Uma Samhita

Adhyaya - 22

Origins and Development of the body

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
विधिं तात वदेदानीं जीव जन्मविधानतः ।। गर्भे स्थितिं च तस्यापि वैराग्यार्थं मुनीश्वर ।। १ ।।
vidhiṃ tāta vadedānīṃ jīva janmavidhānataḥ || garbhe sthitiṃ ca tasyāpi vairāgyārthaṃ munīśvara || 1 ||

Samhita : 9

Adhyaya :   22

Shloka :   1

सनत्कुमार उवाच।।
शृणु व्यास समासेन शास्त्रसारमशेषतः ।। वदिष्यामि सुवैराग्यं मुमुक्षोर्भवबंधकृत्।।२।।
śṛṇu vyāsa samāsena śāstrasāramaśeṣataḥ || vadiṣyāmi suvairāgyaṃ mumukṣorbhavabaṃdhakṛt||2||

Samhita : 9

Adhyaya :   22

Shloka :   2

पाकपात्रस्य मध्ये तु पृथगन्नं पृथग्जलम्।।अग्नेरूर्ध्वं जलं स्थाप्यं तदन्नं च जलोपरि।।३।।
pākapātrasya madhye tu pṛthagannaṃ pṛthagjalam||agnerūrdhvaṃ jalaṃ sthāpyaṃ tadannaṃ ca jalopari||3||

Samhita : 9

Adhyaya :   22

Shloka :   3

जलस्याधस्स चाग्निर्हि स्थितोऽग्निं धमते शनैः ।। वायुनाधम्यमानोऽग्निरत्युष्णं कुरुते जलम् ।। ४।।
jalasyādhassa cāgnirhi sthito'gniṃ dhamate śanaiḥ || vāyunādhamyamāno'gniratyuṣṇaṃ kurute jalam || 4||

Samhita : 9

Adhyaya :   22

Shloka :   4

तदन्नमुष्णतोयेन समन्तात्पच्यते पुनः।।द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः।।५।।
tadannamuṣṇatoyena samantātpacyate punaḥ||dvidhā bhavati tatpakvaṃ pṛthakkiṭṭaṃ pṛthagrasaḥ||5||

Samhita : 9

Adhyaya :   22

Shloka :   5

मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्भवेत्।।रसस्तु देहे सरति स पुष्टस्तेन जायते।।६।।
malairdvādaśabhiḥ kiṭṭaṃ bhinnaṃ dehādbahirbhavet||rasastu dehe sarati sa puṣṭastena jāyate||6||

Samhita : 9

Adhyaya :   22

Shloka :   6

कर्णाक्षिनासिका जिह्वा दन्ताः शिश्नो गुदं नखाः ।। मलाश्रयः कफः स्वेदो विण्मूत्रं द्वादश स्मृताः ।। ७ ।।
karṇākṣināsikā jihvā dantāḥ śiśno gudaṃ nakhāḥ || malāśrayaḥ kaphaḥ svedo viṇmūtraṃ dvādaśa smṛtāḥ || 7 ||

Samhita : 9

Adhyaya :   22

Shloka :   7

हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यस्समंततः ।। ज्ञेया रसप्रवाहिन्यस्तत्प्रकारं ब्रुवे मुने ।। ८ ।।
hṛtpadme pratibaddhāśca sarvanāḍyassamaṃtataḥ || jñeyā rasapravāhinyastatprakāraṃ bruve mune || 8 ||

Samhita : 9

Adhyaya :   22

Shloka :   8

तासां मुखेषु तं सूक्ष्मं प्राणस्स्थापयेत् रसम् ।। रसेन तेन नाडीस्ताः प्राणं पूरयते पुनः ।। ९।।
tāsāṃ mukheṣu taṃ sūkṣmaṃ prāṇassthāpayet rasam || rasena tena nāḍīstāḥ prāṇaṃ pūrayate punaḥ || 9||

Samhita : 9

Adhyaya :   22

Shloka :   9

पुनः प्रयांति संपूर्णास्ताश्च देहं समंततः ।। ततस्स नाडीमध्यस्थश्शरीरेणात्मना रसः ।। 5.22.१०।।
punaḥ prayāṃti saṃpūrṇāstāśca dehaṃ samaṃtataḥ || tatassa nāḍīmadhyasthaśśarīreṇātmanā rasaḥ || 5.22.10||

