सनत्कुमार उवाच ।।
इत्याकर्ण्य मुनेर्वाक्यमुपमन्योर्महात्मनः ।। जातभक्तिर्महादेवे कृष्णः प्रोवाच तं मुनिम् ।। १ ।।
ityākarṇya munervākyamupamanyormahātmanaḥ || jātabhaktirmahādeve kṛṣṇaḥ provāca taṃ munim || 1 ||
।। श्रीकृष्ण उवाच ।।
उपमन्यो मुने तात कृपां कुरु ममोपरि ।। ये ये शिवं समाराध्य कामानापुश्च तान्वद ।। २ ।।
upamanyo mune tāta kṛpāṃ kuru mamopari || ye ye śivaṃ samārādhya kāmānāpuśca tānvada || 2 ||
सनत्कुमार उवाच ।।
इत्याकर्ण्योपमन्युस्स मुनिश्शैववरो महान् ।। कृष्णवाक्यं सुप्रशस्य प्रत्युवाच कृपानिधिः ।। ३ ।।
ityākarṇyopamanyussa muniśśaivavaro mahān || kṛṣṇavākyaṃ supraśasya pratyuvāca kṛpānidhiḥ || 3 ||
उपमन्युरुवाच।।
यैर्यैर्भवाराधनतः प्राप्तो हृत्काम एव हि ।। तांस्तान्भक्तान्प्रवक्ष्यामि शृणु त्वं वै यदूद्वह ।। ४ ।।
yairyairbhavārādhanataḥ prāpto hṛtkāma eva hi || tāṃstānbhaktānpravakṣyāmi śṛṇu tvaṃ vai yadūdvaha || 4 ||
शर्वात्सर्वामरैश्वर्य्यं हिरण्यकशिपुः पुरा ।। वर्षाणां दशलक्षाणि सोऽलभच्चन्द्रशेखरात् ।। ५ ।।
śarvātsarvāmaraiśvaryyaṃ hiraṇyakaśipuḥ purā || varṣāṇāṃ daśalakṣāṇi so'labhaccandraśekharāt || 5 ||
तस्याऽथ पुत्रप्रवरो नन्दनो नाम विश्रुतः ।। स च शर्ववरादिन्द्रं वर्षायुतमधोनयत्।।६।।
tasyā'tha putrapravaro nandano nāma viśrutaḥ || sa ca śarvavarādindraṃ varṣāyutamadhonayat||6||
विष्णुचक्रं च तद्धोरं वज्रमाखण्डलस्य च ।। शीर्णं पुराऽभवत्कृष्ण तदंगेषु महाहवे ।। ७ ।।
viṣṇucakraṃ ca taddhoraṃ vajramākhaṇḍalasya ca || śīrṇaṃ purā'bhavatkṛṣṇa tadaṃgeṣu mahāhave || 7 ||
न शस्त्राणि वहंत्यंगे धर्मतस्तस्य धीमतः ।। ग्रहस्यातिबलस्याजौ चक्रवज्रमुखान्यपि ।। ८।।
na śastrāṇi vahaṃtyaṃge dharmatastasya dhīmataḥ || grahasyātibalasyājau cakravajramukhānyapi || 8||
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा ।। देवदत्तवरा जघ्नुरसुरेन्द्रास्सुरान्भृशम् ।। ९।।
ardyamānāśca vibudhā graheṇa subalīyasā || devadattavarā jaghnurasurendrāssurānbhṛśam || 9||
तुष्टो विद्युत्प्रभस्यापि त्रैलोक्येश्वरता मदात् ।। शतवर्षसहस्राणि सर्वलोकेश्वरो भवः ।। 5.2.१० ।।
tuṣṭo vidyutprabhasyāpi trailokyeśvaratā madāt || śatavarṣasahasrāṇi sarvalokeśvaro bhavaḥ || 5.2.10 ||
तथा पुत्रसहस्राणामयुतं च ददौ शिवः ।। मम चानुचरो नित्यं भविष्यस्यब्रवीदिति ।। ११।।
