| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
रविचन्द्रमसोर्यावन्मयूखा भासयंति हि॥तावत्प्रमाणा पृथिवी भूलोकस्स तु गीयते ॥ १॥
ravicandramasoryāvanmayūkhā bhāsayaṃti hi..tāvatpramāṇā pṛthivī bhūlokassa tu gīyate .. 1..
भूमेर्योजनलक्षे तु संस्थितं रविमण्डलम् ॥ योजनानां सहस्राणि सदैव परिसंख्यया॥२॥
bhūmeryojanalakṣe tu saṃsthitaṃ ravimaṇḍalam .. yojanānāṃ sahasrāṇi sadaiva parisaṃkhyayā..2..
शशिनस्तु प्रमाणाय जगतः परिचक्षते॥रवेरूर्ध्वं शशी तस्थौ लक्षयोजनसंख्यया॥३॥
śaśinastu pramāṇāya jagataḥ paricakṣate..raverūrdhvaṃ śaśī tasthau lakṣayojanasaṃkhyayā..3..
ग्रहाणां मण्डलं कृत्स्नं शशेरुपरि संस्थितम्॥सनक्षत्रं सहस्राणि दशैव परितोपरि ॥ ४॥
grahāṇāṃ maṇḍalaṃ kṛtsnaṃ śaśerupari saṃsthitam..sanakṣatraṃ sahasrāṇi daśaiva paritopari .. 4..
बुधस्तस्मादथो काव्यस्तस्माद्भौमस्य मण्डलम्॥बृहस्पतिस्तदूर्ध्वं तु तस्योपरि शनैश्चरः॥५॥
budhastasmādatho kāvyastasmādbhaumasya maṇḍalam..bṛhaspatistadūrdhvaṃ tu tasyopari śanaiścaraḥ..5..
सप्तर्षिमण्डलं तस्माल्लक्षेणैकेन संस्थितम् ॥ ऋषिभ्य तु सहस्राणां शतादूर्ध्वं ध्रुवः स्थितः ॥ ६॥
saptarṣimaṇḍalaṃ tasmāllakṣeṇaikena saṃsthitam .. ṛṣibhya tu sahasrāṇāṃ śatādūrdhvaṃ dhruvaḥ sthitaḥ .. 6..
मेढीभूतस्स यस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः॥भूर्भुवःस्वरिति ज्ञेयं भुव ऊर्ध्वं ध्रुवादवाक्॥७॥
meḍhībhūtassa yastasya jyotiścakrasya vai dhruvaḥ..bhūrbhuvaḥsvariti jñeyaṃ bhuva ūrdhvaṃ dhruvādavāk..7..
एकयोजनकोटिस्तु यत्र ते कल्पवासिनः॥ध्रुवादूर्ध्वं महर्लोकस्सप्तैते ब्रह्मणस्सुताः॥८॥
ekayojanakoṭistu yatra te kalpavāsinaḥ..dhruvādūrdhvaṃ maharlokassaptaite brahmaṇassutāḥ..8..
सनकश्च सनन्दश्च तृतीयश्च सनातनः॥कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा॥९॥
sanakaśca sanandaśca tṛtīyaśca sanātanaḥ..kapilaścāsuriścaiva voḍhuḥ paṃcaśikhastathā..9..
उपरिष्टात्ततश्शुक्रो द्विलक्षाभ्यंतरे स्थितः॥द्विलक्षयोजनं तस्मादधः सोमसुतः स्मृतः ॥ 5.19.१०॥
upariṣṭāttataśśukro dvilakṣābhyaṃtare sthitaḥ..dvilakṣayojanaṃ tasmādadhaḥ somasutaḥ smṛtaḥ .. 5.19.10..
द्विलक्षयोजनं तस्मादूर्ध्वं भौमस्स्थितो मुने॥द्विलक्षयोजनं तस्मादूर्ध्वं जीवः स्थितो गुरु ॥ ११॥
dvilakṣayojanaṃ tasmādūrdhvaṃ bhaumassthito mune..dvilakṣayojanaṃ tasmādūrdhvaṃ jīvaḥ sthito guru .. 11..
