| |
|

This overlay will guide you through the buttons:

सनत्कुमार उवाच ।।
शृणु व्यास महाबुद्धे देहस्याशुचितां मुने ॥ महत्त्वं च स्वभावस्य समासात्कथयाम्यहम् ॥ १॥
śṛṇu vyāsa mahābuddhe dehasyāśucitāṃ mune .. mahattvaṃ ca svabhāvasya samāsātkathayāmyaham .. 1..
शुक्रशोणितसंयोगाद्देहस्संजायते यतः॥नित्यं विण्मूत्रसंपूर्णस्तेनायमशुचिस्स्मृतः॥२॥
śukraśoṇitasaṃyogāddehassaṃjāyate yataḥ..nityaṃ viṇmūtrasaṃpūrṇastenāyamaśucissmṛtaḥ..2..
यथांतर्विष्ठया पूर्णश्शुचिमान्न बहिर्घटः ॥ शोध्यमानो हि देहोऽयं तेनायमशुचिस्ततः ॥ ३ ॥
yathāṃtarviṣṭhayā pūrṇaśśucimānna bahirghaṭaḥ .. śodhyamāno hi deho'yaṃ tenāyamaśucistataḥ .. 3 ..
संप्राप्यातिपवित्राणि पंचगव्यहवींषि चा।अशुचित्वं क्षणाद्यांति किमन्यदशुचिस्ततः ॥ ४॥
saṃprāpyātipavitrāṇi paṃcagavyahavīṃṣi cā.aśucitvaṃ kṣaṇādyāṃti kimanyadaśucistataḥ .. 4..
हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च ॥ अशुचित्वं प्रयांत्याशु किमन्यदशुचिस्ततः ॥ ५॥
hṛdyānyapyannapānāni yaṃ prāpya surabhīṇi ca .. aśucitvaṃ prayāṃtyāśu kimanyadaśucistataḥ .. 5..
हे जनाः किन्न पश्यंति यन्निर्याति दिनेदिने ॥ स्वदेहात्कश्मलं पूतिस्तदाधारः कथं शुचिः ॥ ६ ॥
he janāḥ kinna paśyaṃti yanniryāti dinedine .. svadehātkaśmalaṃ pūtistadādhāraḥ kathaṃ śuciḥ .. 6 ..
देहस्संशोध्यमानोऽपि पंचगव्यकुशांबुभिः ॥ घृष्यमाण इवांगारो निर्मलत्वं न गच्छति ॥ ७ ॥
dehassaṃśodhyamāno'pi paṃcagavyakuśāṃbubhiḥ .. ghṛṣyamāṇa ivāṃgāro nirmalatvaṃ na gacchati .. 7 ..
स्रोतांसि यस्य सततं प्रभवंति गिरेरिव ॥ कफमूत्रपुरीषाद्यैस्स देहश्शुध्यते कथम् ॥ ८॥
srotāṃsi yasya satataṃ prabhavaṃti gireriva .. kaphamūtrapurīṣādyaissa dehaśśudhyate katham .. 8..
सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ॥ शुचिरेकः प्रदेशोऽपि विण्मूत्रस्य दृतेरिव ॥ ९ ॥
sarvāśucinidhānasya śarīrasya na vidyate .. śucirekaḥ pradeśo'pi viṇmūtrasya dṛteriva .. 9 ..
सृष्ट्वात्मदेहस्रोतांसि मृत्तोयैः शोध्यते करः ॥ तथाप्यशुचिभांडस्य न विभ्रश्यति किं करः ॥ 5.23.१० ॥
sṛṣṭvātmadehasrotāṃsi mṛttoyaiḥ śodhyate karaḥ .. tathāpyaśucibhāṃḍasya na vibhraśyati kiṃ karaḥ .. 5.23.10 ..
कायस्सुगंधधूपाद्यैर्य न्नेनापि सुसंस्कृतः ॥ न जहाति स्वभावं स श्वपुच्छमिव नामितम्॥११॥
kāyassugaṃdhadhūpādyairya nnenāpi susaṃskṛtaḥ .. na jahāti svabhāvaṃ sa śvapucchamiva nāmitam..11..