tathā putrasahasrāṇāmayutaṃ ca dadau śivaḥ || mama cānucaro nityaṃ bhaviṣyasyabravīditi || 11||
कुशद्वीपे शुभं राज्यमददाद्भगवान्भवः ।। स तस्मै शङ्करः प्रीत्या वासुदेव प्रहृष्टधीः ।। १२।।
kuśadvīpe śubhaṃ rājyamadadādbhagavānbhavaḥ || sa tasmai śaṅkaraḥ prītyā vāsudeva prahṛṣṭadhīḥ || 12||
धात्रा सृष्टश्शतमखो दैत्यो वर्षशतं पुरा ।। तपः कृत्वा सहस्रं तु पुत्राणामलभद्भवात् ।। १३ ।।
dhātrā sṛṣṭaśśatamakho daityo varṣaśataṃ purā || tapaḥ kṛtvā sahasraṃ tu putrāṇāmalabhadbhavāt || 13 ||
याज्ञवल्क्य इति ख्यातो गीतो वेदेषु वै मुनिः।।आराध्य स महादेवं प्राप्तवाञ्ज्ञानमुत्तमम् ।। १४।।
yājñavalkya iti khyāto gīto vedeṣu vai muniḥ||ārādhya sa mahādevaṃ prāptavāñjñānamuttamam || 14||
वेदव्यासस्तु यो नाम्ना प्राप्तवानतुलं यशः।।सोऽपि शंकरमाराध्य त्रिकालज्ञानमाप्तवान्।।१५।।
vedavyāsastu yo nāmnā prāptavānatulaṃ yaśaḥ||so'pi śaṃkaramārādhya trikālajñānamāptavān||15||
इन्द्रेण वालखिल्यास्ते परिभूतास्तु शङ्करात् ।। लेभिरे सोमहर्तारं गरुडं सर्वदुर्जयम् ।। १६।।
indreṇa vālakhilyāste paribhūtāstu śaṅkarāt || lebhire somahartāraṃ garuḍaṃ sarvadurjayam || 16||
आपः प्रनष्टाः सर्वाश्च पूर्वरोषात्कपर्द्दिनः ।। शर्वं समकपालेन देवैरिष्ट्वा प्रवर्तितम् ।। १७।।
āpaḥ pranaṣṭāḥ sarvāśca pūrvaroṣātkaparddinaḥ || śarvaṃ samakapālena devairiṣṭvā pravartitam || 17||
अत्रेर्भार्य्या चानसूया त्रीणि वर्षशतानि च ।। मुशलेषु निराहारा सुप्त्वा शर्वात्ततस्सुतान् ।। १८ ।।
atrerbhāryyā cānasūyā trīṇi varṣaśatāni ca || muśaleṣu nirāhārā suptvā śarvāttatassutān || 18 ||
दत्तात्रेयं मुनिं लेभे चन्द्रं दुर्वाससं तथा ।। गंगां प्रवर्तयामास चित्रकूटे पतिव्रता ।। १९ ।।
dattātreyaṃ muniṃ lebhe candraṃ durvāsasaṃ tathā || gaṃgāṃ pravartayāmāsa citrakūṭe pativratā || 19 ||
विकर्णश्च महादेवं तथा भक्तसुखावहम् ।। प्रसाद्य महतीं सिद्धिमाप्तवान्मधुसूदन ।। 5.2.२० ।।
vikarṇaśca mahādevaṃ tathā bhaktasukhāvaham || prasādya mahatīṃ siddhimāptavānmadhusūdana || 5.2.20 ||
चित्रसेनो नृपश्शंभुं प्रसाद्य दृढभक्तिमान् ।। समस्तनृपभीतिभ्योऽभयं प्रापातुलं च कम् ।। २१।।
citraseno nṛpaśśaṃbhuṃ prasādya dṛḍhabhaktimān || samastanṛpabhītibhyo'bhayaṃ prāpātulaṃ ca kam || 21||
