व्यास उवाच ।।
येनैकेन हि दत्तेन सर्वेषां प्राप्यते फलम् ।। दानानां तन्ममाख्या हि मानुषाणां हितार्थतः।।१।।
yenaikena hi dattena sarveṣāṃ prāpyate phalam || dānānāṃ tanmamākhyā hi mānuṣāṇāṃ hitārthataḥ||1||
सनत्कुमार उवाच।।
शृणु कालेः प्रदत्ताद्वै फलं विंदंति मानवाः।।एकस्मादपि सर्वेषां दानानां तद्वदामि ते ।। २ ।।
śṛṇu kāleḥ pradattādvai phalaṃ viṃdaṃti mānavāḥ||ekasmādapi sarveṣāṃ dānānāṃ tadvadāmi te || 2 ||
दानानामुत्तमं दानं ब्रह्माण्डं खलु मानवैः ।। दातव्यं मुक्तिकामैस्तु संसारोत्तारणाय वै ।। ३ ।।
dānānāmuttamaṃ dānaṃ brahmāṇḍaṃ khalu mānavaiḥ || dātavyaṃ muktikāmaistu saṃsārottāraṇāya vai || 3 ||
ब्रह्मांडे सकलं दत्तं यत्फलं लभते नरः ।। तदेकभावादाप्नोति सप्तलोकाधिपो भवेत् ।। ४ ।।
brahmāṃḍe sakalaṃ dattaṃ yatphalaṃ labhate naraḥ || tadekabhāvādāpnoti saptalokādhipo bhavet || 4 ||
यावच्चन्द्रदिवाकरौ नभसि वै यावत्स्थिरा मेदिनीतावत्सोऽपि नरः स्वबांधवयुतस्स्ववर्गौकसामोकसि।।
yāvaccandradivākarau nabhasi vai yāvatsthirā medinītāvatso'pi naraḥ svabāṃdhavayutassvavargaukasāmokasi||
सर्वेष्वेव मनोनुगेषु ककुभिर्ब्रह्माण्डदः क्रीडतेपश्चाद्याति पदं सुदुर्लभतरं देवैर्मुदे माधवम् ।। ५ ।।
sarveṣveva manonugeṣu kakubhirbrahmāṇḍadaḥ krīḍatepaścādyāti padaṃ sudurlabhataraṃ devairmude mādhavam || 5 ||
व्यास उवाच ।।
भगवन्ब्रूहि ब्राह्माण्डं यत्प्रमाणं यदात्मकम् ।। यदाधारं यथाभूतं येन मे प्रत्ययो भवेत् ।। ६ ।।
bhagavanbrūhi brāhmāṇḍaṃ yatpramāṇaṃ yadātmakam || yadādhāraṃ yathābhūtaṃ yena me pratyayo bhavet || 6 ||
सनत्कुमार उवाच ।।
मुने शृणु प्रवक्ष्यामि यदुत्सेधं तु विस्तरम् ।। ब्रह्माण्डं तत्तु संक्षेपाच्छ्रुत्वा पापात्प्रमुच्यते ।। ७।।
mune śṛṇu pravakṣyāmi yadutsedhaṃ tu vistaram || brahmāṇḍaṃ tattu saṃkṣepācchrutvā pāpātpramucyate || 7||
यत्तत्कारणमव्यक्तं व्यक्तं शिवमनामयम् ।। तस्मात्संजायते ब्रह्मा द्विधाभूताद्धि कालतः ।। ८।।
yattatkāraṇamavyaktaṃ vyaktaṃ śivamanāmayam || tasmātsaṃjāyate brahmā dvidhābhūtāddhi kālataḥ || 8||
ब्राह्माण्डं सृजति ब्रह्मा चतुर्द्दशभवात्मकम् ।। तद्वच्मि क्रमतस्तात समासाच्छृणु यत्नतः ।। ९।।
brāhmāṇḍaṃ sṛjati brahmā caturddaśabhavātmakam || tadvacmi kramatastāta samāsācchṛṇu yatnataḥ || 9||
पातालानि तु सप्तैव भुवनानि तथोर्द्ध्वतः ।। उच्छ्रायो द्विगुणस्तस्य जलमध्ये स्थितस्य च ।। 5.15.१० ।।
pātālāni tu saptaiva bhuvanāni tathorddhvataḥ || ucchrāyo dviguṇastasya jalamadhye sthitasya ca || 5.15.10 ||