यथा जात्यैव कृष्णोर्थः शुक्लस्स्यान्न ह्युपायतः॥संशोद्ध्यमानापि तथा भवेन्मूर्तिर्न निर्मला ॥ १२ ॥
yathā jātyaiva kṛṣṇorthaḥ śuklassyānna hyupāyataḥ..saṃśoddhyamānāpi tathā bhavenmūrtirna nirmalā .. 12 ..
जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि स्वकं मलम् ॥ न विरज्येत लोकोऽयं पीडयन्नपि नासिकाम् ॥ १३॥
jighrannapi svadurgaṃdhaṃ paśyannapi svakaṃ malam .. na virajyeta loko'yaṃ pīḍayannapi nāsikām .. 13..
अहो मोहस्य माहात्म्यं येनेदं छादितं जगत् ॥ शीघ्रं पश्यन्स्वकं दोषं कायस्य न विरज्यते ॥ १४॥
aho mohasya māhātmyaṃ yenedaṃ chāditaṃ jagat .. śīghraṃ paśyansvakaṃ doṣaṃ kāyasya na virajyate .. 14..
स्वदेहस्य विगंधेन न विरज्येत यो नरः ॥ विरागकारणं तस्य किमेतदुपदिश्यते ॥ १५ ॥
svadehasya vigaṃdhena na virajyeta yo naraḥ .. virāgakāraṇaṃ tasya kimetadupadiśyate .. 15 ..
सर्वस्यैव जगन्मध्ये देह एवाशुचिर्भवेत् ॥ तन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ॥ १६ ॥
sarvasyaiva jaganmadhye deha evāśucirbhavet .. tanmalāvayavasparśācchucirapyaśucirbhavet .. 16 ..
गंधलेपापनोदार्थ शौचं देहस्य कीर्तितम् ॥ द्वयस्यापगमाच्छुद्धिश्शुद्धस्पर्शाद्विशुध्यति ॥ १७॥
gaṃdhalepāpanodārtha śaucaṃ dehasya kīrtitam .. dvayasyāpagamācchuddhiśśuddhasparśādviśudhyati .. 17..
गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः ॥ आमृत्योराचरेच्छौचं भावदुष्टो न शुध्यति ॥ १८ ॥
gaṃgātoyena sarveṇa mṛdbhāraiḥ parvatopamaiḥ .. āmṛtyorācarecchaucaṃ bhāvaduṣṭo na śudhyati .. 18 ..
तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति ॥ श्वदृतिः क्षालिता तीर्थे किं शुद्धिमधिगच्छति ॥ १९ ॥
tīrthasnānaistapobhirvā duṣṭātmā naiva śudhyati .. śvadṛtiḥ kṣālitā tīrthe kiṃ śuddhimadhigacchati .. 19 ..
अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् ॥ न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् ॥ 5.23.२०॥
aṃtarbhāvapraduṣṭasya viśato'pi hutāśanam .. na svargo nāpavargaśca dehanirdahanaṃ param .. 5.23.20..
सर्वेण गांगेन जलेन सम्यङ् मृत्पर्वतेनाप्यथ भावदुष्टः ॥ आजन्मनः स्नानपरो मनुष्यो न शुध्यतीत्येव वयं वदामः ॥ २१ ॥
sarveṇa gāṃgena jalena samyaṅ mṛtparvatenāpyatha bhāvaduṣṭaḥ .. ājanmanaḥ snānaparo manuṣyo na śudhyatītyeva vayaṃ vadāmaḥ .. 21 ..
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं महांतम् ॥ प्रविश्य दग्धस्त्वपि भावदुष्टो न धर्ममाप्नोति फलं न चान्यत ॥ २२ ॥
prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ mahāṃtam .. praviśya dagdhastvapi bhāvaduṣṭo na dharmamāpnoti phalaṃ na cānyata .. 22 ..
