व्यास उवाच ।।
सनत्कुमार सर्वज्ञ त्वत्सकाशान्मया मुने।।स्त्रीस्वभावः श्रुतः प्रीत्या कालज्ञानं वदस्व मे ।। १ ।।
sanatkumāra sarvajña tvatsakāśānmayā mune||strīsvabhāvaḥ śrutaḥ prītyā kālajñānaṃ vadasva me || 1 ||
सनत्कुमार उवाच ।।
इदमेव पुराऽपृच्छत्पार्वती परमेश्वरम् ।। श्रुत्वा नानाकथां दिव्यां प्रसन्ना सुप्रणम्य तम् ।। २ ।।
idameva purā'pṛcchatpārvatī parameśvaram || śrutvā nānākathāṃ divyāṃ prasannā supraṇamya tam || 2 ||
पार्वत्युवाच ।।
भगवंस्त्वत्प्रसादेन ज्ञातं मे सकलं मतम् ।। यथार्चनं तु ते देव यैर्मंत्रैश्च यथाविधि ।। ।। ३ ।।
bhagavaṃstvatprasādena jñātaṃ me sakalaṃ matam || yathārcanaṃ tu te deva yairmaṃtraiśca yathāvidhi || || 3 ||
अद्यापि संशयस्त्वेकः कालचक्रं प्रति प्रभो ।। मृत्युचिह्नं यथा देव किं प्रमाणं यथायुषः ।। ४।।
adyāpi saṃśayastvekaḥ kālacakraṃ prati prabho || mṛtyucihnaṃ yathā deva kiṃ pramāṇaṃ yathāyuṣaḥ || 4||
तथा कथय मे नाथ यद्यहं तव वल्लभा ।। इति पृष्टस्तया देव्या प्रत्युवाच महेश्वरः ।। ५।।
tathā kathaya me nātha yadyahaṃ tava vallabhā || iti pṛṣṭastayā devyā pratyuvāca maheśvaraḥ || 5||
।। ईश्वर उवाच ।।
सत्यं ते कथयिष्यामि शास्त्रं सर्वोत्तमं प्रिये ।। येन शास्त्रेण देवेशि नरैः कालः प्रबुध्यते ।। ६।।
satyaṃ te kathayiṣyāmi śāstraṃ sarvottamaṃ priye || yena śāstreṇa deveśi naraiḥ kālaḥ prabudhyate || 6||
अहः पक्षं तथा मासमृतुं चायनवत्सरौ।।स्थूलसूक्ष्मगतैश्चिह्नैर्बहिरंतर्गतैस्तथा ।। ७ ।।
ahaḥ pakṣaṃ tathā māsamṛtuṃ cāyanavatsarau||sthūlasūkṣmagataiścihnairbahiraṃtargataistathā || 7 ||
तत्तेहं सम्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ।। लोकानामुपकारार्थं वैराग्यार्थमुमेऽधुना ।। ८ ।।
tattehaṃ sampravakṣyāmi śṛṇu tattvena sundari || lokānāmupakārārthaṃ vairāgyārthamume'dhunā || 8 ||
अकस्मात्पांडुरं देहमूर्द्ध्वरागं समंततः ।। तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ।। ९।।
akasmātpāṃḍuraṃ dehamūrddhvarāgaṃ samaṃtataḥ || tadā mṛtyuṃ vijānīyātṣaṇmāsābhyantare priye || 9||
मुखं कर्णौ तथा चक्षुर्जिह्वास्तम्भो यदा भवेत्।।तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये।।5.25.१०।।
mukhaṃ karṇau tathā cakṣurjihvāstambho yadā bhavet||tadā mṛtyuṃ vijānīyātṣaṇmāsābhyantare priye||5.25.10||
