Uma Samhita

Adhyaya - 17

Description of the Jambudwipa

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
पाराशर्य्य सुसंक्षेपाच्छृणु त्वं वदतो मम ।। मण्डलं च भुवस्सम्यक् सप्तद्वीपादिसंयुतम् ।। १ ।।
pārāśaryya susaṃkṣepācchṛṇu tvaṃ vadato mama || maṇḍalaṃ ca bhuvassamyak saptadvīpādisaṃyutam || 1 ||

Samhita : 9

Adhyaya :   17

Shloka :   1

जंबू प्लक्षश्शाल्मलिश्च कुशः क्रौञ्चश्च शाककः ।। पुष्पकस्सप्तमस्सर्वे समुद्रैस्सप्तभिर्वृताः ।। २ ।।
jaṃbū plakṣaśśālmaliśca kuśaḥ krauñcaśca śākakaḥ || puṣpakassaptamassarve samudraissaptabhirvṛtāḥ || 2 ||

Samhita : 9

Adhyaya :   17

Shloka :   2

लवणेक्षुरसौ सर्पिर्दविदुग्धजलाशयाः।।जम्बुद्वीपस्समस्तानामेतेषां मध्यतः स्थितः ।। ३ ।।
lavaṇekṣurasau sarpirdavidugdhajalāśayāḥ||jambudvīpassamastānāmeteṣāṃ madhyataḥ sthitaḥ || 3 ||

Samhita : 9

Adhyaya :   17

Shloka :   3

तस्यापि मेरुः कालेयमध्ये कनकपर्वतः ।। प्रविष्टः षोडशाधस्ताद्योजनैस्तस्य चोच्छ्रयः ।। ४।।
tasyāpi meruḥ kāleyamadhye kanakaparvataḥ || praviṣṭaḥ ṣoḍaśādhastādyojanaistasya cocchrayaḥ || 4||

Samhita : 9

Adhyaya :   17

Shloka :   4

चतुरशीतिमानैस्तैर्द्वात्रिंशन्मूर्ध्नि विस्तृतः ।। भूमिपृष्ठस्थशैलोऽयं विस्तरस्तस्य सर्वतः ।। ५।।
caturaśītimānaistairdvātriṃśanmūrdhni vistṛtaḥ || bhūmipṛṣṭhasthaśailo'yaṃ vistarastasya sarvataḥ || 5||

Samhita : 9

Adhyaya :   17

Shloka :   5

मूले षोडशसाहस्रः कर्णिकाकार संस्थितः ।। हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ।। ६।।
mūle ṣoḍaśasāhasraḥ karṇikākāra saṃsthitaḥ || himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe || 6||

Samhita : 9

Adhyaya :   17

Shloka :   6

नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ।। दशसाहस्रिकं ह्येते रत्नवंतोऽरुणप्रभाः ।। ७।।
nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ || daśasāhasrikaṃ hyete ratnavaṃto'ruṇaprabhāḥ || 7||

Samhita : 9

Adhyaya :   17

Shloka :   7

सहस्रयोजनोत्सेधास्तावद्विस्तारिणश्च ते।।भारतं प्रथमं वर्षं ततः किंपुरुषं स्मृतम्।।८।।
sahasrayojanotsedhāstāvadvistāriṇaśca te||bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam||8||

Samhita : 9

Adhyaya :   17

Shloka :   8

हरिवर्षं ततो ऽन्यद्वै मेरोर्दक्षिणतो मुने ।। रम्यकं चोत्तरे पार्श्वे तस्यांशे तु हिरण्मयम्।।९।।
harivarṣaṃ tato 'nyadvai merordakṣiṇato mune || ramyakaṃ cottare pārśve tasyāṃśe tu hiraṇmayam||9||

Samhita : 9

Adhyaya :   17

Shloka :   9

उत्तरे कुरवश्चैव यथा वै भारतं तथा।।नवसाहस्रमेकैकमेतेषां मुनिसत्तम ।। 5.17.१० ।।
uttare kuravaścaiva yathā vai bhārataṃ tathā||navasāhasramekaikameteṣāṃ munisattama || 5.17.10 ||

Samhita : 9

Adhyaya :   17

Shloka :   10

इलावृतं तु तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ।। मेरोश्चतुर्द्दिशं तत्र नवसाहस्रमुच्छ्रितम् ।। ११ ।।
ilāvṛtaṃ tu tanmadhye tanmadhye merurucchritaḥ || meroścaturddiśaṃ tatra navasāhasramucchritam || 11 ||