Samhita : 9

Adhyaya :   22

Shloka :   10

पच्यते पच्यमानाच्च भवेत्पाकद्वयं पुनः ।। त्वक् तया वेष्ट्यते पूर्वं रुधिरं च प्रजायते।।११।।
pacyate pacyamānācca bhavetpākadvayaṃ punaḥ || tvak tayā veṣṭyate pūrvaṃ rudhiraṃ ca prajāyate||11||

Samhita : 9

Adhyaya :   22

Shloka :   11

रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः।।स्नायुतश्च तथास्थीनि नखा मज्जास्थिसंभवाः।।१२।।
raktāllomāni māṃsaṃ ca keśāḥ snāyuśca māṃsataḥ||snāyutaśca tathāsthīni nakhā majjāsthisaṃbhavāḥ||12||

Samhita : 9

Adhyaya :   22

Shloka :   12

मज्जाकारणवैकल्यं शुक्रं हि प्रसवात्मकम्।।इति द्वादशधान्नस्य परिणामः प्रकीर्तिताः।।१३।।
majjākāraṇavaikalyaṃ śukraṃ hi prasavātmakam||iti dvādaśadhānnasya pariṇāmaḥ prakīrtitāḥ||13||

Samhita : 9

Adhyaya :   22

Shloka :   13

शुक्रोऽन्नाज्जायते शुक्राद्दिव्यदेहस्य संभवः।।ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम्।।१४।।
śukro'nnājjāyate śukrāddivyadehasya saṃbhavaḥ||ṛtukāle yadā śukraṃ nirdoṣaṃ yonisaṃsthitam||14||

Samhita : 9

Adhyaya :   22

Shloka :   14

तद्वा तद्वायुसंस्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ।। विसर्गकाले शुक्रस्य जीवः कारणसंयुतः ।। १५।।
tadvā tadvāyusaṃspṛṣṭaṃ strīraktenaikatāṃ vrajet || visargakāle śukrasya jīvaḥ kāraṇasaṃyutaḥ || 15||

Samhita : 9

Adhyaya :   22

Shloka :   15

संवृतः प्रविशेद्योनिं कर्मभिस्स्वैर्नियोजितः ।। तच्छुक्ररक्तमेकस्थमेकाहात्कलिलं भवेत् ।। ३१।
saṃvṛtaḥ praviśedyoniṃ karmabhissvairniyojitaḥ || tacchukraraktamekasthamekāhātkalilaṃ bhavet || 31|

Samhita : 9

Adhyaya :   22

Shloka :   16

पंचरात्रेण कलिलं बुद्बुदाकारतां व्रजेत् ।। बुद्बुदस्सप्तरात्रेण मांसपेशी भवेत्पुनः।।१७।।
paṃcarātreṇa kalilaṃ budbudākāratāṃ vrajet || budbudassaptarātreṇa māṃsapeśī bhavetpunaḥ||17||

Samhita : 9

Adhyaya :   22

Shloka :   17

ग्रीवा शिरश्च स्कंधौ च पृष्ठवंशस्तथोदरम्।।पाणिपादन्तथा पार्श्वे कटिर्गात्रं तथैव च।।१८।।
grīvā śiraśca skaṃdhau ca pṛṣṭhavaṃśastathodaram||pāṇipādantathā pārśve kaṭirgātraṃ tathaiva ca||18||

Samhita : 9

Adhyaya :   22

Shloka :   18

द्विमासाभ्यन्तरेणैव क्रमशस्संभवेदिह।।त्रिभिर्मासैः प्रजायंते सर्वे ह्यंकुरसंधयः।।१९।।
dvimāsābhyantareṇaiva kramaśassaṃbhavediha||tribhirmāsaiḥ prajāyaṃte sarve hyaṃkurasaṃdhayaḥ||19||

Samhita : 9

Adhyaya :   22

Shloka :   19

मासैश्चतुर्भिरंगुल्यः प्रजायंते यथाक्रमम्।।मुखं नासा च कर्णौ मासैः पंचभिरेव च।।5.22.२०।।
māsaiścaturbhiraṃgulyaḥ prajāyaṃte yathākramam||mukhaṃ nāsā ca karṇau māsaiḥ paṃcabhireva ca||5.22.20||

