Uma Samhita

Adhyaya - 18

Seven Continents

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
वक्ष्येऽहं भारतं वर्षं हिमाद्रेश्चैव दक्षिणे ।। उत्तरे तु समुद्रस्य भारती यत्र संसृतिः ।। १।।
vakṣye'haṃ bhārataṃ varṣaṃ himādreścaiva dakṣiṇe || uttare tu samudrasya bhāratī yatra saṃsṛtiḥ || 1||

Samhita : 9

Adhyaya :   18

Shloka :   1

नवयोजनसाहस्रो विस्तारोऽस्य महामुने ।। स्वर्गापवर्गयोः कर्मभूमिरेषा स्मृता बुधैः ।। २।।
navayojanasāhasro vistāro'sya mahāmune || svargāpavargayoḥ karmabhūmireṣā smṛtā budhaiḥ || 2||

Samhita : 9

Adhyaya :   18

Shloka :   2

यतस्संप्राप्यते पुंभिस्स्वर्गो नरक एव च ।। भारतस्यापि वर्षस्य नव भेदान्ब्रवीमि ते ।। ३ ।।
yatassaṃprāpyate puṃbhissvargo naraka eva ca || bhāratasyāpi varṣasya nava bhedānbravīmi te || 3 ||

Samhita : 9

Adhyaya :   18

Shloka :   3

इंद्रद्युम्नः कसेरुश्च ताम्रवर्णो गभस्तिमान् ।। नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ।। ४ ।।
iṃdradyumnaḥ kaseruśca tāmravarṇo gabhastimān || nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ || 4 ||

Samhita : 9

Adhyaya :   18

Shloka :   4

अयं तु नवमस्तेषां द्वीपस्सागरसंभृतः ।। योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः ।। ५ ।।
ayaṃ tu navamasteṣāṃ dvīpassāgarasaṃbhṛtaḥ || yojanānāṃ sahasraṃ tu dvīpo'yaṃ dakṣiṇottaraḥ || 5 ||

Samhita : 9

Adhyaya :   18

Shloka :   5

पूर्वे किराता यस्य स्युर्दक्षिणे यवनाः स्थिताः ।। पश्चिमे च तथा ज्ञेया उत्तरे हि तपस्विनः ।। ६ ।।
pūrve kirātā yasya syurdakṣiṇe yavanāḥ sthitāḥ || paścime ca tathā jñeyā uttare hi tapasvinaḥ || 6 ||

Samhita : 9

Adhyaya :   18

Shloka :   6

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भूयशः।।इज्या युद्धपणा सेवा वर्तयन्तो व्यवस्थिताः ।। ७।।
brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhūyaśaḥ||ijyā yuddhapaṇā sevā vartayanto vyavasthitāḥ || 7||

Samhita : 9

Adhyaya :   18

Shloka :   7

महेंद्रो मलयस्सह्यः सुदामा चर्क्षपर्वतः।।विंध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः।८।
maheṃdro malayassahyaḥ sudāmā carkṣaparvataḥ||viṃdhyaśca pāriyātraśca saptātra kulaparvatāḥ|8|

Samhita : 9

Adhyaya :   18

Shloka :   8

वेदस्मृतिपुराणाद्याः पारियात्रोद्भवा मुने।।सर्वपापहरा ज्ञेया दर्शनात्स्पर्शनादपि।९।
vedasmṛtipurāṇādyāḥ pāriyātrodbhavā mune||sarvapāpaharā jñeyā darśanātsparśanādapi|9|

Samhita : 9

Adhyaya :   18

Shloka :   9

नर्मदा सुरसाद्याश्च सप्तान्याश्च सहस्रशः।।विंध्योद्भवा महानद्यस्सर्वपापहराश्शुभाः।5.18.१०।
narmadā surasādyāśca saptānyāśca sahasraśaḥ||viṃdhyodbhavā mahānadyassarvapāpaharāśśubhāḥ|5.18.10|

