Uma Samhita

Adhyaya - 19

Worlds and Planets

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
रविचन्द्रमसोर्यावन्मयूखा भासयंति हि।।तावत्प्रमाणा पृथिवी भूलोकस्स तु गीयते ।। १।।
ravicandramasoryāvanmayūkhā bhāsayaṃti hi||tāvatpramāṇā pṛthivī bhūlokassa tu gīyate || 1||

Samhita : 9

Adhyaya :   19

Shloka :   1

भूमेर्योजनलक्षे तु संस्थितं रविमण्डलम् ।। योजनानां सहस्राणि सदैव परिसंख्यया।।२।।
bhūmeryojanalakṣe tu saṃsthitaṃ ravimaṇḍalam || yojanānāṃ sahasrāṇi sadaiva parisaṃkhyayā||2||

Samhita : 9

Adhyaya :   19

Shloka :   2

शशिनस्तु प्रमाणाय जगतः परिचक्षते।।रवेरूर्ध्वं शशी तस्थौ लक्षयोजनसंख्यया।।३।।
śaśinastu pramāṇāya jagataḥ paricakṣate||raverūrdhvaṃ śaśī tasthau lakṣayojanasaṃkhyayā||3||

Samhita : 9

Adhyaya :   19

Shloka :   3

ग्रहाणां मण्डलं कृत्स्नं शशेरुपरि संस्थितम्।।सनक्षत्रं सहस्राणि दशैव परितोपरि ।। ४।।
grahāṇāṃ maṇḍalaṃ kṛtsnaṃ śaśerupari saṃsthitam||sanakṣatraṃ sahasrāṇi daśaiva paritopari || 4||

Samhita : 9

Adhyaya :   19

Shloka :   4

बुधस्तस्मादथो काव्यस्तस्माद्भौमस्य मण्डलम्।।बृहस्पतिस्तदूर्ध्वं तु तस्योपरि शनैश्चरः।।५।।
budhastasmādatho kāvyastasmādbhaumasya maṇḍalam||bṛhaspatistadūrdhvaṃ tu tasyopari śanaiścaraḥ||5||

Samhita : 9

Adhyaya :   19

Shloka :   5

सप्तर्षिमण्डलं तस्माल्लक्षेणैकेन संस्थितम् ।। ऋषिभ्य तु सहस्राणां शतादूर्ध्वं ध्रुवः स्थितः ।। ६।।
saptarṣimaṇḍalaṃ tasmāllakṣeṇaikena saṃsthitam || ṛṣibhya tu sahasrāṇāṃ śatādūrdhvaṃ dhruvaḥ sthitaḥ || 6||

Samhita : 9

Adhyaya :   19

Shloka :   6

मेढीभूतस्स यस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः।।भूर्भुवःस्वरिति ज्ञेयं भुव ऊर्ध्वं ध्रुवादवाक्।।७।।
meḍhībhūtassa yastasya jyotiścakrasya vai dhruvaḥ||bhūrbhuvaḥsvariti jñeyaṃ bhuva ūrdhvaṃ dhruvādavāk||7||

Samhita : 9

Adhyaya :   19

Shloka :   7

एकयोजनकोटिस्तु यत्र ते कल्पवासिनः।।ध्रुवादूर्ध्वं महर्लोकस्सप्तैते ब्रह्मणस्सुताः।।८।।
ekayojanakoṭistu yatra te kalpavāsinaḥ||dhruvādūrdhvaṃ maharlokassaptaite brahmaṇassutāḥ||8||

Samhita : 9

Adhyaya :   19

Shloka :   8

सनकश्च सनन्दश्च तृतीयश्च सनातनः।।कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा।।९।।
sanakaśca sanandaśca tṛtīyaśca sanātanaḥ||kapilaścāsuriścaiva voḍhuḥ paṃcaśikhastathā||9||

Samhita : 9

Adhyaya :   19

Shloka :   9

उपरिष्टात्ततश्शुक्रो द्विलक्षाभ्यंतरे स्थितः।।द्विलक्षयोजनं तस्मादधः सोमसुतः स्मृतः ।। 5.19.१०।।
upariṣṭāttataśśukro dvilakṣābhyaṃtare sthitaḥ||dvilakṣayojanaṃ tasmādadhaḥ somasutaḥ smṛtaḥ || 5.19.10||

Samhita : 9

Adhyaya :   19

Shloka :   10

द्विलक्षयोजनं तस्मादूर्ध्वं भौमस्स्थितो मुने।।द्विलक्षयोजनं तस्मादूर्ध्वं जीवः स्थितो गुरु ।। ११।।
dvilakṣayojanaṃ tasmādūrdhvaṃ bhaumassthito mune||dvilakṣayojanaṃ tasmādūrdhvaṃ jīvaḥ sthito guru || 11||