रौरवानुगतं भद्र ध्वनिं नाकर्णयेद्द्रुतम्।।षण्मासाभ्यंतरे मृत्युर्ज्ञातव्यः कालवेदिभिः ।। ११।।
rauravānugataṃ bhadra dhvaniṃ nākarṇayeddrutam||ṣaṇmāsābhyaṃtare mṛtyurjñātavyaḥ kālavedibhiḥ || 11||
रविसोमाग्निसंयोगाद्यदोद्योतं न पश्यति ।। कृष्णं सर्वं समस्तं च षण्मासं जीवितं तथा ।। १२ ।।
ravisomāgnisaṃyogādyadodyotaṃ na paśyati || kṛṣṇaṃ sarvaṃ samastaṃ ca ṣaṇmāsaṃ jīvitaṃ tathā || 12 ||
वामहस्तो यदा देवि सप्ताहं स्पंदते प्रिये ।। जीवितं तु तदा तस्य मासमेकं न संशयः ।। १३ ।।
vāmahasto yadā devi saptāhaṃ spaṃdate priye || jīvitaṃ tu tadā tasya māsamekaṃ na saṃśayaḥ || 13 ||
उन्मीलयति गात्राणि तालुकं शुष्यते यदा।।जीवितं तु तदा तस्य मासमेकं न संशयः ।। १४ ।।
unmīlayati gātrāṇi tālukaṃ śuṣyate yadā||jīvitaṃ tu tadā tasya māsamekaṃ na saṃśayaḥ || 14 ||
नासा तु स्रवते यस्य त्रिदोषे पक्षजीवितम् ।। वक्त्रं कंठं च शुष्येत षण्मासांते गतायुषः ।। १५।।
nāsā tu sravate yasya tridoṣe pakṣajīvitam || vaktraṃ kaṃṭhaṃ ca śuṣyeta ṣaṇmāsāṃte gatāyuṣaḥ || 15||
स्थूलजिह्वा भवेद्यस्य द्विजाः क्लिद्यंति भामिनि ।। षण्मासाज्जायते मृत्युश्चिह्नैस्तैरुपलक्षयेत्।।१६।।
sthūlajihvā bhavedyasya dvijāḥ klidyaṃti bhāmini || ṣaṇmāsājjāyate mṛtyuścihnaistairupalakṣayet||16||
अंबुतैलघृतस्थं तु दर्पणे वरवर्णिनि ।। न पश्यति यदात्मानं विकृतं पलमेव च ।। १७ ।।
aṃbutailaghṛtasthaṃ tu darpaṇe varavarṇini || na paśyati yadātmānaṃ vikṛtaṃ palameva ca || 17 ||
षण्मासायुस्स विज्ञेयः कालचक्रं विजानता ।। अन्यच्च शृणु देवेशि येन मृत्युर्विबुद्ध्यते।।१८।।
ṣaṇmāsāyussa vijñeyaḥ kālacakraṃ vijānatā || anyacca śṛṇu deveśi yena mṛtyurvibuddhyate||18||
शिरोहीनां यदा छायां स्वकीयामुपलक्षयेत् ।। अथवा छायया हीनं मासमेकं न जीवति।।१९।।
śirohīnāṃ yadā chāyāṃ svakīyāmupalakṣayet || athavā chāyayā hīnaṃ māsamekaṃ na jīvati||19||
आंगिकानि मयोक्तानि मृत्युचिह्नानि पार्वति।।बाह्यस्थानि ब्रुवे भद्रे चिह्नानि शृणु सांप्रतम्।।5.25.२०।।
āṃgikāni mayoktāni mṛtyucihnāni pārvati||bāhyasthāni bruve bhadre cihnāni śṛṇu sāṃpratam||5.25.20||
रश्मिहीनं यदा देवि भवेत्सोमार्कमण्डलम्।।दृश्यते पाटलाकारं मासार्दे्धेन विपद्यते।।२१।।
raśmihīnaṃ yadā devi bhavetsomārkamaṇḍalam||dṛśyate pāṭalākāraṃ māsārde्dhena vipadyate||21||