Samhita : 9

Adhyaya :   18

Shloka :   10

गोदावरी भीमरथी तापीप्रमुखनिम्नगाः।।गिरेर्विनिर्गता ऋक्षात्सद्यः पापभयापहाः ।। ११।।
godāvarī bhīmarathī tāpīpramukhanimnagāḥ||girervinirgatā ṛkṣātsadyaḥ pāpabhayāpahāḥ || 11||

Samhita : 9

Adhyaya :   18

Shloka :   11

सह्यपादोद्भवा नद्यः कृष्णावेण्यादिकास्तथा ।। कृतमाला ताम्रपर्णी प्रमुखा मलयोद्भवाः ।। १२।।
sahyapādodbhavā nadyaḥ kṛṣṇāveṇyādikāstathā || kṛtamālā tāmraparṇī pramukhā malayodbhavāḥ || 12||

Samhita : 9

Adhyaya :   18

Shloka :   12

त्रियामा चर्षिकुल्याद्या महेन्द्रप्रभवा स्मृताः ।। ऋषिकुल्या कुमार्य्याद्याः शुक्तिमत्पादसंभवाः।।१३।।
triyāmā carṣikulyādyā mahendraprabhavā smṛtāḥ || ṛṣikulyā kumāryyādyāḥ śuktimatpādasaṃbhavāḥ||13||

Samhita : 9

Adhyaya :   18

Shloka :   13

नानाजनपदास्तेषु मंडलेषु वसन्ति वै ।। आसां पिबंति पानीयं सरत्सु विविधेषु च।।१४।।
nānājanapadāsteṣu maṃḍaleṣu vasanti vai || āsāṃ pibaṃti pānīyaṃ saratsu vividheṣu ca||14||

Samhita : 9

Adhyaya :   18

Shloka :   14

चत्वारि भारते वर्षे युगान्यासन्महामुने ।। कृतादीनि न चान्येषु द्वीपेषु प्रभवंति हि।।१५।।
catvāri bhārate varṣe yugānyāsanmahāmune || kṛtādīni na cānyeṣu dvīpeṣu prabhavaṃti hi||15||

Samhita : 9

Adhyaya :   18

Shloka :   15

दानानि चात्र दीयंते सुकृतैश्चात्र याज्ञिकैः ।। तपस्तपंति यतयः परलोकार्थमादरात् ।। १६।।
dānāni cātra dīyaṃte sukṛtaiścātra yājñikaiḥ || tapastapaṃti yatayaḥ paralokārthamādarāt || 16||

Samhita : 9

Adhyaya :   18

Shloka :   16

यतो हि कर्मभूरेषा जम्बूद्वीपे महामुने ।। अत्रापि भारतं श्रेष्ठमतोऽन्या भोगभूमयः ।। १७।।
yato hi karmabhūreṣā jambūdvīpe mahāmune || atrāpi bhārataṃ śreṣṭhamato'nyā bhogabhūmayaḥ || 17||

Samhita : 9

Adhyaya :   18

Shloka :   17

कदाचिल्लभते मर्त्यस्सहस्रैर्मुनिसत्तम ।। अत्र जन्मसहस्राणां मानुष्यं पुण्यसंचयैः ।। १८।।।
kadācillabhate martyassahasrairmunisattama || atra janmasahasrāṇāṃ mānuṣyaṃ puṇyasaṃcayaiḥ || 18|||

Samhita : 9

Adhyaya :   18

Shloka :   18

स्वर्गापवर्गास्पदमार्गभूते धन्यास्तु ते भारतभूमिभागे ।। गायंति देवाः किल गीतकानि भवंति भूयः पुरुषास्सुरास्ते।।१९।।
svargāpavargāspadamārgabhūte dhanyāstu te bhāratabhūmibhāge || gāyaṃti devāḥ kila gītakāni bhavaṃti bhūyaḥ puruṣāssurāste||19||

Samhita : 9

Adhyaya :   18

Shloka :   19

अवाप्य मानुष्यमयं कदाचिद्विहृत्य शंभोः परमात्मरूपे ।। फलानि सर्वाणि तु कर्मजानि यास्याम्यहं तत्तनुतां हि तस्य।।5.18.२०।।
avāpya mānuṣyamayaṃ kadācidvihṛtya śaṃbhoḥ paramātmarūpe || phalāni sarvāṇi tu karmajāni yāsyāmyahaṃ tattanutāṃ hi tasya||5.18.20||

