Uma Samhita

Adhyaya - 23

Infancy & other stages, impurity og the body

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सनत्कुमार उवाच ।।
शृणु व्यास महाबुद्धे देहस्याशुचितां मुने ।। महत्त्वं च स्वभावस्य समासात्कथयाम्यहम् ।। १।।
śṛṇu vyāsa mahābuddhe dehasyāśucitāṃ mune || mahattvaṃ ca svabhāvasya samāsātkathayāmyaham || 1||

Samhita : 9

Adhyaya :   23

Shloka :   1

शुक्रशोणितसंयोगाद्देहस्संजायते यतः।।नित्यं विण्मूत्रसंपूर्णस्तेनायमशुचिस्स्मृतः।।२।।
śukraśoṇitasaṃyogāddehassaṃjāyate yataḥ||nityaṃ viṇmūtrasaṃpūrṇastenāyamaśucissmṛtaḥ||2||

Samhita : 9

Adhyaya :   23

Shloka :   2

यथांतर्विष्ठया पूर्णश्शुचिमान्न बहिर्घटः ।। शोध्यमानो हि देहोऽयं तेनायमशुचिस्ततः ।। ३ ।।
yathāṃtarviṣṭhayā pūrṇaśśucimānna bahirghaṭaḥ || śodhyamāno hi deho'yaṃ tenāyamaśucistataḥ || 3 ||

Samhita : 9

Adhyaya :   23

Shloka :   3

संप्राप्यातिपवित्राणि पंचगव्यहवींषि चा।अशुचित्वं क्षणाद्यांति किमन्यदशुचिस्ततः ।। ४।।
saṃprāpyātipavitrāṇi paṃcagavyahavīṃṣi cā|aśucitvaṃ kṣaṇādyāṃti kimanyadaśucistataḥ || 4||

Samhita : 9

Adhyaya :   23

Shloka :   4

हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च ।। अशुचित्वं प्रयांत्याशु किमन्यदशुचिस्ततः ।। ५।।
hṛdyānyapyannapānāni yaṃ prāpya surabhīṇi ca || aśucitvaṃ prayāṃtyāśu kimanyadaśucistataḥ || 5||

Samhita : 9

Adhyaya :   23

Shloka :   5

हे जनाः किन्न पश्यंति यन्निर्याति दिनेदिने ।। स्वदेहात्कश्मलं पूतिस्तदाधारः कथं शुचिः ।। ६ ।।
he janāḥ kinna paśyaṃti yanniryāti dinedine || svadehātkaśmalaṃ pūtistadādhāraḥ kathaṃ śuciḥ || 6 ||

Samhita : 9

Adhyaya :   23

Shloka :   6

देहस्संशोध्यमानोऽपि पंचगव्यकुशांबुभिः ।। घृष्यमाण इवांगारो निर्मलत्वं न गच्छति ।। ७ ।।
dehassaṃśodhyamāno'pi paṃcagavyakuśāṃbubhiḥ || ghṛṣyamāṇa ivāṃgāro nirmalatvaṃ na gacchati || 7 ||

Samhita : 9

Adhyaya :   23

Shloka :   7

स्रोतांसि यस्य सततं प्रभवंति गिरेरिव ।। कफमूत्रपुरीषाद्यैस्स देहश्शुध्यते कथम् ।। ८।।
srotāṃsi yasya satataṃ prabhavaṃti gireriva || kaphamūtrapurīṣādyaissa dehaśśudhyate katham || 8||

Samhita : 9

Adhyaya :   23

Shloka :   8

सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ।। शुचिरेकः प्रदेशोऽपि विण्मूत्रस्य दृतेरिव ।। ९ ।।
sarvāśucinidhānasya śarīrasya na vidyate || śucirekaḥ pradeśo'pi viṇmūtrasya dṛteriva || 9 ||

