं गोदानं पृथिवीदानमेव च ॥ एतानि श्रेष्ठदानानि कृत्वा पापैः प्रमुच्यते ॥ ३ ॥
suvarṇadānaṃ godānaṃ pṛthivīdānameva ca || etāni śreṣṭhadānāni kṛtvā pāpaiḥ pramucyate || 3 ||

Samhita : 9

Adhyaya :   14

Shloka :   3

तुलादानानि शस्तानि गावः पृथ्वी सरस्वती ॥ द्वे तु तुल्यबले शस्ते ह्यधिका च सरस्वती ॥ ४ ॥
tulādānāni śastāni gāvaḥ pṛthvī sarasvatī || dve tu tulyabale śaste hyadhikā ca sarasvatī || 4 ||

Samhita : 9

Adhyaya :   14

Shloka :   4

नित्यं ह्यनुदुहो गावश्छत्रं वस्नमुपानहौ ॥ देयानि याचमानेभ्यः पानमन्नं तथैव च ॥ ५ ॥
nityaṃ hyanuduho gāvaśchatraṃ vasnamupānahau || deyāni yācamānebhyaḥ pānamannaṃ tathaiva ca || 5 ||

Samhita : 9

Adhyaya :   14

Shloka :   5

संकल्पविदितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते ॥ आर्थिभ्योऽपीडितेभ्यश्च मनस्वी तेन जायते ॥ ६ ॥
saṃkalpavidito yo'rtho brāhmaṇebhyaḥ pradīyate || ārthibhyo'pīḍitebhyaśca manasvī tena jāyate || 6 ||

Samhita : 9

Adhyaya :   14

Shloka :   6

कनकं च तिला नागाः कन्या दासी गृहं रथः । मणयः कपिला गावो महादानानि वै दश ।। ७ ।।
kanakaṃ ca tilā nāgāḥ kanyā dāsī gṛhaṃ rathaḥ | maṇayaḥ kapilā gāvo mahādānāni vai daśa || 7 ||

Samhita : 9

Adhyaya :   14

Shloka :   7

गृहीत्वैतानि सर्वाणि ब्राह्मणो ज्ञानवित्सदा । वदान्यांस्तारयेंत्सद्यो ह्यात्मानं च न संशयः ।। ८ ।।
gṛhītvaitāni sarvāṇi brāhmaṇo jñānavitsadā | vadānyāṃstārayeṃtsadyo hyātmānaṃ ca na saṃśayaḥ || 8 ||

Samhita : 9

Adhyaya :   14

Shloka :   8

सुवर्णं ये प्रयच्छंति नराश्शुध्देन चेतसा ॥ देवतास्तं प्रयच्छंति समंतादिति मे श्रुतम्‌ ॥ ९॥
suvarṇaṃ ye prayacchaṃti narāśśudhdena cetasā || devatāstaṃ prayacchaṃti samaṃtāditi me śrutam‌ || 9||

Samhita : 9

Adhyaya :   14

Shloka :   9

अग्निर्हि देवतास्सर्वाः सवर्णै च हुताशनः ॥ तस्मात्सुवर्णै दत्वा च दत्तास्स्युस्सर्वदेवता ॥ १०॥
agnirhi devatāssarvāḥ savarṇai ca hutāśanaḥ || tasmātsuvarṇai datvā ca dattāssyussarvadevatā || 10||

Samhita : 9

Adhyaya :   14

Shloka :   10

पृथ्वीदानं महाश्रेष्ठं सर्वकामफलप्रदम्‌ ॥ सौवर्णै च विशेषेण यत्कतं पृथुना पुरा ।। ११ ।।
pṛthvīdānaṃ mahāśreṣṭhaṃ sarvakāmaphalapradam‌ || sauvarṇai ca viśeṣeṇa yatkataṃ pṛthunā purā || 11 ||

Samhita : 9

Adhyaya :   14

Shloka :   11

दीयमानां प्रपश्यंति पृथ्वीं रुक्मसमन्विताम् ।। सर्वपापविनिर्मुक्त्तास्ते यांति परमां गतिम्‌ ॥ १२ ॥
dīyamānāṃ prapaśyaṃti pṛthvīṃ rukmasamanvitām || sarvapāpavinirmukttāste yāṃti paramāṃ gatim‌ || 12 ||

Samhita : 9

Adhyaya :   14

Shloka :   12

अथान्यश्च प्रवक्ष्यामि दानं सर्वेत्तमं मुने ।। कांतारं यन्न पश्यंति यमस्य बहुदुःखदम्‌ ॥ १३॥
athānyaśca pravakṣyāmi dānaṃ sarvettamaṃ mune || kāṃtāraṃ yanna paśyaṃti yamasya bahuduḥkhadam‌ || 13||

