Uma Samhita

Adhyaya - 20

A Special Mantra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। व्यास उवाच ।।
सनत्कुमार सर्वज्ञ तत्प्राप्तिं वद सत्तम ।। यद्गत्वा न निवर्तंते शिवभक्तियुता नराः ।। १ ।।
sanatkumāra sarvajña tatprāptiṃ vada sattama || yadgatvā na nivartaṃte śivabhaktiyutā narāḥ || 1 ||

Samhita : 9

Adhyaya :   20

Shloka :   1

।। सनत्कुमार उवाच ।।
पराशरसुत व्यास शृणु प्रीत्या शुभां गतिम् ।। व्रतं हि शुद्धभक्तानां तथा शुद्धं तपस्विनाम् ।। २।।
parāśarasuta vyāsa śṛṇu prītyā śubhāṃ gatim || vrataṃ hi śuddhabhaktānāṃ tathā śuddhaṃ tapasvinām || 2||

Samhita : 9

Adhyaya :   20

Shloka :   2

ये शिवं शुद्धकर्माणस्सुशुद्धतपसान्विताः ।। समर्चयन्ति तं नित्यं वन्द्यास्ते सर्वथान्वहम् ।। ३।।
ye śivaṃ śuddhakarmāṇassuśuddhatapasānvitāḥ || samarcayanti taṃ nityaṃ vandyāste sarvathānvaham || 3||

Samhita : 9

Adhyaya :   20

Shloka :   3

नातप्ततपसो यांति शिवलोकमनामयम् ।। शिवानुग्रहसद्धेतुस्तप एव महामुने।।४।।
nātaptatapaso yāṃti śivalokamanāmayam || śivānugrahasaddhetustapa eva mahāmune||4||

Samhita : 9

Adhyaya :   20

Shloka :   4

तपसा दिवि मोदन्ते प्रत्यक्षं देवतागणाः।।ऋषयो मुनयश्चैव सत्यं जानीह मद्वचः ।। ५।।
tapasā divi modante pratyakṣaṃ devatāgaṇāḥ||ṛṣayo munayaścaiva satyaṃ jānīha madvacaḥ || 5||

Samhita : 9

Adhyaya :   20

Shloka :   5

सुदुर्द्धरं दुरासाध्यं सुधुरं दुरतिक्रमम्।।तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ।। ६ ।।
sudurddharaṃ durāsādhyaṃ sudhuraṃ duratikramam||tatsarvaṃ tapasā sādhyaṃ tapo hi duratikramam || 6 ||

Samhita : 9

Adhyaya :   20

Shloka :   6

सुस्थितस्तपसि ब्रह्मा नित्यं विष्णुर्हरस्तथा।।देवा देव्योऽखिलाः प्राप्तास्तपसा दुर्लभं फलम् ।। ७।।
susthitastapasi brahmā nityaṃ viṣṇurharastathā||devā devyo'khilāḥ prāptāstapasā durlabhaṃ phalam || 7||

Samhita : 9

Adhyaya :   20

Shloka :   7

येन येन हि भावेन स्थित्वा यत्क्रियते तपः ।। ततस्संप्राप्यतेऽसौ तैरिह लोके न संशयः ।। ८ ।।
yena yena hi bhāvena sthitvā yatkriyate tapaḥ || tatassaṃprāpyate'sau tairiha loke na saṃśayaḥ || 8 ||

Samhita : 9

Adhyaya :   20

Shloka :   8

सात्त्विकं राजसं चैव तामसं त्रिविधं स्मृतम् ।। विज्ञेयं हि तपो व्यास सर्वसाधनसाधनम्।।९।।
sāttvikaṃ rājasaṃ caiva tāmasaṃ trividhaṃ smṛtam || vijñeyaṃ hi tapo vyāsa sarvasādhanasādhanam||9||