Samhita : 9

Adhyaya :   23

Shloka :   9

सृष्ट्वात्मदेहस्रोतांसि मृत्तोयैः शोध्यते करः ।। तथाप्यशुचिभांडस्य न विभ्रश्यति किं करः ।। 5.23.१० ।।
sṛṣṭvātmadehasrotāṃsi mṛttoyaiḥ śodhyate karaḥ || tathāpyaśucibhāṃḍasya na vibhraśyati kiṃ karaḥ || 5.23.10 ||

Samhita : 9

Adhyaya :   23

Shloka :   10

कायस्सुगंधधूपाद्यैर्य न्नेनापि सुसंस्कृतः ।। न जहाति स्वभावं स श्वपुच्छमिव नामितम्।।११।।
kāyassugaṃdhadhūpādyairya nnenāpi susaṃskṛtaḥ || na jahāti svabhāvaṃ sa śvapucchamiva nāmitam||11||

Samhita : 9

Adhyaya :   23

Shloka :   11

यथा जात्यैव कृष्णोर्थः शुक्लस्स्यान्न ह्युपायतः।।संशोद्ध्यमानापि तथा भवेन्मूर्तिर्न निर्मला ।। १२ ।।
yathā jātyaiva kṛṣṇorthaḥ śuklassyānna hyupāyataḥ||saṃśoddhyamānāpi tathā bhavenmūrtirna nirmalā || 12 ||

Samhita : 9

Adhyaya :   23

Shloka :   12

जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि स्वकं मलम् ।। न विरज्येत लोकोऽयं पीडयन्नपि नासिकाम् ।। १३।।
jighrannapi svadurgaṃdhaṃ paśyannapi svakaṃ malam || na virajyeta loko'yaṃ pīḍayannapi nāsikām || 13||

Samhita : 9

Adhyaya :   23

Shloka :   13

अहो मोहस्य माहात्म्यं येनेदं छादितं जगत् ।। शीघ्रं पश्यन्स्वकं दोषं कायस्य न विरज्यते ।। १४।।
aho mohasya māhātmyaṃ yenedaṃ chāditaṃ jagat || śīghraṃ paśyansvakaṃ doṣaṃ kāyasya na virajyate || 14||

Samhita : 9

Adhyaya :   23

Shloka :   14

स्वदेहस्य विगंधेन न विरज्येत यो नरः ।। विरागकारणं तस्य किमेतदुपदिश्यते ।। १५ ।।
svadehasya vigaṃdhena na virajyeta yo naraḥ || virāgakāraṇaṃ tasya kimetadupadiśyate || 15 ||

Samhita : 9

Adhyaya :   23

Shloka :   15

सर्वस्यैव जगन्मध्ये देह एवाशुचिर्भवेत् ।। तन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ।। १६ ।।
sarvasyaiva jaganmadhye deha evāśucirbhavet || tanmalāvayavasparśācchucirapyaśucirbhavet || 16 ||

Samhita : 9

Adhyaya :   23

Shloka :   16

गंधलेपापनोदार्थ शौचं देहस्य कीर्तितम् ।। द्वयस्यापगमाच्छुद्धिश्शुद्धस्पर्शाद्विशुध्यति ।। १७।।
gaṃdhalepāpanodārtha śaucaṃ dehasya kīrtitam || dvayasyāpagamācchuddhiśśuddhasparśādviśudhyati || 17||

Samhita : 9

Adhyaya :   23

Shloka :   17

गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः ।। आमृत्योराचरेच्छौचं भावदुष्टो न शुध्यति ।। १८ ।।
gaṃgātoyena sarveṇa mṛdbhāraiḥ parvatopamaiḥ || āmṛtyorācarecchaucaṃ bhāvaduṣṭo na śudhyati || 18 ||

Samhita : 9

Adhyaya :   23

Shloka :   18

तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति ।। श्वदृतिः क्षालिता तीर्थे किं शुद्धिमधिगच्छति ।। १९ ।।
tīrthasnānaistapobhirvā duṣṭātmā naiva śudhyati || śvadṛtiḥ kṣālitā tīrthe kiṃ śuddhimadhigacchati || 19 ||