Samhita : 9

Adhyaya :   18

Shloka :   20

आप्स्यंति धन्याः खलु ते मनुष्याः सुखैर्युताः कर्मणि सन्निविष्टाः ।। जनुर्हि येषां खलु भारतेऽस्ति ते स्वर्गमोक्षोभयलाभवन्तः।।२१।।
āpsyaṃti dhanyāḥ khalu te manuṣyāḥ sukhairyutāḥ karmaṇi sanniviṣṭāḥ || janurhi yeṣāṃ khalu bhārate'sti te svargamokṣobhayalābhavantaḥ||21||

Samhita : 9

Adhyaya :   18

Shloka :   21

लक्षयोजनविस्तारस्समस्तपरिमण्डलः ।। जम्बूद्वीपो मया ख्यातः क्षारोदधिसुसंवृतः ।। २२।।
lakṣayojanavistārassamastaparimaṇḍalaḥ || jambūdvīpo mayā khyātaḥ kṣārodadhisusaṃvṛtaḥ || 22||

Samhita : 9

Adhyaya :   18

Shloka :   22

संवेष्ट्य क्षारमुदधिं शतसाहस्रसम्मितम् ।। ततो हि द्विगुणो ब्रह्मन्प्लक्षद्वीपः प्रकीर्तितः ।। २३।।
saṃveṣṭya kṣāramudadhiṃ śatasāhasrasammitam || tato hi dviguṇo brahmanplakṣadvīpaḥ prakīrtitaḥ || 23||

Samhita : 9

Adhyaya :   18

Shloka :   23

गोमंतश्चैव चन्द्रश्च नारदो दर्दुरस्तथा ।। सोमकस्सुमनाश्शैलो वैभ्राजश्चैव सत्तमः ।। २४।।
gomaṃtaścaiva candraśca nārado dardurastathā || somakassumanāśśailo vaibhrājaścaiva sattamaḥ || 24||

Samhita : 9

Adhyaya :   18

Shloka :   24

वर्षाचलेषु रम्येषु सहितास्सततं प्रजाः ।। वसंति देवगंधर्वा वर्षेष्वेतेषु नित्यशः ।। २५।।
varṣācaleṣu ramyeṣu sahitāssatataṃ prajāḥ || vasaṃti devagaṃdharvā varṣeṣveteṣu nityaśaḥ || 25||

Samhita : 9

Adhyaya :   18

Shloka :   25

नाधयो व्याधयो वापि जनानां तत्र कुत्रचित् ।। दश वर्षसहस्राणि तत्र जीवंति मानवाः ।। २६ ।।
nādhayo vyādhayo vāpi janānāṃ tatra kutracit || daśa varṣasahasrāṇi tatra jīvaṃti mānavāḥ || 26 ||

Samhita : 9

Adhyaya :   18

Shloka :   26

अनुतप्ता शिखी चैव पापघ्नी त्रिदिवा कृपा ।। अमृता सुकृता चैव सप्तैवात्र च निम्नगाः ।। २७ ।।
anutaptā śikhī caiva pāpaghnī tridivā kṛpā || amṛtā sukṛtā caiva saptaivātra ca nimnagāḥ || 27 ||

Samhita : 9

Adhyaya :   18

Shloka :   27

क्षुद्रनद्यस्तथा शैलास्तत्र संति सहस्रशः ।। ताः पिबंति सुसंहृष्टा नदीर्जनपदास्तु ते ।। २८ ।। ।
kṣudranadyastathā śailāstatra saṃti sahasraśaḥ || tāḥ pibaṃti susaṃhṛṣṭā nadīrjanapadāstu te || 28 || |

Samhita : 9

Adhyaya :   18

Shloka :   28

न तत्रापि युगावस्था यथास्थानेषु सप्तसु ।। त्रेतायुगसमः कालस्सर्वदैव महामुने ।। २९।।
na tatrāpi yugāvasthā yathāsthāneṣu saptasu || tretāyugasamaḥ kālassarvadaiva mahāmune || 29||