गंगादितीर्थेषु वसंति मत्स्या देवालये पक्षिगणाश्च नित्यम् ॥ भावोज्झितास्ते न फलं लभंते तीर्थावगाहाच्च तथैव दानात् ॥ २३ ॥
gaṃgāditīrtheṣu vasaṃti matsyā devālaye pakṣigaṇāśca nityam .. bhāvojjhitāste na phalaṃ labhaṃte tīrthāvagāhācca tathaiva dānāt .. 23 ..
भावशुद्धिः परं शौचं प्रमाणे सर्वकर्मसु ॥ अन्यथाऽऽलिंग्यते कांता भावेन दुहितान्यथा ॥ २४ ॥
bhāvaśuddhiḥ paraṃ śaucaṃ pramāṇe sarvakarmasu .. anyathā''liṃgyate kāṃtā bhāvena duhitānyathā .. 24 ..
मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ॥ अन्यथैव सुतं नारी चिन्तयत्यन्यथा पतिम् ॥ २५ ॥
manaso bhidyate vṛttirabhinneṣvapi vastuṣu .. anyathaiva sutaṃ nārī cintayatyanyathā patim .. 25 ..
पश्यध्वमस्य भावस्य महाभाग्यमशेषतः ॥ परिष्वक्तोपि यन्नार्य्या भावहीनं न कामयेत् ॥ २६ ॥
paśyadhvamasya bhāvasya mahābhāgyamaśeṣataḥ .. pariṣvaktopi yannāryyā bhāvahīnaṃ na kāmayet .. 26 ..
नाद्याद्विविधमन्नाद्यं भक्ष्याणि सुरभीणि च ॥ यदि चिंतां समाधत्ते चित्ते कामादिषु त्रिषु ॥ २७ ॥
nādyādvividhamannādyaṃ bhakṣyāṇi surabhīṇi ca .. yadi ciṃtāṃ samādhatte citte kāmādiṣu triṣu .. 27 ..
गृह्यते तेन भावेन नरो भावाद्विमुच्यते ॥ भावतश्शुचि शुद्धात्मा स्वर्गं मोक्षं च विंदति ॥ २८ ॥
gṛhyate tena bhāvena naro bhāvādvimucyate .. bhāvataśśuci śuddhātmā svargaṃ mokṣaṃ ca viṃdati .. 28 ..
भावेनैकात्मशुद्धात्मा दहञ्जुह्वन्स्तुवन्मृतः ॥ ज्ञानावाप्तेरवाप्याशु लोकान्सुबहुयाजिनाम् ॥ २९ ॥
bhāvenaikātmaśuddhātmā dahañjuhvanstuvanmṛtaḥ .. jñānāvāpteravāpyāśu lokānsubahuyājinām .. 29 ..
ज्ञानामलांभसा पुंसां सद्वैराग्यमृदा पुनः ॥ अविद्यारागविण्मूत्रलेपगंधविशोधनम् ॥ 5.23.३० ॥
jñānāmalāṃbhasā puṃsāṃ sadvairāgyamṛdā punaḥ .. avidyārāgaviṇmūtralepagaṃdhaviśodhanam .. 5.23.30 ..
एवमेतच्छरीरं हि निसर्गादशुचि स्मृतम् ॥ त्वङ्मात्रसारं निःसारं कदलीसारसन्निभम् ॥ ३१ ॥
evametaccharīraṃ hi nisargādaśuci smṛtam .. tvaṅmātrasāraṃ niḥsāraṃ kadalīsārasannibham .. 31 ..
ज्ञात्वैवं दोषवद्देहं यः प्राज्ञश्शिथिलो भवेत् ॥ देह भोगोद्भवाद्भावाच्छमचित्तः प्रसन्नधीः ॥ ३२ ॥
jñātvaivaṃ doṣavaddehaṃ yaḥ prājñaśśithilo bhavet .. deha bhogodbhavādbhāvācchamacittaḥ prasannadhīḥ .. 32 ..
सोऽतिक्रामति संसारं जीवन्मुक्तः प्रजायते ॥ संसारं कदलीसारदृढग्राह्यवतिष्ठते ॥ ॥ ३३ ॥
so'tikrāmati saṃsāraṃ jīvanmuktaḥ prajāyate .. saṃsāraṃ kadalīsāradṛḍhagrāhyavatiṣṭhate .. .. 33 ..
