Uma Samhita

Adhyaya - 24

Womens' Nature

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच।।
कुत्सितं योषिदर्थं यत्संप्रोक्तं पंचचूडया।।तन्मे ब्रूहि समासेन यदि तुष्टोऽसि मे मुने।। १ ।।
kutsitaṃ yoṣidarthaṃ yatsaṃproktaṃ paṃcacūḍayā||tanme brūhi samāsena yadi tuṣṭo'si me mune|| 1 ||

Samhita : 9

Adhyaya :   24

Shloka :   1

सनत्कुमार उवाच ।।
स्त्रीणां स्वभावं वक्ष्यामि शृणु विप्र यथातथम् ।। यस्य श्रवणमात्रेण भवेद्वैराग्यमुत्तमम् ।। २ ।।
strīṇāṃ svabhāvaṃ vakṣyāmi śṛṇu vipra yathātatham || yasya śravaṇamātreṇa bhavedvairāgyamuttamam || 2 ||

Samhita : 9

Adhyaya :   24

Shloka :   2

स्त्रियो मूलं हि दोषाणां लघुचित्ताः सदा मुने।।तदासक्तिर्न कर्तव्या मोक्षेप्सुभिरतन्द्रितैः ।। ३ ।।
striyo mūlaṃ hi doṣāṇāṃ laghucittāḥ sadā mune||tadāsaktirna kartavyā mokṣepsubhiratandritaiḥ || 3 ||

Samhita : 9

Adhyaya :   24

Shloka :   3

अत्राप्युदाहरंतीममितिहासं पुरातनम् ।। नारदस्य च संवादं पुंश्चल्या पंचचूडया ।। ४ ।।
atrāpyudāharaṃtīmamitihāsaṃ purātanam || nāradasya ca saṃvādaṃ puṃścalyā paṃcacūḍayā || 4 ||

Samhita : 9

Adhyaya :   24

Shloka :   4

लोकान्परिचरन्धीमान्देवर्षिर्नारदः पुरा ।। ददर्शाप्सरसं बालां पंचचूडामनुत्तमाम्।।५।।
lokānparicarandhīmāndevarṣirnāradaḥ purā || dadarśāpsarasaṃ bālāṃ paṃcacūḍāmanuttamām||5||

Samhita : 9

Adhyaya :   24

Shloka :   5

पप्रच्छाप्सरसं सुभ्रूं नारदो मुनिसत्तमः।।संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे।।६।।
papracchāpsarasaṃ subhrūṃ nārado munisattamaḥ||saṃśayo hṛdi me kaścittanme brūhi sumadhyame||6||

Samhita : 9

Adhyaya :   24

Shloka :   6

एवमुक्ता तु सा विप्रं प्रत्युवाच वराप्सरा।।विषये सति वक्ष्यामि समर्थां मन्यसेऽथ माम् ।। ७ ।।
evamuktā tu sā vipraṃ pratyuvāca varāpsarā||viṣaye sati vakṣyāmi samarthāṃ manyase'tha mām || 7 ||

Samhita : 9

Adhyaya :   24

Shloka :   7

नारद उवाच ।।
न त्वामविषये भद्रे नियोक्ष्यामि कथंचन ।। स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं सुमध्यमे ।। ८।।
na tvāmaviṣaye bhadre niyokṣyāmi kathaṃcana || strīṇāṃ svabhāvamicchāmi tvattaḥ śrotuṃ sumadhyame || 8||

Samhita : 9

Adhyaya :   24

Shloka :   8

सनत्कुमार उवाच ।।
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ।। प्रत्युवाच मुनीशं तं देवर्षिं मुनिसत्तमम् ।। ९ ।।
etacchrutvā vacastasya devarṣerapsarottamā || pratyuvāca munīśaṃ taṃ devarṣiṃ munisattamam || 9 ||