Samhita : 9

Adhyaya :   14

Shloka :   13

कुर्यात्कांतारदानं हि विधिना शुध्दमानसः ।। न्यायर्जितेन द्रव्येण वित्त शाठयविवर्जितः ।। १४ ।।
kuryātkāṃtāradānaṃ hi vidhinā śudhdamānasaḥ || nyāyarjitena dravyeṇa vitta śāṭhayavivarjitaḥ || 14 ||

Samhita : 9

Adhyaya :   14

Shloka :   14

तिलप्रस्थमर्यी कृत्वा धेनुं सर्वगुणन्विताम्‌ ॥ धेनुवत्सं सुवर्णै च सुदिव्यं सर्वसक्षणम् Il १५ ॥
tilaprasthamaryī kṛtvā dhenuṃ sarvaguṇanvitām‌ || dhenuvatsaṃ suvarṇai ca sudivyaṃ sarvasakṣaṇam Il 15 ||

Samhita : 9

Adhyaya :   14

Shloka :   15

पद्ममष्टदलं कृत्वा कुंकु माक्त्ताक्षतैश्शुभैः॥ पूजयेत्तत्र रुद्राद्रीन्सर्वान्देवान्सुभक्त्तितः ॥ १६॥
padmamaṣṭadalaṃ kṛtvā kuṃku mākttākṣataiśśubhaiḥ|| pūjayettatra rudrādrīnsarvāndevānsubhakttitaḥ || 16||

Samhita : 9

Adhyaya :   14

Shloka :   16

एवं संपूज्य तां दद्याद्रह्मणाय स्वशक्तितः ॥ सरत्नां सहिरण्यां च सर्वाभरण भूषिताम्‌ ॥ १७॥
evaṃ saṃpūjya tāṃ dadyādrahmaṇāya svaśaktitaḥ || saratnāṃ sahiraṇyāṃ ca sarvābharaṇa bhūṣitām‌ || 17||

Samhita : 9

Adhyaya :   14

Shloka :   17

ततो नक्तं समश्रीयाद्यीपान्दयाद्यातु विस्तरात् ॥ कार्तिक्यामिति कर्तव्यं पूर्णिमायां प्रयत्नतः ॥ १८ ॥
tato naktaṃ samaśrīyādyīpāndayādyātu vistarāt || kārtikyāmiti kartavyaṃ pūrṇimāyāṃ prayatnataḥ || 18 ||

Samhita : 9

Adhyaya :   14

Shloka :   18

एवं यः करते सम्यग्विधा नेन स्वशक्तितः ॥ यममार्गभयं घोरं नरकं च न पश्यति ॥ १९॥
evaṃ yaḥ karate samyagvidhā nena svaśaktitaḥ || yamamārgabhayaṃ ghoraṃ narakaṃ ca na paśyati || 19||

Samhita : 9

Adhyaya :   14

Shloka :   19

कृत्वा पापान्यशेषाणि सबंधुस्सुसुहज्जनः ॥ दिवि संक्त्रिडते व्यास यावदिन्द्राश्च तुर्दश ।। २० ।।
kṛtvā pāpānyaśeṣāṇi sabaṃdhussusuhajjanaḥ || divi saṃktriḍate vyāsa yāvadindrāśca turdaśa || 20 ||

Samhita : 9

Adhyaya :   14

Shloka :   20

विधितो गोश्च दानं वै सर्वोत्तममिह स्मृतम् ॥ न तेन सद्यशं व्यास परं दानं प्रकीर्तितम्‌ ॥ २१॥
vidhito gośca dānaṃ vai sarvottamamiha smṛtam || na tena sadyaśaṃ vyāsa paraṃ dānaṃ prakīrtitam‌ || 21||

Samhita : 9

Adhyaya :   14

Shloka :   21

प्रयच्छते यः कपिलां सवत्सां स्वर्णश्रंगिकाम्‌ ॥ कांस्यपात्रां रौप्यखुरां सर्वलक्षणलक्षिताम्‌ ॥ २२ ॥
prayacchate yaḥ kapilāṃ savatsāṃ svarṇaśraṃgikām‌ || kāṃsyapātrāṃ raupyakhurāṃ sarvalakṣaṇalakṣitām‌ || 22 ||

Samhita : 9

Adhyaya :   14

Shloka :   22

तैस्तैर्गुणैः कामदुधा भूत्वा सा गौरुपैति तम् ॥ प्रदातारं नरं व्यास परत्रेह च जन्मनि ॥ २३॥
taistairguṇaiḥ kāmadudhā bhūtvā sā gaurupaiti tam || pradātāraṃ naraṃ vyāsa paratreha ca janmani || 23||