Samhita : 9

Adhyaya :   19

Shloka :   11

द्विलक्षयोजनं जीवादूर्ध्वं सौरिर्व्यवस्थितः ।। एते सप्तग्रहाः प्रोक्तास्स्वस्वराशिव्यवस्थिता ।। १२ ।।
dvilakṣayojanaṃ jīvādūrdhvaṃ saurirvyavasthitaḥ || ete saptagrahāḥ proktāssvasvarāśivyavasthitā || 12 ||

Samhita : 9

Adhyaya :   19

Shloka :   12

रुद्रलक्षैर्योजनतस्सप्तोर्ध्वमृषयः स्थिताः ।। विश्वलक्षैर्योजनतो ध्रुवस्थितिरुदाहृता ।। १३ ।।
rudralakṣairyojanatassaptordhvamṛṣayaḥ sthitāḥ || viśvalakṣairyojanato dhruvasthitirudāhṛtā || 13 ||

Samhita : 9

Adhyaya :   19

Shloka :   13

चतुर्गुणोत्तरे चार्द्धे जनलोकात्तपः स्मृतम् ।। वैराजा यत्र देवा वै स्थिता दाहविवर्जिताः ।। १४ ।।
caturguṇottare cārddhe janalokāttapaḥ smṛtam || vairājā yatra devā vai sthitā dāhavivarjitāḥ || 14 ||

Samhita : 9

Adhyaya :   19

Shloka :   14

षड्गुणेन तपोलोकात्सत्यलोको व्यवस्थितः ।। ब्रह्मलोकः स विज्ञेयो वसंत्यमलचेतसः ।। १५।।
ṣaḍguṇena tapolokātsatyaloko vyavasthitaḥ || brahmalokaḥ sa vijñeyo vasaṃtyamalacetasaḥ || 15||

Samhita : 9

Adhyaya :   19

Shloka :   15

सत्यधर्मरताश्चैव ज्ञानिनो ब्रह्मचारिणः।।यद्गामिनोऽथ भूलोकान्निवसंति हि मानवाः ।। १६।।
satyadharmaratāścaiva jñānino brahmacāriṇaḥ||yadgāmino'tha bhūlokānnivasaṃti hi mānavāḥ || 16||

Samhita : 9

Adhyaya :   19

Shloka :   16

भुवर्लोके तु संसिद्धा मुनयो देवरूपिणः ।। स्वर्गलोके सुरादित्या मरुतो वसवोऽश्विनौ ।। १७ ।।
bhuvarloke tu saṃsiddhā munayo devarūpiṇaḥ || svargaloke surādityā maruto vasavo'śvinau || 17 ||

Samhita : 9

Adhyaya :   19

Shloka :   17

विश्वेदेवास्तथा रुद्रास्साध्या नागाः खगादयः ।। नवग्रहास्ततस्तत्र ऋषयो वीतकल्मषाः ।। १८।।
viśvedevāstathā rudrāssādhyā nāgāḥ khagādayaḥ || navagrahāstatastatra ṛṣayo vītakalmaṣāḥ || 18||

Samhita : 9

Adhyaya :   19

Shloka :   18

एते सप्त महालोकाः कालेय कथितास्तव ।। पातालानि च सप्तैव ब्रह्माण्डस्य च विस्तरः ।। १९ ।।
ete sapta mahālokāḥ kāleya kathitāstava || pātālāni ca saptaiva brahmāṇḍasya ca vistaraḥ || 19 ||

Samhita : 9

Adhyaya :   19

Shloka :   19

दधिवृक्षफलं यद्वद्वृत्तिश्चोर्ध्वमधस्तथा ।। एतदंडकटाहेन सर्वतो वै समावृतम् ।। 5.19.२०।।
dadhivṛkṣaphalaṃ yadvadvṛttiścordhvamadhastathā || etadaṃḍakaṭāhena sarvato vai samāvṛtam || 5.19.20||

Samhita : 9

Adhyaya :   19

Shloka :   20

दशगुणेन पयसा सर्वतस्तत्समावृतम् ।। वह्निना वायुना चापि नभसा तमसा तथा ।। २१।।
daśaguṇena payasā sarvatastatsamāvṛtam || vahninā vāyunā cāpi nabhasā tamasā tathā || 21||

Samhita : 9

Adhyaya :   19

Shloka :   21

भूतादिनापि महता दिग्गुणोत्तरवेष्टितः ।। महांतं च समावृत्य प्रधानं पुरुषः स्थितः ।। २२।।
bhūtādināpi mahatā digguṇottaraveṣṭitaḥ || mahāṃtaṃ ca samāvṛtya pradhānaṃ puruṣaḥ sthitaḥ || 22||