Samhita : 9

Adhyaya :   20

Shloka :   9

सात्त्विकं दैवतानां हि यतीनामूर्द्ध्वरेतसाम् ।। राजसं दानवानां हि मनुष्याणां तथैव च ।। तामसं राक्षसानां हि नराणां क्रूरकर्मणाम् ।। 5.20.१०।।
sāttvikaṃ daivatānāṃ hi yatīnāmūrddhvaretasām || rājasaṃ dānavānāṃ hi manuṣyāṇāṃ tathaiva ca || tāmasaṃ rākṣasānāṃ hi narāṇāṃ krūrakarmaṇām || 5.20.10||

Samhita : 9

Adhyaya :   20

Shloka :   10

त्रिविधं तत्फलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ।। जपो ध्यानं तु देवानामर्चनं भक्तितश्शुभम्।।११।।
trividhaṃ tatphalaṃ proktaṃ munibhistattvadarśibhiḥ || japo dhyānaṃ tu devānāmarcanaṃ bhaktitaśśubham||11||

Samhita : 9

Adhyaya :   20

Shloka :   11

सात्त्विकं तद्धि निर्दिष्टमशेषफलसाधकम् ।। इह लोके परे चैव मनोभिप्रेतसाधनम् ।। १२ ।।
sāttvikaṃ taddhi nirdiṣṭamaśeṣaphalasādhakam || iha loke pare caiva manobhipretasādhanam || 12 ||

Samhita : 9

Adhyaya :   20

Shloka :   12

कामनाफलमुद्दिश्य राजसं तप उच्यते ।। निजदेहं सुसंपीड्य देहशोषकदुस्सहैः ।। १३ ।।
kāmanāphalamuddiśya rājasaṃ tapa ucyate || nijadehaṃ susaṃpīḍya dehaśoṣakadussahaiḥ || 13 ||

Samhita : 9

Adhyaya :   20

Shloka :   13

तपस्तामसमुद्दिष्टं मनोभिप्रेतसाधनम् ।। १४ ।।
tapastāmasamuddiṣṭaṃ manobhipretasādhanam || 14 ||

Samhita : 9

Adhyaya :   20

Shloka :   14

उत्तमं सात्त्विकं विद्याद्धर्मबुद्धिश्च निश्चला ।। स्नानं पूजा जपो होमः शुद्धशौचमहिंसनम् ।। १५।।
uttamaṃ sāttvikaṃ vidyāddharmabuddhiśca niścalā || snānaṃ pūjā japo homaḥ śuddhaśaucamahiṃsanam || 15||

Samhita : 9

Adhyaya :   20

Shloka :   15

व्रतोपवासचर्या च मौनमिन्द्रियनिग्रहः ।। धीर्विद्या सत्यमक्रोधो दानं क्षांतिर्दमो दया ।। १६।।
vratopavāsacaryā ca maunamindriyanigrahaḥ || dhīrvidyā satyamakrodho dānaṃ kṣāṃtirdamo dayā || 16||

Samhita : 9

Adhyaya :   20

Shloka :   16

वापीकूपतडागादेः प्रसादस्य च कल्पना ।। कृच्छ्रं चांद्रायणं यज्ञस्सुतीर्थान्याश्रमाः पुनः ।। १७ ।।
vāpīkūpataḍāgādeḥ prasādasya ca kalpanā || kṛcchraṃ cāṃdrāyaṇaṃ yajñassutīrthānyāśramāḥ punaḥ || 17 ||

Samhita : 9

Adhyaya :   20

Shloka :   17

धर्मस्थानानि चैतानि सुखदानि मनीषिणाम् ।। सुधर्मः परमो व्यासः शिवभक्तेश्च कारणम् ।। १८।।
dharmasthānāni caitāni sukhadāni manīṣiṇām || sudharmaḥ paramo vyāsaḥ śivabhakteśca kāraṇam || 18||