Samhita : 9

Adhyaya :   14

Shloka :   23

यद्यदिष्टतमं लोके यदस्ति दयितं गे ॥ तत्तद्गणवते देयं तदेवाक्षयमिच्छता ॥ २४॥
yadyadiṣṭatamaṃ loke yadasti dayitaṃ ge || tattadgaṇavate deyaṃ tadevākṣayamicchatā || 24||

Samhita : 9

Adhyaya :   14

Shloka :   24

तुलापुरुषदानं दि दानानां दानमुत्त मम्॥ तुलासंरोहणं कार्ये यदीच्छेच्छ्रेय आत्मनः ॥ २५॥
tulāpuruṣadānaṃ di dānānāṃ dānamutta mam|| tulāsaṃrohaṇaṃ kārye yadīcchecchreya ātmanaḥ || 25||

Samhita : 9

Adhyaya :   14

Shloka :   25

यतकृत्वा मुच्यते पापैर्वधबंकृतोद्भवैः ॥ तुलादानं महत्पुण्यं सर्वपापक्षयंकरम् ।। २६ ।।
yatakṛtvā mucyate pāpairvadhabaṃkṛtodbhavaiḥ || tulādānaṃ mahatpuṇyaṃ sarvapāpakṣayaṃkaram || 26 ||

Samhita : 9

Adhyaya :   14

Shloka :   26

कृत्वा पापान्यशोषाणि तुलादानं करोति यः ।। सर्वैस्तु पातकैर्मुक्तः स दिवं यात्यसंशयम् ।। २७ ।।
kṛtvā pāpānyaśoṣāṇi tulādānaṃ karoti yaḥ || sarvaistu pātakairmuktaḥ sa divaṃ yātyasaṃśayam || 27 ||

Samhita : 9

Adhyaya :   14

Shloka :   27

पापं कृतं यद्यिवसे निशायां द्विसंध्ययोर्मध्यदिने निशांते।। कालत्रये कायमनोवचोभिस्तुला पुमान्वै तद पाकरोति ।। २८ ।।
pāpaṃ kṛtaṃ yadyivase niśāyāṃ dvisaṃdhyayormadhyadine niśāṃte|| kālatraye kāyamanovacobhistulā pumānvai tada pākaroti || 28 ||

Samhita : 9

Adhyaya :   14

Shloka :   28

वालेन वृध्देन मया हि यूनां विजाग्रता ज्ञानपरेण पापम्‌ ॥ तत्सर्वमेवाशु कृतं मदीयं तुलापुमान्वै हरतु स्मरारिः ॥ २९।।
vālena vṛdhdena mayā hi yūnāṃ vijāgratā jñānapareṇa pāpam‌ || tatsarvamevāśu kṛtaṃ madīyaṃ tulāpumānvai haratu smarāriḥ || 29||

Samhita : 9

Adhyaya :   14

Shloka :   29

पात्रे प्रयुक्त्तं द्रविणं मयाऽद्य प्रमाणपूर्णै निहितं तुलायाम्‌ ॥ तेनैव सार्धे तु ममावशेषं कृताकृतं य त्सुकृतं समेतु ।। ३० ।।
pātre prayukttaṃ draviṇaṃ mayā'dya pramāṇapūrṇai nihitaṃ tulāyām‌ || tenaiva sārdhe tu mamāvaśeṣaṃ kṛtākṛtaṃ ya tsukṛtaṃ sametu || 30 ||

Samhita : 9

Adhyaya :   14

Shloka :   30

सनतकुमार उवाच
एवमुच्चार्य्य तं दद्यात्‌ द्विजेभ्यः सर्वदा हितः ॥ नैकस्यापि प्रदातव्यं न निस्तारस्ततों भवेत्‌ ॥ ३१ ।।
evamuccāryya taṃ dadyāt‌ dvijebhyaḥ sarvadā hitaḥ || naikasyāpi pradātavyaṃ na nistārastatoṃ bhavet‌ || 31 ||

Samhita : 9

Adhyaya :   14

Shloka :   31

ददात्येवं तु यो व्यास त॒लापरुषमुत्तमम् ॥ हत्वा पापं दिवं तिष्ठेद्यावदिन्द्राश्चतुर्द्यश ॥३२॥
dadātyevaṃ tu yo vyāsa ta॒lāparuṣamuttamam || hatvā pāpaṃ divaṃ tiṣṭhedyāvadindrāścaturdyaśa ||32||

Samhita : 9

Adhyaya :   14

Shloka :   32

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यदानवर्णनं नाम चतुर्द्यशोऽध्यायः ।। १४ ।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sāmānyadānavarṇanaṃ nāma caturdyaśo'dhyāyaḥ || 14 ||

Samhita : 9

Adhyaya :   14

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In