Samhita : 9

Adhyaya :   22

Shloka :   20

दन्तपंक्तिस्तथा गुह्यं जायंते च नखाः पुनः।।कर्णयोस्तु भवेच्छिद्रं षण्मासाभ्यंतरेण तु ।। २१।।
dantapaṃktistathā guhyaṃ jāyaṃte ca nakhāḥ punaḥ||karṇayostu bhavecchidraṃ ṣaṇmāsābhyaṃtareṇa tu || 21||

Samhita : 9

Adhyaya :   22

Shloka :   21

पायुर्मेहमुपस्थं च नाभिश्चाभ्युपजायते।।संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः ।। २२।।
pāyurmehamupasthaṃ ca nābhiścābhyupajāyate||saṃdhayo ye ca gātreṣu māsairjāyaṃti saptabhiḥ || 22||

Samhita : 9

Adhyaya :   22

Shloka :   22

अंगप्रत्यंगसंपूर्णः परिपक्वस्स तिष्ठति ।। उदरे मातुराच्छन्नो जरायौ मुनि सत्तम ।। २३ ।।
aṃgapratyaṃgasaṃpūrṇaḥ paripakvassa tiṣṭhati || udare māturācchanno jarāyau muni sattama || 23 ||

Samhita : 9

Adhyaya :   22

Shloka :   23

मातुराहारचौर्य्येण षड्विधेन रसेन तु ।। नाभिनालनिबद्धेन वर्द्धते स दिनेदिने ।। २४ ।।
māturāhāracauryyeṇa ṣaḍvidhena rasena tu || nābhinālanibaddhena varddhate sa dinedine || 24 ||

Samhita : 9

Adhyaya :   22

Shloka :   24

ततस्मृतिं लभेज्जीवस्संपूर्णेऽस्मिञ्शरीरके ।। सुखं दुःखं विजानाति निद्रास्वप्नं पुराकृतम् ।। २५ ।।
tatasmṛtiṃ labhejjīvassaṃpūrṇe'smiñśarīrake || sukhaṃ duḥkhaṃ vijānāti nidrāsvapnaṃ purākṛtam || 25 ||

Samhita : 9

Adhyaya :   22

Shloka :   25

मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।। नानायोनिसहस्राणि मया दृष्टानि जायता ।। २६ ।।
mṛtaścāhaṃ punarjāto jātaścāhaṃ punarmṛtaḥ || nānāyonisahasrāṇi mayā dṛṣṭāni jāyatā || 26 ||

Samhita : 9

Adhyaya :   22

Shloka :   26

अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ।। श्रेयोऽमुना करिष्यामि येन गर्भे न संभवः ।। २७ ।।
adhunā jātamātro'haṃ prāptasaṃskāra eva ca || śreyo'munā kariṣyāmi yena garbhe na saṃbhavaḥ || 27 ||

Samhita : 9

Adhyaya :   22

Shloka :   27

गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिस्सृतः ।। अन्वेष्यामि शिवज्ञानं संसारविनिवर्तकम् ।। २८।।
garbhasthaściṃtayatyevamahaṃ garbhādvinissṛtaḥ || anveṣyāmi śivajñānaṃ saṃsāravinivartakam || 28||

Samhita : 9

Adhyaya :   22

Shloka :   28

एवं स गर्भदुःखेन महता परिपीडितः ।। जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयन् ।। २९ ।।
evaṃ sa garbhaduḥkhena mahatā paripīḍitaḥ || jīvaḥ karmavaśādāste mokṣopāyaṃ viciṃtayan || 29 ||

Samhita : 9

Adhyaya :   22

Shloka :   29

यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ।। तथा जरायुणा देही दुःखं तिष्ठति वेष्टितः ।। 5.22.३० ।।
yathā girivarākrāṃtaḥ kaścidduḥkhena tiṣṭhati || tathā jarāyuṇā dehī duḥkhaṃ tiṣṭhati veṣṭitaḥ || 5.22.30 ||

Samhita : 9

Adhyaya :   22

Shloka :   30

पतितस्सागरे यद्वद्दुःखमास्ते समाकुलः ।। गर्भोदकेन सिक्तांगस्सर्वदाकुलितस्तदा ।। ३१ ।।
patitassāgare yadvadduḥkhamāste samākulaḥ || garbhodakena siktāṃgassarvadākulitastadā || 31 ||

Samhita : 9

Adhyaya :   22

Shloka :   31

लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना ।। गर्भकुंभे तथा क्षिप्तः पच्यते जठराग्निना ।। ३२ ।।
lohakuṃbhe yathā nyastaḥ pacyate kaścidagninā || garbhakuṃbhe tathā kṣiptaḥ pacyate jaṭharāgninā || 32 ||

