| |
|

This overlay will guide you through the buttons:

शस्तानि घोरदानानि महादानानि नित्यशः ॥ पात्रभ्येस्तु प्रदेयानि आत्मानं तारयंति च ॥ १ ॥
śastāni ghoradānāni mahādānāni nityaśaḥ .. pātrabhyestu pradeyāni ātmānaṃ tārayaṃti ca .. 1 ..
हिरण्वदानं गोदानं शमिदान द्विजोत्तम ॥ गृह्णंतो वै पवित्राणि तार यंति स्वमेव तम् ॥ २ ॥
hiraṇvadānaṃ godānaṃ śamidāna dvijottama .. gṛhṇaṃto vai pavitrāṇi tāra yaṃti svameva tam .. 2 ..
सुवर्णदानं गोदानं पृथिवीदानमेव च ॥ एतानि श्रेष्ठदानानि कृत्वा पापैः प्रमुच्यते ॥ ३ ॥
suvarṇadānaṃ godānaṃ pṛthivīdānameva ca .. etāni śreṣṭhadānāni kṛtvā pāpaiḥ pramucyate .. 3 ..
तुलादानानि शस्तानि गावः पृथ्वी सरस्वती ॥ द्वे तु तुल्यबले शस्ते ह्यधिका च सरस्वती ॥ ४ ॥
tulādānāni śastāni gāvaḥ pṛthvī sarasvatī .. dve tu tulyabale śaste hyadhikā ca sarasvatī .. 4 ..
नित्यं ह्यनुदुहो गावश्छत्रं वस्नमुपानहौ ॥ देयानि याचमानेभ्यः पानमन्नं तथैव च ॥ ५ ॥
nityaṃ hyanuduho gāvaśchatraṃ vasnamupānahau .. deyāni yācamānebhyaḥ pānamannaṃ tathaiva ca .. 5 ..
संकल्पविदितो योऽर्थो ब्राह्मणेभ्यः प्रदीयते ॥ आर्थिभ्योऽपीडितेभ्यश्च मनस्वी तेन जायते ॥ ६ ॥
saṃkalpavidito yo'rtho brāhmaṇebhyaḥ pradīyate .. ārthibhyo'pīḍitebhyaśca manasvī tena jāyate .. 6 ..
कनकं च तिला नागाः कन्या दासी गृहं रथः । मणयः कपिला गावो महादानानि वै दश ॥ ७ ॥
kanakaṃ ca tilā nāgāḥ kanyā dāsī gṛhaṃ rathaḥ . maṇayaḥ kapilā gāvo mahādānāni vai daśa .. 7 ..
गृहीत्वैतानि सर्वाणि ब्राह्मणो ज्ञानवित्सदा । वदान्यांस्तारयेंत्सद्यो ह्यात्मानं च न संशयः ॥ ८ ॥
gṛhītvaitāni sarvāṇi brāhmaṇo jñānavitsadā . vadānyāṃstārayeṃtsadyo hyātmānaṃ ca na saṃśayaḥ .. 8 ..
सुवर्णं ये प्रयच्छंति नराश्शुध्देन चेतसा ॥ देवतास्तं प्रयच्छंति समंतादिति मे श्रुतम् ॥ ९॥
suvarṇaṃ ye prayacchaṃti narāśśudhdena cetasā .. devatāstaṃ prayacchaṃti samaṃtāditi me śrutam .. 9..
अग्निर्हि देवतास्सर्वाः सवर्णै च हुताशनः ॥ तस्मात्सुवर्णै दत्वा च दत्तास्स्युस्सर्वदेवता ॥ १०॥
agnirhi devatāssarvāḥ savarṇai ca hutāśanaḥ .. tasmātsuvarṇai datvā ca dattāssyussarvadevatā .. 10..
पृथ्वीदानं महाश्रेष्ठं सर्वकामफलप्रदम् ॥ सौवर्णै च विशेषेण यत्कतं पृथुना पुरा ॥ ११ ॥
pṛthvīdānaṃ mahāśreṣṭhaṃ sarvakāmaphalapradam .. sauvarṇai ca viśeṣeṇa yatkataṃ pṛthunā purā .. 11 ..
