| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
विधिं तात वदेदानीं जीव जन्मविधानतः ॥ गर्भे स्थितिं च तस्यापि वैराग्यार्थं मुनीश्वर ॥ १ ॥
vidhiṃ tāta vadedānīṃ jīva janmavidhānataḥ .. garbhe sthitiṃ ca tasyāpi vairāgyārthaṃ munīśvara .. 1 ..
सनत्कुमार उवाच।।
शृणु व्यास समासेन शास्त्रसारमशेषतः ॥ वदिष्यामि सुवैराग्यं मुमुक्षोर्भवबंधकृत्॥२॥
śṛṇu vyāsa samāsena śāstrasāramaśeṣataḥ .. vadiṣyāmi suvairāgyaṃ mumukṣorbhavabaṃdhakṛt..2..
पाकपात्रस्य मध्ये तु पृथगन्नं पृथग्जलम्॥अग्नेरूर्ध्वं जलं स्थाप्यं तदन्नं च जलोपरि॥३॥
pākapātrasya madhye tu pṛthagannaṃ pṛthagjalam..agnerūrdhvaṃ jalaṃ sthāpyaṃ tadannaṃ ca jalopari..3..
जलस्याधस्स चाग्निर्हि स्थितोऽग्निं धमते शनैः ॥ वायुनाधम्यमानोऽग्निरत्युष्णं कुरुते जलम् ॥ ४॥
jalasyādhassa cāgnirhi sthito'gniṃ dhamate śanaiḥ .. vāyunādhamyamāno'gniratyuṣṇaṃ kurute jalam .. 4..
तदन्नमुष्णतोयेन समन्तात्पच्यते पुनः॥द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः॥५॥
tadannamuṣṇatoyena samantātpacyate punaḥ..dvidhā bhavati tatpakvaṃ pṛthakkiṭṭaṃ pṛthagrasaḥ..5..
मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्भवेत्॥रसस्तु देहे सरति स पुष्टस्तेन जायते॥६॥
malairdvādaśabhiḥ kiṭṭaṃ bhinnaṃ dehādbahirbhavet..rasastu dehe sarati sa puṣṭastena jāyate..6..
कर्णाक्षिनासिका जिह्वा दन्ताः शिश्नो गुदं नखाः ॥ मलाश्रयः कफः स्वेदो विण्मूत्रं द्वादश स्मृताः ॥ ७ ॥
karṇākṣināsikā jihvā dantāḥ śiśno gudaṃ nakhāḥ .. malāśrayaḥ kaphaḥ svedo viṇmūtraṃ dvādaśa smṛtāḥ .. 7 ..
हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यस्समंततः ॥ ज्ञेया रसप्रवाहिन्यस्तत्प्रकारं ब्रुवे मुने ॥ ८ ॥
hṛtpadme pratibaddhāśca sarvanāḍyassamaṃtataḥ .. jñeyā rasapravāhinyastatprakāraṃ bruve mune .. 8 ..
तासां मुखेषु तं सूक्ष्मं प्राणस्स्थापयेत् रसम् ॥ रसेन तेन नाडीस्ताः प्राणं पूरयते पुनः ॥ ९॥
tāsāṃ mukheṣu taṃ sūkṣmaṃ prāṇassthāpayet rasam .. rasena tena nāḍīstāḥ prāṇaṃ pūrayate punaḥ .. 9..
पुनः प्रयांति संपूर्णास्ताश्च देहं समंततः ॥ ततस्स नाडीमध्यस्थश्शरीरेणात्मना रसः ॥ 5.22.१०॥
punaḥ prayāṃti saṃpūrṇāstāśca dehaṃ samaṃtataḥ .. tatassa nāḍīmadhyasthaśśarīreṇātmanā rasaḥ .. 5.22.10..
पच्यते पच्यमानाच्च भवेत्पाकद्वयं पुनः ॥ त्वक् तया वेष्ट्यते पूर्वं रुधिरं च प्रजायते॥११॥
pacyate pacyamānācca bhavetpākadvayaṃ punaḥ .. tvak tayā veṣṭyate pūrvaṃ rudhiraṃ ca prajāyate..11..
रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः॥स्नायुतश्च तथास्थीनि नखा मज्जास्थिसंभवाः॥१२॥
raktāllomāni māṃsaṃ ca keśāḥ snāyuśca māṃsataḥ..snāyutaśca tathāsthīni nakhā majjāsthisaṃbhavāḥ..12..
मज्जाकारणवैकल्यं शुक्रं हि प्रसवात्मकम्॥इति द्वादशधान्नस्य परिणामः प्रकीर्तिताः॥१३॥
majjākāraṇavaikalyaṃ śukraṃ hi prasavātmakam..iti dvādaśadhānnasya pariṇāmaḥ prakīrtitāḥ..13..