अरुंधती महायानमिंदुलक्षणवर्जितम्।।अदृष्टतारको योऽसौ मासमेकं स जीवति।।२२।।
aruṃdhatī mahāyānamiṃdulakṣaṇavarjitam||adṛṣṭatārako yo'sau māsamekaṃ sa jīvati||22||
दृष्टे ग्रहे च दिङ्मोहः षण्मासाज्जायते ध्रुवम्।।उतथ्यं न ध्रुवं पश्येद्यदि वा रविमण्डलम्।।२३।।
dṛṣṭe grahe ca diṅmohaḥ ṣaṇmāsājjāyate dhruvam||utathyaṃ na dhruvaṃ paśyedyadi vā ravimaṇḍalam||23||
रात्रौ धनुर्यदापश्येन्मध्याह्ने चोल्कपातनम्।।वेष्ट्यते गृध्रकाकैश्च षण्मासायुर्न संशयः।।२४।।
rātrau dhanuryadāpaśyenmadhyāhne colkapātanam||veṣṭyate gṛdhrakākaiśca ṣaṇmāsāyurna saṃśayaḥ||24||
ऋषयस्स्वर्गपंथाश्च दृश्यंते नैव चाम्बरे।।षण्मासायुर्विजनीयात्पुरुषैः कालवेदिभिः ।। ।२५।।
ṛṣayassvargapaṃthāśca dṛśyaṃte naiva cāmbare||ṣaṇmāsāyurvijanīyātpuruṣaiḥ kālavedibhiḥ || |25||
अकस्माद्राहुणा ग्रस्तं सूर्यं वा सोममेव च ।। दिक्चक्रं भ्रांतवत्पश्येत्षण्मासान्म्रियते स्फुटम् ।। २६।।
akasmādrāhuṇā grastaṃ sūryaṃ vā somameva ca || dikcakraṃ bhrāṃtavatpaśyetṣaṇmāsānmriyate sphuṭam || 26||
नीलाभिर्मक्षिकाभिश्च ह्यकस्माद्वेष्ट्यते पुमान् ।। मासमेकं हि तस्यायुर्ज्ञातव्यं परमार्थतः ।। ।। २७।।
nīlābhirmakṣikābhiśca hyakasmādveṣṭyate pumān || māsamekaṃ hi tasyāyurjñātavyaṃ paramārthataḥ || || 27||
गृध्रः काकः कपोतश्च शिरश्चाक्रम्य तिष्ठति ।। शीघ्रं तु म्रियते जंतुर्मासैकेन न संशयः ।। २८ ।।
gṛdhraḥ kākaḥ kapotaśca śiraścākramya tiṣṭhati || śīghraṃ tu mriyate jaṃturmāsaikena na saṃśayaḥ || 28 ||
एवं चारिष्टभेदस्तु बाह्यस्थः समुदाहृतः ।। मानुषाणां हितार्थाय संक्षेपेण वदाम्यहम् ।। २९ ।।
evaṃ cāriṣṭabhedastu bāhyasthaḥ samudāhṛtaḥ || mānuṣāṇāṃ hitārthāya saṃkṣepeṇa vadāmyaham || 29 ||
हस्तयोरुभयोर्देवि यथा कालं विजानते ।। वामदक्षिणयोर्मध्ये प्रत्यक्षं चेत्युदाहृतम् ।। 5.25.३०।।
hastayorubhayordevi yathā kālaṃ vijānate || vāmadakṣiṇayormadhye pratyakṣaṃ cetyudāhṛtam || 5.25.30||
एवं पक्षौ स्थितौ द्वौ तु समासात्सुरसुंदरि ।। शुचिर्भूत्वा स्मरन्देवं सुस्नातस्संयतेन्द्रियः ।। ।। ३१ ।।
evaṃ pakṣau sthitau dvau tu samāsātsurasuṃdari || śucirbhūtvā smarandevaṃ susnātassaṃyatendriyaḥ || || 31 ||
हस्तौ प्रक्षाल्य दुग्धेनालक्तकेन विमर्दयेत् ।। गंधैः पुष्पैः करौ कृत्वा मृगयेच्च शुभाशुभम् ।। ३२।।
