| |
|

This overlay will guide you through the buttons:

।। व्यास उवाच ।।
ब्राह्मणत्वं हि दुष्प्राप्यं निसर्गाद्ब्राह्मणो भवेत् ॥ ईश्वरस्य मुखात्क्षत्रं बाहुभ्यामूरुतो विशः ॥ १ ॥
brāhmaṇatvaṃ hi duṣprāpyaṃ nisargādbrāhmaṇo bhavet .. īśvarasya mukhātkṣatraṃ bāhubhyāmūruto viśaḥ .. 1 ..
पद्भ्यां शूद्रस्समुत्पन्न इति तस्य मुखाच्छ्रुतिः ॥ किमु स्थितिमधःस्थानादाप्नुवन्ति ह्यतो वद ॥ २ ॥
padbhyāṃ śūdrassamutpanna iti tasya mukhācchrutiḥ .. kimu sthitimadhaḥsthānādāpnuvanti hyato vada .. 2 ..
सनत्कुमार उवाच ।।
दुष्कृतेन तु कालेय स्थानाद्भ्रश्यन्ति मानवाः ॥ श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः ॥ ३ ॥
duṣkṛtena tu kāleya sthānādbhraśyanti mānavāḥ .. śreṣṭhaṃ sthānaṃ samāsādya tasmādrakṣeta paṇḍitaḥ .. 3 ..
यस्तु विप्रत्वमुत्सृज्य क्षत्रयोन्यां प्रसूयते ॥ ब्राह्मण्यात्स परिभ्रष्टः क्षत्रियत्वं निषेवते ॥ ४॥
yastu vipratvamutsṛjya kṣatrayonyāṃ prasūyate .. brāhmaṇyātsa paribhraṣṭaḥ kṣatriyatvaṃ niṣevate .. 4..
अधर्मसेवनान्मूढस्तथैव परिवर्तते ॥ जन्मान्तरसहस्राणि तमस्याविशते यतः ॥ ५॥
adharmasevanānmūḍhastathaiva parivartate .. janmāntarasahasrāṇi tamasyāviśate yataḥ .. 5..
तस्मात्प्राप्य परं स्थानं प्रमाद्यन्न तु नाशयेत् ॥ स्वस्थानं सर्वदा रक्षेत्प्राप्यापि विपदो नरः ॥ ६ ॥
tasmātprāpya paraṃ sthānaṃ pramādyanna tu nāśayet .. svasthānaṃ sarvadā rakṣetprāpyāpi vipado naraḥ .. 6 ..
ब्राह्मणत्वं शुभं प्राप्य ब्राह्मण्यं योऽवमन्यते ॥ भोज्याभोज्यं न जानाति स पुमान्क्षत्रियो भवेत् ॥ ७ ॥
brāhmaṇatvaṃ śubhaṃ prāpya brāhmaṇyaṃ yo'vamanyate .. bhojyābhojyaṃ na jānāti sa pumānkṣatriyo bhavet .. 7 ..
कर्मणा येन मेधावी शूद्रो वैश्यो हि जायते ॥ तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत् ॥ ८ ॥
karmaṇā yena medhāvī śūdro vaiśyo hi jāyate .. tatte vakṣyāmi nikhilaṃ yena varṇottamo bhavet .. 8 ..
शूद्रकर्म यथोद्दिष्टं शूद्रो भूत्वा समाचरेत् ॥ यथावत्परिचर्य्यां तु त्रिषु वर्णेषु नित्यदा ॥ ९ ॥
śūdrakarma yathoddiṣṭaṃ śūdro bhūtvā samācaret .. yathāvatparicaryyāṃ tu triṣu varṇeṣu nityadā .. 9 ..
कुरुते कामयानस्तु शूद्रोऽपि वैश्यतां व्रजेत् ॥ यो योजयेद्धनैर्वैश्यो जुह्वानश्च यथाविधि ॥ 5.21.१० ॥
kurute kāmayānastu śūdro'pi vaiśyatāṃ vrajet .. yo yojayeddhanairvaiśyo juhvānaśca yathāvidhi .. 5.21.10 ..
अग्निहोत्रमुपादाय शेषान्न कृतभोजनः ॥ स वैश्यः क्षत्रियकुले जायते नात्र संशयः ॥ ११ ॥ ।
agnihotramupādāya śeṣānna kṛtabhojanaḥ .. sa vaiśyaḥ kṣatriyakule jāyate nātra saṃśayaḥ .. 11 .. .
क्षत्त्रियो जायते यज्ञैसंस्कृतैरात्तदक्षिणैः ॥ अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणं सदा ॥ १२ ॥
kṣattriyo jāyate yajñaisaṃskṛtairāttadakṣiṇaiḥ .. adhīte svargamanvicchaṃstretāgniśaraṇaṃ sadā .. 12 ..