Samhita : 9

Adhyaya :   18

Shloka :   29

विप्रक्षत्रियवैश्यास्ते शूद्राश्च मुनिसत्तम ।। ।कल्पवृक्षसमानस्तु तन्मध्ये सुमहातरुः ।। 5.18.३० ।।
viprakṣatriyavaiśyāste śūdrāśca munisattama || |kalpavṛkṣasamānastu tanmadhye sumahātaruḥ || 5.18.30 ||

Samhita : 9

Adhyaya :   18

Shloka :   30

प्लक्षस्तन्नामसंज्ञो वै प्लक्षद्वीपो द्विजोत्तम ।। इज्यते तत्र भगवाञ्छंकरो लोकशंकरः ।। ३१।।
plakṣastannāmasaṃjño vai plakṣadvīpo dvijottama || ijyate tatra bhagavāñchaṃkaro lokaśaṃkaraḥ || 31||

Samhita : 9

Adhyaya :   18

Shloka :   31

हरिश्च भगवान्ब्रह्मा यन्त्रैर्मन्त्रैश्च वैदिकैः।।संक्षेपेण तथा भूयश्शाल्मलिं त्वं निशामय ।। ३२ ।।
hariśca bhagavānbrahmā yantrairmantraiśca vaidikaiḥ||saṃkṣepeṇa tathā bhūyaśśālmaliṃ tvaṃ niśāmaya || 32 ||

Samhita : 9

Adhyaya :   18

Shloka :   32

सप्तवर्षाणि तत्रैव तेषां नामानि मे शृणु ।। श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ।। ३३ ।।
saptavarṣāṇi tatraiva teṣāṃ nāmāni me śṛṇu || śveto'tha haritaścaiva jīmūto rohitastathā || 33 ||

Samhita : 9

Adhyaya :   18

Shloka :   33

वैकलो मानसश्चैव सुप्रभस्सप्तमो मुने ।। शाल्मलेन तु वृक्षेण द्वीपः शाल्मलिसंज्ञकः ।। ३४ ।।
vaikalo mānasaścaiva suprabhassaptamo mune || śālmalena tu vṛkṣeṇa dvīpaḥ śālmalisaṃjñakaḥ || 34 ||

Samhita : 9

Adhyaya :   18

Shloka :   34

द्विगुणेन समुद्रेण सततं संवृतः स्थितः ।। वर्षाभिव्यंजका नद्यस्तासां नामानि मे शृणु ।। ३५ ।।
dviguṇena samudreṇa satataṃ saṃvṛtaḥ sthitaḥ || varṣābhivyaṃjakā nadyastāsāṃ nāmāni me śṛṇu || 35 ||

Samhita : 9

Adhyaya :   18

Shloka :   35

शुक्ला रक्ता हिरण्या च चन्द्रा शुभ्रा विमोचना ।। निवृत्तिः सप्तमी तासां पुण्यतोया सुशीतलाः ।। ३६ ।।
śuklā raktā hiraṇyā ca candrā śubhrā vimocanā || nivṛttiḥ saptamī tāsāṃ puṇyatoyā suśītalāḥ || 36 ||

Samhita : 9

Adhyaya :   18

Shloka :   36

सप्तैव तानि वर्षाणि चतुर्वर्णायुतानि च ।। भगवन्तं सदा शंभुं यजंते विविधैर्मखैः ।। ३७ ।।
saptaiva tāni varṣāṇi caturvarṇāyutāni ca || bhagavantaṃ sadā śaṃbhuṃ yajaṃte vividhairmakhaiḥ || 37 ||

Samhita : 9

Adhyaya :   18

Shloka :   37

देवानां तत्र सान्निध्यमतीव सुमनोरमे ।। एष द्वीपस्समुद्रेण सुरोदेन समावृतः ।। ३८ ।।
devānāṃ tatra sānnidhyamatīva sumanorame || eṣa dvīpassamudreṇa surodena samāvṛtaḥ || 38 ||

Samhita : 9

Adhyaya :   18

Shloka :   38

द्विगुणेन कुशद्वीपः समंताद्बाह्यतः स्थितः ।। वसंति तत्र दैतेया मनुजैस्सह दानवाः ।। ३९ ।।
dviguṇena kuśadvīpaḥ samaṃtādbāhyataḥ sthitaḥ || vasaṃti tatra daiteyā manujaissaha dānavāḥ || 39 ||