Samhita : 9

Adhyaya :   23

Shloka :   19

अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् ।। न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् ।। 5.23.२०।।
aṃtarbhāvapraduṣṭasya viśato'pi hutāśanam || na svargo nāpavargaśca dehanirdahanaṃ param || 5.23.20||

Samhita : 9

Adhyaya :   23

Shloka :   20

सर्वेण गांगेन जलेन सम्यङ् मृत्पर्वतेनाप्यथ भावदुष्टः ।। आजन्मनः स्नानपरो मनुष्यो न शुध्यतीत्येव वयं वदामः ।। २१ ।।
sarveṇa gāṃgena jalena samyaṅ mṛtparvatenāpyatha bhāvaduṣṭaḥ || ājanmanaḥ snānaparo manuṣyo na śudhyatītyeva vayaṃ vadāmaḥ || 21 ||

Samhita : 9

Adhyaya :   23

Shloka :   21

प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं महांतम् ।। प्रविश्य दग्धस्त्वपि भावदुष्टो न धर्ममाप्नोति फलं न चान्यत ।। २२ ।।
prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ mahāṃtam || praviśya dagdhastvapi bhāvaduṣṭo na dharmamāpnoti phalaṃ na cānyata || 22 ||

Samhita : 9

Adhyaya :   23

Shloka :   22

गंगादितीर्थेषु वसंति मत्स्या देवालये पक्षिगणाश्च नित्यम् ।। भावोज्झितास्ते न फलं लभंते तीर्थावगाहाच्च तथैव दानात् ।। २३ ।।
gaṃgāditīrtheṣu vasaṃti matsyā devālaye pakṣigaṇāśca nityam || bhāvojjhitāste na phalaṃ labhaṃte tīrthāvagāhācca tathaiva dānāt || 23 ||

Samhita : 9

Adhyaya :   23

Shloka :   23

भावशुद्धिः परं शौचं प्रमाणे सर्वकर्मसु ।। अन्यथाऽऽलिंग्यते कांता भावेन दुहितान्यथा ।। २४ ।।
bhāvaśuddhiḥ paraṃ śaucaṃ pramāṇe sarvakarmasu || anyathā''liṃgyate kāṃtā bhāvena duhitānyathā || 24 ||

Samhita : 9

Adhyaya :   23

Shloka :   24

मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ।। अन्यथैव सुतं नारी चिन्तयत्यन्यथा पतिम् ।। २५ ।।
manaso bhidyate vṛttirabhinneṣvapi vastuṣu || anyathaiva sutaṃ nārī cintayatyanyathā patim || 25 ||

Samhita : 9

Adhyaya :   23

Shloka :   25

पश्यध्वमस्य भावस्य महाभाग्यमशेषतः ।। परिष्वक्तोपि यन्नार्य्या भावहीनं न कामयेत् ।। २६ ।।
paśyadhvamasya bhāvasya mahābhāgyamaśeṣataḥ || pariṣvaktopi yannāryyā bhāvahīnaṃ na kāmayet || 26 ||

Samhita : 9

Adhyaya :   23

Shloka :   26

नाद्याद्विविधमन्नाद्यं भक्ष्याणि सुरभीणि च ।। यदि चिंतां समाधत्ते चित्ते कामादिषु त्रिषु ।। २७ ।।
nādyādvividhamannādyaṃ bhakṣyāṇi surabhīṇi ca || yadi ciṃtāṃ samādhatte citte kāmādiṣu triṣu || 27 ||

Samhita : 9

Adhyaya :   23

Shloka :   27

गृह्यते तेन भावेन नरो भावाद्विमुच्यते ।। भावतश्शुचि शुद्धात्मा स्वर्गं मोक्षं च विंदति ।। २८ ।।
gṛhyate tena bhāvena naro bhāvādvimucyate || bhāvataśśuci śuddhātmā svargaṃ mokṣaṃ ca viṃdati || 28 ||