दीयमानां प्रपश्यंति पृथ्वीं रुक्मसमन्विताम् ॥ सर्वपापविनिर्मुक्त्तास्ते यांति परमां गतिम् ॥ १२ ॥
dīyamānāṃ prapaśyaṃti pṛthvīṃ rukmasamanvitām .. sarvapāpavinirmukttāste yāṃti paramāṃ gatim .. 12 ..
अथान्यश्च प्रवक्ष्यामि दानं सर्वेत्तमं मुने ॥ कांतारं यन्न पश्यंति यमस्य बहुदुःखदम् ॥ १३॥
athānyaśca pravakṣyāmi dānaṃ sarvettamaṃ mune .. kāṃtāraṃ yanna paśyaṃti yamasya bahuduḥkhadam .. 13..
कुर्यात्कांतारदानं हि विधिना शुध्दमानसः ॥ न्यायर्जितेन द्रव्येण वित्त शाठयविवर्जितः ॥ १४ ॥
kuryātkāṃtāradānaṃ hi vidhinā śudhdamānasaḥ .. nyāyarjitena dravyeṇa vitta śāṭhayavivarjitaḥ .. 14 ..
तिलप्रस्थमर्यी कृत्वा धेनुं सर्वगुणन्विताम् ॥ धेनुवत्सं सुवर्णै च सुदिव्यं सर्वसक्षणम् Il १५ ॥
tilaprasthamaryī kṛtvā dhenuṃ sarvaguṇanvitām .. dhenuvatsaṃ suvarṇai ca sudivyaṃ sarvasakṣaṇam Il 15 ..
पद्ममष्टदलं कृत्वा कुंकु माक्त्ताक्षतैश्शुभैः॥ पूजयेत्तत्र रुद्राद्रीन्सर्वान्देवान्सुभक्त्तितः ॥ १६॥
padmamaṣṭadalaṃ kṛtvā kuṃku mākttākṣataiśśubhaiḥ.. pūjayettatra rudrādrīnsarvāndevānsubhakttitaḥ .. 16..
एवं संपूज्य तां दद्याद्रह्मणाय स्वशक्तितः ॥ सरत्नां सहिरण्यां च सर्वाभरण भूषिताम् ॥ १७॥
evaṃ saṃpūjya tāṃ dadyādrahmaṇāya svaśaktitaḥ .. saratnāṃ sahiraṇyāṃ ca sarvābharaṇa bhūṣitām .. 17..
ततो नक्तं समश्रीयाद्यीपान्दयाद्यातु विस्तरात् ॥ कार्तिक्यामिति कर्तव्यं पूर्णिमायां प्रयत्नतः ॥ १८ ॥
tato naktaṃ samaśrīyādyīpāndayādyātu vistarāt .. kārtikyāmiti kartavyaṃ pūrṇimāyāṃ prayatnataḥ .. 18 ..
एवं यः करते सम्यग्विधा नेन स्वशक्तितः ॥ यममार्गभयं घोरं नरकं च न पश्यति ॥ १९॥
evaṃ yaḥ karate samyagvidhā nena svaśaktitaḥ .. yamamārgabhayaṃ ghoraṃ narakaṃ ca na paśyati .. 19..
कृत्वा पापान्यशेषाणि सबंधुस्सुसुहज्जनः ॥ दिवि संक्त्रिडते व्यास यावदिन्द्राश्च तुर्दश ॥ २० ॥
kṛtvā pāpānyaśeṣāṇi sabaṃdhussusuhajjanaḥ .. divi saṃktriḍate vyāsa yāvadindrāśca turdaśa .. 20 ..
विधितो गोश्च दानं वै सर्वोत्तममिह स्मृतम् ॥ न तेन सद्यशं व्यास परं दानं प्रकीर्तितम् ॥ २१॥
vidhito gośca dānaṃ vai sarvottamamiha smṛtam .. na tena sadyaśaṃ vyāsa paraṃ dānaṃ prakīrtitam .. 21..
प्रयच्छते यः कपिलां सवत्सां स्वर्णश्रंगिकाम् ॥ कांस्यपात्रां रौप्यखुरां सर्वलक्षणलक्षिताम् ॥ २२ ॥
prayacchate yaḥ kapilāṃ savatsāṃ svarṇaśraṃgikām .. kāṃsyapātrāṃ raupyakhurāṃ sarvalakṣaṇalakṣitām .. 22 ..
