Uma Samhita

Adhyaya - 21

Fruits of Righteous War

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। व्यास उवाच ।।
ब्राह्मणत्वं हि दुष्प्राप्यं निसर्गाद्ब्राह्मणो भवेत् ।। ईश्वरस्य मुखात्क्षत्रं बाहुभ्यामूरुतो विशः ।। १ ।।
brāhmaṇatvaṃ hi duṣprāpyaṃ nisargādbrāhmaṇo bhavet || īśvarasya mukhātkṣatraṃ bāhubhyāmūruto viśaḥ || 1 ||

Samhita : 9

Adhyaya :   21

Shloka :   1

पद्भ्यां शूद्रस्समुत्पन्न इति तस्य मुखाच्छ्रुतिः ।। किमु स्थितिमधःस्थानादाप्नुवन्ति ह्यतो वद ।। २ ।।
padbhyāṃ śūdrassamutpanna iti tasya mukhācchrutiḥ || kimu sthitimadhaḥsthānādāpnuvanti hyato vada || 2 ||

Samhita : 9

Adhyaya :   21

Shloka :   2

सनत्कुमार उवाच ।।
दुष्कृतेन तु कालेय स्थानाद्भ्रश्यन्ति मानवाः ।। श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः ।। ३ ।।
duṣkṛtena tu kāleya sthānādbhraśyanti mānavāḥ || śreṣṭhaṃ sthānaṃ samāsādya tasmādrakṣeta paṇḍitaḥ || 3 ||

Samhita : 9

Adhyaya :   21

Shloka :   3

यस्तु विप्रत्वमुत्सृज्य क्षत्रयोन्यां प्रसूयते ।। ब्राह्मण्यात्स परिभ्रष्टः क्षत्रियत्वं निषेवते ।। ४।।
yastu vipratvamutsṛjya kṣatrayonyāṃ prasūyate || brāhmaṇyātsa paribhraṣṭaḥ kṣatriyatvaṃ niṣevate || 4||

Samhita : 9

Adhyaya :   21

Shloka :   4

अधर्मसेवनान्मूढस्तथैव परिवर्तते ।। जन्मान्तरसहस्राणि तमस्याविशते यतः ।। ५।।
adharmasevanānmūḍhastathaiva parivartate || janmāntarasahasrāṇi tamasyāviśate yataḥ || 5||

Samhita : 9

Adhyaya :   21

Shloka :   5

तस्मात्प्राप्य परं स्थानं प्रमाद्यन्न तु नाशयेत् ।। स्वस्थानं सर्वदा रक्षेत्प्राप्यापि विपदो नरः ।। ६ ।।
tasmātprāpya paraṃ sthānaṃ pramādyanna tu nāśayet || svasthānaṃ sarvadā rakṣetprāpyāpi vipado naraḥ || 6 ||

Samhita : 9

Adhyaya :   21

Shloka :   6

ब्राह्मणत्वं शुभं प्राप्य ब्राह्मण्यं योऽवमन्यते ।। भोज्याभोज्यं न जानाति स पुमान्क्षत्रियो भवेत् ।। ७ ।।
brāhmaṇatvaṃ śubhaṃ prāpya brāhmaṇyaṃ yo'vamanyate || bhojyābhojyaṃ na jānāti sa pumānkṣatriyo bhavet || 7 ||

Samhita : 9

Adhyaya :   21

Shloka :   7

कर्मणा येन मेधावी शूद्रो वैश्यो हि जायते ।। तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत् ।। ८ ।।
karmaṇā yena medhāvī śūdro vaiśyo hi jāyate || tatte vakṣyāmi nikhilaṃ yena varṇottamo bhavet || 8 ||

Samhita : 9

Adhyaya :   21

Shloka :   8

शूद्रकर्म यथोद्दिष्टं शूद्रो भूत्वा समाचरेत् ।। यथावत्परिचर्य्यां तु त्रिषु वर्णेषु नित्यदा ।। ९ ।।
śūdrakarma yathoddiṣṭaṃ śūdro bhūtvā samācaret || yathāvatparicaryyāṃ tu triṣu varṇeṣu nityadā || 9 ||