Samhita : 9

Adhyaya :   18

Shloka :   39

तथैव देवगन्धर्वा यक्षाः किंपुरुषादयः ।। वर्णास्तत्रैव चत्वारो निजानुष्ठानतत्पराः ।। 5.18.४० ।।
tathaiva devagandharvā yakṣāḥ kiṃpuruṣādayaḥ || varṇāstatraiva catvāro nijānuṣṭhānatatparāḥ || 5.18.40 ||

Samhita : 9

Adhyaya :   18

Shloka :   40

तत्रैव च कुशद्वीपे ब्रह्माणं च जनार्द्दनम् ।। यजंति च तथेशानं सर्वकामफलप्रदम् ।। ४१ ।।
tatraiva ca kuśadvīpe brahmāṇaṃ ca janārddanam || yajaṃti ca tatheśānaṃ sarvakāmaphalapradam || 41 ||

Samhita : 9

Adhyaya :   18

Shloka :   41

कुशेशयो हरिश्चैव द्युतिमान्पुष्पवांस्तथा ।। मणिद्रुमो हेमशैलस्सप्तमो मन्दराचलः ।। ४२ ।।
kuśeśayo hariścaiva dyutimānpuṣpavāṃstathā || maṇidrumo hemaśailassaptamo mandarācalaḥ || 42 ||

Samhita : 9

Adhyaya :   18

Shloka :   42

नद्यश्च सप्त तासां तु नामानि शृणु तत्त्वतः ।। धूतपापा शिवा चैव पवित्रा संमितिस्तथा ।। ४३ ।।
nadyaśca sapta tāsāṃ tu nāmāni śṛṇu tattvataḥ || dhūtapāpā śivā caiva pavitrā saṃmitistathā || 43 ||

Samhita : 9

Adhyaya :   18

Shloka :   43

विद्या दंभा मही चान्या सर्वपापहरास्त्विमाः ।। अन्यास्सहस्रशस्संति शुभापो हेमवालुकाः ।। ४४ ।।
vidyā daṃbhā mahī cānyā sarvapāpaharāstvimāḥ || anyāssahasraśassaṃti śubhāpo hemavālukāḥ || 44 ||

Samhita : 9

Adhyaya :   18

Shloka :   44

कुशद्वीपे कुशस्तम्बो घृतोदेन समावृतः ।। क्रौञ्चद्वीपो महाभाग श्रूयतां चापरो महान् ।। ४५ ।।
kuśadvīpe kuśastambo ghṛtodena samāvṛtaḥ || krauñcadvīpo mahābhāga śrūyatāṃ cāparo mahān || 45 ||

Samhita : 9

Adhyaya :   18

Shloka :   45

द्विगुणेन समुद्रेण दधिमंडेन चावृतः ।। वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ।। ४६ ।।
dviguṇena samudreṇa dadhimaṃḍena cāvṛtaḥ || varṣācalā mahābuddhe teṣāṃ nāmāni me śṛṇu || 46 ||

Samhita : 9

Adhyaya :   18

Shloka :   46

क्रौञ्चश्च वामनश्चैव तृतीयश्चांधकारकः ।। दिवावृतिर्मनश्चैव पुण्डरीकश्च दुन्दुभिः ।। ४७ ।।
krauñcaśca vāmanaścaiva tṛtīyaścāṃdhakārakaḥ || divāvṛtirmanaścaiva puṇḍarīkaśca dundubhiḥ || 47 ||

Samhita : 9

Adhyaya :   18

Shloka :   47

निवसंति निरातंका वर्षशैलेषु तेषु वै ।। सर्वसौवर्णरम्येषु सुहृद्देवगणैः प्रजाः ।। ४८ ।।
nivasaṃti nirātaṃkā varṣaśaileṣu teṣu vai || sarvasauvarṇaramyeṣu suhṛddevagaṇaiḥ prajāḥ || 48 ||

