| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
इत्याकर्ण्य मुनेर्वाक्यमुपमन्योर्महात्मनः ॥ जातभक्तिर्महादेवे कृष्णः प्रोवाच तं मुनिम् ॥ १ ॥
ityākarṇya munervākyamupamanyormahātmanaḥ .. jātabhaktirmahādeve kṛṣṇaḥ provāca taṃ munim .. 1 ..
।। श्रीकृष्ण उवाच ।।
उपमन्यो मुने तात कृपां कुरु ममोपरि ॥ ये ये शिवं समाराध्य कामानापुश्च तान्वद ॥ २ ॥
upamanyo mune tāta kṛpāṃ kuru mamopari .. ye ye śivaṃ samārādhya kāmānāpuśca tānvada .. 2 ..
सनत्कुमार उवाच ।।
इत्याकर्ण्योपमन्युस्स मुनिश्शैववरो महान् ॥ कृष्णवाक्यं सुप्रशस्य प्रत्युवाच कृपानिधिः ॥ ३ ॥
ityākarṇyopamanyussa muniśśaivavaro mahān .. kṛṣṇavākyaṃ supraśasya pratyuvāca kṛpānidhiḥ .. 3 ..
उपमन्युरुवाच।।
यैर्यैर्भवाराधनतः प्राप्तो हृत्काम एव हि ॥ तांस्तान्भक्तान्प्रवक्ष्यामि शृणु त्वं वै यदूद्वह ॥ ४ ॥
yairyairbhavārādhanataḥ prāpto hṛtkāma eva hi .. tāṃstānbhaktānpravakṣyāmi śṛṇu tvaṃ vai yadūdvaha .. 4 ..
शर्वात्सर्वामरैश्वर्य्यं हिरण्यकशिपुः पुरा ॥ वर्षाणां दशलक्षाणि सोऽलभच्चन्द्रशेखरात् ॥ ५ ॥
śarvātsarvāmaraiśvaryyaṃ hiraṇyakaśipuḥ purā .. varṣāṇāṃ daśalakṣāṇi so'labhaccandraśekharāt .. 5 ..
तस्याऽथ पुत्रप्रवरो नन्दनो नाम विश्रुतः ॥ स च शर्ववरादिन्द्रं वर्षायुतमधोनयत्॥६॥
tasyā'tha putrapravaro nandano nāma viśrutaḥ .. sa ca śarvavarādindraṃ varṣāyutamadhonayat..6..
विष्णुचक्रं च तद्धोरं वज्रमाखण्डलस्य च ॥ शीर्णं पुराऽभवत्कृष्ण तदंगेषु महाहवे ॥ ७ ॥
viṣṇucakraṃ ca taddhoraṃ vajramākhaṇḍalasya ca .. śīrṇaṃ purā'bhavatkṛṣṇa tadaṃgeṣu mahāhave .. 7 ..
न शस्त्राणि वहंत्यंगे धर्मतस्तस्य धीमतः ॥ ग्रहस्यातिबलस्याजौ चक्रवज्रमुखान्यपि ॥ ८॥
na śastrāṇi vahaṃtyaṃge dharmatastasya dhīmataḥ .. grahasyātibalasyājau cakravajramukhānyapi .. 8..
अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा ॥ देवदत्तवरा जघ्नुरसुरेन्द्रास्सुरान्भृशम् ॥ ९॥
ardyamānāśca vibudhā graheṇa subalīyasā .. devadattavarā jaghnurasurendrāssurānbhṛśam .. 9..
तुष्टो विद्युत्प्रभस्यापि त्रैलोक्येश्वरता मदात् ॥ शतवर्षसहस्राणि सर्वलोकेश्वरो भवः ॥ 5.2.१० ॥
tuṣṭo vidyutprabhasyāpi trailokyeśvaratā madāt .. śatavarṣasahasrāṇi sarvalokeśvaro bhavaḥ .. 5.2.10 ..