hastau prakṣālya dugdhenālaktakena vimardayet || gaṃdhaiḥ puṣpaiḥ karau kṛtvā mṛgayecca śubhāśubham || 32||
कनिष्ठामादितः कृत्वा यावदंगुष्ठकं प्रिये ।। पर्वत्रयक्रमेणैव हस्तयोरुभयोरपि ।। ३३।।
kaniṣṭhāmāditaḥ kṛtvā yāvadaṃguṣṭhakaṃ priye || parvatrayakrameṇaiva hastayorubhayorapi || 33||
प्रतिपदादिविन्यस्य तिथिं प्रतिपदादितः ।। ।। संपुटाकारहस्तौ तु पूर्वदिङ्मुखसंस्थितः ।। ३४ ।।
pratipadādivinyasya tithiṃ pratipadāditaḥ || || saṃpuṭākārahastau tu pūrvadiṅmukhasaṃsthitaḥ || 34 ||
स्मरेन्नवात्मकं मंत्रं यावदष्टोत्तरं शतम् ।। निरीक्षयेत्ततो हस्तौ प्रतिपर्वणि यत्नतः ।। ३५ ।।
smarennavātmakaṃ maṃtraṃ yāvadaṣṭottaraṃ śatam || nirīkṣayettato hastau pratiparvaṇi yatnataḥ || 35 ||
तस्मिन्पर्वणि सा रेखा दृश्यते भृंगसन्निभा ।। तत्तिथौ हि मृतिर्ज्ञेया कृष्णे शुक्ले तथा प्रिये ।। ३६ ।।
tasminparvaṇi sā rekhā dṛśyate bhṛṃgasannibhā || tattithau hi mṛtirjñeyā kṛṣṇe śukle tathā priye || 36 ||
अधुना नादजं वक्ष्ये संक्षेपात्काललक्षणम् ।। गमागमं विदित्वा तु कर्म कुर्याञ्छृणु प्रिये ।। ३७ ।।
adhunā nādajaṃ vakṣye saṃkṣepātkālalakṣaṇam || gamāgamaṃ viditvā tu karma kuryāñchṛṇu priye || 37 ||
आत्मविज्ञानं सुश्रोणि चारं ज्ञात्वा तु यत्नतः ।। क्षणं त्रुटिर्लवं चैव निमेषं काष्ठकालिकम् ।। ३८ ।।
ātmavijñānaṃ suśroṇi cāraṃ jñātvā tu yatnataḥ || kṣaṇaṃ truṭirlavaṃ caiva nimeṣaṃ kāṣṭhakālikam || 38 ||
मुहूर्तकं त्वहोरात्रं पक्षमासर्तुवत्सरम् ।। अब्दं युगं तथा कल्पं महाकल्पं तथैव च ।। ३९ ।।
muhūrtakaṃ tvahorātraṃ pakṣamāsartuvatsaram || abdaṃ yugaṃ tathā kalpaṃ mahākalpaṃ tathaiva ca || 39 ||
एवं स हरते कालः परिपाट्या सदाशिवः ।। वामदक्षिणमध्ये तु पथि त्रयमिदं स्मृतम् ।। 5.25.४०।।
evaṃ sa harate kālaḥ paripāṭyā sadāśivaḥ || vāmadakṣiṇamadhye tu pathi trayamidaṃ smṛtam || 5.25.40||
दिनानि पंच चारभ्य पंचविंशद्दिनावधि ।। वामाचारगतौ नादः प्रमाणं कथितं तव ।। ४१।।
dināni paṃca cārabhya paṃcaviṃśaddināvadhi || vāmācāragatau nādaḥ pramāṇaṃ kathitaṃ tava || 41||
भूतरंध्रदिशश्चैव ध्वजश्च वरवर्णिनि ।। वामचारगतौ नादः प्रमाणं कालवेदिनः।।४२।।
bhūtaraṃdhradiśaścaiva dhvajaśca varavarṇini || vāmacāragatau nādaḥ pramāṇaṃ kālavedinaḥ||42||
ऋतोर्विकारभूताश्च गुणास्तत्रैव भामिनि ।। प्रमाणं दक्षिणं प्रोक्तं ज्ञातव्यं प्राणवेदिभिः ।। ४३ ।।