Samhita : 9

Adhyaya :   20

Shloka :   18

संक्रातिविषुवद्योगो नादमुक्ते नियुज्यताम्।।ध्यानं त्रिकालिकं ज्योतिरुन्मनीभावधारणा ।। १९।।
saṃkrātiviṣuvadyogo nādamukte niyujyatām||dhyānaṃ trikālikaṃ jyotirunmanībhāvadhāraṇā || 19||

Samhita : 9

Adhyaya :   20

Shloka :   19

रेचकः पूरकः कुम्भः प्राणायामस्त्रिधा स्मृतः ।। नाडीसंचारविज्ञानं प्रत्याहारनिरोधनम् ।। 5.20.२०।।
recakaḥ pūrakaḥ kumbhaḥ prāṇāyāmastridhā smṛtaḥ || nāḍīsaṃcāravijñānaṃ pratyāhāranirodhanam || 5.20.20||

Samhita : 9

Adhyaya :   20

Shloka :   20

तुरीयं तदधो बुद्धिरणिमाद्यष्टसंयुतम्।।पूर्वोत्तमं समुद्दिष्टं परज्ञानप्रसाधनम्।।२१।।
turīyaṃ tadadho buddhiraṇimādyaṣṭasaṃyutam||pūrvottamaṃ samuddiṣṭaṃ parajñānaprasādhanam||21||

Samhita : 9

Adhyaya :   20

Shloka :   21

काष्ठावस्था मृतावस्था हरितावेति कीर्तिताः।।नानोपलब्धयो ह्येतास्सर्वपापप्रणाशनाः ।। २२।।
kāṣṭhāvasthā mṛtāvasthā haritāveti kīrtitāḥ||nānopalabdhayo hyetāssarvapāpapraṇāśanāḥ || 22||

Samhita : 9

Adhyaya :   20

Shloka :   22

नारी शय्या तथा पानं वस्त्रधूपविलेपनम्।।ताम्बूलभक्षणं पंच राजैश्वर्य्यविभूतयः ।। २३।।
nārī śayyā tathā pānaṃ vastradhūpavilepanam||tāmbūlabhakṣaṇaṃ paṃca rājaiśvaryyavibhūtayaḥ || 23||

Samhita : 9

Adhyaya :   20

Shloka :   23

हेमभारस्तथा ताम्रं गृहाश्च रत्नधेनवः।।पांडित्यं वेदशास्त्राणां गीतनृत्यविभूषणम्।ा२४।।
hemabhārastathā tāmraṃ gṛhāśca ratnadhenavaḥ||pāṃḍityaṃ vedaśāstrāṇāṃ gītanṛtyavibhūṣaṇam|्ā24||

Samhita : 9

Adhyaya :   20

Shloka :   24

शंखवीणामृदंगाश्च गजेन्द्रश्छत्रचामरे।।भोगरूपाणि चैतानि एभिश्शक्तोऽनुरज्यते ।। २५ ।।
śaṃkhavīṇāmṛdaṃgāśca gajendraśchatracāmare||bhogarūpāṇi caitāni ebhiśśakto'nurajyate || 25 ||

Samhita : 9

Adhyaya :   20

Shloka :   25

आदर्शवन्मुनेस्नेहैस्तिलवत्स निपीड्यते।।अरं गच्छेति चाप्येनं कुरुते ज्ञानमोहितः।।२६।।
ādarśavanmunesnehaistilavatsa nipīḍyate||araṃ gaccheti cāpyenaṃ kurute jñānamohitaḥ||26||

Samhita : 9

Adhyaya :   20

Shloka :   26

जानन्नपीह संसारे भ्रमते घटियंत्रवत्।।सर्वयोनिषु दुःखार्तस्स्थावरेषु चरेषु च।।२७।।
jānannapīha saṃsāre bhramate ghaṭiyaṃtravat||sarvayoniṣu duḥkhārtassthāvareṣu careṣu ca||27||