तस्याधारः स्थितो नागस्स च विष्णुः प्रकीर्तितः ।। ब्रह्मणो वचसो हेतोर्बिभर्ति सकलं त्विदम् ।। ११ ।।
tasyādhāraḥ sthito nāgassa ca viṣṇuḥ prakīrtitaḥ || brahmaṇo vacaso hetorbibharti sakalaṃ tvidam || 11 ||
शेषस्यास्य गुणान् वक्तुं न शक्ता देवदानवाः ।। योनंतः पठ्यते सिद्धैर्देवर्षिगणपूजितः ।। १२ ।।
śeṣasyāsya guṇān vaktuṃ na śaktā devadānavāḥ || yonaṃtaḥ paṭhyate siddhairdevarṣigaṇapūjitaḥ || 12 ||
शिरःसाहस्रयुक्तस्स सर्वा विद्योतयन्दिशः ।। फणामणिसहस्रेण स्वस्तिकामलभूषणः ।। १३ ।।
śiraḥsāhasrayuktassa sarvā vidyotayandiśaḥ || phaṇāmaṇisahasreṇa svastikāmalabhūṣaṇaḥ || 13 ||
मदाघूर्णितनेत्रोऽसौ साग्निश्श्वेत इवाचलः ।। स्रग्वी किरीटी ह्याभाति यस्सदैवैक कुंडलः ।। १४ ।।
madāghūrṇitanetro'sau sāgniśśveta ivācalaḥ || sragvī kirīṭī hyābhāti yassadaivaika kuṃḍalaḥ || 14 ||
सायं गंगाप्रवाहेण श्वेतशैलोपशोभितः ।। नीलवासा मदोद्रिक्तः कैलासाद्रिरिवापरः ।। १५ ।।
sāyaṃ gaṃgāpravāheṇa śvetaśailopaśobhitaḥ || nīlavāsā madodriktaḥ kailāsādririvāparaḥ || 15 ||
लांगलासक्तहस्ताग्रो बिभ्रन्मुसलमुत्तमम्।।योऽर्च्यते नागकन्याभिस्स्वर्णवर्णाभिरादरात् ।। १६।।
lāṃgalāsaktahastāgro bibhranmusalamuttamam||yo'rcyate nāgakanyābhissvarṇavarṇābhirādarāt || 16||
संकर्षणात्मको रुद्रो विषानलशिखोज्ज्वलः ।। कल्पांते निष्क्रमन्ते यद्वक्त्रेभ्योऽग्निशिखा मुहुः ।। दग्ध्वा जगत्त्रयं शान्ता भवंतीत्यनुशुश्रुम ।। १७ ।।
saṃkarṣaṇātmako rudro viṣānalaśikhojjvalaḥ || kalpāṃte niṣkramante yadvaktrebhyo'gniśikhā muhuḥ || dagdhvā jagattrayaṃ śāntā bhavaṃtītyanuśuśruma || 17 ||
आस्ते पातालमूलस्थस्स शेषः क्षितिमण्डलम् ।। बिभ्रत्स्वपृष्ठे भूतेशश्शेषोऽशेषगुणार्चितः ।। १८।।
āste pātālamūlasthassa śeṣaḥ kṣitimaṇḍalam || bibhratsvapṛṣṭhe bhūteśaśśeṣo'śeṣaguṇārcitaḥ || 18||
तस्य वीर्यप्रभावश्च साकांक्षैस्त्रिदशैरपि ।। न हि वर्णयितुं शक्यः स्वरूपं ज्ञातुमेव वा ।। १९ ।।
tasya vīryaprabhāvaśca sākāṃkṣaistridaśairapi || na hi varṇayituṃ śakyaḥ svarūpaṃ jñātumeva vā || 19 ||
आस्ते कुसुममालेव फणामणिशिलारुणा ।। यस्यैषा सकला पृथ्वी कस्तद्वीर्यं वदिष्यति ।। 5.15.२०।।
āste kusumamāleva phaṇāmaṇiśilāruṇā || yasyaiṣā sakalā pṛthvī kastadvīryaṃ vadiṣyati || 5.15.20||
यदा विजृम्भतेऽनंतो मदाघूर्णितलोचनः ।। तदा चलति भूरेषा साद्रितोयाधिकानना ।। २१।।
yadā vijṛmbhate'naṃto madāghūrṇitalocanaḥ || tadā calati bhūreṣā sādritoyādhikānanā || 21||
दशसाहस्रमेकैकं पातालं मुनि सत्तम ।। अतलं वितलं चैव सुतलं च रसातलम् ।। २२ ।।
daśasāhasramekaikaṃ pātālaṃ muni sattama || atalaṃ vitalaṃ caiva sutalaṃ ca rasātalam || 22 ||