एवमेतन्महाकष्टं जन्म दुःखं प्रकीर्तितम् ॥ पुंसामज्ञानदोषेण नानाकार्मवशेन च ॥ ३४ ॥
evametanmahākaṣṭaṃ janma duḥkhaṃ prakīrtitam .. puṃsāmajñānadoṣeṇa nānākārmavaśena ca .. 34 ..
श्लोकार्धेन तु वक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ॥ ममेति परमं दुःखं न ममेति परं सुखम् ॥ ३५ ॥
ślokārdhena tu vakṣyāmi yaduktaṃ granthakoṭibhiḥ .. mameti paramaṃ duḥkhaṃ na mameti paraṃ sukham .. 35 ..
बहवोपीह राजानः परं लोक मितो गताः ॥ निर्ममत्वसमेतास्तु बद्धाश्शतसहस्रशः ॥ ३६॥
bahavopīha rājānaḥ paraṃ loka mito gatāḥ .. nirmamatvasametāstu baddhāśśatasahasraśaḥ .. 36..
गर्भस्थस्य स्मृतिर्यासीत्सा च तस्य प्रणश्यति ॥ संमूर्छितेन दुःखेन योनियन्त्रनिपीडनात् ॥ ३७॥
garbhasthasya smṛtiryāsītsā ca tasya praṇaśyati .. saṃmūrchitena duḥkhena yoniyantranipīḍanāt .. 37..
बाह्येन वायुना वास्य मोहसङ्गेन देहिनः ॥ स्पृष्टमात्रेण घोरेण ज्वरस्समुपजायते ॥ ३८॥
bāhyena vāyunā vāsya mohasaṅgena dehinaḥ .. spṛṣṭamātreṇa ghoreṇa jvarassamupajāyate .. 38..
तेन ज्वारेण महता सम्मोहश्च प्रजायते ॥ सम्मूढस्य स्मृतिभ्रंशश्शीघ्रं संजायते पुनः ॥ ३९ ॥
tena jvāreṇa mahatā sammohaśca prajāyate .. sammūḍhasya smṛtibhraṃśaśśīghraṃ saṃjāyate punaḥ .. 39 ..
स्मृतिभ्रंशात्ततस्तस्य स्मृतिर्न्नोऽपूर्वकर्मणः॥रतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि ॥ 5.23.४० ॥
smṛtibhraṃśāttatastasya smṛtirnno'pūrvakarmaṇaḥ..ratiḥ saṃjāyate tūrṇaṃ jantostatraiva janmani .. 5.23.40 ..
रक्तो मूढश्च लोकोऽयं न कार्य्ये सम्प्रवर्तते ॥ न चात्मानं विजानाति न परं न च दैवतम् ॥ ४१ ॥
rakto mūḍhaśca loko'yaṃ na kāryye sampravartate .. na cātmānaṃ vijānāti na paraṃ na ca daivatam .. 41 ..
न शृणोति परं श्रेयस्सति कर्णेऽपि सन्मुने ॥ न पश्यति परं श्रेयस्सति चक्षुषि तत्क्षमे ॥ ४२ ॥
na śṛṇoti paraṃ śreyassati karṇe'pi sanmune .. na paśyati paraṃ śreyassati cakṣuṣi tatkṣame .. 42 ..
समे पथि शनैर्गच्छन् स्खलतीव पदेपदे ॥ सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ॥ ४३ ॥
same pathi śanairgacchan skhalatīva padepade .. satyāṃ buddhau na jānāti bodhyamāno budhairapi .. 43 ..
संसारे क्लिश्यते तेन गर्भलोभवशानुगः ॥ गर्भस्मृतेन पापेन समुज्झितमतिः पुमान् ॥ ४४॥
saṃsāre kliśyate tena garbhalobhavaśānugaḥ .. garbhasmṛtena pāpena samujjhitamatiḥ pumān .. 44..