तैस्तैर्गुणैः कामदुधा भूत्वा सा गौरुपैति तम् ॥ प्रदातारं नरं व्यास परत्रेह च जन्मनि ॥ २३॥
taistairguṇaiḥ kāmadudhā bhūtvā sā gaurupaiti tam .. pradātāraṃ naraṃ vyāsa paratreha ca janmani .. 23..
यद्यदिष्टतमं लोके यदस्ति दयितं गे ॥ तत्तद्गणवते देयं तदेवाक्षयमिच्छता ॥ २४॥
yadyadiṣṭatamaṃ loke yadasti dayitaṃ ge .. tattadgaṇavate deyaṃ tadevākṣayamicchatā .. 24..
तुलापुरुषदानं दि दानानां दानमुत्त मम्॥ तुलासंरोहणं कार्ये यदीच्छेच्छ्रेय आत्मनः ॥ २५॥
tulāpuruṣadānaṃ di dānānāṃ dānamutta mam.. tulāsaṃrohaṇaṃ kārye yadīcchecchreya ātmanaḥ .. 25..
यतकृत्वा मुच्यते पापैर्वधबंकृतोद्भवैः ॥ तुलादानं महत्पुण्यं सर्वपापक्षयंकरम् ॥ २६ ॥
yatakṛtvā mucyate pāpairvadhabaṃkṛtodbhavaiḥ .. tulādānaṃ mahatpuṇyaṃ sarvapāpakṣayaṃkaram .. 26 ..
कृत्वा पापान्यशोषाणि तुलादानं करोति यः ॥ सर्वैस्तु पातकैर्मुक्तः स दिवं यात्यसंशयम् ॥ २७ ॥
kṛtvā pāpānyaśoṣāṇi tulādānaṃ karoti yaḥ .. sarvaistu pātakairmuktaḥ sa divaṃ yātyasaṃśayam .. 27 ..
पापं कृतं यद्यिवसे निशायां द्विसंध्ययोर्मध्यदिने निशांते॥ कालत्रये कायमनोवचोभिस्तुला पुमान्वै तद पाकरोति ॥ २८ ॥
pāpaṃ kṛtaṃ yadyivase niśāyāṃ dvisaṃdhyayormadhyadine niśāṃte.. kālatraye kāyamanovacobhistulā pumānvai tada pākaroti .. 28 ..
वालेन वृध्देन मया हि यूनां विजाग्रता ज्ञानपरेण पापम् ॥ तत्सर्वमेवाशु कृतं मदीयं तुलापुमान्वै हरतु स्मरारिः ॥ २९॥
vālena vṛdhdena mayā hi yūnāṃ vijāgratā jñānapareṇa pāpam .. tatsarvamevāśu kṛtaṃ madīyaṃ tulāpumānvai haratu smarāriḥ .. 29..
पात्रे प्रयुक्त्तं द्रविणं मयाऽद्य प्रमाणपूर्णै निहितं तुलायाम् ॥ तेनैव सार्धे तु ममावशेषं कृताकृतं य त्सुकृतं समेतु ॥ ३० ॥
pātre prayukttaṃ draviṇaṃ mayā'dya pramāṇapūrṇai nihitaṃ tulāyām .. tenaiva sārdhe tu mamāvaśeṣaṃ kṛtākṛtaṃ ya tsukṛtaṃ sametu .. 30 ..
सनतकुमार उवाच
एवमुच्चार्य्य तं दद्यात् द्विजेभ्यः सर्वदा हितः ॥ नैकस्यापि प्रदातव्यं न निस्तारस्ततों भवेत् ॥ ३१ ॥
evamuccāryya taṃ dadyāt dvijebhyaḥ sarvadā hitaḥ .. naikasyāpi pradātavyaṃ na nistārastatoṃ bhavet .. 31 ..
ददात्येवं तु यो व्यास त॒लापरुषमुत्तमम् ॥ हत्वा पापं दिवं तिष्ठेद्यावदिन्द्राश्चतुर्द्यश ॥३२॥
dadātyevaṃ tu yo vyāsa ta̱lāparuṣamuttamam .. hatvā pāpaṃ divaṃ tiṣṭhedyāvadindrāścaturdyaśa ..32..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सामान्यदानवर्णनं नाम चतुर्द्यशोऽध्यायः ॥ १४ ॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sāmānyadānavarṇanaṃ nāma caturdyaśo'dhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In