Samhita : 9

Adhyaya :   18

Shloka :   48

ब्राह्मणाः क्षत्त्रिया वैश्याश्शूद्राश्चानुक्रमोदिताः ।। संति तत्र महानद्यस्सप्तान्यास्तु सहस्रशः ।। ४९।।
brāhmaṇāḥ kṣattriyā vaiśyāśśūdrāścānukramoditāḥ || saṃti tatra mahānadyassaptānyāstu sahasraśaḥ || 49||

Samhita : 9

Adhyaya :   18

Shloka :   49

गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।। शांतिश्च पुंडरीका च याः पिबन्ति पयश्शुभम् ।। 5.18.५०।।
gaurī kumudvatī caiva sandhyā rātrirmanojavā || śāṃtiśca puṃḍarīkā ca yāḥ pibanti payaśśubham || 5.18.50||

Samhita : 9

Adhyaya :   18

Shloka :   50

भगवान्पूज्यते तत्र योगरुद्रस्वरूपवान् ।। दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः।।५१।।
bhagavānpūjyate tatra yogarudrasvarūpavān || dadhimaṇḍodakaścāpi śākadvīpena saṃvṛtaḥ||51||

Samhita : 9

Adhyaya :   18

Shloka :   51

द्विगुणेनाद्रयस्सप्त तेषां नामानि मे शृणु।।पूर्वे तत्रोदयगिरिर्जलधारः परे यतः ।। ५२ ।।
dviguṇenādrayassapta teṣāṃ nāmāni me śṛṇu||pūrve tatrodayagirirjaladhāraḥ pare yataḥ || 52 ||

Samhita : 9

Adhyaya :   18

Shloka :   52

पृष्ठतोऽस्तगिरिश्चैव ह्यविकेशश्च केसरी ।। शाकस्तत्र महावृक्षस्सिद्धगंधर्वसेवितः ।। ५३।।
pṛṣṭhato'stagiriścaiva hyavikeśaśca kesarī || śākastatra mahāvṛkṣassiddhagaṃdharvasevitaḥ || 53||

Samhita : 9

Adhyaya :   18

Shloka :   53

तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।। नद्यश्चात्र महापुण्यास्सर्वपापभयापहाः ।। ५४।।
tatra puṇyā janapadāścāturvarṇyasamanvitāḥ || nadyaścātra mahāpuṇyāssarvapāpabhayāpahāḥ || 54||

Samhita : 9

Adhyaya :   18

Shloka :   54

सुकुमारी कुमारी च नलिनी वेणुका तथा ।। इक्षुश्च रेणुका चैव गभस्तिस्सप्तमी तथा ।। ५५।।
sukumārī kumārī ca nalinī veṇukā tathā || ikṣuśca reṇukā caiva gabhastissaptamī tathā || 55||

Samhita : 9

Adhyaya :   18

Shloka :   55

अन्यास्सहस्रशस्तत्र क्षुद्रनद्यो महामुने ।। महीधरास्तथा संति शतशोऽथ सहस्रशः ।। ५६ ।।
anyāssahasraśastatra kṣudranadyo mahāmune || mahīdharāstathā saṃti śataśo'tha sahasraśaḥ || 56 ||

Samhita : 9

Adhyaya :   18

Shloka :   56

धर्महानिर्न तेष्वस्ति स्वर्गादागत्य मानवाः ।। वर्षेषु तेषु पृथिवीं विहरन्ति परस्परम् ।। ५७।।
dharmahānirna teṣvasti svargādāgatya mānavāḥ || varṣeṣu teṣu pṛthivīṃ viharanti parasparam || 57||

Samhita : 9

Adhyaya :   18

Shloka :   57

शाकद्वीपे तु वै सूर्य्यः प्रीत्या जनपदैस्सदा ।। यथोक्तैरिज्यते सम्यक्कर्मभिर्नियतात्मभिः ।। ५८ ।।
śākadvīpe tu vai sūryyaḥ prītyā janapadaissadā || yathoktairijyate samyakkarmabhirniyatātmabhiḥ || 58 ||