द्विलक्षयोजनं जीवादूर्ध्वं सौरिर्व्यवस्थितः ॥ एते सप्तग्रहाः प्रोक्तास्स्वस्वराशिव्यवस्थिता ॥ १२ ॥
dvilakṣayojanaṃ jīvādūrdhvaṃ saurirvyavasthitaḥ .. ete saptagrahāḥ proktāssvasvarāśivyavasthitā .. 12 ..
रुद्रलक्षैर्योजनतस्सप्तोर्ध्वमृषयः स्थिताः ॥ विश्वलक्षैर्योजनतो ध्रुवस्थितिरुदाहृता ॥ १३ ॥
rudralakṣairyojanatassaptordhvamṛṣayaḥ sthitāḥ .. viśvalakṣairyojanato dhruvasthitirudāhṛtā .. 13 ..
चतुर्गुणोत्तरे चार्द्धे जनलोकात्तपः स्मृतम् ॥ वैराजा यत्र देवा वै स्थिता दाहविवर्जिताः ॥ १४ ॥
caturguṇottare cārddhe janalokāttapaḥ smṛtam .. vairājā yatra devā vai sthitā dāhavivarjitāḥ .. 14 ..
षड्गुणेन तपोलोकात्सत्यलोको व्यवस्थितः ॥ ब्रह्मलोकः स विज्ञेयो वसंत्यमलचेतसः ॥ १५॥
ṣaḍguṇena tapolokātsatyaloko vyavasthitaḥ .. brahmalokaḥ sa vijñeyo vasaṃtyamalacetasaḥ .. 15..
सत्यधर्मरताश्चैव ज्ञानिनो ब्रह्मचारिणः॥यद्गामिनोऽथ भूलोकान्निवसंति हि मानवाः ॥ १६॥
satyadharmaratāścaiva jñānino brahmacāriṇaḥ..yadgāmino'tha bhūlokānnivasaṃti hi mānavāḥ .. 16..
भुवर्लोके तु संसिद्धा मुनयो देवरूपिणः ॥ स्वर्गलोके सुरादित्या मरुतो वसवोऽश्विनौ ॥ १७ ॥
bhuvarloke tu saṃsiddhā munayo devarūpiṇaḥ .. svargaloke surādityā maruto vasavo'śvinau .. 17 ..
विश्वेदेवास्तथा रुद्रास्साध्या नागाः खगादयः ॥ नवग्रहास्ततस्तत्र ऋषयो वीतकल्मषाः ॥ १८॥
viśvedevāstathā rudrāssādhyā nāgāḥ khagādayaḥ .. navagrahāstatastatra ṛṣayo vītakalmaṣāḥ .. 18..
एते सप्त महालोकाः कालेय कथितास्तव ॥ पातालानि च सप्तैव ब्रह्माण्डस्य च विस्तरः ॥ १९ ॥
ete sapta mahālokāḥ kāleya kathitāstava .. pātālāni ca saptaiva brahmāṇḍasya ca vistaraḥ .. 19 ..
दधिवृक्षफलं यद्वद्वृत्तिश्चोर्ध्वमधस्तथा ॥ एतदंडकटाहेन सर्वतो वै समावृतम् ॥ 5.19.२०॥
dadhivṛkṣaphalaṃ yadvadvṛttiścordhvamadhastathā .. etadaṃḍakaṭāhena sarvato vai samāvṛtam .. 5.19.20..
दशगुणेन पयसा सर्वतस्तत्समावृतम् ॥ वह्निना वायुना चापि नभसा तमसा तथा ॥ २१॥
daśaguṇena payasā sarvatastatsamāvṛtam .. vahninā vāyunā cāpi nabhasā tamasā tathā .. 21..
भूतादिनापि महता दिग्गुणोत्तरवेष्टितः ॥ महांतं च समावृत्य प्रधानं पुरुषः स्थितः ॥ २२॥
bhūtādināpi mahatā digguṇottaraveṣṭitaḥ .. mahāṃtaṃ ca samāvṛtya pradhānaṃ puruṣaḥ sthitaḥ .. 22..