Samhita : 9

Adhyaya :   24

Shloka :   9

पंचचूडोवाच ।।
मुने शृणु न शक्या स्त्री सती वै निंदितुं स्त्रिया ।। विदितास्ते स्त्रियो याश्च यादृश्यश्च स्वभावतः ।। 5.24.१०।।
mune śṛṇu na śakyā strī satī vai niṃdituṃ striyā || viditāste striyo yāśca yādṛśyaśca svabhāvataḥ || 5.24.10||

Samhita : 9

Adhyaya :   24

Shloka :   10

न मामर्हसि देवर्षे नियोक्तुं प्रश्नमीदृशम् ।। इत्युक्त्वा साऽभवत्तूष्णीं पंचचूडाप्सरोवरा ।। ११ ।।
na māmarhasi devarṣe niyoktuṃ praśnamīdṛśam || ityuktvā sā'bhavattūṣṇīṃ paṃcacūḍāpsarovarā || 11 ||

Samhita : 9

Adhyaya :   24

Shloka :   11

अथ देवर्षिवर्यो हि श्रुत्वा तद्वाक्यमुत्तमम् ।। प्रत्युवाच पुनस्तां वै लोकानां हितकाम्यया ।। १२ ।।
atha devarṣivaryo hi śrutvā tadvākyamuttamam || pratyuvāca punastāṃ vai lokānāṃ hitakāmyayā || 12 ||

Samhita : 9

Adhyaya :   24

Shloka :   12

नारद उवाच ।।
मृषावादे भवेद्दोषस्सत्ये दोषो न विद्यते ।। इति जानीहि सत्यं त्वं वदातस्तत्सुमध्यमे ।। १३ ।।
mṛṣāvāde bhaveddoṣassatye doṣo na vidyate || iti jānīhi satyaṃ tvaṃ vadātastatsumadhyame || 13 ||

Samhita : 9

Adhyaya :   24

Shloka :   13

सनत्कुमार उवाच ।।
इत्युक्ता सा कृतमती रभसा चारुहासिनी ।। स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं संप्रचक्रमे ।। १४ ।।
ityuktā sā kṛtamatī rabhasā cāruhāsinī || strīdoṣāñśāśvatānsatyānbhāṣituṃ saṃpracakrame || 14 ||

Samhita : 9

Adhyaya :   24

Shloka :   14

पञ्चचूडोवाच ।।
कुलीना नाथवंत्यश्च रूपवंत्यश्च योषितः ।। मर्यादासु न तिष्ठंति स दोषः स्त्रीषु नारद ।। १५ ।।
kulīnā nāthavaṃtyaśca rūpavaṃtyaśca yoṣitaḥ || maryādāsu na tiṣṭhaṃti sa doṣaḥ strīṣu nārada || 15 ||

Samhita : 9

Adhyaya :   24

Shloka :   15

न स्त्रीभ्यः किंचिदन्यद्वै पापीयस्तरमस्ति हि ।। स्त्रियो मूलं हि पापानां तथा त्वमपि वेत्थ ह ।। १६।।
na strībhyaḥ kiṃcidanyadvai pāpīyastaramasti hi || striyo mūlaṃ hi pāpānāṃ tathā tvamapi vettha ha || 16||

Samhita : 9

Adhyaya :   24

Shloka :   16

समाज्ञातानर्थवतः प्रतिरूपान् यथेप्सितान् ।। यतीनन्तरमासाद्य नालं नार्य्यः प्रतीक्षितुम् ।। १७।।
samājñātānarthavataḥ pratirūpān yathepsitān || yatīnantaramāsādya nālaṃ nāryyaḥ pratīkṣitum || 17||

Samhita : 9

Adhyaya :   24

Shloka :   17

असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो।।पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ।। १८ ।।
asaddharmastvayaṃ strīṇāmasmākaṃ bhavati prabho||pāpīyaso narān yadvai lajjāṃ tyaktvā bhajāmahe || 18 ||

Samhita : 9

Adhyaya :   24

Shloka :   18

स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ।। ईषच्च कुरुते सेवां तमेवेच्छति योषितः ।। १९ ।।
striyaṃ ca yaḥ prārthayate sannikarṣaṃ ca gacchati || īṣacca kurute sevāṃ tamevecchati yoṣitaḥ || 19 ||