श्रीकरो गोपिकासूनुर्नृपपूजाविलोकनात् ।। जातभक्तिर्महादेवे परमां सिद्धिमाप्तवान् ।। २२ ।।
śrīkaro gopikāsūnurnṛpapūjāvilokanāt || jātabhaktirmahādeve paramāṃ siddhimāptavān || 22 ||
चित्राङ्गदो नृपसुतस्सीमन्तिन्याः पतिर्हरे ।। शिवानुग्रहतो मग्नो यमुनायां मृतो न हि।।२३।।
citrāṅgado nṛpasutassīmantinyāḥ patirhare || śivānugrahato magno yamunāyāṃ mṛto na hi||23||
स च तक्षालयं गत्वा तन्मैत्रीं प्राप्य सुव्रतः ।। आयातः स्वगृहं प्रीतो नानाधनसमन्वितः ।। २४।।
sa ca takṣālayaṃ gatvā tanmaitrīṃ prāpya suvrataḥ || āyātaḥ svagṛhaṃ prīto nānādhanasamanvitaḥ || 24||
सीमंतिनी प्रिया तस्य सोमव्रतपरायणा।।शिवानुग्रहतः कृष्ण लेभे सौभाग्यमुत्तमम् ।। २५ ।।
sīmaṃtinī priyā tasya somavrataparāyaṇā||śivānugrahataḥ kṛṣṇa lebhe saubhāgyamuttamam || 25 ||
तत्प्रभावाद्व्रते तस्मिन्नेको द्विजसुतः पुरा ।। कश्चित्स्त्रीत्वं गतो लोभात्कृतदाराकृतिश्छलात् ।। २६।।
tatprabhāvādvrate tasminneko dvijasutaḥ purā || kaścitstrītvaṃ gato lobhātkṛtadārākṛtiśchalāt || 26||
चंचुका पुंश्चली दुष्टा गोकर्णे द्विजतः पुरा ।। श्रुत्वा धर्मकथां शंभोर्भक्त्या प्राप परां गतिम् ।। २७ ।।
caṃcukā puṃścalī duṣṭā gokarṇe dvijataḥ purā || śrutvā dharmakathāṃ śaṃbhorbhaktyā prāpa parāṃ gatim || 27 ||
स्वस्त्र्यनुग्रहतः पापी बिंदुगो चंचुकापतिः ।। श्रुत्वा शिवपुराणं स सद्गतिं प्राप शांकरीम् ।। २८ ।।
svastryanugrahataḥ pāpī biṃdugo caṃcukāpatiḥ || śrutvā śivapurāṇaṃ sa sadgatiṃ prāpa śāṃkarīm || 28 ||
पिंगला गणिका ख्याता मदराह्वो द्विजाधमः ।। शैवमृषभमभ्यर्च्य लेभाते सद्गतिं च तौ ।। २९ ।।
piṃgalā gaṇikā khyātā madarāhvo dvijādhamaḥ || śaivamṛṣabhamabhyarcya lebhāte sadgatiṃ ca tau || 29 ||
महानन्दाभिधा कश्चिद्वेश्या शिवपदादृता ।। दृढात्पणात्सुप्रसाद्य शिवं लेभे च सद्गतिम् ।। 5.2.३० ।।
mahānandābhidhā kaścidveśyā śivapadādṛtā || dṛḍhātpaṇātsuprasādya śivaṃ lebhe ca sadgatim || 5.2.30 ||
कैकेयी द्विजबालाः च सादराह्वा शिवव्रता ।। परमं हि सुखं प्राप शिवेशव्रतधारणात् ।। ३१ ।।
kaikeyī dvijabālāḥ ca sādarāhvā śivavratā || paramaṃ hi sukhaṃ prāpa śiveśavratadhāraṇāt || 31 ||
विमर्षणश्च नृपतिश्शिवभक्तिं विधाय वै ।। गतिं लेभे परां कृष्ण शिवानुग्रहतः पुरा ।। ३२ ।।