अनंतस्य न तस्यास्ति संख्यापि परमात्मनः ॥ तेनानंत इति ख्यातः प्रमाणं नास्ति वै यतः ॥ २३॥
anaṃtasya na tasyāsti saṃkhyāpi paramātmanaḥ .. tenānaṃta iti khyātaḥ pramāṇaṃ nāsti vai yataḥ .. 23..
हेतुभूतस्समस्तस्य प्रकृतिस्सा परा मुने ॥ अंडानां तु सहस्राणां सहस्राण्ययुतानि च ॥ २४ ॥
hetubhūtassamastasya prakṛtissā parā mune .. aṃḍānāṃ tu sahasrāṇāṃ sahasrāṇyayutāni ca .. 24 ..
ईदृशानां प्रभूतानि तस्मादव्यक्तजन्मनः ॥ दारुण्यग्निस्तिले तैलं पयस्सु च यथा घृतम् ॥ २५ ॥
īdṛśānāṃ prabhūtāni tasmādavyaktajanmanaḥ .. dāruṇyagnistile tailaṃ payassu ca yathā ghṛtam .. 25 ..
तथासौ परमात्मा वै सर्वं व्याप्यात्मवेदनः ॥ आदिबीजात्प्रसुवते ततस्तेभ्यः परेण्डजाः ॥ २६॥
tathāsau paramātmā vai sarvaṃ vyāpyātmavedanaḥ .. ādibījātprasuvate tatastebhyaḥ pareṇḍajāḥ .. 26..
तेभ्यः पुत्रास्तथान्येषां बीजान्यन्यानि वै ततः ॥ महदादयो विशेषांतास्तद्भवंति सुरादयः॥२७॥
tebhyaḥ putrāstathānyeṣāṃ bījānyanyāni vai tataḥ .. mahadādayo viśeṣāṃtāstadbhavaṃti surādayaḥ..27..
बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः ॥ सूर्य्यकांतमणेः सूर्य्याद्यद्वद्वह्निः प्रजायते ॥ २८॥
bījādvṛkṣapraroheṇa yathā nāpacayastaroḥ .. sūryyakāṃtamaṇeḥ sūryyādyadvadvahniḥ prajāyate .. 28..
तद्वत्संजायते सृष्टिः शिवस्तत्रः न कामयेत् ॥ शिवशक्तिसमायोगे देवाद्याः प्रभवंति हि ॥ २९॥
tadvatsaṃjāyate sṛṣṭiḥ śivastatraḥ na kāmayet .. śivaśaktisamāyoge devādyāḥ prabhavaṃti hi .. 29..
तथा स्वकर्मणैकेन प्ररोहमुपयांति वै ॥ ब्रह्मा विष्णुश्च रुद्राश्च स शिवः परिगीयते ॥ 5.19.३०॥
tathā svakarmaṇaikena prarohamupayāṃti vai .. brahmā viṣṇuśca rudrāśca sa śivaḥ parigīyate .. 5.19.30..
तस्मादुद्धरते सर्वं यस्मिंश्च लयमेष्यति ॥ कर्ता क्रियाणां सर्वासां स शिवः परिगीयते ॥ ३१॥
tasmāduddharate sarvaṃ yasmiṃśca layameṣyati .. kartā kriyāṇāṃ sarvāsāṃ sa śivaḥ parigīyate .. 31..
व्यास उवाच ।।
सनत्कुमार सर्वज्ञ छिंधि मे संशयं महत् ॥ सन्ति लोका हि ब्रह्मांडादुपरिष्टान्न वा मुने ॥ ३२॥
sanatkumāra sarvajña chiṃdhi me saṃśayaṃ mahat .. santi lokā hi brahmāṃḍādupariṣṭānna vā mune .. 32..
सनत्कुमार उवाच ।।
ब्रह्मांडादुपरिष्टाच्च संति लोका मुनीश्वर ॥ ताञ्छृणु त्वं विशेषेण वच्मि तेऽहं समागतः ॥ ३३ ॥
brahmāṃḍādupariṣṭācca saṃti lokā munīśvara .. tāñchṛṇu tvaṃ viśeṣeṇa vacmi te'haṃ samāgataḥ .. 33 ..