Samhita : 9

Adhyaya :   17

Shloka :   11

इलावृतमृषिश्रेष्ठ चत्वारश्चात्र पर्वताः ।। विष्कंभा रचिता मेरोर्योजिताः पुनरुच्छ्रिताः ।। १२ ।।
ilāvṛtamṛṣiśreṣṭha catvāraścātra parvatāḥ || viṣkaṃbhā racitā meroryojitāḥ punarucchritāḥ || 12 ||

Samhita : 9

Adhyaya :   17

Shloka :   12

पूर्वे हि मन्दरो नाम दक्षिणे गन्धमादनः ।। विपुलः पश्चिमे भागे सुपार्श्वश्चोत्तरे स्थितः ।। १३।।
pūrve hi mandaro nāma dakṣiṇe gandhamādanaḥ || vipulaḥ paścime bhāge supārśvaścottare sthitaḥ || 13||

Samhita : 9

Adhyaya :   17

Shloka :   13

कदंबो जंबुवृक्षश्च पिप्पलो वट एव च ।। एकादशशतायामाः पादपा गिरिकेतवः ।। १४ ।।
kadaṃbo jaṃbuvṛkṣaśca pippalo vaṭa eva ca || ekādaśaśatāyāmāḥ pādapā giriketavaḥ || 14 ||

Samhita : 9

Adhyaya :   17

Shloka :   14

जम्बूद्वीपस्य नाम्नो वै हेतुं शृणु महामुने ।। विराजंते महावृक्षास्तत्स्वभावं वदामि ते ।। १५ ।।
jambūdvīpasya nāmno vai hetuṃ śṛṇu mahāmune || virājaṃte mahāvṛkṣāstatsvabhāvaṃ vadāmi te || 15 ||

Samhita : 9

Adhyaya :   17

Shloka :   15

महागज प्रमाणानि जम्ब्वास्तस्याः फलानि च ।। पतंति भूभृतः पृष्ठे शीर्य्यमाणानि सर्वतः ।। १६ ।।
mahāgaja pramāṇāni jambvāstasyāḥ phalāni ca || pataṃti bhūbhṛtaḥ pṛṣṭhe śīryyamāṇāni sarvataḥ || 16 ||

Samhita : 9

Adhyaya :   17

Shloka :   16

रसेन तेषां विख्याता जम्बूनदीति वै ।। परितो वर्तते तत्र पीयते तन्निवासिभिः ।। १७ ।।
rasena teṣāṃ vikhyātā jambūnadīti vai || parito vartate tatra pīyate tannivāsibhiḥ || 17 ||

Samhita : 9

Adhyaya :   17

Shloka :   17

न स्वेदो न च दौर्गंध्यं न जरा चेन्द्रियग्रहः ।। तस्यास्तटे स्थितानान्तु जनानां तन्न जायते ।। १८।।
na svedo na ca daurgaṃdhyaṃ na jarā cendriyagrahaḥ || tasyāstaṭe sthitānāntu janānāṃ tanna jāyate || 18||

Samhita : 9

Adhyaya :   17

Shloka :   18

तीरमृत्स्नां च सम्प्राप्य मुखवायुविशोषिताम् ।। जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम्।। १९ ।।
tīramṛtsnāṃ ca samprāpya mukhavāyuviśoṣitām || jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam|| 19 ||

Samhita : 9

Adhyaya :   17

Shloka :   19

भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।। वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्य इलावृतम् ।। 5.17.२० ।।
bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime || varṣe dve tu muniśreṣṭha tayormadhya ilāvṛtam || 5.17.20 ||

Samhita : 9

Adhyaya :   17

Shloka :   20

वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः ।। विभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ।। २१ ।।
vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanaḥ || vibhrājaṃ paścime tadvaduttare nandanaṃ smṛtam || 21 ||

Samhita : 9

Adhyaya :   17

Shloka :   21

अरुणोदं महाभद्रं शीतोदं मानसं स्मृतम् ।। सरांस्येतानि चत्वारि देवभोग्यानि सर्वशः ।। २२ ।।
aruṇodaṃ mahābhadraṃ śītodaṃ mānasaṃ smṛtam || sarāṃsyetāni catvāri devabhogyāni sarvaśaḥ || 22 ||

Samhita : 9

Adhyaya :   17

Shloka :   22

शीतांजनः कुरुंगश्च कुररो माल्यवांस्तथा ।। चैकैकप्रमुखा मेरोः पूर्वतः केसराचलाः।।२३।।
śītāṃjanaḥ kuruṃgaśca kuraro mālyavāṃstathā || caikaikapramukhā meroḥ pūrvataḥ kesarācalāḥ||23||