Samhita : 9

Adhyaya :   20

Shloka :   27

एवं योनिषु सर्वासु प्रतिक्रम्य भ्रमेण त।।कालांतरवशाद्याति मानुष्यमतिदुर्लभम् ।। २८ ।।
evaṃ yoniṣu sarvāsu pratikramya bhrameṇa ta||kālāṃtaravaśādyāti mānuṣyamatidurlabham || 28 ||

Samhita : 9

Adhyaya :   20

Shloka :   28

व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौरवात् ।। विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात्।।२९।।
vyutkrameṇāpi mānuṣyaṃ prāpyate puṇyagauravāt || vicitrā gatayaḥ proktāḥ karmaṇāṃ gurulāghavāt||29||

Samhita : 9

Adhyaya :   20

Shloka :   29

मानुष्यं च समासाद्य स्वर्गमोक्षप्रसाधनम् ।। नाचरत्यात्मनः श्रेयस्स मृतश्शोचते चिरम् ।। 5.20.३०।।
mānuṣyaṃ ca samāsādya svargamokṣaprasādhanam || nācaratyātmanaḥ śreyassa mṛtaśśocate ciram || 5.20.30||

Samhita : 9

Adhyaya :   20

Shloka :   30

देवासुराणां सर्वेषां मानुष्यं चाति दुर्लभं ।। तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा ।। ३१ ।।
devāsurāṇāṃ sarveṣāṃ mānuṣyaṃ cāti durlabhaṃ || tatsaṃprāpya tathā kuryānna gacchennarakaṃ yathā || 31 ||

Samhita : 9

Adhyaya :   20

Shloka :   31

स्वर्गापवर्गलाभाय यदि नास्ति समुद्यमः ।। दुर्लभं प्राप्य मानुष्यं वृथा तज्जन्म कीर्तितम् ।। ३२ ।।
svargāpavargalābhāya yadi nāsti samudyamaḥ || durlabhaṃ prāpya mānuṣyaṃ vṛthā tajjanma kīrtitam || 32 ||

Samhita : 9

Adhyaya :   20

Shloka :   32

सर्वस्य मूलं मानुष्यं चतुर्वर्गस्य कीर्तितम् ।। संप्राप्य धर्मतो व्यास तद्यत्तादनुपालयेत्।।३३।।
sarvasya mūlaṃ mānuṣyaṃ caturvargasya kīrtitam || saṃprāpya dharmato vyāsa tadyattādanupālayet||33||

Samhita : 9

Adhyaya :   20

Shloka :   33

धर्ममूलं हि मानुष्यं लब्ध्वा सर्वार्थसाधकम् ।। यदि लाभाय यत्नः स्यान्मूलं रक्षेत्स्वयं ततः ।। ३४।।
dharmamūlaṃ hi mānuṣyaṃ labdhvā sarvārthasādhakam || yadi lābhāya yatnaḥ syānmūlaṃ rakṣetsvayaṃ tataḥ || 34||

Samhita : 9

Adhyaya :   20

Shloka :   34

मानुष्येऽपि च विप्रत्वं यः प्राप्य खलु दुर्लभम् ।। नाचरत्यात्मनः श्रेयः कोऽन्यस्तस्मादचेतनः ।। ३५ ।।
mānuṣye'pi ca vipratvaṃ yaḥ prāpya khalu durlabham || nācaratyātmanaḥ śreyaḥ ko'nyastasmādacetanaḥ || 35 ||

Samhita : 9

Adhyaya :   20

Shloka :   35

द्वीपानामेव सर्वेषां कर्मभूमिरियमुच्यते ।। इतस्स्वर्गश्च मोक्षश्च प्राप्यते समुपार्जितः ।। ३६ ।।
dvīpānāmeva sarveṣāṃ karmabhūmiriyamucyate || itassvargaśca mokṣaśca prāpyate samupārjitaḥ || 36 ||