Samhita : 9

Adhyaya :   23

Shloka :   28

भावेनैकात्मशुद्धात्मा दहञ्जुह्वन्स्तुवन्मृतः ।। ज्ञानावाप्तेरवाप्याशु लोकान्सुबहुयाजिनाम् ।। २९ ।।
bhāvenaikātmaśuddhātmā dahañjuhvanstuvanmṛtaḥ || jñānāvāpteravāpyāśu lokānsubahuyājinām || 29 ||

Samhita : 9

Adhyaya :   23

Shloka :   29

ज्ञानामलांभसा पुंसां सद्वैराग्यमृदा पुनः ।। अविद्यारागविण्मूत्रलेपगंधविशोधनम् ।। 5.23.३० ।।
jñānāmalāṃbhasā puṃsāṃ sadvairāgyamṛdā punaḥ || avidyārāgaviṇmūtralepagaṃdhaviśodhanam || 5.23.30 ||

Samhita : 9

Adhyaya :   23

Shloka :   30

एवमेतच्छरीरं हि निसर्गादशुचि स्मृतम् ।। त्वङ्मात्रसारं निःसारं कदलीसारसन्निभम् ।। ३१ ।।
evametaccharīraṃ hi nisargādaśuci smṛtam || tvaṅmātrasāraṃ niḥsāraṃ kadalīsārasannibham || 31 ||

Samhita : 9

Adhyaya :   23

Shloka :   31

ज्ञात्वैवं दोषवद्देहं यः प्राज्ञश्शिथिलो भवेत् ।। देह भोगोद्भवाद्भावाच्छमचित्तः प्रसन्नधीः ।। ३२ ।।
jñātvaivaṃ doṣavaddehaṃ yaḥ prājñaśśithilo bhavet || deha bhogodbhavādbhāvācchamacittaḥ prasannadhīḥ || 32 ||

Samhita : 9

Adhyaya :   23

Shloka :   32

सोऽतिक्रामति संसारं जीवन्मुक्तः प्रजायते ।। संसारं कदलीसारदृढग्राह्यवतिष्ठते ।। ।। ३३ ।।
so'tikrāmati saṃsāraṃ jīvanmuktaḥ prajāyate || saṃsāraṃ kadalīsāradṛḍhagrāhyavatiṣṭhate || || 33 ||

Samhita : 9

Adhyaya :   23

Shloka :   33

एवमेतन्महाकष्टं जन्म दुःखं प्रकीर्तितम् ।। पुंसामज्ञानदोषेण नानाकार्मवशेन च ।। ३४ ।।
evametanmahākaṣṭaṃ janma duḥkhaṃ prakīrtitam || puṃsāmajñānadoṣeṇa nānākārmavaśena ca || 34 ||

Samhita : 9

Adhyaya :   23

Shloka :   34

श्लोकार्धेन तु वक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।। ममेति परमं दुःखं न ममेति परं सुखम् ।। ३५ ।।
ślokārdhena tu vakṣyāmi yaduktaṃ granthakoṭibhiḥ || mameti paramaṃ duḥkhaṃ na mameti paraṃ sukham || 35 ||

Samhita : 9

Adhyaya :   23

Shloka :   35

बहवोपीह राजानः परं लोक मितो गताः ।। निर्ममत्वसमेतास्तु बद्धाश्शतसहस्रशः ।। ३६।।
bahavopīha rājānaḥ paraṃ loka mito gatāḥ || nirmamatvasametāstu baddhāśśatasahasraśaḥ || 36||

Samhita : 9

Adhyaya :   23

Shloka :   36

गर्भस्थस्य स्मृतिर्यासीत्सा च तस्य प्रणश्यति ।। संमूर्छितेन दुःखेन योनियन्त्रनिपीडनात् ।। ३७।।
garbhasthasya smṛtiryāsītsā ca tasya praṇaśyati || saṃmūrchitena duḥkhena yoniyantranipīḍanāt || 37||

Samhita : 9

Adhyaya :   23

Shloka :   37

बाह्येन वायुना वास्य मोहसङ्गेन देहिनः ।। स्पृष्टमात्रेण घोरेण ज्वरस्समुपजायते ।। ३८।।
bāhyena vāyunā vāsya mohasaṅgena dehinaḥ || spṛṣṭamātreṇa ghoreṇa jvarassamupajāyate || 38||