Samhita : 9

Adhyaya :   21

Shloka :   9

कुरुते कामयानस्तु शूद्रोऽपि वैश्यतां व्रजेत् ।। यो योजयेद्धनैर्वैश्यो जुह्वानश्च यथाविधि ।। 5.21.१० ।।
kurute kāmayānastu śūdro'pi vaiśyatāṃ vrajet || yo yojayeddhanairvaiśyo juhvānaśca yathāvidhi || 5.21.10 ||

Samhita : 9

Adhyaya :   21

Shloka :   10

अग्निहोत्रमुपादाय शेषान्न कृतभोजनः ।। स वैश्यः क्षत्रियकुले जायते नात्र संशयः ।। ११ ।। ।
agnihotramupādāya śeṣānna kṛtabhojanaḥ || sa vaiśyaḥ kṣatriyakule jāyate nātra saṃśayaḥ || 11 || |

Samhita : 9

Adhyaya :   21

Shloka :   11

क्षत्त्रियो जायते यज्ञैसंस्कृतैरात्तदक्षिणैः ।। अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणं सदा ।। १२ ।।
kṣattriyo jāyate yajñaisaṃskṛtairāttadakṣiṇaiḥ || adhīte svargamanvicchaṃstretāgniśaraṇaṃ sadā || 12 ||

Samhita : 9

Adhyaya :   21

Shloka :   12

आर्द्रहस्तपदो नित्यं क्षितिं धर्मेण पालयेत् ।। ऋतुकालाभिगामी च स्वभार्य्याधर्मतत्परः।।१३।।
ārdrahastapado nityaṃ kṣitiṃ dharmeṇa pālayet || ṛtukālābhigāmī ca svabhāryyādharmatatparaḥ||13||

Samhita : 9

Adhyaya :   21

Shloka :   13

सर्वातिथ्यं त्रिवर्गस्य भूतेभ्यो दीयतामिति ।। गोब्राह्मणात्मनोऽर्थं हि संग्रामाभिहतो भवेत् ।। १४।।
sarvātithyaṃ trivargasya bhūtebhyo dīyatāmiti || gobrāhmaṇātmano'rthaṃ hi saṃgrāmābhihato bhavet || 14||

Samhita : 9

Adhyaya :   21

Shloka :   14

तेनाग्निमन्त्रपूतात्मा क्षत्त्रियो ब्राह्मणो भवेत् ।। विधितो ब्राह्मणो भूत्वा याजकस्तु प्रजायते ।। १५ ।
tenāgnimantrapūtātmā kṣattriyo brāhmaṇo bhavet || vidhito brāhmaṇo bhūtvā yājakastu prajāyate || 15 |

Samhita : 9

Adhyaya :   21

Shloka :   15

स्वकर्मनिरतो नित्यं सत्यवादी जितेन्द्रियः।।प्राप्यते विपुलस्स्वर्गो देवानामपि वल्लभः।।१६।।
svakarmanirato nityaṃ satyavādī jitendriyaḥ||prāpyate vipulassvargo devānāmapi vallabhaḥ||16||

Samhita : 9

Adhyaya :   21

Shloka :   16

ब्रह्मणत्वं हि दुष्प्राप्यं कृच्छ्रेण साध्यते नरैः ।। ब्राह्मण्यात्सकलं प्राप्य मोक्षश्चापि मुनीश्वर ।। १७ ।।
brahmaṇatvaṃ hi duṣprāpyaṃ kṛcchreṇa sādhyate naraiḥ || brāhmaṇyātsakalaṃ prāpya mokṣaścāpi munīśvara || 17 ||

Samhita : 9

Adhyaya :   21

Shloka :   17

तस्मात्सर्वप्रयत्नेन ब्राह्मणो धर्मतत्परः ।। साधनं सर्ववर्गस्य रक्षेद्ब्राह्मण्यमुत्तमम् ।। १८ ।।
tasmātsarvaprayatnena brāhmaṇo dharmatatparaḥ || sādhanaṃ sarvavargasya rakṣedbrāhmaṇyamuttamam || 18 ||

Samhita : 9

Adhyaya :   21

Shloka :   18

व्यास उवाच ।।
संग्रामस्येह माहात्म्यं त्वयोक्तं मुनिसत्तम ।। एतदिच्छाम्यहं श्रोतुं ब्रूहि त्वं वदतां वर ।। १९ ।।
saṃgrāmasyeha māhātmyaṃ tvayoktaṃ munisattama || etadicchāmyahaṃ śrotuṃ brūhi tvaṃ vadatāṃ vara || 19 ||