Samhita : 9

Adhyaya :   24

Shloka :   19

अनर्थित्वान्मनुष्याणां भयात्पतिजनस्य च ।। मर्यादायाममर्यादाः स्त्रियस्तिष्ठंति भर्तृषु ।। 5.24.२० ।।
anarthitvānmanuṣyāṇāṃ bhayātpatijanasya ca || maryādāyāmamaryādāḥ striyastiṣṭhaṃti bhartṛṣu || 5.24.20 ||

Samhita : 9

Adhyaya :   24

Shloka :   20

नासां कश्चिदमान्योऽस्ति नासां वयसि निश्चयः ।। सुरूपं वा कुरूपं वा पुमांसमुपभुंजते ।। २१ ।।
nāsāṃ kaścidamānyo'sti nāsāṃ vayasi niścayaḥ || surūpaṃ vā kurūpaṃ vā pumāṃsamupabhuṃjate || 21 ||

Samhita : 9

Adhyaya :   24

Shloka :   21

न भयादथ वाक्रोशान्नार्थहेतोः कथंचन ।। न ज्ञातिकुलसम्बन्धास्त्रियस्तिष्ठंति भर्तृषु ।। २२।।
na bhayādatha vākrośānnārthahetoḥ kathaṃcana || na jñātikulasambandhāstriyastiṣṭhaṃti bhartṛṣu || 22||

Samhita : 9

Adhyaya :   24

Shloka :   22

यौवने वर्तमानानामिष्टाभरणवाससाम् ।। नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ।। २३।।
yauvane vartamānānāmiṣṭābharaṇavāsasām || nārīṇāṃ svairavṛttīnāṃ spṛhayanti kulastriyaḥ || 23||

Samhita : 9

Adhyaya :   24

Shloka :   23

या हि शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः ।। अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामने ।। २४।।
yā hi śaśvadbahumatā rakṣyante dayitāḥ striyaḥ || api tāḥ samprasajjante kubjāndhajaḍavāmane || 24||

Samhita : 9

Adhyaya :   24

Shloka :   24

पंगुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः।।स्त्रीणामगम्यो लोकेषु नास्ति कश्चिन्महामुने ।। २५ ।।
paṃguṣvapi ca devarṣe ye cānye kutsitā narāḥ||strīṇāmagamyo lokeṣu nāsti kaścinmahāmune || 25 ||

Samhita : 9

Adhyaya :   24

Shloka :   25

यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते ।। अप्यन्योन्यं प्रवर्तन्ते न च तिष्ठन्ति भर्तृषु ।। २६ ।।
yadi puṃsāṃ gatirbrahmankathaṃcinnopapadyate || apyanyonyaṃ pravartante na ca tiṣṭhanti bhartṛṣu || 26 ||

Samhita : 9

Adhyaya :   24

Shloka :   26

अलाभात्पुरुषाणां च भयात्परिजनस्य च ।। वधबन्धभयाच्चैव ता भग्नाशा हि योषितः ।। २७।।
alābhātpuruṣāṇāṃ ca bhayātparijanasya ca || vadhabandhabhayāccaiva tā bhagnāśā hi yoṣitaḥ || 27||

Samhita : 9

Adhyaya :   24

Shloka :   27

चलस्वभाव दुश्चेष्टा दुर्गाह्या भवतस्तथा।।प्राज्ञस्य पुरुषस्येह यथा रतिपरिग्रहात् ।। २८।।
calasvabhāva duśceṣṭā durgāhyā bhavatastathā||prājñasya puruṣasyeha yathā ratiparigrahāt || 28||

Samhita : 9

Adhyaya :   24

Shloka :   28

नाग्निस्तुष्यति काष्ठानां नापगानां महोदधि ।। नान्तकस्सर्वभूतानां न पुंसां वामलोचनाः ।। २९ ।।
nāgnistuṣyati kāṣṭhānāṃ nāpagānāṃ mahodadhi || nāntakassarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ || 29 ||