vimarṣaṇaśca nṛpatiśśivabhaktiṃ vidhāya vai || gatiṃ lebhe parāṃ kṛṣṇa śivānugrahataḥ purā || 32 ||
दुर्जनश्च नृपः पापी बहुस्त्रीलंपटः खलः ।। शिवभक्त्या शिवं प्राप निर्लिप्तः सर्वकर्मसु ।। ३३ ।।
durjanaśca nṛpaḥ pāpī bahustrīlaṃpaṭaḥ khalaḥ || śivabhaktyā śivaṃ prāpa nirliptaḥ sarvakarmasu || 33 ||
सस्त्रीकश्शबरो नाम्ना शंकरश्च शिवव्रती ।। चिताभस्मरतो भक्त्या लेभे तद्गतिमुत्तमाम् ।। ३४ ।।
sastrīkaśśabaro nāmnā śaṃkaraśca śivavratī || citābhasmarato bhaktyā lebhe tadgatimuttamām || 34 ||
सौमिनी नाम चाण्डाली संपूज्याज्ञानतो हि सा ।। लेभे शैवीं गतिं कृष्ण शंकरानुग्रहात्परात् ।। ३५ ।।
sauminī nāma cāṇḍālī saṃpūjyājñānato hi sā || lebhe śaivīṃ gatiṃ kṛṣṇa śaṃkarānugrahātparāt || 35 ||
महाकालाभिधो व्याधो किरातः परहिंसकः ।। समभ्यर्च्य शिवं भक्त्या लेभे सद्गतिमुत्तमाम् ।। ३६ ।।
mahākālābhidho vyādho kirātaḥ parahiṃsakaḥ || samabhyarcya śivaṃ bhaktyā lebhe sadgatimuttamām || 36 ||
दुर्वासा मुनिशार्दूलश्शिवानुग्रहतः पुरा ।। तस्तार स्वमतं लोके शिवभक्तिं विमुक्तिदाम्।।३७।।
durvāsā muniśārdūlaśśivānugrahataḥ purā || tastāra svamataṃ loke śivabhaktiṃ vimuktidām||37||
कौशिकश्च समाराध्य शंकरं लोक शंकरम् ।। ब्राह्मणोऽभूत्क्षत्रियश्च द्वितीय इव पद्मभूः ।। ३६।।
kauśikaśca samārādhya śaṃkaraṃ loka śaṃkaram || brāhmaṇo'bhūtkṣatriyaśca dvitīya iva padmabhūḥ || 36||
शिवमभ्यर्च्य सद्भक्त्या विरंचिश्शैवसत्तमः ।। अभूत्सर्गकरः कृष्ण सर्वलोकपितामहः ।। ३९।।
śivamabhyarcya sadbhaktyā viraṃciśśaivasattamaḥ || abhūtsargakaraḥ kṛṣṇa sarvalokapitāmahaḥ || 39||
मार्कण्डेयो मुनिवरश्चिरंजीवी महाप्रभुः।।शिवभक्तवरः श्रीमाञ्शिवानुग्रहतो हरे ।। 5.2.४०।।
mārkaṇḍeyo munivaraściraṃjīvī mahāprabhuḥ||śivabhaktavaraḥ śrīmāñśivānugrahato hare || 5.2.40||
देवेन्द्रो हि महाशैवस्त्रैलोक्यं बुभुजे पुरा।।शिवानुग्रहतः कृष्ण सर्वदेवाधिपः प्रभुः ।। ४१।।
devendro hi mahāśaivastrailokyaṃ bubhuje purā||śivānugrahataḥ kṛṣṇa sarvadevādhipaḥ prabhuḥ || 41||
बलिपुत्रो महाशैवश्शिवानुग्रहतो वशी।।बाणो बभूव ब्रह्माण्डनायकस्सकलेश्वरः ।। ४२।।
baliputro mahāśaivaśśivānugrahato vaśī||bāṇo babhūva brahmāṇḍanāyakassakaleśvaraḥ || 42||
हरिश्शक्तिश्च सद्भक्त्या दधीचश्च महेश्वरः ।। शिवानुग्रहतोऽभूवंस्तथा रामो हि शांकरः ।। ४३।।