तथा पुत्रसहस्राणामयुतं च ददौ शिवः ॥ मम चानुचरो नित्यं भविष्यस्यब्रवीदिति ॥ ११॥
tathā putrasahasrāṇāmayutaṃ ca dadau śivaḥ .. mama cānucaro nityaṃ bhaviṣyasyabravīditi .. 11..
कुशद्वीपे शुभं राज्यमददाद्भगवान्भवः ॥ स तस्मै शङ्करः प्रीत्या वासुदेव प्रहृष्टधीः ॥ १२॥
kuśadvīpe śubhaṃ rājyamadadādbhagavānbhavaḥ .. sa tasmai śaṅkaraḥ prītyā vāsudeva prahṛṣṭadhīḥ .. 12..
धात्रा सृष्टश्शतमखो दैत्यो वर्षशतं पुरा ॥ तपः कृत्वा सहस्रं तु पुत्राणामलभद्भवात् ॥ १३ ॥
dhātrā sṛṣṭaśśatamakho daityo varṣaśataṃ purā .. tapaḥ kṛtvā sahasraṃ tu putrāṇāmalabhadbhavāt .. 13 ..
याज्ञवल्क्य इति ख्यातो गीतो वेदेषु वै मुनिः॥आराध्य स महादेवं प्राप्तवाञ्ज्ञानमुत्तमम् ॥ १४॥
yājñavalkya iti khyāto gīto vedeṣu vai muniḥ..ārādhya sa mahādevaṃ prāptavāñjñānamuttamam .. 14..
वेदव्यासस्तु यो नाम्ना प्राप्तवानतुलं यशः॥सोऽपि शंकरमाराध्य त्रिकालज्ञानमाप्तवान्॥१५॥
vedavyāsastu yo nāmnā prāptavānatulaṃ yaśaḥ..so'pi śaṃkaramārādhya trikālajñānamāptavān..15..
इन्द्रेण वालखिल्यास्ते परिभूतास्तु शङ्करात् ॥ लेभिरे सोमहर्तारं गरुडं सर्वदुर्जयम् ॥ १६॥
indreṇa vālakhilyāste paribhūtāstu śaṅkarāt .. lebhire somahartāraṃ garuḍaṃ sarvadurjayam .. 16..
आपः प्रनष्टाः सर्वाश्च पूर्वरोषात्कपर्द्दिनः ॥ शर्वं समकपालेन देवैरिष्ट्वा प्रवर्तितम् ॥ १७॥
āpaḥ pranaṣṭāḥ sarvāśca pūrvaroṣātkaparddinaḥ .. śarvaṃ samakapālena devairiṣṭvā pravartitam .. 17..
अत्रेर्भार्य्या चानसूया त्रीणि वर्षशतानि च ॥ मुशलेषु निराहारा सुप्त्वा शर्वात्ततस्सुतान् ॥ १८ ॥
atrerbhāryyā cānasūyā trīṇi varṣaśatāni ca .. muśaleṣu nirāhārā suptvā śarvāttatassutān .. 18 ..
दत्तात्रेयं मुनिं लेभे चन्द्रं दुर्वाससं तथा ॥ गंगां प्रवर्तयामास चित्रकूटे पतिव्रता ॥ १९ ॥
dattātreyaṃ muniṃ lebhe candraṃ durvāsasaṃ tathā .. gaṃgāṃ pravartayāmāsa citrakūṭe pativratā .. 19 ..
विकर्णश्च महादेवं तथा भक्तसुखावहम् ॥ प्रसाद्य महतीं सिद्धिमाप्तवान्मधुसूदन ॥ 5.2.२० ॥
vikarṇaśca mahādevaṃ tathā bhaktasukhāvaham .. prasādya mahatīṃ siddhimāptavānmadhusūdana .. 5.2.20 ..
चित्रसेनो नृपश्शंभुं प्रसाद्य दृढभक्तिमान् ॥ समस्तनृपभीतिभ्योऽभयं प्रापातुलं च कम् ॥ २१॥
citraseno nṛpaśśaṃbhuṃ prasādya dṛḍhabhaktimān .. samastanṛpabhītibhyo'bhayaṃ prāpātulaṃ ca kam .. 21..