Samhita : 9

Adhyaya :   20

Shloka :   36

देशेऽस्मिन्भारते वर्षे प्राप्य मानुष्यमध्रुवम् ।। न कुर्यादात्मनः श्रेयस्तेनात्मा खलु वंचितः।।३७।।
deśe'sminbhārate varṣe prāpya mānuṣyamadhruvam || na kuryādātmanaḥ śreyastenātmā khalu vaṃcitaḥ||37||

Samhita : 9

Adhyaya :   20

Shloka :   37

कर्मभूमिरियं विप्र फलभूमिरसौ स्मृता ।। इह यत्क्रियते कर्म स्वर्गे तदनुभुज्यते।।३८।।
karmabhūmiriyaṃ vipra phalabhūmirasau smṛtā || iha yatkriyate karma svarge tadanubhujyate||38||

Samhita : 9

Adhyaya :   20

Shloka :   38

यावत्स्वास्थ्यं शरीरस्य तावद्धर्मं समाचरेत्।।अस्वस्थश्चोदितोऽप्यन्यैर्न किंचित्कर्तुमुत्सहेत् ।। ३९ ।।
yāvatsvāsthyaṃ śarīrasya tāvaddharmaṃ samācaret||asvasthaścodito'pyanyairna kiṃcitkartumutsahet || 39 ||

Samhita : 9

Adhyaya :   20

Shloka :   39

अध्रुवेण शरीरेण ध्रुवं यो न प्रसाधयेत् ।। ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्टमेव च ।। 5.20.४० ।।
adhruveṇa śarīreṇa dhruvaṃ yo na prasādhayet || dhruvaṃ tasya paribhraṣṭamadhruvaṃ naṣṭameva ca || 5.20.40 ||

Samhita : 9

Adhyaya :   20

Shloka :   40

आयुषः खंडखंडानि निपतंति तदग्रतः ।। अहोरात्रोपदेशेन किमर्थं नावबुध्यते ।। ४१ ।।
āyuṣaḥ khaṃḍakhaṃḍāni nipataṃti tadagrataḥ || ahorātropadeśena kimarthaṃ nāvabudhyate || 41 ||

Samhita : 9

Adhyaya :   20

Shloka :   41

यदा न ज्ञायते मृत्युः कदा कस्य भविष्यति ।। आकस्मिके हि मरणे धृतिं विंदति कस्तथा ।। ४२ ।।
yadā na jñāyate mṛtyuḥ kadā kasya bhaviṣyati || ākasmike hi maraṇe dhṛtiṃ viṃdati kastathā || 42 ||

Samhita : 9

Adhyaya :   20

Shloka :   42

परित्यज्य यदा सर्वमेकाकी यास्यति ध्रुवम् ।। न ददाति कदा कस्मात्पाथेयार्थमिदं धनम् ।। ४३ ।।
parityajya yadā sarvamekākī yāsyati dhruvam || na dadāti kadā kasmātpātheyārthamidaṃ dhanam || 43 ||

Samhita : 9

Adhyaya :   20

Shloka :   43

गृहीतदानपाथेयः सुखं याति यमालयम् ।। अन्यथा क्लिश्यते जंतुः पाथेयरहिते पथि ।। ४४।।
gṛhītadānapātheyaḥ sukhaṃ yāti yamālayam || anyathā kliśyate jaṃtuḥ pātheyarahite pathi || 44||

Samhita : 9

Adhyaya :   20

Shloka :   44

येषां कालेय पुण्यानि परिपूर्णानि सर्वतः।।गच्छतां स्वर्गदेशं हि तेषां लाभः पदेपदे ।। ४५।।
yeṣāṃ kāleya puṇyāni paripūrṇāni sarvataḥ||gacchatāṃ svargadeśaṃ hi teṣāṃ lābhaḥ padepade || 45||