Samhita : 9

Adhyaya :   18

Shloka :   58

क्षीरोदेनावृतस्सोऽपि द्विगुणेन समंततः ।। क्षीराब्धिस्सर्वतो व्यास पुष्कराख्येन संवृतः ।। ५९ ।।
kṣīrodenāvṛtasso'pi dviguṇena samaṃtataḥ || kṣīrābdhissarvato vyāsa puṣkarākhyena saṃvṛtaḥ || 59 ||

Samhita : 9

Adhyaya :   18

Shloka :   59

द्विगुणेन महावर्षस्तत्र ख्यातोऽत्र मानसः।।योजनानां सहस्राणि पंचैवोर्ध्वसमुच्छ्रितः ।। 5.18.६० ।।
dviguṇena mahāvarṣastatra khyāto'tra mānasaḥ||yojanānāṃ sahasrāṇi paṃcaivordhvasamucchritaḥ || 5.18.60 ||

Samhita : 9

Adhyaya :   18

Shloka :   60

तानि चैव तु लक्षाणि सर्वतो वलयाकृति।।पुष्करद्वीपवलयो मध्येन विभजंति च।।६१।
tāni caiva tu lakṣāṇi sarvato valayākṛti||puṣkaradvīpavalayo madhyena vibhajaṃti ca||61|

Samhita : 9

Adhyaya :   18

Shloka :   61

तेनैव वलया कारा द्वीपवर्षसमाकृतिः।।दशवर्षसहस्राणि तत्र जीवंति मानवाः।।६२।।
tenaiva valayā kārā dvīpavarṣasamākṛtiḥ||daśavarṣasahasrāṇi tatra jīvaṃti mānavāḥ||62||

Samhita : 9

Adhyaya :   18

Shloka :   62

निरामया वीतशोका रागद्वेषविवर्जिताः।।अधर्मो न मतस्तेषां न बंधवधकौ मुने ।। ६३ ।।
nirāmayā vītaśokā rāgadveṣavivarjitāḥ||adharmo na matasteṣāṃ na baṃdhavadhakau mune || 63 ||

Samhita : 9

Adhyaya :   18

Shloka :   63

सत्यानृते न तस्यास्तां सदैव वसतिस्सदा ।। तुल्यवेषास्तु मनुजा हेमवर्णैकरूपिणः ।। ६४ ।।
satyānṛte na tasyāstāṃ sadaiva vasatissadā || tulyaveṣāstu manujā hemavarṇaikarūpiṇaḥ || 64 ||

Samhita : 9

Adhyaya :   18

Shloka :   64

वर्षश्चायं तु कालेय भौम स्वर्गोपमो मतः ।। सर्वस्य सुखदः काले जरारोगविवर्जितः ।। ६५ ।।
varṣaścāyaṃ tu kāleya bhauma svargopamo mataḥ || sarvasya sukhadaḥ kāle jarārogavivarjitaḥ || 65 ||

Samhita : 9

Adhyaya :   18

Shloka :   65

पुष्करे धातकीखण्डे महावीते महामुने ।। ।न्यग्रोधं पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ।। ६६।।
puṣkare dhātakīkhaṇḍe mahāvīte mahāmune || |nyagrodhaṃ puṣkaradvīpe brahmaṇaḥ sthānamuttamam || 66||

Samhita : 9

Adhyaya :   18

Shloka :   66

तस्मिन्निवसते ब्रह्मा पूज्यमानस्सुरासुरैः।।स्वादूदकेनांबुधिना पुष्करः परिवेष्टितः।। ।। ६७ ।।
tasminnivasate brahmā pūjyamānassurāsuraiḥ||svādūdakenāṃbudhinā puṣkaraḥ pariveṣṭitaḥ|| || 67 ||

Samhita : 9

Adhyaya :   18

Shloka :   67

एवं द्वीपास्समुद्रैस्तु सप्त सप्तभिरावृताः ।। द्वीपाश्चैव समुद्राश्च समाना द्विगुणैः परैः ।। ६८ ।।
evaṃ dvīpāssamudraistu sapta saptabhirāvṛtāḥ || dvīpāścaiva samudrāśca samānā dviguṇaiḥ paraiḥ || 68 ||