Samhita : 9

Adhyaya :   24

Shloka :   29

इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् ।। दृष्ट्वैव पुरुषं सद्यो योनिः प्रक्लिद्यते स्त्रियाः ।। 5.24.३०।।
idamanyacca devarṣe rahasyaṃ sarvayoṣitām || dṛṣṭvaiva puruṣaṃ sadyo yoniḥ praklidyate striyāḥ || 5.24.30||

Samhita : 9

Adhyaya :   24

Shloka :   30

सुस्नातं पुरुषं दृष्ट्वा सुगन्धं मलवर्जितम् ।। योनिः प्रक्लिद्यते स्त्रीणां दृतेः पात्रादिवोदकम्।।३१।।
susnātaṃ puruṣaṃ dṛṣṭvā sugandhaṃ malavarjitam || yoniḥ praklidyate strīṇāṃ dṛteḥ pātrādivodakam||31||

Samhita : 9

Adhyaya :   24

Shloka :   31

कायानामपि दातारं कर्त्तारं मानसांत्वयोः ।। रक्षितारं न मृष्यंति भर्तारं परमं स्त्रियः ।। ३२।।
kāyānāmapi dātāraṃ karttāraṃ mānasāṃtvayoḥ || rakṣitāraṃ na mṛṣyaṃti bhartāraṃ paramaṃ striyaḥ || 32||

Samhita : 9

Adhyaya :   24

Shloka :   32

न कामभोगात्परमान्नालंकारार्थसंचयात् ।। तथा हितं न मन्यन्ते यथा रतिपरिग्रहात् ।। ३३ ।।
na kāmabhogātparamānnālaṃkārārthasaṃcayāt || tathā hitaṃ na manyante yathā ratiparigrahāt || 33 ||

Samhita : 9

Adhyaya :   24

Shloka :   33

अन्तकश्शमनो मृत्युः पातालं वडवामुखम् ।। क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ।। ३४।।
antakaśśamano mṛtyuḥ pātālaṃ vaḍavāmukham || kṣuradhārā viṣaṃ sarpo vahnirityekataḥ striyaḥ || 34||

Samhita : 9

Adhyaya :   24

Shloka :   34

यतश्च भूतानि महांति पंच यतश्च लोको विहितो विधात्रा ।। यतः पुमांसः प्रमदाश्च निर्मिताः सदैव दोषः प्रमदासु नारद ।। ३५ ।।
yataśca bhūtāni mahāṃti paṃca yataśca loko vihito vidhātrā || yataḥ pumāṃsaḥ pramadāśca nirmitāḥ sadaiva doṣaḥ pramadāsu nārada || 35 ||

Samhita : 9

Adhyaya :   24

Shloka :   35

सनत्कुमार उवाच।।
इति श्रुत्वा वचस्तस्या नारदस्तुष्टमानसः।।तथ्यं मत्वा ततस्तद्वै विरक्तोभूद्धि तासु च ।। ३६ ।।
iti śrutvā vacastasyā nāradastuṣṭamānasaḥ||tathyaṃ matvā tatastadvai viraktobhūddhi tāsu ca || 36 ||

Samhita : 9

Adhyaya :   24

Shloka :   36

इत्युक्तः स्त्री स्वभावस्ते पंचचूडोक्त आदरात् ।। वैराग्यकारणं व्यास किमन्यच्छ्रोतुमर्हसि ।। ३७ ।।
ityuktaḥ strī svabhāvaste paṃcacūḍokta ādarāt || vairāgyakāraṇaṃ vyāsa kimanyacchrotumarhasi || 37 ||

Samhita : 9

Adhyaya :   24

Shloka :   37

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां स्त्रीस्वभाववर्णनं नाम चतुर्विंशोऽध्यायः ।। २४।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ strīsvabhāvavarṇanaṃ nāma caturviṃśo'dhyāyaḥ || 24||

Samhita : 9

Adhyaya :   24

Shloka :   38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In