ṛtorvikārabhūtāśca guṇāstatraiva bhāmini || pramāṇaṃ dakṣiṇaṃ proktaṃ jñātavyaṃ prāṇavedibhiḥ || 43 ||
भूतसंख्या यदा प्राणान्वहंते च इडादयः ।। वर्षस्याभ्यंतरे तस्य जीवितं हि न संशयः ।। ४४ ।।
bhūtasaṃkhyā yadā prāṇānvahaṃte ca iḍādayaḥ || varṣasyābhyaṃtare tasya jīvitaṃ hi na saṃśayaḥ || 44 ||
दशघस्रप्रवाहेण ह्यब्दमानं स जीवति ।। पंचदशप्रवाहेण ह्यब्दमेकं गतायुषम् ।। ४५।।
daśaghasrapravāheṇa hyabdamānaṃ sa jīvati || paṃcadaśapravāheṇa hyabdamekaṃ gatāyuṣam || 45||
विंशद्दिनप्रवाहेण षण्मासं लक्षयेत्तदा ।। पंचविंशद्दिनमितं वहते वामनाडिका ।। ४६।।
viṃśaddinapravāheṇa ṣaṇmāsaṃ lakṣayettadā || paṃcaviṃśaddinamitaṃ vahate vāmanāḍikā || 46||
जीवितं तु तदा तस्य त्रिमासं हि गतायुषः ।। षड्विंशद्दिनमानेन मासद्वयमुदाहृतम् ।। ४७ ।।
jīvitaṃ tu tadā tasya trimāsaṃ hi gatāyuṣaḥ || ṣaḍviṃśaddinamānena māsadvayamudāhṛtam || 47 ||
सप्तविंशद्दिनमितं वहतेत्यतिविश्रमा ।। मासमेकं समाख्यातं जीवितं वामगोचरे।।४८।।
saptaviṃśaddinamitaṃ vahatetyativiśramā || māsamekaṃ samākhyātaṃ jīvitaṃ vāmagocare||48||
एतत्प्रमाणं विज्ञेयं वामवायुप्रमाणतः ।। सव्येतरे दिनान्येव चत्वारश्चानुपूर्वशः ।। ४९।।
etatpramāṇaṃ vijñeyaṃ vāmavāyupramāṇataḥ || savyetare dinānyeva catvāraścānupūrvaśaḥ || 49||
चतुस्स्थाने स्थिता देवि षोडशैताः प्रकीर्तिताः ।। तेषां प्रमाणं वक्ष्यामि साम्प्रतं हि यथार्थतः।।।5.25.५०।
catussthāne sthitā devi ṣoḍaśaitāḥ prakīrtitāḥ || teṣāṃ pramāṇaṃ vakṣyāmi sāmprataṃ hi yathārthataḥ|||5.25.50|
षड्दिनान्यादितः कृत्वा संख्यायाश्च यथाविधि ।। एतदंतर्गते चैव वामरंध्रे प्रकाशितम् ।। ५१।।
ṣaḍdinānyāditaḥ kṛtvā saṃkhyāyāśca yathāvidhi || etadaṃtargate caiva vāmaraṃdhre prakāśitam || 51||
षड्दिनानि यदा रूढं द्विवर्षं च स जीवति ।। मासानष्टौ विजानीयाद्दिनान्यष्ट च तानि तु ।। ५२ ।।
ṣaḍdināni yadā rūḍhaṃ dvivarṣaṃ ca sa jīvati || māsānaṣṭau vijānīyāddinānyaṣṭa ca tāni tu || 52 ||
प्राणः सप्तदशे चैव विद्धि वर्षं न संशयः ।। सप्तमासान्विजानीयाद्दिनैः षड्भिर्न संशयः ।। ५३।।
prāṇaḥ saptadaśe caiva viddhi varṣaṃ na saṃśayaḥ || saptamāsānvijānīyāddinaiḥ ṣaḍbhirna saṃśayaḥ || 53||
अष्टघस्रप्रभेदेन द्विवर्षं हि स जीवति ।। चतुर्मासा हि विज्ञेयाश्चतुर्विंशद्दिनावधिः।।५४।।