Samhita : 9

Adhyaya :   22

Shloka :   32

सूचीभिरग्निवर्णाभिनिर्भिन्नस्य निरंतरम् ।। यद्दुःखं जायते तस्य तत्र संस्थस्य चाधिकम् ।। ३३ ।।
sūcībhiragnivarṇābhinirbhinnasya niraṃtaram || yadduḥkhaṃ jāyate tasya tatra saṃsthasya cādhikam || 33 ||

Samhita : 9

Adhyaya :   22

Shloka :   33

गर्भावासात्परं दुःखं कष्टं नैवास्ति कुत्रचित् ।। देहिनां दुःखबहुलं सुघोरमतिसंकटम् ।। ३४ ।।
garbhāvāsātparaṃ duḥkhaṃ kaṣṭaṃ naivāsti kutracit || dehināṃ duḥkhabahulaṃ sughoramatisaṃkaṭam || 34 ||

Samhita : 9

Adhyaya :   22

Shloka :   34

इत्येतत्सुमहद्दुःखं पापिनां परिकीर्तितम् ।। केवलं धर्मबुदीनां सप्तमासैर्भवस्सदा ।। ३५।।
ityetatsumahadduḥkhaṃ pāpināṃ parikīrtitam || kevalaṃ dharmabudīnāṃ saptamāsairbhavassadā || 35||

Samhita : 9

Adhyaya :   22

Shloka :   35

गर्भात्सुदुर्लभं दुःखं योनियंत्रनिपीडनात् ।। भवेत्पापात्मनां व्यास न हि धर्मयुतात्मनाम् ।। । ३६ ।।
garbhātsudurlabhaṃ duḥkhaṃ yoniyaṃtranipīḍanāt || bhavetpāpātmanāṃ vyāsa na hi dharmayutātmanām || | 36 ||

Samhita : 9

Adhyaya :   22

Shloka :   36

इक्षुवत्पीड्यमानस्य यंत्रेणैव समंततः ।। शिरसा ताड्यमानस्य पाप मुद्गरकेण च ।। ३७।।
ikṣuvatpīḍyamānasya yaṃtreṇaiva samaṃtataḥ || śirasā tāḍyamānasya pāpa mudgarakeṇa ca || 37||

Samhita : 9

Adhyaya :   22

Shloka :   37

यंत्रेण पीडिता यद्वन्निस्सारा स्स्युस्तिलाः क्षणात् ।। तथा शरीरं निस्सारं योनियंत्रनिपीडनात् ।। ३८ ।।
yaṃtreṇa pīḍitā yadvannissārā ssyustilāḥ kṣaṇāt || tathā śarīraṃ nissāraṃ yoniyaṃtranipīḍanāt || 38 ||

Samhita : 9

Adhyaya :   22

Shloka :   38

अस्थिपादतुलास्तंभं स्नायुबन्धेन यंत्रितम्।।रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम् ।। ३९ ।।
asthipādatulāstaṃbhaṃ snāyubandhena yaṃtritam||raktamāṃsamṛdāliptaṃ viṇmūtradravyabhājanam || 39 ||

Samhita : 9

Adhyaya :   22

Shloka :   39

केशरोमनखच्छन्नं रोगायतनमातुरम् ।। वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् ।। 5.22.४० ।।
keśaromanakhacchannaṃ rogāyatanamāturam || vadanaikamahādvāraṃ gavākṣāṣṭakabhūṣitam || 5.22.40 ||

Samhita : 9

Adhyaya :   22

Shloka :   40

ओष्ठद्वयकपाटं च तथा जिह्वार्गलान्वितम्।।भोगतृष्णातुरं मूढं रागद्वेषवशानुगम्।।४१।।
oṣṭhadvayakapāṭaṃ ca tathā jihvārgalānvitam||bhogatṛṣṇāturaṃ mūḍhaṃ rāgadveṣavaśānugam||41||

Samhita : 9

Adhyaya :   22

Shloka :   41

संवर्तितांगप्रत्यंगं जरायुपरिवेष्टितम्।।संकटेनाविविक्तेन योनिमार्गेण निर्गतम्।।४२।।
saṃvartitāṃgapratyaṃgaṃ jarāyupariveṣṭitam||saṃkaṭenāviviktena yonimārgeṇa nirgatam||42||