श्रीकरो गोपिकासूनुर्नृपपूजाविलोकनात् ॥ जातभक्तिर्महादेवे परमां सिद्धिमाप्तवान् ॥ २२ ॥
śrīkaro gopikāsūnurnṛpapūjāvilokanāt .. jātabhaktirmahādeve paramāṃ siddhimāptavān .. 22 ..
चित्राङ्गदो नृपसुतस्सीमन्तिन्याः पतिर्हरे ॥ शिवानुग्रहतो मग्नो यमुनायां मृतो न हि॥२३॥
citrāṅgado nṛpasutassīmantinyāḥ patirhare .. śivānugrahato magno yamunāyāṃ mṛto na hi..23..
स च तक्षालयं गत्वा तन्मैत्रीं प्राप्य सुव्रतः ॥ आयातः स्वगृहं प्रीतो नानाधनसमन्वितः ॥ २४॥
sa ca takṣālayaṃ gatvā tanmaitrīṃ prāpya suvrataḥ .. āyātaḥ svagṛhaṃ prīto nānādhanasamanvitaḥ .. 24..
सीमंतिनी प्रिया तस्य सोमव्रतपरायणा॥शिवानुग्रहतः कृष्ण लेभे सौभाग्यमुत्तमम् ॥ २५ ॥
sīmaṃtinī priyā tasya somavrataparāyaṇā..śivānugrahataḥ kṛṣṇa lebhe saubhāgyamuttamam .. 25 ..
तत्प्रभावाद्व्रते तस्मिन्नेको द्विजसुतः पुरा ॥ कश्चित्स्त्रीत्वं गतो लोभात्कृतदाराकृतिश्छलात् ॥ २६॥
tatprabhāvādvrate tasminneko dvijasutaḥ purā .. kaścitstrītvaṃ gato lobhātkṛtadārākṛtiśchalāt .. 26..
चंचुका पुंश्चली दुष्टा गोकर्णे द्विजतः पुरा ॥ श्रुत्वा धर्मकथां शंभोर्भक्त्या प्राप परां गतिम् ॥ २७ ॥
caṃcukā puṃścalī duṣṭā gokarṇe dvijataḥ purā .. śrutvā dharmakathāṃ śaṃbhorbhaktyā prāpa parāṃ gatim .. 27 ..
स्वस्त्र्यनुग्रहतः पापी बिंदुगो चंचुकापतिः ॥ श्रुत्वा शिवपुराणं स सद्गतिं प्राप शांकरीम् ॥ २८ ॥
svastryanugrahataḥ pāpī biṃdugo caṃcukāpatiḥ .. śrutvā śivapurāṇaṃ sa sadgatiṃ prāpa śāṃkarīm .. 28 ..
पिंगला गणिका ख्याता मदराह्वो द्विजाधमः ॥ शैवमृषभमभ्यर्च्य लेभाते सद्गतिं च तौ ॥ २९ ॥
piṃgalā gaṇikā khyātā madarāhvo dvijādhamaḥ .. śaivamṛṣabhamabhyarcya lebhāte sadgatiṃ ca tau .. 29 ..
महानन्दाभिधा कश्चिद्वेश्या शिवपदादृता ॥ दृढात्पणात्सुप्रसाद्य शिवं लेभे च सद्गतिम् ॥ 5.2.३० ॥
mahānandābhidhā kaścidveśyā śivapadādṛtā .. dṛḍhātpaṇātsuprasādya śivaṃ lebhe ca sadgatim .. 5.2.30 ..
कैकेयी द्विजबालाः च सादराह्वा शिवव्रता ॥ परमं हि सुखं प्राप शिवेशव्रतधारणात् ॥ ३१ ॥
kaikeyī dvijabālāḥ ca sādarāhvā śivavratā .. paramaṃ hi sukhaṃ prāpa śiveśavratadhāraṇāt .. 31 ..