Samhita : 9

Adhyaya :   21

Shloka :   19

सनत्कुमार उवाच ।।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।। न तत्फलमवाप्नोति संग्रामे यदवाप्नुयात् ।। 5.21.२० ।।
agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ || na tatphalamavāpnoti saṃgrāme yadavāpnuyāt || 5.21.20 ||

Samhita : 9

Adhyaya :   21

Shloka :   20

इति तत्त्वविदः प्राहुर्यज्ञकर्मविदस्सदा ।। तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम्।।२१।।
iti tattvavidaḥ prāhuryajñakarmavidassadā || tasmāttatte pravakṣyāmi yatphalaṃ śastrajīvinām||21||

Samhita : 9

Adhyaya :   21

Shloka :   21

धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च ।। यश्शूरो वांछते युद्धं विमृन्दन्परवाहिनीम् ।। २२ ।।
dharmalābho'rthalābhaśca yaśolābhastathaiva ca || yaśśūro vāṃchate yuddhaṃ vimṛndanparavāhinīm || 22 ||

Samhita : 9

Adhyaya :   21

Shloka :   22

तस्य धर्मार्थ कामाश्च यज्ञश्चैव सदक्षिणः ।। परं ह्यभिमुखं दत्त्वा तद्यानं योऽधिरोहति ।। २३ ।।
tasya dharmārtha kāmāśca yajñaścaiva sadakṣiṇaḥ || paraṃ hyabhimukhaṃ dattvā tadyānaṃ yo'dhirohati || 23 ||

Samhita : 9

Adhyaya :   21

Shloka :   23

विष्णुलोके स जायेत यश्च युद्धेऽपराजितः ।। अश्वमेधानवाप्नोति चतुरो न मृतस्स चेत्।। २४ ।।
viṣṇuloke sa jāyeta yaśca yuddhe'parājitaḥ || aśvamedhānavāpnoti caturo na mṛtassa cet|| 24 ||

Samhita : 9

Adhyaya :   21

Shloka :   24

यस्तु शस्त्रमनुत्सृज्य म्रियते वाहिनी मुखे ।। सम्मुखो वर्तते शूरस्स स्वर्गान्न निवर्तते ।। २५ ।।
yastu śastramanutsṛjya mriyate vāhinī mukhe || sammukho vartate śūrassa svargānna nivartate || 25 ||

Samhita : 9

Adhyaya :   21

Shloka :   25

राजा वा राजपुत्रो वा सेनापतिरथापि वा ।। हतक्षात्रेण यः शूरस्तस्य लोकोऽक्षयो भवेत् ।। २६ ।।
rājā vā rājaputro vā senāpatirathāpi vā || hatakṣātreṇa yaḥ śūrastasya loko'kṣayo bhavet || 26 ||

Samhita : 9

Adhyaya :   21

Shloka :   26

यावंति तस्य रोमाणि भिद्यन्तेऽस्त्रैर्महाहवे ।। तावतो लभते लोकान्सर्वकामदुघाऽक्षयान् ।। २७।।
yāvaṃti tasya romāṇi bhidyante'strairmahāhave || tāvato labhate lokānsarvakāmadughā'kṣayān || 27||

Samhita : 9

Adhyaya :   21

Shloka :   27

वीरासनं वीरशय्या वीरस्थानस्थितिस्स्थिरा ।। सर्वदा भवति व्यास इह लोके परत्र च ।। २८ ।। ।
vīrāsanaṃ vīraśayyā vīrasthānasthitissthirā || sarvadā bhavati vyāsa iha loke paratra ca || 28 || |

Samhita : 9

Adhyaya :   21

Shloka :   28

गवार्थे ब्राह्मणार्थे च स्थानस्वाम्यर्थमेव च ।। ये मृतास्ते सुखं यांति यथा सुकृतिनस्तथा ।। २९ ।।
gavārthe brāhmaṇārthe ca sthānasvāmyarthameva ca || ye mṛtāste sukhaṃ yāṃti yathā sukṛtinastathā || 29 ||