Samhita : 9

Adhyaya :   20

Shloka :   45

इति ज्ञात्वा नरः पुण्यं कुर्यात्पापं विवर्जयेत् ।। पुण्येन याति देवत्वमपुण्यो नरकं व्रजेत् ।। ४६ ।।
iti jñātvā naraḥ puṇyaṃ kuryātpāpaṃ vivarjayet || puṇyena yāti devatvamapuṇyo narakaṃ vrajet || 46 ||

Samhita : 9

Adhyaya :   20

Shloka :   46

ये मनागपि देवेशं प्रपन्नाश्शरणं शिवम् ।। तेऽपि घोरं न पश्यंति यमं न नरकं तथा।।४७।।
ye manāgapi deveśaṃ prapannāśśaraṇaṃ śivam || te'pi ghoraṃ na paśyaṃti yamaṃ na narakaṃ tathā||47||

Samhita : 9

Adhyaya :   20

Shloka :   47

किंतु पापैर्महामोहैः किंचित्काले शिवाज्ञया ।। वसंति तत्र मानुष्यास्ततो यांति शिवास्पदम् ।। ४८।।
kiṃtu pāpairmahāmohaiḥ kiṃcitkāle śivājñayā || vasaṃti tatra mānuṣyāstato yāṃti śivāspadam || 48||

Samhita : 9

Adhyaya :   20

Shloka :   48

ये पुनस्सर्वभावेन प्रतिपन्ना महेश्वरम् ।। न ते लिम्पंति पापेन पद्मपत्रमिवाम्भसा ।। ४९ ।।
ye punassarvabhāvena pratipannā maheśvaram || na te limpaṃti pāpena padmapatramivāmbhasā || 49 ||

Samhita : 9

Adhyaya :   20

Shloka :   49

उक्तं शिवेति यैर्नाम तथा हरहरेति च।।न तेषां नरकाद्भीतिर्यमाद्धि मुनिसत्तम ।। 5.20.५०।।
uktaṃ śiveti yairnāma tathā harahareti ca||na teṣāṃ narakādbhītiryamāddhi munisattama || 5.20.50||

Samhita : 9

Adhyaya :   20

Shloka :   50

परलोकस्य पाथेयं मोक्षोपायमनामयम् ।। पुण्यसंघैकनिलयं शिव इत्यक्षरद्वयम् ।। ५१ ।।
paralokasya pātheyaṃ mokṣopāyamanāmayam || puṇyasaṃghaikanilayaṃ śiva ityakṣaradvayam || 51 ||

Samhita : 9

Adhyaya :   20

Shloka :   51

शिवनामैव संसारमहारोगेकशामकम् ।। नान्यत्संसाररोगस्य शामकं दृश्यते मया ।। ५२ ।।
śivanāmaiva saṃsāramahārogekaśāmakam || nānyatsaṃsārarogasya śāmakaṃ dṛśyate mayā || 52 ||

Samhita : 9

Adhyaya :   20

Shloka :   52

ब्रह्महत्यासहस्राणि पुरा कृत्वा तु पुल्कसः ।। शिवेति नाम विमलं श्रुत्वा मोक्षं गतः पुरा ।। ५३ ।।
brahmahatyāsahasrāṇi purā kṛtvā tu pulkasaḥ || śiveti nāma vimalaṃ śrutvā mokṣaṃ gataḥ purā || 53 ||

Samhita : 9

Adhyaya :   20

Shloka :   53

तस्माद्विवर्द्धयेद्भक्तिमीश्वरे सततं बुधः।।शिवभक्त्या महाप्राज्ञ भुक्तिं मुक्तिं च विंदति।।५४।।
tasmādvivarddhayedbhaktimīśvare satataṃ budhaḥ||śivabhaktyā mahāprājña bhuktiṃ muktiṃ ca viṃdati||54||

Samhita : 9

Adhyaya :   20

Shloka :   54

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां मनुविशेषकथनं नाम विंशोऽध्यायः ।। २० ।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ manuviśeṣakathanaṃ nāma viṃśo'dhyāyaḥ || 20 ||

Samhita : 9

Adhyaya :   20

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In