विमर्षणश्च नृपतिश्शिवभक्तिं विधाय वै ॥ गतिं लेभे परां कृष्ण शिवानुग्रहतः पुरा ॥ ३२ ॥
vimarṣaṇaśca nṛpatiśśivabhaktiṃ vidhāya vai .. gatiṃ lebhe parāṃ kṛṣṇa śivānugrahataḥ purā .. 32 ..
दुर्जनश्च नृपः पापी बहुस्त्रीलंपटः खलः ॥ शिवभक्त्या शिवं प्राप निर्लिप्तः सर्वकर्मसु ॥ ३३ ॥
durjanaśca nṛpaḥ pāpī bahustrīlaṃpaṭaḥ khalaḥ .. śivabhaktyā śivaṃ prāpa nirliptaḥ sarvakarmasu .. 33 ..
सस्त्रीकश्शबरो नाम्ना शंकरश्च शिवव्रती ॥ चिताभस्मरतो भक्त्या लेभे तद्गतिमुत्तमाम् ॥ ३४ ॥
sastrīkaśśabaro nāmnā śaṃkaraśca śivavratī .. citābhasmarato bhaktyā lebhe tadgatimuttamām .. 34 ..
सौमिनी नाम चाण्डाली संपूज्याज्ञानतो हि सा ॥ लेभे शैवीं गतिं कृष्ण शंकरानुग्रहात्परात् ॥ ३५ ॥
sauminī nāma cāṇḍālī saṃpūjyājñānato hi sā .. lebhe śaivīṃ gatiṃ kṛṣṇa śaṃkarānugrahātparāt .. 35 ..
महाकालाभिधो व्याधो किरातः परहिंसकः ॥ समभ्यर्च्य शिवं भक्त्या लेभे सद्गतिमुत्तमाम् ॥ ३६ ॥
mahākālābhidho vyādho kirātaḥ parahiṃsakaḥ .. samabhyarcya śivaṃ bhaktyā lebhe sadgatimuttamām .. 36 ..
दुर्वासा मुनिशार्दूलश्शिवानुग्रहतः पुरा ॥ तस्तार स्वमतं लोके शिवभक्तिं विमुक्तिदाम्॥३७॥
durvāsā muniśārdūlaśśivānugrahataḥ purā .. tastāra svamataṃ loke śivabhaktiṃ vimuktidām..37..
कौशिकश्च समाराध्य शंकरं लोक शंकरम् ॥ ब्राह्मणोऽभूत्क्षत्रियश्च द्वितीय इव पद्मभूः ॥ ३६॥
kauśikaśca samārādhya śaṃkaraṃ loka śaṃkaram .. brāhmaṇo'bhūtkṣatriyaśca dvitīya iva padmabhūḥ .. 36..
शिवमभ्यर्च्य सद्भक्त्या विरंचिश्शैवसत्तमः ॥ अभूत्सर्गकरः कृष्ण सर्वलोकपितामहः ॥ ३९॥
śivamabhyarcya sadbhaktyā viraṃciśśaivasattamaḥ .. abhūtsargakaraḥ kṛṣṇa sarvalokapitāmahaḥ .. 39..
मार्कण्डेयो मुनिवरश्चिरंजीवी महाप्रभुः॥शिवभक्तवरः श्रीमाञ्शिवानुग्रहतो हरे ॥ 5.2.४०॥
mārkaṇḍeyo munivaraściraṃjīvī mahāprabhuḥ..śivabhaktavaraḥ śrīmāñśivānugrahato hare .. 5.2.40..
देवेन्द्रो हि महाशैवस्त्रैलोक्यं बुभुजे पुरा॥शिवानुग्रहतः कृष्ण सर्वदेवाधिपः प्रभुः ॥ ४१॥
devendro hi mahāśaivastrailokyaṃ bubhuje purā..śivānugrahataḥ kṛṣṇa sarvadevādhipaḥ prabhuḥ .. 41..
बलिपुत्रो महाशैवश्शिवानुग्रहतो वशी॥बाणो बभूव ब्रह्माण्डनायकस्सकलेश्वरः ॥ ४२॥
baliputro mahāśaivaśśivānugrahato vaśī..bāṇo babhūva brahmāṇḍanāyakassakaleśvaraḥ .. 42..