तलं तलातलं चाग्र्यं पातालं सप्तमं मतम् ।। भूमेरधस्सप्त लोका इमे ज्ञेया विचक्षणैः।।२३।।
talaṃ talātalaṃ cāgryaṃ pātālaṃ saptamaṃ matam || bhūmeradhassapta lokā ime jñeyā vicakṣaṇaiḥ||23||
उच्छ्रायो द्विगुणश्चैषां सर्वेषां रत्नभूमयः ।। रत्नवन्तोऽथ प्रासादा भूमयो हेमसंभवाः।।२४।।
ucchrāyo dviguṇaścaiṣāṃ sarveṣāṃ ratnabhūmayaḥ || ratnavanto'tha prāsādā bhūmayo hemasaṃbhavāḥ||24||
तेषु दानवदैतेया नागानां जातयस्तथा ।। निवसंति महानागा राक्षसा दैत्यसंभवाः ।। २५।।
teṣu dānavadaiteyā nāgānāṃ jātayastathā || nivasaṃti mahānāgā rākṣasā daityasaṃbhavāḥ || 25||
प्राह स्वर्गसदोमध्ये पातालानीति नारदः ।। स्वर्लोकादति रम्याणि तेभ्योऽसावागतो दिवि।।२६।।
prāha svargasadomadhye pātālānīti nāradaḥ || svarlokādati ramyāṇi tebhyo'sāvāgato divi||26||
नानाभूषणभूषासु मणयो यत्र सुप्रभाः ।। आह्लादकानि शुभ्राणि पातालं केन तत्समम्।।२७।।
nānābhūṣaṇabhūṣāsu maṇayo yatra suprabhāḥ || āhlādakāni śubhrāṇi pātālaṃ kena tatsamam||27||
पाताले कस्य न प्रीतिरितश्चेतश्च शोभितम् ।। देवदानवकन्याभिर्विमुक्तस्याभिजायते ।। २८ ।।
pātāle kasya na prītiritaścetaśca śobhitam || devadānavakanyābhirvimuktasyābhijāyate || 28 ||
दिवार्करश्मयो यत्र न भवंति विधो निशि ।। न शीतमातपो यत्र मणितेजोऽत्र केवलम् ।। २९ ।।
divārkaraśmayo yatra na bhavaṃti vidho niśi || na śītamātapo yatra maṇitejo'tra kevalam || 29 ||
भक्ष्यभोज्यान्नपानानि भुज्यंते मुदितैर्भृशम् ।। यत्र न जायते कालो गतोऽपि मुनिसत्तम ।। 5.15.३०।।
bhakṣyabhojyānnapānāni bhujyaṃte muditairbhṛśam || yatra na jāyate kālo gato'pi munisattama || 5.15.30||
पुंस्कोकिलरुतं यत्र पद्मानि कमलाकराः ।। नद्यस्सरांसि रम्याणि ह्यन्योन्यविचराणि च ।। ३१।।
puṃskokilarutaṃ yatra padmāni kamalākarāḥ || nadyassarāṃsi ramyāṇi hyanyonyavicarāṇi ca || 31||
भूषणान्यतिशुभ्राणि गंधाढ्यं चानुलेपनम् ।। वीणावेणुमृदंगानां स्वना गेयानि च द्विज।।३२।।
bhūṣaṇānyatiśubhrāṇi gaṃdhāḍhyaṃ cānulepanam || vīṇāveṇumṛdaṃgānāṃ svanā geyāni ca dvija||32||
दैत्योरगैश्च भुज्यंते पाताले वै सुखानि च ।। तपसा समवाप्नोति दानवैस्सिद्धमानवैः।।३३।।
daityoragaiśca bhujyaṃte pātāle vai sukhāni ca || tapasā samavāpnoti dānavaissiddhamānavaiḥ||33||
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने पाताललोकवर्णनं नाम पंचदशोऽध्यायः।।१५।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ brahmāṇḍakathane pātālalokavarṇanaṃ nāma paṃcadaśo'dhyāyaḥ||15||
ॐ श्री परमात्मने नमः