Samhita : 9

Adhyaya :   17

Shloka :   23

त्रिकूटश्शिशिरश्चैव पतंगो रुचकस्तथा।।निषधः कपिलायाश्च दक्षिणे केसराचलाः।।२४।।
trikūṭaśśiśiraścaiva pataṃgo rucakastathā||niṣadhaḥ kapilāyāśca dakṣiṇe kesarācalāḥ||24||

Samhita : 9

Adhyaya :   17

Shloka :   24

सिनी वासः कुसुंभश्च कपिलो नारदस्तथा ।। नागादयश्च गिरयः पश्चिमे केसराचलाः।२५।।
sinī vāsaḥ kusuṃbhaśca kapilo nāradastathā || nāgādayaśca girayaḥ paścime kesarācalāḥ|25||

Samhita : 9

Adhyaya :   17

Shloka :   25

शंखचूडोऽथ ऋषभो हंसो नाम महीधरः।।कालंजराद्याश्च तथा उत्तरे केसराचलाः।।२६।।
śaṃkhacūḍo'tha ṛṣabho haṃso nāma mahīdharaḥ||kālaṃjarādyāśca tathā uttare kesarācalāḥ||26||

Samhita : 9

Adhyaya :   17

Shloka :   26

मेरोरुपरि मध्ये हि शातकौंभं विधेः पुरम्।।चतुर्द्दशसहस्राणि योजनानि च संख्यया ।। २७।।
merorupari madhye hi śātakauṃbhaṃ vidheḥ puram||caturddaśasahasrāṇi yojanāni ca saṃkhyayā || 27||

Samhita : 9

Adhyaya :   17

Shloka :   27

अष्टानां लोकपालानां परितस्तदनुक्रमात्।।यथादिशं यथारूपं पुरोऽष्टावुपकल्पिताः ।। २८ ।।
aṣṭānāṃ lokapālānāṃ paritastadanukramāt||yathādiśaṃ yathārūpaṃ puro'ṣṭāvupakalpitāḥ || 28 ||

Samhita : 9

Adhyaya :   17

Shloka :   28

तस्यां च ब्रह्मणः पुर्य्यां पातयित्वेन्दुमण्डलम् ।। विष्णुपादविनिष्क्रांता गंगा पतति वै नदी ।। २९ ।।
tasyāṃ ca brahmaṇaḥ puryyāṃ pātayitvendumaṇḍalam || viṣṇupādaviniṣkrāṃtā gaṃgā patati vai nadī || 29 ||

Samhita : 9

Adhyaya :   17

Shloka :   29

सीता चालकनंदा च चक्षुर्भद्रा च वै क्रमात् ।। सा तत्र पतिता दिक्षु चतुर्द्धा प्रत्यपद्यत ।। 5.17.३० ।।
sītā cālakanaṃdā ca cakṣurbhadrā ca vai kramāt || sā tatra patitā dikṣu caturddhā pratyapadyata || 5.17.30 ||

Samhita : 9

Adhyaya :   17

Shloka :   30

सीता पूर्वेण शैलं हि नन्दा चैव तु दक्षिणे ।। सा चक्षुः पश्चिमे चैव भद्रा चोत्तरतो व्रजेत् ।। ३१ ।।
sītā pūrveṇa śailaṃ hi nandā caiva tu dakṣiṇe || sā cakṣuḥ paścime caiva bhadrā cottarato vrajet || 31 ||

Samhita : 9

Adhyaya :   17

Shloka :   31

गिरीनतीत्य सकलांश्चतुर्द्दिक्षु महांबुधिम् ।। सा ययौ प्रयता सूता गंगा त्रिपथगामिनी ।। ३२ ।।
girīnatītya sakalāṃścaturddikṣu mahāṃbudhim || sā yayau prayatā sūtā gaṃgā tripathagāminī || 32 ||

Samhita : 9

Adhyaya :   17

Shloka :   32

सुनीलनिषधौ यौ तौ माल्यवद्गन्धमादनौ ।। तेषां मध्यगतो मेरुः कर्णिकाकारसंस्थितः ।। ३३ ।।
sunīlaniṣadhau yau tau mālyavadgandhamādanau || teṣāṃ madhyagato meruḥ karṇikākārasaṃsthitaḥ || 33 ||

Samhita : 9

Adhyaya :   17

Shloka :   33

भारतः केतुमालश्च भद्राश्वः कुरवस्तथा ।। पत्राणि लोकपद्मस्य मर्यादालोकपर्वताः ।। ३४।।
bhārataḥ ketumālaśca bhadrāśvaḥ kuravastathā || patrāṇi lokapadmasya maryādālokaparvatāḥ || 34||