Samhita : 9

Adhyaya :   23

Shloka :   38

तेन ज्वारेण महता सम्मोहश्च प्रजायते ।। सम्मूढस्य स्मृतिभ्रंशश्शीघ्रं संजायते पुनः ।। ३९ ।।
tena jvāreṇa mahatā sammohaśca prajāyate || sammūḍhasya smṛtibhraṃśaśśīghraṃ saṃjāyate punaḥ || 39 ||

Samhita : 9

Adhyaya :   23

Shloka :   39

स्मृतिभ्रंशात्ततस्तस्य स्मृतिर्न्नोऽपूर्वकर्मणः।।रतिः संजायते तूर्णं जन्तोस्तत्रैव जन्मनि ।। 5.23.४० ।।
smṛtibhraṃśāttatastasya smṛtirnno'pūrvakarmaṇaḥ||ratiḥ saṃjāyate tūrṇaṃ jantostatraiva janmani || 5.23.40 ||

Samhita : 9

Adhyaya :   23

Shloka :   40

रक्तो मूढश्च लोकोऽयं न कार्य्ये सम्प्रवर्तते ।। न चात्मानं विजानाति न परं न च दैवतम् ।। ४१ ।।
rakto mūḍhaśca loko'yaṃ na kāryye sampravartate || na cātmānaṃ vijānāti na paraṃ na ca daivatam || 41 ||

Samhita : 9

Adhyaya :   23

Shloka :   41

न शृणोति परं श्रेयस्सति कर्णेऽपि सन्मुने ।। न पश्यति परं श्रेयस्सति चक्षुषि तत्क्षमे ।। ४२ ।।
na śṛṇoti paraṃ śreyassati karṇe'pi sanmune || na paśyati paraṃ śreyassati cakṣuṣi tatkṣame || 42 ||

Samhita : 9

Adhyaya :   23

Shloka :   42

समे पथि शनैर्गच्छन् स्खलतीव पदेपदे ।। सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ।। ४३ ।।
same pathi śanairgacchan skhalatīva padepade || satyāṃ buddhau na jānāti bodhyamāno budhairapi || 43 ||

Samhita : 9

Adhyaya :   23

Shloka :   43

संसारे क्लिश्यते तेन गर्भलोभवशानुगः ।। गर्भस्मृतेन पापेन समुज्झितमतिः पुमान् ।। ४४।।
saṃsāre kliśyate tena garbhalobhavaśānugaḥ || garbhasmṛtena pāpena samujjhitamatiḥ pumān || 44||

Samhita : 9

Adhyaya :   23

Shloka :   44

इत्थं महत्परं दिव्यं शास्त्रमुक्तं शिवेन तु ।। तपसः कथनार्थाय स्वर्गमोक्षप्रसाधनम् ।। ४५ ।।
itthaṃ mahatparaṃ divyaṃ śāstramuktaṃ śivena tu || tapasaḥ kathanārthāya svargamokṣaprasādhanam || 45 ||

Samhita : 9

Adhyaya :   23

Shloka :   45

ये सत्यस्मिच्छिवे ज्ञाने सर्वकामार्थ साधने ।। न कुर्वन्त्यात्मनः श्रेयस्तदत्र महदद्भुतम् ।। ४६।।
ye satyasmicchive jñāne sarvakāmārtha sādhane || na kurvantyātmanaḥ śreyastadatra mahadadbhutam || 46||

Samhita : 9

Adhyaya :   23

Shloka :   46

अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ।। इच्छन्नपि न शक्नोति वक्तुं कर्त्तुं प्रतिक्रियाम् ।। ४७ ।।
avyaktendriyavṛttitvādbālye duḥkhaṃ mahatpunaḥ || icchannapi na śaknoti vaktuṃ karttuṃ pratikriyām || 47 ||