आर्द्रहस्तपदो नित्यं क्षितिं धर्मेण पालयेत् ॥ ऋतुकालाभिगामी च स्वभार्य्याधर्मतत्परः॥१३॥
ārdrahastapado nityaṃ kṣitiṃ dharmeṇa pālayet .. ṛtukālābhigāmī ca svabhāryyādharmatatparaḥ..13..
सर्वातिथ्यं त्रिवर्गस्य भूतेभ्यो दीयतामिति ॥ गोब्राह्मणात्मनोऽर्थं हि संग्रामाभिहतो भवेत् ॥ १४॥
sarvātithyaṃ trivargasya bhūtebhyo dīyatāmiti .. gobrāhmaṇātmano'rthaṃ hi saṃgrāmābhihato bhavet .. 14..
तेनाग्निमन्त्रपूतात्मा क्षत्त्रियो ब्राह्मणो भवेत् ॥ विधितो ब्राह्मणो भूत्वा याजकस्तु प्रजायते ॥ १५ ।
tenāgnimantrapūtātmā kṣattriyo brāhmaṇo bhavet .. vidhito brāhmaṇo bhūtvā yājakastu prajāyate .. 15 .
स्वकर्मनिरतो नित्यं सत्यवादी जितेन्द्रियः॥प्राप्यते विपुलस्स्वर्गो देवानामपि वल्लभः॥१६॥
svakarmanirato nityaṃ satyavādī jitendriyaḥ..prāpyate vipulassvargo devānāmapi vallabhaḥ..16..
ब्रह्मणत्वं हि दुष्प्राप्यं कृच्छ्रेण साध्यते नरैः ॥ ब्राह्मण्यात्सकलं प्राप्य मोक्षश्चापि मुनीश्वर ॥ १७ ॥
brahmaṇatvaṃ hi duṣprāpyaṃ kṛcchreṇa sādhyate naraiḥ .. brāhmaṇyātsakalaṃ prāpya mokṣaścāpi munīśvara .. 17 ..
तस्मात्सर्वप्रयत्नेन ब्राह्मणो धर्मतत्परः ॥ साधनं सर्ववर्गस्य रक्षेद्ब्राह्मण्यमुत्तमम् ॥ १८ ॥
tasmātsarvaprayatnena brāhmaṇo dharmatatparaḥ .. sādhanaṃ sarvavargasya rakṣedbrāhmaṇyamuttamam .. 18 ..
व्यास उवाच ।।
संग्रामस्येह माहात्म्यं त्वयोक्तं मुनिसत्तम ॥ एतदिच्छाम्यहं श्रोतुं ब्रूहि त्वं वदतां वर ॥ १९ ॥
saṃgrāmasyeha māhātmyaṃ tvayoktaṃ munisattama .. etadicchāmyahaṃ śrotuṃ brūhi tvaṃ vadatāṃ vara .. 19 ..
सनत्कुमार उवाच ।।
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ॥ न तत्फलमवाप्नोति संग्रामे यदवाप्नुयात् ॥ 5.21.२० ॥
agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ .. na tatphalamavāpnoti saṃgrāme yadavāpnuyāt .. 5.21.20 ..
इति तत्त्वविदः प्राहुर्यज्ञकर्मविदस्सदा ॥ तस्मात्तत्ते प्रवक्ष्यामि यत्फलं शस्त्रजीविनाम्॥२१॥
iti tattvavidaḥ prāhuryajñakarmavidassadā .. tasmāttatte pravakṣyāmi yatphalaṃ śastrajīvinām..21..
धर्मलाभोऽर्थलाभश्च यशोलाभस्तथैव च ॥ यश्शूरो वांछते युद्धं विमृन्दन्परवाहिनीम् ॥ २२ ॥
dharmalābho'rthalābhaśca yaśolābhastathaiva ca .. yaśśūro vāṃchate yuddhaṃ vimṛndanparavāhinīm .. 22 ..
तस्य धर्मार्थ कामाश्च यज्ञश्चैव सदक्षिणः ॥ परं ह्यभिमुखं दत्त्वा तद्यानं योऽधिरोहति ॥ २३ ॥
tasya dharmārtha kāmāśca yajñaścaiva sadakṣiṇaḥ .. paraṃ hyabhimukhaṃ dattvā tadyānaṃ yo'dhirohati .. 23 ..
विष्णुलोके स जायेत यश्च युद्धेऽपराजितः ॥ अश्वमेधानवाप्नोति चतुरो न मृतस्स चेत्॥ २४ ॥
viṣṇuloke sa jāyeta yaśca yuddhe'parājitaḥ .. aśvamedhānavāpnoti caturo na mṛtassa cet.. 24 ..
यस्तु शस्त्रमनुत्सृज्य म्रियते वाहिनी मुखे ॥ सम्मुखो वर्तते शूरस्स स्वर्गान्न निवर्तते ॥ २५ ॥
yastu śastramanutsṛjya mriyate vāhinī mukhe .. sammukho vartate śūrassa svargānna nivartate .. 25 ..