hariśśaktiśca sadbhaktyā dadhīcaśca maheśvaraḥ || śivānugrahato'bhūvaṃstathā rāmo hi śāṃkaraḥ || 43||
कणादो भार्गवश्चैव गुरुर्गौतम एव च ।। शिवभक्त्या बभूवुस्ते महाप्रभव ईश्वरा ।। ४४ ।।
kaṇādo bhārgavaścaiva gururgautama eva ca || śivabhaktyā babhūvuste mahāprabhava īśvarā || 44 ||
शाकल्यश्शंसितात्मा च नववर्षशातान्यपि ।। भवमाराधयामास मनोयज्ञेन माधव।।४५।।
śākalyaśśaṃsitātmā ca navavarṣaśātānyapi || bhavamārādhayāmāsa manoyajñena mādhava||45||
तुतोष भगवानाह ग्रंथकर्ता भविष्यसि।।वत्साक्षय्या च ते कीर्तिस्त्रैलोक्ये प्रभविष्यति।।४६।।
tutoṣa bhagavānāha graṃthakartā bhaviṣyasi||vatsākṣayyā ca te kīrtistrailokye prabhaviṣyati||46||
अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम् ।। भविष्यसि ऋषिश्रेष्ठ सूत्रकर्ता ततस्ततः।।४७।।
akṣayaṃ ca kulaṃ te'stu maharṣibhiralaṃkṛtam || bhaviṣyasi ṛṣiśreṣṭha sūtrakartā tatastataḥ||47||
इत्येवं शंकरात्प्राप वरं मुनिवरस्स वै ।। त्रैलोक्ये विततश्चासीत्पूज्यश्च यदुनन्दन ।। ४८।।
ityevaṃ śaṃkarātprāpa varaṃ munivarassa vai || trailokye vitataścāsītpūjyaśca yadunandana || 48||
सावर्णिरिति विख्यात ऋषिरासीत्कृते युगे ।। इह तेन तपस्तप्तं षष्टिवर्षशतानि च ।। ४९ ।।
sāvarṇiriti vikhyāta ṛṣirāsītkṛte yuge || iha tena tapastaptaṃ ṣaṣṭivarṣaśatāni ca || 49 ||
तमाह भगवान्रुद्रस्साक्षात्तुष्टोस्मि तेऽनघ ।। ग्रंथकृल्लोकविख्यातो भवितास्यजरामरः ।। 5.2.५० ।।
tamāha bhagavānrudrassākṣāttuṣṭosmi te'nagha || graṃthakṛllokavikhyāto bhavitāsyajarāmaraḥ || 5.2.50 ||
एवंविधो महादेवः पुण्यपूर्वतरैस्ततः ।। समर्च्चितश्शुभान्कामान्प्रददाति यथेप्सितान् ।। ५१ ।।
evaṃvidho mahādevaḥ puṇyapūrvataraistataḥ || samarccitaśśubhānkāmānpradadāti yathepsitān || 51 ||
एकेनैव मुखेनाहं वक्तुं भगवतो गुणाः ।। ये संति तान्न शक्नोमि ह्यपि वर्षशतैरपि ।। ५२ ।।
ekenaiva mukhenāhaṃ vaktuṃ bhagavato guṇāḥ || ye saṃti tānna śaknomi hyapi varṣaśatairapi || 52 ||
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां सनत्कुमारव्याससंवादे उपमन्यूपदेशो नाम द्वितीयोऽध्यायः ।। २ ।।
iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ sanatkumāravyāsasaṃvāde upamanyūpadeśo nāma dvitīyo'dhyāyaḥ || 2 ||
ॐ श्री परमात्मने नमः