हरिश्शक्तिश्च सद्भक्त्या दधीचश्च महेश्वरः ॥ शिवानुग्रहतोऽभूवंस्तथा रामो हि शांकरः ॥ ४३॥
hariśśaktiśca sadbhaktyā dadhīcaśca maheśvaraḥ .. śivānugrahato'bhūvaṃstathā rāmo hi śāṃkaraḥ .. 43..
कणादो भार्गवश्चैव गुरुर्गौतम एव च ॥ शिवभक्त्या बभूवुस्ते महाप्रभव ईश्वरा ॥ ४४ ॥
kaṇādo bhārgavaścaiva gururgautama eva ca .. śivabhaktyā babhūvuste mahāprabhava īśvarā .. 44 ..
शाकल्यश्शंसितात्मा च नववर्षशातान्यपि ॥ भवमाराधयामास मनोयज्ञेन माधव॥४५॥
śākalyaśśaṃsitātmā ca navavarṣaśātānyapi .. bhavamārādhayāmāsa manoyajñena mādhava..45..
तुतोष भगवानाह ग्रंथकर्ता भविष्यसि॥वत्साक्षय्या च ते कीर्तिस्त्रैलोक्ये प्रभविष्यति॥४६॥
tutoṣa bhagavānāha graṃthakartā bhaviṣyasi..vatsākṣayyā ca te kīrtistrailokye prabhaviṣyati..46..
अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम् ॥ भविष्यसि ऋषिश्रेष्ठ सूत्रकर्ता ततस्ततः॥४७॥
akṣayaṃ ca kulaṃ te'stu maharṣibhiralaṃkṛtam .. bhaviṣyasi ṛṣiśreṣṭha sūtrakartā tatastataḥ..47..
इत्येवं शंकरात्प्राप वरं मुनिवरस्स वै ॥ त्रैलोक्ये विततश्चासीत्पूज्यश्च यदुनन्दन ॥ ४८॥
ityevaṃ śaṃkarātprāpa varaṃ munivarassa vai .. trailokye vitataścāsītpūjyaśca yadunandana .. 48..
सावर्णिरिति विख्यात ऋषिरासीत्कृते युगे ॥ इह तेन तपस्तप्तं षष्टिवर्षशतानि च ॥ ४९ ॥
sāvarṇiriti vikhyāta ṛṣirāsītkṛte yuge .. iha tena tapastaptaṃ ṣaṣṭivarṣaśatāni ca .. 49 ..
तमाह भगवान्रुद्रस्साक्षात्तुष्टोस्मि तेऽनघ ॥ ग्रंथकृल्लोकविख्यातो भवितास्यजरामरः ॥ 5.2.५० ॥
tamāha bhagavānrudrassākṣāttuṣṭosmi te'nagha .. graṃthakṛllokavikhyāto bhavitāsyajarāmaraḥ .. 5.2.50 ..
एवंविधो महादेवः पुण्यपूर्वतरैस्ततः ॥ समर्च्चितश्शुभान्कामान्प्रददाति यथेप्सितान् ॥ ५१ ॥
evaṃvidho mahādevaḥ puṇyapūrvataraistataḥ .. samarccitaśśubhānkāmānpradadāti yathepsitān .. 51 ..
एकेनैव मुखेनाहं वक्तुं भगवतो गुणाः ॥ ये संति तान्न शक्नोमि ह्यपि वर्षशतैरपि ॥ ५२ ॥
ekenaiva mukhenāhaṃ vaktuṃ bhagavato guṇāḥ .. ye saṃti tānna śaknomi hyapi varṣaśatairapi .. 52 ..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां सनत्कुमारव्याससंवादे उपमन्यूपदेशो नाम द्वितीयोऽध्यायः ॥ २ ॥
iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ sanatkumāravyāsasaṃvāde upamanyūpadeśo nāma dvitīyo'dhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In