शुक्रोऽन्नाज्जायते शुक्राद्दिव्यदेहस्य संभवः॥ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम्॥१४॥
śukro'nnājjāyate śukrāddivyadehasya saṃbhavaḥ..ṛtukāle yadā śukraṃ nirdoṣaṃ yonisaṃsthitam..14..
तद्वा तद्वायुसंस्पृष्टं स्त्रीरक्तेनैकतां व्रजेत् ॥ विसर्गकाले शुक्रस्य जीवः कारणसंयुतः ॥ १५॥
tadvā tadvāyusaṃspṛṣṭaṃ strīraktenaikatāṃ vrajet .. visargakāle śukrasya jīvaḥ kāraṇasaṃyutaḥ .. 15..
संवृतः प्रविशेद्योनिं कर्मभिस्स्वैर्नियोजितः ॥ तच्छुक्ररक्तमेकस्थमेकाहात्कलिलं भवेत् ॥ ३१।
saṃvṛtaḥ praviśedyoniṃ karmabhissvairniyojitaḥ .. tacchukraraktamekasthamekāhātkalilaṃ bhavet .. 31.
पंचरात्रेण कलिलं बुद्बुदाकारतां व्रजेत् ॥ बुद्बुदस्सप्तरात्रेण मांसपेशी भवेत्पुनः॥१७॥
paṃcarātreṇa kalilaṃ budbudākāratāṃ vrajet .. budbudassaptarātreṇa māṃsapeśī bhavetpunaḥ..17..
ग्रीवा शिरश्च स्कंधौ च पृष्ठवंशस्तथोदरम्॥पाणिपादन्तथा पार्श्वे कटिर्गात्रं तथैव च॥१८॥
grīvā śiraśca skaṃdhau ca pṛṣṭhavaṃśastathodaram..pāṇipādantathā pārśve kaṭirgātraṃ tathaiva ca..18..
द्विमासाभ्यन्तरेणैव क्रमशस्संभवेदिह॥त्रिभिर्मासैः प्रजायंते सर्वे ह्यंकुरसंधयः॥१९॥
dvimāsābhyantareṇaiva kramaśassaṃbhavediha..tribhirmāsaiḥ prajāyaṃte sarve hyaṃkurasaṃdhayaḥ..19..
मासैश्चतुर्भिरंगुल्यः प्रजायंते यथाक्रमम्॥मुखं नासा च कर्णौ मासैः पंचभिरेव च॥5.22.२०॥
māsaiścaturbhiraṃgulyaḥ prajāyaṃte yathākramam..mukhaṃ nāsā ca karṇau māsaiḥ paṃcabhireva ca..5.22.20..
दन्तपंक्तिस्तथा गुह्यं जायंते च नखाः पुनः॥कर्णयोस्तु भवेच्छिद्रं षण्मासाभ्यंतरेण तु ॥ २१॥
dantapaṃktistathā guhyaṃ jāyaṃte ca nakhāḥ punaḥ..karṇayostu bhavecchidraṃ ṣaṇmāsābhyaṃtareṇa tu .. 21..
पायुर्मेहमुपस्थं च नाभिश्चाभ्युपजायते॥संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः ॥ २२॥
pāyurmehamupasthaṃ ca nābhiścābhyupajāyate..saṃdhayo ye ca gātreṣu māsairjāyaṃti saptabhiḥ .. 22..
अंगप्रत्यंगसंपूर्णः परिपक्वस्स तिष्ठति ॥ उदरे मातुराच्छन्नो जरायौ मुनि सत्तम ॥ २३ ॥
aṃgapratyaṃgasaṃpūrṇaḥ paripakvassa tiṣṭhati .. udare māturācchanno jarāyau muni sattama .. 23 ..
मातुराहारचौर्य्येण षड्विधेन रसेन तु ॥ नाभिनालनिबद्धेन वर्द्धते स दिनेदिने ॥ २४ ॥
māturāhāracauryyeṇa ṣaḍvidhena rasena tu .. nābhinālanibaddhena varddhate sa dinedine .. 24 ..
ततस्मृतिं लभेज्जीवस्संपूर्णेऽस्मिञ्शरीरके ॥ सुखं दुःखं विजानाति निद्रास्वप्नं पुराकृतम् ॥ २५ ॥
tatasmṛtiṃ labhejjīvassaṃpūrṇe'smiñśarīrake .. sukhaṃ duḥkhaṃ vijānāti nidrāsvapnaṃ purākṛtam .. 25 ..