विधिलोकात्परो लोको वैकुंठ इति विश्रुतः ॥ विराजते महादीप्त्या यत्र विष्णुः प्रतिष्ठितः ॥ ३४ ॥
vidhilokātparo loko vaikuṃṭha iti viśrutaḥ .. virājate mahādīptyā yatra viṣṇuḥ pratiṣṭhitaḥ .. 34 ..
तस्योपरिष्टात्कौमारो लोको हि परमाद्भुतः ॥ सेनानीः शंभुतनयो राजते यत्र सुप्रभः ॥ ३५॥
tasyopariṣṭātkaumāro loko hi paramādbhutaḥ .. senānīḥ śaṃbhutanayo rājate yatra suprabhaḥ .. 35..
ततः परमुमालोको महादिव्यो विरा जते॥यत्र शक्तिर्विभात्येका त्रिदेवजननी शिवा ॥ ३६॥
tataḥ paramumāloko mahādivyo virā jate..yatra śaktirvibhātyekā tridevajananī śivā .. 36..
परात्परा हि प्रकृती रजस्सत्त्वतमोमयी॥निर्गुणा च स्वयं देवी निर्विकारा शिवात्मिका ॥ ३७॥
parātparā hi prakṛtī rajassattvatamomayī..nirguṇā ca svayaṃ devī nirvikārā śivātmikā .. 37..
तस्योपरिष्टाद्विज्ञेयश्शिवलोकस्सनातनः ॥ अविनाशी महादिव्यो महाशोभान्वितस्सदा ॥ ३८॥
tasyopariṣṭādvijñeyaśśivalokassanātanaḥ .. avināśī mahādivyo mahāśobhānvitassadā .. 38..
विराजते परं ब्रह्म यत्र शंभुर्महेश्वरः ॥ त्रिदेवजनकस्वामी सर्वेषां त्रिगुणात्परः ॥ ३९ ॥
virājate paraṃ brahma yatra śaṃbhurmaheśvaraḥ .. tridevajanakasvāmī sarveṣāṃ triguṇātparaḥ .. 39 ..
तत ऊर्ध्वं न लोकाश्च गोलोकस्तत्समीपतः ॥ गोमातरस्सुशीलाख्यास्तत्र संति शिवप्रिया ॥ 5.19.४० ॥
tata ūrdhvaṃ na lokāśca golokastatsamīpataḥ .. gomātarassuśīlākhyāstatra saṃti śivapriyā .. 5.19.40 ..
तत्पालः कृष्णनामा हि राजते शंकराज्ञया ॥ प्रतिष्ठितश्शिवेनैव शक्त्या स्वच्छन्दचारिणा ॥ ४१॥
tatpālaḥ kṛṣṇanāmā hi rājate śaṃkarājñayā .. pratiṣṭhitaśśivenaiva śaktyā svacchandacāriṇā .. 41..
शिवलोकोऽद्भुतो व्यास निराधारो मनोहरः ॥ अतिनिर्वचनीयश्च नानावस्तुविराजितः ॥ ४२ ॥
śivaloko'dbhuto vyāsa nirādhāro manoharaḥ .. atinirvacanīyaśca nānāvastuvirājitaḥ .. 42 ..
शिवस्तु तदधिष्ठाता सर्वदेवशिरोमणिः ॥ विष्णुब्रह्महरैस्सेव्यः परमात्मा निरञ्जनः॥४३॥
śivastu tadadhiṣṭhātā sarvadevaśiromaṇiḥ .. viṣṇubrahmaharaissevyaḥ paramātmā nirañjanaḥ..43..
इति ते कथिता तात सर्वब्रह्मांडसंस्थितिः ॥ तदूर्ध्वं लोकसंस्थानं किमन्यच्छ्रोतुमिच्छसि॥४४॥
iti te kathitā tāta sarvabrahmāṃḍasaṃsthitiḥ .. tadūrdhvaṃ lokasaṃsthānaṃ kimanyacchrotumicchasi..44..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां लोकवर्णनंनामैकोनविंशोऽध्यायः॥१९॥।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ lokavarṇanaṃnāmaikonaviṃśo'dhyāyaḥ..19...

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In