Samhita : 9

Adhyaya :   19

Shloka :   22

अनंतस्य न तस्यास्ति संख्यापि परमात्मनः ।। तेनानंत इति ख्यातः प्रमाणं नास्ति वै यतः ।। २३।।
anaṃtasya na tasyāsti saṃkhyāpi paramātmanaḥ || tenānaṃta iti khyātaḥ pramāṇaṃ nāsti vai yataḥ || 23||

Samhita : 9

Adhyaya :   19

Shloka :   23

हेतुभूतस्समस्तस्य प्रकृतिस्सा परा मुने ।। अंडानां तु सहस्राणां सहस्राण्ययुतानि च ।। २४ ।।
hetubhūtassamastasya prakṛtissā parā mune || aṃḍānāṃ tu sahasrāṇāṃ sahasrāṇyayutāni ca || 24 ||

Samhita : 9

Adhyaya :   19

Shloka :   24

ईदृशानां प्रभूतानि तस्मादव्यक्तजन्मनः ।। दारुण्यग्निस्तिले तैलं पयस्सु च यथा घृतम् ।। २५ ।।
īdṛśānāṃ prabhūtāni tasmādavyaktajanmanaḥ || dāruṇyagnistile tailaṃ payassu ca yathā ghṛtam || 25 ||

Samhita : 9

Adhyaya :   19

Shloka :   25

तथासौ परमात्मा वै सर्वं व्याप्यात्मवेदनः ।। आदिबीजात्प्रसुवते ततस्तेभ्यः परेण्डजाः ।। २६।।
tathāsau paramātmā vai sarvaṃ vyāpyātmavedanaḥ || ādibījātprasuvate tatastebhyaḥ pareṇḍajāḥ || 26||

Samhita : 9

Adhyaya :   19

Shloka :   26

तेभ्यः पुत्रास्तथान्येषां बीजान्यन्यानि वै ततः ।। महदादयो विशेषांतास्तद्भवंति सुरादयः।।२७।।
tebhyaḥ putrāstathānyeṣāṃ bījānyanyāni vai tataḥ || mahadādayo viśeṣāṃtāstadbhavaṃti surādayaḥ||27||

Samhita : 9

Adhyaya :   19

Shloka :   27

बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः ।। सूर्य्यकांतमणेः सूर्य्याद्यद्वद्वह्निः प्रजायते ।। २८।।
bījādvṛkṣapraroheṇa yathā nāpacayastaroḥ || sūryyakāṃtamaṇeḥ sūryyādyadvadvahniḥ prajāyate || 28||

Samhita : 9

Adhyaya :   19

Shloka :   28

तद्वत्संजायते सृष्टिः शिवस्तत्रः न कामयेत् ।। शिवशक्तिसमायोगे देवाद्याः प्रभवंति हि ।। २९।।
tadvatsaṃjāyate sṛṣṭiḥ śivastatraḥ na kāmayet || śivaśaktisamāyoge devādyāḥ prabhavaṃti hi || 29||

Samhita : 9

Adhyaya :   19

Shloka :   29

तथा स्वकर्मणैकेन प्ररोहमुपयांति वै ।। ब्रह्मा विष्णुश्च रुद्राश्च स शिवः परिगीयते ।। 5.19.३०।।
tathā svakarmaṇaikena prarohamupayāṃti vai || brahmā viṣṇuśca rudrāśca sa śivaḥ parigīyate || 5.19.30||

Samhita : 9

Adhyaya :   19

Shloka :   30

तस्मादुद्धरते सर्वं यस्मिंश्च लयमेष्यति ।। कर्ता क्रियाणां सर्वासां स शिवः परिगीयते ।। ३१।।
tasmāduddharate sarvaṃ yasmiṃśca layameṣyati || kartā kriyāṇāṃ sarvāsāṃ sa śivaḥ parigīyate || 31||

Samhita : 9

Adhyaya :   19

Shloka :   31

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ छिंधि मे संशयं महत् ।। सन्ति लोका हि ब्रह्मांडादुपरिष्टान्न वा मुने ।। ३२।।
sanatkumāra sarvajña chiṃdhi me saṃśayaṃ mahat || santi lokā hi brahmāṃḍādupariṣṭānna vā mune || 32||

Samhita : 9

Adhyaya :   19

Shloka :   32

सनत्कुमार उवाच ।।
ब्रह्मांडादुपरिष्टाच्च संति लोका मुनीश्वर ।। ताञ्छृणु त्वं विशेषेण वच्मि तेऽहं समागतः ।। ३३ ।।
brahmāṃḍādupariṣṭācca saṃti lokā munīśvara || tāñchṛṇu tvaṃ viśeṣeṇa vacmi te'haṃ samāgataḥ || 33 ||