Samhita : 9

Adhyaya :   21

Shloka :   29

यः कश्चिद्ब्राह्मणं हत्वा पश्चात्प्राणान्परित्यजेत् ।। तत्रासौ स्वपतेर्युद्धे स स्वर्गान्न निवर्तते।।5.21.३०।।
yaḥ kaścidbrāhmaṇaṃ hatvā paścātprāṇānparityajet || tatrāsau svapateryuddhe sa svargānna nivartate||5.21.30||

Samhita : 9

Adhyaya :   21

Shloka :   30

क्रव्यादैर्दतिभिश्चैव हतस्य गतिरुत्तमा ।। द्विजगोस्वामिनामर्थे भवेद्विपुलदाक्षया।।३१।।
kravyādairdatibhiścaiva hatasya gatiruttamā || dvijagosvāmināmarthe bhavedvipuladākṣayā||31||

Samhita : 9

Adhyaya :   21

Shloka :   31

शक्नोत्विह समर्थश्च यष्टुं क्रतुशतैरपि।।आत्मदेहपरित्यागः कर्तुं युधि सुदुष्करः .।।३२।।
śaknotviha samarthaśca yaṣṭuṃ kratuśatairapi||ātmadehaparityāgaḥ kartuṃ yudhi suduṣkaraḥ .||32||

Samhita : 9

Adhyaya :   21

Shloka :   32

युद्धं पुण्यतमं स्वर्ग्यं रूपज्ञं सर्वतोमुखम् ।। सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः ।। ३३।।
yuddhaṃ puṇyatamaṃ svargyaṃ rūpajñaṃ sarvatomukham || sarveṣāmeva varṇānāṃ kṣatriyasya viśeṣataḥ || 33||

Samhita : 9

Adhyaya :   21

Shloka :   33

भृशं चैव प्रवक्ष्यामि युद्धधर्मं सनातनम् ।। यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत्।।३४।।
bhṛśaṃ caiva pravakṣyāmi yuddhadharmaṃ sanātanam || yādṛśāya prahartavyaṃ yādṛśaṃ parivarjayet||34||

Samhita : 9

Adhyaya :   21

Shloka :   34

आततायिनमायांतमपि वेदांतगं द्विजम्।।जिघांसंतं जिघांसेत्तु न तेन ब्रह्महा भवेत्।।३५।।
ātatāyinamāyāṃtamapi vedāṃtagaṃ dvijam||jighāṃsaṃtaṃ jighāṃsettu na tena brahmahā bhavet||35||

Samhita : 9

Adhyaya :   21

Shloka :   35

हंतव्योऽपि न हंतव्यः पानीयं यश्च याचते।।रणे हत्वातुरान्व्यास स नरो ब्रह्महा भवेत् ।। ३६।।
haṃtavyo'pi na haṃtavyaḥ pānīyaṃ yaśca yācate||raṇe hatvāturānvyāsa sa naro brahmahā bhavet || 36||

Samhita : 9

Adhyaya :   21

Shloka :   36

व्याधितं दुर्बलं बालं स्त्र्यनाथौ कृपणं ध्रुवम्।।धनुर्भग्नं छिन्नगुणं हत्वा वै ब्रह्महा भवेत् ।। ३७।।
vyādhitaṃ durbalaṃ bālaṃ stryanāthau kṛpaṇaṃ dhruvam||dhanurbhagnaṃ chinnaguṇaṃ hatvā vai brahmahā bhavet || 37||

Samhita : 9

Adhyaya :   21

Shloka :   37

एवं विचार्य्य सद्धीमान्भवेत्प्रीत्याः रणप्रियः।।सजन्मनः फलं प्राप्य परत्रेह प्रमोदते।।३८।।
evaṃ vicāryya saddhīmānbhavetprītyāḥ raṇapriyaḥ||sajanmanaḥ phalaṃ prāpya paratreha pramodate||38||

Samhita : 9

Adhyaya :   21

Shloka :   38

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां रणफलवर्णनं नामैकविंशोऽध्यायः ।। २१।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ raṇaphalavarṇanaṃ nāmaikaviṃśo'dhyāyaḥ || 21||

Samhita : 9

Adhyaya :   21

Shloka :   39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In