इत्थं महत्परं दिव्यं शास्त्रमुक्तं शिवेन तु ॥ तपसः कथनार्थाय स्वर्गमोक्षप्रसाधनम् ॥ ४५ ॥
itthaṃ mahatparaṃ divyaṃ śāstramuktaṃ śivena tu .. tapasaḥ kathanārthāya svargamokṣaprasādhanam .. 45 ..
ये सत्यस्मिच्छिवे ज्ञाने सर्वकामार्थ साधने ॥ न कुर्वन्त्यात्मनः श्रेयस्तदत्र महदद्भुतम् ॥ ४६॥
ye satyasmicchive jñāne sarvakāmārtha sādhane .. na kurvantyātmanaḥ śreyastadatra mahadadbhutam .. 46..
अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ॥ इच्छन्नपि न शक्नोति वक्तुं कर्त्तुं प्रतिक्रियाम् ॥ ४७ ॥
avyaktendriyavṛttitvādbālye duḥkhaṃ mahatpunaḥ .. icchannapi na śaknoti vaktuṃ karttuṃ pratikriyām .. 47 ..
दंतोत्थाने महद्दुःखमल्पेन व्याधिना तथा ॥ ।बालरोगैश्च विविधै पीडा बालग्रहैरपि ॥ ४८ ॥
daṃtotthāne mahadduḥkhamalpena vyādhinā tathā .. .bālarogaiśca vividhai pīḍā bālagrahairapi .. 48 ..
क्वचित्क्षुत्तृट्परीतांगः क्वचित्तिष्ठति संरटन् ॥ विण्मूत्रभक्षणाद्यं च मोहाद्बालस्समाचरेत् ॥ ४९॥
kvacitkṣuttṛṭparītāṃgaḥ kvacittiṣṭhati saṃraṭan .. viṇmūtrabhakṣaṇādyaṃ ca mohādbālassamācaret .. 49..
कौमारे कर्णपीडायां मातापित्रोश्च साधनः ॥ अक्षराध्ययनाद्यैश्च नानादुःखं प्रवर्तते ॥ 5.23.५०॥
kaumāre karṇapīḍāyāṃ mātāpitrośca sādhanaḥ .. akṣarādhyayanādyaiśca nānāduḥkhaṃ pravartate .. 5.23.50..
बाल्ये दुःखमतीत्यैव पश्यन्नपि विमूढधीः॥न कुर्वीतात्मनः श्रेयस्तदत्र महदद्भुतम् ॥ ५१ ॥
bālye duḥkhamatītyaiva paśyannapi vimūḍhadhīḥ..na kurvītātmanaḥ śreyastadatra mahadadbhutam .. 51 ..
प्रवृत्तेन्द्रियवृत्तित्वात्कामरोगप्रपीडनात्॥तदप्राप्ते तु सततं कुतस्सौख्यं तु यौवने ॥ ५२ ॥
pravṛttendriyavṛttitvātkāmarogaprapīḍanāt..tadaprāpte tu satataṃ kutassaukhyaṃ tu yauvane .. 52 ..
ईर्ष्यया च महद्दुःखं मोहाद्रक्तस्य तस्य च ॥ नेत्रस्य कुपितस्येव त्यागी दुःखाय केवलम् ॥ ५३ ॥
īrṣyayā ca mahadduḥkhaṃ mohādraktasya tasya ca .. netrasya kupitasyeva tyāgī duḥkhāya kevalam .. 53 ..
न रात्रौ विंदते निद्रां कामाग्निपरिवेदितः ॥ दिवापि च कुतस्सौख्यमर्थोपार्जनचिंतया ॥ ५४ ॥
na rātrau viṃdate nidrāṃ kāmāgnipariveditaḥ .. divāpi ca kutassaukhyamarthopārjanaciṃtayā .. 54 ..
स्त्रीष्वध्यासितचित्तस्य ये पुंसः शुक्रबिन्दवः ॥ ते सुखाय न मन्यन्ते स्वेदजा इव ते तथा ॥ ५५ ॥
strīṣvadhyāsitacittasya ye puṃsaḥ śukrabindavaḥ .. te sukhāya na manyante svedajā iva te tathā .. 55 ..