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ॥ नानायोनिसहस्राणि मया दृष्टानि जायता ॥ २६ ॥
mṛtaścāhaṃ punarjāto jātaścāhaṃ punarmṛtaḥ .. nānāyonisahasrāṇi mayā dṛṣṭāni jāyatā .. 26 ..
अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ॥ श्रेयोऽमुना करिष्यामि येन गर्भे न संभवः ॥ २७ ॥
adhunā jātamātro'haṃ prāptasaṃskāra eva ca .. śreyo'munā kariṣyāmi yena garbhe na saṃbhavaḥ .. 27 ..
गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिस्सृतः ॥ अन्वेष्यामि शिवज्ञानं संसारविनिवर्तकम् ॥ २८॥
garbhasthaściṃtayatyevamahaṃ garbhādvinissṛtaḥ .. anveṣyāmi śivajñānaṃ saṃsāravinivartakam .. 28..
एवं स गर्भदुःखेन महता परिपीडितः ॥ जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयन् ॥ २९ ॥
evaṃ sa garbhaduḥkhena mahatā paripīḍitaḥ .. jīvaḥ karmavaśādāste mokṣopāyaṃ viciṃtayan .. 29 ..
यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति ॥ तथा जरायुणा देही दुःखं तिष्ठति वेष्टितः ॥ 5.22.३० ॥
yathā girivarākrāṃtaḥ kaścidduḥkhena tiṣṭhati .. tathā jarāyuṇā dehī duḥkhaṃ tiṣṭhati veṣṭitaḥ .. 5.22.30 ..
पतितस्सागरे यद्वद्दुःखमास्ते समाकुलः ॥ गर्भोदकेन सिक्तांगस्सर्वदाकुलितस्तदा ॥ ३१ ॥
patitassāgare yadvadduḥkhamāste samākulaḥ .. garbhodakena siktāṃgassarvadākulitastadā .. 31 ..
लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना ॥ गर्भकुंभे तथा क्षिप्तः पच्यते जठराग्निना ॥ ३२ ॥
lohakuṃbhe yathā nyastaḥ pacyate kaścidagninā .. garbhakuṃbhe tathā kṣiptaḥ pacyate jaṭharāgninā .. 32 ..
सूचीभिरग्निवर्णाभिनिर्भिन्नस्य निरंतरम् ॥ यद्दुःखं जायते तस्य तत्र संस्थस्य चाधिकम् ॥ ३३ ॥
sūcībhiragnivarṇābhinirbhinnasya niraṃtaram .. yadduḥkhaṃ jāyate tasya tatra saṃsthasya cādhikam .. 33 ..
गर्भावासात्परं दुःखं कष्टं नैवास्ति कुत्रचित् ॥ देहिनां दुःखबहुलं सुघोरमतिसंकटम् ॥ ३४ ॥
garbhāvāsātparaṃ duḥkhaṃ kaṣṭaṃ naivāsti kutracit .. dehināṃ duḥkhabahulaṃ sughoramatisaṃkaṭam .. 34 ..
इत्येतत्सुमहद्दुःखं पापिनां परिकीर्तितम् ॥ केवलं धर्मबुदीनां सप्तमासैर्भवस्सदा ॥ ३५॥
ityetatsumahadduḥkhaṃ pāpināṃ parikīrtitam .. kevalaṃ dharmabudīnāṃ saptamāsairbhavassadā .. 35..
गर्भात्सुदुर्लभं दुःखं योनियंत्रनिपीडनात् ॥ भवेत्पापात्मनां व्यास न हि धर्मयुतात्मनाम् ॥ । ३६ ॥
garbhātsudurlabhaṃ duḥkhaṃ yoniyaṃtranipīḍanāt .. bhavetpāpātmanāṃ vyāsa na hi dharmayutātmanām .. . 36 ..
इक्षुवत्पीड्यमानस्य यंत्रेणैव समंततः ॥ शिरसा ताड्यमानस्य पाप मुद्गरकेण च ॥ ३७॥
ikṣuvatpīḍyamānasya yaṃtreṇaiva samaṃtataḥ .. śirasā tāḍyamānasya pāpa mudgarakeṇa ca .. 37..
यंत्रेण पीडिता यद्वन्निस्सारा स्स्युस्तिलाः क्षणात् ॥ तथा शरीरं निस्सारं योनियंत्रनिपीडनात् ॥ ३८ ॥
yaṃtreṇa pīḍitā yadvannissārā ssyustilāḥ kṣaṇāt .. tathā śarīraṃ nissāraṃ yoniyaṃtranipīḍanāt .. 38 ..
अस्थिपादतुलास्तंभं स्नायुबन्धेन यंत्रितम्॥रक्तमांसमृदालिप्तं विण्मूत्रद्रव्यभाजनम् ॥ ३९ ॥
asthipādatulāstaṃbhaṃ snāyubandhena yaṃtritam..raktamāṃsamṛdāliptaṃ viṇmūtradravyabhājanam .. 39 ..