Samhita : 9

Adhyaya :   18

Shloka :   68

उक्तातिरिक्तता तेषां समुद्रेषु समानि वै ।। पयांसि सर्वदाऽल्पत्वं जायते न कदाचन।६९।।
uktātiriktatā teṣāṃ samudreṣu samāni vai || payāṃsi sarvadā'lpatvaṃ jāyate na kadācana|69||

Samhita : 9

Adhyaya :   18

Shloka :   69

स्थालीस्थमग्निसंयोगादधःस्थं मुनिसत्तमः ।। तथेन्दुवृद्धौ सलिलमूर्द्ध्वगं भवति ध्रुवम् ।। 5.18.७०।।
sthālīsthamagnisaṃyogādadhaḥsthaṃ munisattamaḥ || tathenduvṛddhau salilamūrddhvagaṃ bhavati dhruvam || 5.18.70||

Samhita : 9

Adhyaya :   18

Shloka :   70

उदयास्तमनेत्विंदोर्वर्द्धंत्यापो ह्रसन्ति च ।। अतो न्यूनातिरिक्ताश्च पक्षयोः शुक्लकृष्णयोः ।। ७१ ।।
udayāstamanetviṃdorvarddhaṃtyāpo hrasanti ca || ato nyūnātiriktāśca pakṣayoḥ śuklakṛṣṇayoḥ || 71 ||

Samhita : 9

Adhyaya :   18

Shloka :   71

अपां वृद्धिक्षयौ दृष्टौ शतशस्तु दशोत्तरम्।।समुद्राणां मुनिश्रेष्ठो सर्वेषां कथितं तव।।७२।।
apāṃ vṛddhikṣayau dṛṣṭau śataśastu daśottaram||samudrāṇāṃ muniśreṣṭho sarveṣāṃ kathitaṃ tava||72||

Samhita : 9

Adhyaya :   18

Shloka :   72

भोजनं पुष्करद्वीपे प्रजास्सर्वाः सदैव हि ।। खंडस्य कुर्वते विप्र तत्र स्वयमुपस्थितम् ।। ७३।।
bhojanaṃ puṣkaradvīpe prajāssarvāḥ sadaiva hi || khaṃḍasya kurvate vipra tatra svayamupasthitam || 73||

Samhita : 9

Adhyaya :   18

Shloka :   73

स्वांगदो यस्य पुरतो नास्ति लोकस्य संस्थितिः।।द्विगुणा हिरण्मयी भूमिस्सर्वजंतुविवर्जिता।।७४।।
svāṃgado yasya purato nāsti lokasya saṃsthitiḥ||dviguṇā hiraṇmayī bhūmissarvajaṃtuvivarjitā||74||

Samhita : 9

Adhyaya :   18

Shloka :   74

लोकालोकस्ततश्शैलस्सहस्राण्यचलो हि सः।।उच्छ्रयेण हि तावंति योजनायुतविस्तृतः ।। ७५।।।
lokālokastataśśailassahasrāṇyacalo hi saḥ||ucchrayeṇa hi tāvaṃti yojanāyutavistṛtaḥ || 75|||

Samhita : 9

Adhyaya :   18

Shloka :   75

तमश्चांडकटाहेन सेयमुर्वी महामुने ।। पंचाशत्कोटिविस्तारा सद्वीपा समहीधरा ।। ७६।।
tamaścāṃḍakaṭāhena seyamurvī mahāmune || paṃcāśatkoṭivistārā sadvīpā samahīdharā || 76||

Samhita : 9

Adhyaya :   18

Shloka :   76

आधारभूता सर्वेषां सर्वभूतगुणाधिका।।सेयं धात्री च कालेय सर्वेषां जगतामिला।।७७।।
ādhārabhūtā sarveṣāṃ sarvabhūtaguṇādhikā||seyaṃ dhātrī ca kāleya sarveṣāṃ jagatāmilā||77||

Samhita : 9

Adhyaya :   18

Shloka :   77

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां ब्रह्माण्डकथने सप्तदीपवर्णनं नामाष्टादशोऽध्यायः।।१८।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ brahmāṇḍakathane saptadīpavarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ||18||

Samhita : 9

Adhyaya :   18

Shloka :   78

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In