कृमिभिस्तुद्यमानस्य कुष्ठिनो वानरस्य च ॥ कंडूयनाभितापेन यद्भवेत्स्त्रिषु तद्विदः ॥ ५६ ॥
kṛmibhistudyamānasya kuṣṭhino vānarasya ca .. kaṃḍūyanābhitāpena yadbhavetstriṣu tadvidaḥ .. 56 ..
यादृशं मन्यते सौख्यं गंडे पूतिविनिर्गमात् ॥ तादृशं स्त्रीषु मन्तव्यं नाधिकं तासु विद्यते ॥ ५७ ॥
yādṛśaṃ manyate saukhyaṃ gaṃḍe pūtivinirgamāt .. tādṛśaṃ strīṣu mantavyaṃ nādhikaṃ tāsu vidyate .. 57 ..
विण्मूत्रस्य समुत्सर्गात्सुखं भवति यादृशम्॥तादृशं स्त्रीषु विज्ञेयं मूढैः कल्पितमन्यथा ॥ ५८॥
viṇmūtrasya samutsargātsukhaṃ bhavati yādṛśam..tādṛśaṃ strīṣu vijñeyaṃ mūḍhaiḥ kalpitamanyathā .. 58..
नारीष्ववस्तुभूतासु सर्वदोषाश्रयासु वा।नाणुमात्रं सुखं तासु कथितं पंचचूडया ॥ ५९ ॥
nārīṣvavastubhūtāsu sarvadoṣāśrayāsu vā.nāṇumātraṃ sukhaṃ tāsu kathitaṃ paṃcacūḍayā .. 59 ..
सम्माननावमानाभ्यां वियोगेनेष्टसंगमात् ॥ यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम्॥5.23.६०॥
sammānanāvamānābhyāṃ viyogeneṣṭasaṃgamāt .. yauvanaṃ jarayā grastaṃ kva saukhyamanupadravam..5.23.60..
वलीपलितखालित्यैश्शिथिलिकृतविग्रहम्॥सर्वक्रियास्वशक्तिं च जरया जर्जरीकृतम्॥६१॥
valīpalitakhālityaiśśithilikṛtavigraham..sarvakriyāsvaśaktiṃ ca jarayā jarjarīkṛtam..61..
स्त्रीपुंसयौवनं हृद्यमन्योऽन्यस्य प्रियं पुरा॥तदेव जरयाग्रस्तमनयोरपि न प्रियम्॥६२॥
strīpuṃsayauvanaṃ hṛdyamanyo'nyasya priyaṃ purā..tadeva jarayāgrastamanayorapi na priyam..62..
अपूर्ववत्स्वमात्मानं जरया परिवर्तितम्॥यः पश्यन्नपि रज्येत कोऽन्यस्तस्मादचेतनः॥६३॥
apūrvavatsvamātmānaṃ jarayā parivartitam..yaḥ paśyannapi rajyeta ko'nyastasmādacetanaḥ..63..
जराभिभूतः पुरुषः पुत्रीपुत्रादिबांधवैः॥आसक्तत्वाद्दुराधर्षैर्भृत्यैश्च परिभूयते॥६४॥
jarābhibhūtaḥ puruṣaḥ putrīputrādibāṃdhavaiḥ..āsaktatvāddurādharṣairbhṛtyaiśca paribhūyate..64..
धर्ममर्थं च कामं वा मोक्षं वातिजरातुरः॥अशक्तस्साधितुं तस्माद्युवा धर्मं समाचरेत्॥६५॥
dharmamarthaṃ ca kāmaṃ vā mokṣaṃ vātijarāturaḥ..aśaktassādhituṃ tasmādyuvā dharmaṃ samācaret..65..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां संसारचिकित्सायां देहा शुचित्वबाल्याद्यवस्थादुःखवर्णनं नाम त्रयोविंशोऽध्यायः॥२३॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ saṃsāracikitsāyāṃ dehā śucitvabālyādyavasthāduḥkhavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ..23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In