Samhita : 9

Adhyaya :   19

Shloka :   33

विधिलोकात्परो लोको वैकुंठ इति विश्रुतः ।। विराजते महादीप्त्या यत्र विष्णुः प्रतिष्ठितः ।। ३४ ।।
vidhilokātparo loko vaikuṃṭha iti viśrutaḥ || virājate mahādīptyā yatra viṣṇuḥ pratiṣṭhitaḥ || 34 ||

Samhita : 9

Adhyaya :   19

Shloka :   34

तस्योपरिष्टात्कौमारो लोको हि परमाद्भुतः ।। सेनानीः शंभुतनयो राजते यत्र सुप्रभः ।। ३५।।
tasyopariṣṭātkaumāro loko hi paramādbhutaḥ || senānīḥ śaṃbhutanayo rājate yatra suprabhaḥ || 35||

Samhita : 9

Adhyaya :   19

Shloka :   35

ततः परमुमालोको महादिव्यो विरा जते।।यत्र शक्तिर्विभात्येका त्रिदेवजननी शिवा ।। ३६।।
tataḥ paramumāloko mahādivyo virā jate||yatra śaktirvibhātyekā tridevajananī śivā || 36||

Samhita : 9

Adhyaya :   19

Shloka :   36

परात्परा हि प्रकृती रजस्सत्त्वतमोमयी।।निर्गुणा च स्वयं देवी निर्विकारा शिवात्मिका ।। ३७।।
parātparā hi prakṛtī rajassattvatamomayī||nirguṇā ca svayaṃ devī nirvikārā śivātmikā || 37||

Samhita : 9

Adhyaya :   19

Shloka :   37

तस्योपरिष्टाद्विज्ञेयश्शिवलोकस्सनातनः ।। अविनाशी महादिव्यो महाशोभान्वितस्सदा ।। ३८।।
tasyopariṣṭādvijñeyaśśivalokassanātanaḥ || avināśī mahādivyo mahāśobhānvitassadā || 38||

Samhita : 9

Adhyaya :   19

Shloka :   38

विराजते परं ब्रह्म यत्र शंभुर्महेश्वरः ।। त्रिदेवजनकस्वामी सर्वेषां त्रिगुणात्परः ।। ३९ ।।
virājate paraṃ brahma yatra śaṃbhurmaheśvaraḥ || tridevajanakasvāmī sarveṣāṃ triguṇātparaḥ || 39 ||

Samhita : 9

Adhyaya :   19

Shloka :   39

तत ऊर्ध्वं न लोकाश्च गोलोकस्तत्समीपतः ।। गोमातरस्सुशीलाख्यास्तत्र संति शिवप्रिया ।। 5.19.४० ।।
tata ūrdhvaṃ na lokāśca golokastatsamīpataḥ || gomātarassuśīlākhyāstatra saṃti śivapriyā || 5.19.40 ||

Samhita : 9

Adhyaya :   19

Shloka :   40

तत्पालः कृष्णनामा हि राजते शंकराज्ञया ।। प्रतिष्ठितश्शिवेनैव शक्त्या स्वच्छन्दचारिणा ।। ४१।।
tatpālaḥ kṛṣṇanāmā hi rājate śaṃkarājñayā || pratiṣṭhitaśśivenaiva śaktyā svacchandacāriṇā || 41||

Samhita : 9

Adhyaya :   19

Shloka :   41

शिवलोकोऽद्भुतो व्यास निराधारो मनोहरः ।। अतिनिर्वचनीयश्च नानावस्तुविराजितः ।। ४२ ।।
śivaloko'dbhuto vyāsa nirādhāro manoharaḥ || atinirvacanīyaśca nānāvastuvirājitaḥ || 42 ||

Samhita : 9

Adhyaya :   19

Shloka :   42

शिवस्तु तदधिष्ठाता सर्वदेवशिरोमणिः ।। विष्णुब्रह्महरैस्सेव्यः परमात्मा निरञ्जनः।।४३।।
śivastu tadadhiṣṭhātā sarvadevaśiromaṇiḥ || viṣṇubrahmaharaissevyaḥ paramātmā nirañjanaḥ||43||

Samhita : 9

Adhyaya :   19

Shloka :   43

इति ते कथिता तात सर्वब्रह्मांडसंस्थितिः ।। तदूर्ध्वं लोकसंस्थानं किमन्यच्छ्रोतुमिच्छसि।।४४।।
iti te kathitā tāta sarvabrahmāṃḍasaṃsthitiḥ || tadūrdhvaṃ lokasaṃsthānaṃ kimanyacchrotumicchasi||44||

Samhita : 9

Adhyaya :   19

Shloka :   44

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां लोकवर्णनंनामैकोनविंशोऽध्यायः।।१९।।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ lokavarṇanaṃnāmaikonaviṃśo'dhyāyaḥ||19|||

Samhita : 9

Adhyaya :   19

Shloka :   45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In