केशरोमनखच्छन्नं रोगायतनमातुरम् ॥ वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् ॥ 5.22.४० ॥
keśaromanakhacchannaṃ rogāyatanamāturam .. vadanaikamahādvāraṃ gavākṣāṣṭakabhūṣitam .. 5.22.40 ..
ओष्ठद्वयकपाटं च तथा जिह्वार्गलान्वितम्॥भोगतृष्णातुरं मूढं रागद्वेषवशानुगम्॥४१॥
oṣṭhadvayakapāṭaṃ ca tathā jihvārgalānvitam..bhogatṛṣṇāturaṃ mūḍhaṃ rāgadveṣavaśānugam..41..
संवर्तितांगप्रत्यंगं जरायुपरिवेष्टितम्॥संकटेनाविविक्तेन योनिमार्गेण निर्गतम्॥४२॥
saṃvartitāṃgapratyaṃgaṃ jarāyupariveṣṭitam..saṃkaṭenāviviktena yonimārgeṇa nirgatam..42..
विण्मूत्ररक्तसिक्तांगं विकोशिकसमुद्भवम्॥अस्थिपञ्जरविख्यातमस्मिञ्ज्ञेयं कलेवरम्॥४३॥
viṇmūtraraktasiktāṃgaṃ vikośikasamudbhavam..asthipañjaravikhyātamasmiñjñeyaṃ kalevaram..43..
शतत्रयं षष्ट्यधिकं पंचपेशीशतानि च॥सार्द्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः ॥ ४४ ॥
śatatrayaṃ ṣaṣṭyadhikaṃ paṃcapeśīśatāni ca..sārddhābhistisṛbhiśchannaṃ samaṃtādromakoṭibhiḥ .. 44 ..
शरीरं स्थूलसूक्ष्माभिर्दृश्याऽदृश्या हि तास्स्मृताः ॥ एतावतीभिर्नाडीभिः कोटिभिस्तत्समंततः॥४५॥
śarīraṃ sthūlasūkṣmābhirdṛśyā'dṛśyā hi tāssmṛtāḥ .. etāvatībhirnāḍībhiḥ koṭibhistatsamaṃtataḥ..45..
अस्वेदमधुभिर्याभिरंतस्थः स्रवते बहिः॥द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः ॥ ४६ ॥
asvedamadhubhiryābhiraṃtasthaḥ sravate bahiḥ..dvātriṃśaddaśanāḥ proktā viṃśatiśca nakhāḥ smṛtāḥ .. 46 ..
पित्तस्य कुडवं ज्ञेयं कफस्याथाढकं स्मृतम् ॥ वसायाश्च पलं विंशत्तदर्धं कपिलस्य च ॥ ४७॥
pittasya kuḍavaṃ jñeyaṃ kaphasyāthāḍhakaṃ smṛtam .. vasāyāśca palaṃ viṃśattadardhaṃ kapilasya ca .. 47..
पंचार्द्धं तु तुला ज्ञेया पलानि दश मेदसः ॥ पलत्रयं महारक्तं मज्जायाश्च चतुर्गुणम् ॥ ४८ ॥
paṃcārddhaṃ tu tulā jñeyā palāni daśa medasaḥ .. palatrayaṃ mahāraktaṃ majjāyāśca caturguṇam .. 48 ..
शुक्रोर्द्धं कुडवं ज्ञेयं तद्बीजं देहिनां बलम् ॥ मांसस्य चैकपिंडेन पलसाहस्रमुच्यते ॥ ४९॥
śukrorddhaṃ kuḍavaṃ jñeyaṃ tadbījaṃ dehināṃ balam .. māṃsasya caikapiṃḍena palasāhasramucyate .. 49..
रक्तं पलशतं ज्ञेयं विण्मूत्रं यत्प्रमाणत॥अंजलयश्च चत्वारश्चत्वारो मुनिसत्तम॥5.22.५०॥
raktaṃ palaśataṃ jñeyaṃ viṇmūtraṃ yatpramāṇata..aṃjalayaśca catvāraścatvāro munisattama..5.22.50..
इति देहगृहं ह्येतन्नित्यस्यानित्यमात्मनः ॥ अविशुद्धं विशुद्धस्य कर्मबंधाद्विनिर्मितम् ॥ ५१ ॥
iti dehagṛhaṃ hyetannityasyānityamātmanaḥ .. aviśuddhaṃ viśuddhasya karmabaṃdhādvinirmitam .. 51 ..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां देहोत्पत्तिवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ dehotpattivarṇanaṃ nāma dvāviṃśo'dhyāyaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In