aṣṭaghasraprabhedena dvivarṣaṃ hi sa jīvati || caturmāsā hi vijñeyāścaturviṃśaddināvadhiḥ||54||
यदा नवदिनं प्राणा वहंत्येव त्रिमासकम्।।मासद्वयं च द्वे मासे दिना द्वादश कीर्तिताः।।५५।।
yadā navadinaṃ prāṇā vahaṃtyeva trimāsakam||māsadvayaṃ ca dve māse dinā dvādaśa kīrtitāḥ||55||
पूर्ववत्कथिता ये तु कालं तेषां तु पूर्वकम्।।अवांतरदिना ये तु तेन मासेन कथ्यते ।। ५६ ।।
pūrvavatkathitā ye tu kālaṃ teṣāṃ tu pūrvakam||avāṃtaradinā ye tu tena māsena kathyate || 56 ||
एकादश प्रवाहेण वर्षमेकं स जीवति ।। मासा नव तथा प्रोक्ता दिनान्यष्टमितान्यपि ।। ५७।।
ekādaśa pravāheṇa varṣamekaṃ sa jīvati || māsā nava tathā proktā dinānyaṣṭamitānyapi || 57||
द्वादशेन प्रवाहेण वर्षमेकं स जीवति ।। मासान् सप्त विजानीयात्षड्घस्रांश्चाप्युदाहरेत् ।। ५८।।
dvādaśena pravāheṇa varṣamekaṃ sa jīvati || māsān sapta vijānīyātṣaḍghasrāṃścāpyudāharet || 58||
नाडी यदा च वहति त्रयोदशदिनावधि ।। सम्वत्सरं भवेत्तस्य चतुर्मासाः प्रकीर्तिताः ।। ५९।।
nāḍī yadā ca vahati trayodaśadināvadhi || samvatsaraṃ bhavettasya caturmāsāḥ prakīrtitāḥ || 59||
चतुर्विशद्दिनं शेषं जीवितं च न संशयः ।। प्राणवाहा यदा वामे चतुर्द्दशदिनानि तु ।। 5.25.६० ।।
caturviśaddinaṃ śeṣaṃ jīvitaṃ ca na saṃśayaḥ || prāṇavāhā yadā vāme caturddaśadināni tu || 5.25.60 ||
सम्वत्सरं भवेत्तस्य मासाः षट् च प्रकीर्तिताः ।। चतुर्विंशद्दिनान्येव जीवितं च न संशयः ।। ६१ ।।
samvatsaraṃ bhavettasya māsāḥ ṣaṭ ca prakīrtitāḥ || caturviṃśaddinānyeva jīvitaṃ ca na saṃśayaḥ || 61 ||
पंचदशप्रवाहेण नव मासान्स जीवति ।। चतुर्विशद्दिनान्येव कथितं कालवेदिभिः ।। ६२।।
paṃcadaśapravāheṇa nava māsānsa jīvati || caturviśaddinānyeva kathitaṃ kālavedibhiḥ || 62||
षोडशाहप्रवाहेण दशमासान्स जीवति ।। चतुर्विशद्दिनाधिक्यं कथितं कालवेदिभिः ।। ६३ ।।
ṣoḍaśāhapravāheṇa daśamāsānsa jīvati || caturviśaddinādhikyaṃ kathitaṃ kālavedibhiḥ || 63 ||
सप्तदशप्रवाहेण नवमासैर्गतायुषम् ।। अष्टादशदिनान्यत्र कथितं साधकेश्वरि ।। ६४ ।।
saptadaśapravāheṇa navamāsairgatāyuṣam || aṣṭādaśadinānyatra kathitaṃ sādhakeśvari || 64 ||
वामचारं यदा देवि ह्यष्टादशदिनावधिः ।। जीवितं चाष्टमासं तु घस्रा द्वादश कीर्तिताः ।। ६५ ।।
vāmacāraṃ yadā devi hyaṣṭādaśadināvadhiḥ || jīvitaṃ cāṣṭamāsaṃ tu ghasrā dvādaśa kīrtitāḥ || 65 ||