Samhita : 9

Adhyaya :   17

Shloka :   34

जठरं देवकूटश्च आयामे दक्षिणोत्तरे ।। गन्धमादनकैलासौ पूर्वपश्चिमतो गतौ ।। ३५ ।।
jaṭharaṃ devakūṭaśca āyāme dakṣiṇottare || gandhamādanakailāsau pūrvapaścimato gatau || 35 ||

Samhita : 9

Adhyaya :   17

Shloka :   35

पूर्वपश्चिमतो मेरोर्निषधो नीलपर्वतः ।। दक्षिणोत्तरमायातौ कर्णिकांतर्व्यवस्थितौ ।। ३६ ।।
pūrvapaścimato merorniṣadho nīlaparvataḥ || dakṣiṇottaramāyātau karṇikāṃtarvyavasthitau || 36 ||

Samhita : 9

Adhyaya :   17

Shloka :   36

जठराद्याः स्थिता मेरोर्येषां द्वौ द्वौ व्यवस्थितौ ।। केसराः पर्वता एते श्वेताद्याः सुमनोरमाः ।। ३७।।
jaṭharādyāḥ sthitā meroryeṣāṃ dvau dvau vyavasthitau || kesarāḥ parvatā ete śvetādyāḥ sumanoramāḥ || 37||

Samhita : 9

Adhyaya :   17

Shloka :   37

शैलानामुत्तरे द्रोण्यस्सिद्धचारणसेविताः।।सुरम्याणि तथा तासु काननानि पुराणि च ।। ३८।।
śailānāmuttare droṇyassiddhacāraṇasevitāḥ||suramyāṇi tathā tāsu kānanāni purāṇi ca || 38||

Samhita : 9

Adhyaya :   17

Shloka :   38

सर्वेषां चैव देवानां यक्षगंधर्वरक्षसाम् ।। क्रीडंति देवदैतेयाश्शैलप्रायेष्वहर्निशम् ।। ३९ ।।
sarveṣāṃ caiva devānāṃ yakṣagaṃdharvarakṣasām || krīḍaṃti devadaiteyāśśailaprāyeṣvaharniśam || 39 ||

Samhita : 9

Adhyaya :   17

Shloka :   39

धर्मिणामालया ह्येते भौमास्स्वर्गाः प्रकीर्तिताः ।। न तेषु पापकर्तारो यांति पश्यंति कुत्रचित् ।। 5.17.४० ।।
dharmiṇāmālayā hyete bhaumāssvargāḥ prakīrtitāḥ || na teṣu pāpakartāro yāṃti paśyaṃti kutracit || 5.17.40 ||

Samhita : 9

Adhyaya :   17

Shloka :   40

यानि किंपुरुषादीनि वर्षाण्यष्टौ महामुने ।। न तेषु शोको नापत्त्यो नोद्वेगः क्षुद्भयादिकम् ।। ४१ ।।
yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune || na teṣu śoko nāpattyo nodvegaḥ kṣudbhayādikam || 41 ||

Samhita : 9

Adhyaya :   17

Shloka :   41

स्वस्थाः प्रजा निरातंकास्सर्वदुःखविवर्जिताः ।। दशद्वादशवर्षाणां सहस्राणि स्थिरायुषः ।। ४२ ।।
svasthāḥ prajā nirātaṃkāssarvaduḥkhavivarjitāḥ || daśadvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ || 42 ||

Samhita : 9

Adhyaya :   17

Shloka :   42

कृतत्रेतादिकाश्चैव भौमान्यंभांसि सर्वतः ।। न तेषु वर्षते देवस्तेषु स्थानेषु कल्पना ।। ४३ ।।
kṛtatretādikāścaiva bhaumānyaṃbhāṃsi sarvataḥ || na teṣu varṣate devasteṣu sthāneṣu kalpanā || 43 ||

Samhita : 9

Adhyaya :   17

Shloka :   43

सप्तस्वेतेषु नद्यश्च सुजातास्स्वर्णवा लुकाः ।। शतशस्संति क्षुद्राश्च तासु क्रीडारता जनाः ।। ४४।।
saptasveteṣu nadyaśca sujātāssvarṇavā lukāḥ || śataśassaṃti kṣudrāśca tāsu krīḍāratā janāḥ || 44||

Samhita : 9

Adhyaya :   17

Shloka :   44

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने जम्बूद्वीपवर्षवर्णनं नाम सप्तदशोध्यायः ।। १७ ।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ brahmāṇḍakathane jambūdvīpavarṣavarṇanaṃ nāma saptadaśodhyāyaḥ || 17 ||

Samhita : 9

Adhyaya :   17

Shloka :   45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In