राजा वा राजपुत्रो वा सेनापतिरथापि वा ॥ हतक्षात्रेण यः शूरस्तस्य लोकोऽक्षयो भवेत् ॥ २६ ॥
rājā vā rājaputro vā senāpatirathāpi vā .. hatakṣātreṇa yaḥ śūrastasya loko'kṣayo bhavet .. 26 ..
यावंति तस्य रोमाणि भिद्यन्तेऽस्त्रैर्महाहवे ॥ तावतो लभते लोकान्सर्वकामदुघाऽक्षयान् ॥ २७॥
yāvaṃti tasya romāṇi bhidyante'strairmahāhave .. tāvato labhate lokānsarvakāmadughā'kṣayān .. 27..
वीरासनं वीरशय्या वीरस्थानस्थितिस्स्थिरा ॥ सर्वदा भवति व्यास इह लोके परत्र च ॥ २८ ॥ ।
vīrāsanaṃ vīraśayyā vīrasthānasthitissthirā .. sarvadā bhavati vyāsa iha loke paratra ca .. 28 .. .
गवार्थे ब्राह्मणार्थे च स्थानस्वाम्यर्थमेव च ॥ ये मृतास्ते सुखं यांति यथा सुकृतिनस्तथा ॥ २९ ॥
gavārthe brāhmaṇārthe ca sthānasvāmyarthameva ca .. ye mṛtāste sukhaṃ yāṃti yathā sukṛtinastathā .. 29 ..
यः कश्चिद्ब्राह्मणं हत्वा पश्चात्प्राणान्परित्यजेत् ॥ तत्रासौ स्वपतेर्युद्धे स स्वर्गान्न निवर्तते॥5.21.३०॥
yaḥ kaścidbrāhmaṇaṃ hatvā paścātprāṇānparityajet .. tatrāsau svapateryuddhe sa svargānna nivartate..5.21.30..
क्रव्यादैर्दतिभिश्चैव हतस्य गतिरुत्तमा ॥ द्विजगोस्वामिनामर्थे भवेद्विपुलदाक्षया॥३१॥
kravyādairdatibhiścaiva hatasya gatiruttamā .. dvijagosvāmināmarthe bhavedvipuladākṣayā..31..
शक्नोत्विह समर्थश्च यष्टुं क्रतुशतैरपि॥आत्मदेहपरित्यागः कर्तुं युधि सुदुष्करः .॥३२॥
śaknotviha samarthaśca yaṣṭuṃ kratuśatairapi..ātmadehaparityāgaḥ kartuṃ yudhi suduṣkaraḥ ...32..
युद्धं पुण्यतमं स्वर्ग्यं रूपज्ञं सर्वतोमुखम् ॥ सर्वेषामेव वर्णानां क्षत्रियस्य विशेषतः ॥ ३३॥
yuddhaṃ puṇyatamaṃ svargyaṃ rūpajñaṃ sarvatomukham .. sarveṣāmeva varṇānāṃ kṣatriyasya viśeṣataḥ .. 33..
भृशं चैव प्रवक्ष्यामि युद्धधर्मं सनातनम् ॥ यादृशाय प्रहर्तव्यं यादृशं परिवर्जयेत्॥३४॥
bhṛśaṃ caiva pravakṣyāmi yuddhadharmaṃ sanātanam .. yādṛśāya prahartavyaṃ yādṛśaṃ parivarjayet..34..
आततायिनमायांतमपि वेदांतगं द्विजम्॥जिघांसंतं जिघांसेत्तु न तेन ब्रह्महा भवेत्॥३५॥
ātatāyinamāyāṃtamapi vedāṃtagaṃ dvijam..jighāṃsaṃtaṃ jighāṃsettu na tena brahmahā bhavet..35..
हंतव्योऽपि न हंतव्यः पानीयं यश्च याचते॥रणे हत्वातुरान्व्यास स नरो ब्रह्महा भवेत् ॥ ३६॥
haṃtavyo'pi na haṃtavyaḥ pānīyaṃ yaśca yācate..raṇe hatvāturānvyāsa sa naro brahmahā bhavet .. 36..
व्याधितं दुर्बलं बालं स्त्र्यनाथौ कृपणं ध्रुवम्॥धनुर्भग्नं छिन्नगुणं हत्वा वै ब्रह्महा भवेत् ॥ ३७॥
vyādhitaṃ durbalaṃ bālaṃ stryanāthau kṛpaṇaṃ dhruvam..dhanurbhagnaṃ chinnaguṇaṃ hatvā vai brahmahā bhavet .. 37..
एवं विचार्य्य सद्धीमान्भवेत्प्रीत्याः रणप्रियः॥सजन्मनः फलं प्राप्य परत्रेह प्रमोदते॥३८॥
evaṃ vicāryya saddhīmānbhavetprītyāḥ raṇapriyaḥ..sajanmanaḥ phalaṃ prāpya paratreha pramodate..38..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां रणफलवर्णनं नामैकविंशोऽध्यायः ॥ २१॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ raṇaphalavarṇanaṃ nāmaikaviṃśo'dhyāyaḥ .. 21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In