Samhita : 9

Adhyaya :   22

Shloka :   42

विण्मूत्ररक्तसिक्तांगं विकोशिकसमुद्भवम्।।अस्थिपञ्जरविख्यातमस्मिञ्ज्ञेयं कलेवरम्।।४३।।
viṇmūtraraktasiktāṃgaṃ vikośikasamudbhavam||asthipañjaravikhyātamasmiñjñeyaṃ kalevaram||43||

Samhita : 9

Adhyaya :   22

Shloka :   43

शतत्रयं षष्ट्यधिकं पंचपेशीशतानि च।।सार्द्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः ।। ४४ ।।
śatatrayaṃ ṣaṣṭyadhikaṃ paṃcapeśīśatāni ca||sārddhābhistisṛbhiśchannaṃ samaṃtādromakoṭibhiḥ || 44 ||

Samhita : 9

Adhyaya :   22

Shloka :   44

शरीरं स्थूलसूक्ष्माभिर्दृश्याऽदृश्या हि तास्स्मृताः ।। एतावतीभिर्नाडीभिः कोटिभिस्तत्समंततः।।४५।।
śarīraṃ sthūlasūkṣmābhirdṛśyā'dṛśyā hi tāssmṛtāḥ || etāvatībhirnāḍībhiḥ koṭibhistatsamaṃtataḥ||45||

Samhita : 9

Adhyaya :   22

Shloka :   45

अस्वेदमधुभिर्याभिरंतस्थः स्रवते बहिः।।द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः ।। ४६ ।।
asvedamadhubhiryābhiraṃtasthaḥ sravate bahiḥ||dvātriṃśaddaśanāḥ proktā viṃśatiśca nakhāḥ smṛtāḥ || 46 ||

Samhita : 9

Adhyaya :   22

Shloka :   46

पित्तस्य कुडवं ज्ञेयं कफस्याथाढकं स्मृतम् ।। वसायाश्च पलं विंशत्तदर्धं कपिलस्य च ।। ४७।।
pittasya kuḍavaṃ jñeyaṃ kaphasyāthāḍhakaṃ smṛtam || vasāyāśca palaṃ viṃśattadardhaṃ kapilasya ca || 47||

Samhita : 9

Adhyaya :   22

Shloka :   47

पंचार्द्धं तु तुला ज्ञेया पलानि दश मेदसः ।। पलत्रयं महारक्तं मज्जायाश्च चतुर्गुणम् ।। ४८ ।।
paṃcārddhaṃ tu tulā jñeyā palāni daśa medasaḥ || palatrayaṃ mahāraktaṃ majjāyāśca caturguṇam || 48 ||

Samhita : 9

Adhyaya :   22

Shloka :   48

शुक्रोर्द्धं कुडवं ज्ञेयं तद्बीजं देहिनां बलम् ।। मांसस्य चैकपिंडेन पलसाहस्रमुच्यते ।। ४९।।
śukrorddhaṃ kuḍavaṃ jñeyaṃ tadbījaṃ dehināṃ balam || māṃsasya caikapiṃḍena palasāhasramucyate || 49||

Samhita : 9

Adhyaya :   22

Shloka :   49

रक्तं पलशतं ज्ञेयं विण्मूत्रं यत्प्रमाणत।।अंजलयश्च चत्वारश्चत्वारो मुनिसत्तम।।5.22.५०।।
raktaṃ palaśataṃ jñeyaṃ viṇmūtraṃ yatpramāṇata||aṃjalayaśca catvāraścatvāro munisattama||5.22.50||

Samhita : 9

Adhyaya :   22

Shloka :   50

इति देहगृहं ह्येतन्नित्यस्यानित्यमात्मनः ।। अविशुद्धं विशुद्धस्य कर्मबंधाद्विनिर्मितम् ।। ५१ ।।
iti dehagṛhaṃ hyetannityasyānityamātmanaḥ || aviśuddhaṃ viśuddhasya karmabaṃdhādvinirmitam || 51 ||

Samhita : 9

Adhyaya :   22

Shloka :   51

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां देहोत्पत्तिवर्णनं नाम द्वाविंशोऽध्यायः ।। २२ ।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ dehotpattivarṇanaṃ nāma dvāviṃśo'dhyāyaḥ || 22 ||

Samhita : 9

Adhyaya :   22

Shloka :   52

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In