Samhita : 9

Adhyaya :   23

Shloka :   47

दंतोत्थाने महद्दुःखमल्पेन व्याधिना तथा ।। ।बालरोगैश्च विविधै पीडा बालग्रहैरपि ।। ४८ ।।
daṃtotthāne mahadduḥkhamalpena vyādhinā tathā || |bālarogaiśca vividhai pīḍā bālagrahairapi || 48 ||

Samhita : 9

Adhyaya :   23

Shloka :   48

क्वचित्क्षुत्तृट्परीतांगः क्वचित्तिष्ठति संरटन् ।। विण्मूत्रभक्षणाद्यं च मोहाद्बालस्समाचरेत् ।। ४९।।
kvacitkṣuttṛṭparītāṃgaḥ kvacittiṣṭhati saṃraṭan || viṇmūtrabhakṣaṇādyaṃ ca mohādbālassamācaret || 49||

Samhita : 9

Adhyaya :   23

Shloka :   49

कौमारे कर्णपीडायां मातापित्रोश्च साधनः ।। अक्षराध्ययनाद्यैश्च नानादुःखं प्रवर्तते ।। 5.23.५०।।
kaumāre karṇapīḍāyāṃ mātāpitrośca sādhanaḥ || akṣarādhyayanādyaiśca nānāduḥkhaṃ pravartate || 5.23.50||

Samhita : 9

Adhyaya :   23

Shloka :   50

बाल्ये दुःखमतीत्यैव पश्यन्नपि विमूढधीः।।न कुर्वीतात्मनः श्रेयस्तदत्र महदद्भुतम् ।। ५१ ।।
bālye duḥkhamatītyaiva paśyannapi vimūḍhadhīḥ||na kurvītātmanaḥ śreyastadatra mahadadbhutam || 51 ||

Samhita : 9

Adhyaya :   23

Shloka :   51

प्रवृत्तेन्द्रियवृत्तित्वात्कामरोगप्रपीडनात्।।तदप्राप्ते तु सततं कुतस्सौख्यं तु यौवने ।। ५२ ।।
pravṛttendriyavṛttitvātkāmarogaprapīḍanāt||tadaprāpte tu satataṃ kutassaukhyaṃ tu yauvane || 52 ||

Samhita : 9

Adhyaya :   23

Shloka :   52

ईर्ष्यया च महद्दुःखं मोहाद्रक्तस्य तस्य च ।। नेत्रस्य कुपितस्येव त्यागी दुःखाय केवलम् ।। ५३ ।।
īrṣyayā ca mahadduḥkhaṃ mohādraktasya tasya ca || netrasya kupitasyeva tyāgī duḥkhāya kevalam || 53 ||

Samhita : 9

Adhyaya :   23

Shloka :   53

न रात्रौ विंदते निद्रां कामाग्निपरिवेदितः ।। दिवापि च कुतस्सौख्यमर्थोपार्जनचिंतया ।। ५४ ।।
na rātrau viṃdate nidrāṃ kāmāgnipariveditaḥ || divāpi ca kutassaukhyamarthopārjanaciṃtayā || 54 ||

Samhita : 9

Adhyaya :   23

Shloka :   54

स्त्रीष्वध्यासितचित्तस्य ये पुंसः शुक्रबिन्दवः ।। ते सुखाय न मन्यन्ते स्वेदजा इव ते तथा ।। ५५ ।।
strīṣvadhyāsitacittasya ye puṃsaḥ śukrabindavaḥ || te sukhāya na manyante svedajā iva te tathā || 55 ||

Samhita : 9

Adhyaya :   23

Shloka :   55

कृमिभिस्तुद्यमानस्य कुष्ठिनो वानरस्य च ।। कंडूयनाभितापेन यद्भवेत्स्त्रिषु तद्विदः ।। ५६ ।।
kṛmibhistudyamānasya kuṣṭhino vānarasya ca || kaṃḍūyanābhitāpena yadbhavetstriṣu tadvidaḥ || 56 ||