चतुर्विंशद्दिनान्यत्र निश्चयेनावधारय ।। प्राणवाहो यदा देवि त्रयोविंशद्दिनावधिः ।। ६६ ।।
caturviṃśaddinānyatra niścayenāvadhāraya || prāṇavāho yadā devi trayoviṃśaddināvadhiḥ || 66 ||
चत्वारः कथिता मासाः षड्दिनानि तथोत्तरे ।। चतुर्विंशप्रवाहेण त्रीन्मासांश्च स जीवति।। ६७ ।।
catvāraḥ kathitā māsāḥ ṣaḍdināni tathottare || caturviṃśapravāheṇa trīnmāsāṃśca sa jīvati|| 67 ||
दिनान्यत्र दशाष्टौ च संहरंत्येव चारतः ।। अवांतरदिने यस्तु संक्षेपात्ते प्रकीर्तितः ।। ६८ ।।
dinānyatra daśāṣṭau ca saṃharaṃtyeva cārataḥ || avāṃtaradine yastu saṃkṣepātte prakīrtitaḥ || 68 ||
वामचारः समाख्यातो दक्षिणं शृणु सांप्रतम् ।। अष्टाविंशप्रवाहेण तिथिमानेन जीवति ।। ६९ ।।
vāmacāraḥ samākhyāto dakṣiṇaṃ śṛṇu sāṃpratam || aṣṭāviṃśapravāheṇa tithimānena jīvati || 69 ||
प्रवाहेण दशाहेन तत्संस्थेन विपद्यते ।। त्रिंशद्धस्रप्रवाहेन पञ्चाहेन विपद्यते।। 5.25.७० ।।
pravāheṇa daśāhena tatsaṃsthena vipadyate || triṃśaddhasrapravāhena pañcāhena vipadyate|| 5.25.70 ||
एकत्रिंशद्यदा देवि वहते च निरंतरम् ।। दिनत्रयं तदा तस्य जीवितं हि न संशयः ।। ७१।।
ekatriṃśadyadā devi vahate ca niraṃtaram || dinatrayaṃ tadā tasya jīvitaṃ hi na saṃśayaḥ || 71||
द्वात्रिंशत्प्राणसंख्या च यदा हि वहते रविः ।। तदा तु जीवितं तस्य द्विदिनं हि न संशयः ।। ७२।।
dvātriṃśatprāṇasaṃkhyā ca yadā hi vahate raviḥ || tadā tu jīvitaṃ tasya dvidinaṃ hi na saṃśayaḥ || 72||
दक्षिणः कथितः प्राणो मध्यस्थं कथयामि ते।।एकभागगतो वायुप्रवाहो मुखमण्डले।। ७३।।
dakṣiṇaḥ kathitaḥ prāṇo madhyasthaṃ kathayāmi te||ekabhāgagato vāyupravāho mukhamaṇḍale|| 73||
धावमानप्रवाहेण दिनमेकं स जीवति ।। चक्रमे तत्परासोर्हि पुराविद्भिरुदाहृतम् ।। ७४ ।।
dhāvamānapravāheṇa dinamekaṃ sa jīvati || cakrame tatparāsorhi purāvidbhirudāhṛtam || 74 ||
एतत्ते कथितं देवि कालचक्रं गतायुषः ।। लोकानां च हितार्थाय किमन्यच्छ्रोतुमिच्छसि ।। ७५ ।।
etatte kathitaṃ devi kālacakraṃ gatāyuṣaḥ || lokānāṃ ca hitārthāya kimanyacchrotumicchasi || 75 ||
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कालज्ञानवर्णनं नाम पंचविंशोऽध्यायः।।२५।।
iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ kālajñānavarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ||25||
ॐ श्री परमात्मने नमः