Samhita : 9

Adhyaya :   23

Shloka :   56

यादृशं मन्यते सौख्यं गंडे पूतिविनिर्गमात् ।। तादृशं स्त्रीषु मन्तव्यं नाधिकं तासु विद्यते ।। ५७ ।।
yādṛśaṃ manyate saukhyaṃ gaṃḍe pūtivinirgamāt || tādṛśaṃ strīṣu mantavyaṃ nādhikaṃ tāsu vidyate || 57 ||

Samhita : 9

Adhyaya :   23

Shloka :   57

विण्मूत्रस्य समुत्सर्गात्सुखं भवति यादृशम्।।तादृशं स्त्रीषु विज्ञेयं मूढैः कल्पितमन्यथा ।। ५८।।
viṇmūtrasya samutsargātsukhaṃ bhavati yādṛśam||tādṛśaṃ strīṣu vijñeyaṃ mūḍhaiḥ kalpitamanyathā || 58||

Samhita : 9

Adhyaya :   23

Shloka :   58

नारीष्ववस्तुभूतासु सर्वदोषाश्रयासु वा।नाणुमात्रं सुखं तासु कथितं पंचचूडया ।। ५९ ।।
nārīṣvavastubhūtāsu sarvadoṣāśrayāsu vā|nāṇumātraṃ sukhaṃ tāsu kathitaṃ paṃcacūḍayā || 59 ||

Samhita : 9

Adhyaya :   23

Shloka :   59

सम्माननावमानाभ्यां वियोगेनेष्टसंगमात् ।। यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम्।।5.23.६०।।
sammānanāvamānābhyāṃ viyogeneṣṭasaṃgamāt || yauvanaṃ jarayā grastaṃ kva saukhyamanupadravam||5.23.60||

Samhita : 9

Adhyaya :   23

Shloka :   60

वलीपलितखालित्यैश्शिथिलिकृतविग्रहम्।।सर्वक्रियास्वशक्तिं च जरया जर्जरीकृतम्।।६१।।
valīpalitakhālityaiśśithilikṛtavigraham||sarvakriyāsvaśaktiṃ ca jarayā jarjarīkṛtam||61||

Samhita : 9

Adhyaya :   23

Shloka :   61

स्त्रीपुंसयौवनं हृद्यमन्योऽन्यस्य प्रियं पुरा।।तदेव जरयाग्रस्तमनयोरपि न प्रियम्।।६२।।
strīpuṃsayauvanaṃ hṛdyamanyo'nyasya priyaṃ purā||tadeva jarayāgrastamanayorapi na priyam||62||

Samhita : 9

Adhyaya :   23

Shloka :   62

अपूर्ववत्स्वमात्मानं जरया परिवर्तितम्।।यः पश्यन्नपि रज्येत कोऽन्यस्तस्मादचेतनः।।६३।।
apūrvavatsvamātmānaṃ jarayā parivartitam||yaḥ paśyannapi rajyeta ko'nyastasmādacetanaḥ||63||

Samhita : 9

Adhyaya :   23

Shloka :   63

जराभिभूतः पुरुषः पुत्रीपुत्रादिबांधवैः।।आसक्तत्वाद्दुराधर्षैर्भृत्यैश्च परिभूयते।।६४।।
jarābhibhūtaḥ puruṣaḥ putrīputrādibāṃdhavaiḥ||āsaktatvāddurādharṣairbhṛtyaiśca paribhūyate||64||

Samhita : 9

Adhyaya :   23

Shloka :   64

धर्ममर्थं च कामं वा मोक्षं वातिजरातुरः।।अशक्तस्साधितुं तस्माद्युवा धर्मं समाचरेत्।।६५।।
dharmamarthaṃ ca kāmaṃ vā mokṣaṃ vātijarāturaḥ||aśaktassādhituṃ tasmādyuvā dharmaṃ samācaret||65||

Samhita : 9

Adhyaya :   23

Shloka :   65

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां संसारचिकित्सायां देहा शुचित्वबाल्याद्यवस्थादुःखवर्णनं नाम त्रयोविंशोऽध्यायः।।२३।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ saṃsāracikitsāyāṃ dehā śucitvabālyādyavasthāduḥkhavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ||23||

Samhita : 9

Adhyaya :   23

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In