| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।।
सनत्कुमार सर्वज्ञ त्वत्सकाशान्मया मुने॥स्त्रीस्वभावः श्रुतः प्रीत्या कालज्ञानं वदस्व मे ॥ १ ॥
sanatkumāra sarvajña tvatsakāśānmayā mune..strīsvabhāvaḥ śrutaḥ prītyā kālajñānaṃ vadasva me .. 1 ..
सनत्कुमार उवाच ।।
इदमेव पुराऽपृच्छत्पार्वती परमेश्वरम् ॥ श्रुत्वा नानाकथां दिव्यां प्रसन्ना सुप्रणम्य तम् ॥ २ ॥
idameva purā'pṛcchatpārvatī parameśvaram .. śrutvā nānākathāṃ divyāṃ prasannā supraṇamya tam .. 2 ..
पार्वत्युवाच ।।
भगवंस्त्वत्प्रसादेन ज्ञातं मे सकलं मतम् ॥ यथार्चनं तु ते देव यैर्मंत्रैश्च यथाविधि ॥ ॥ ३ ॥
bhagavaṃstvatprasādena jñātaṃ me sakalaṃ matam .. yathārcanaṃ tu te deva yairmaṃtraiśca yathāvidhi .. .. 3 ..
अद्यापि संशयस्त्वेकः कालचक्रं प्रति प्रभो ॥ मृत्युचिह्नं यथा देव किं प्रमाणं यथायुषः ॥ ४॥
adyāpi saṃśayastvekaḥ kālacakraṃ prati prabho .. mṛtyucihnaṃ yathā deva kiṃ pramāṇaṃ yathāyuṣaḥ .. 4..
तथा कथय मे नाथ यद्यहं तव वल्लभा ॥ इति पृष्टस्तया देव्या प्रत्युवाच महेश्वरः ॥ ५॥
tathā kathaya me nātha yadyahaṃ tava vallabhā .. iti pṛṣṭastayā devyā pratyuvāca maheśvaraḥ .. 5..
।। ईश्वर उवाच ।।
सत्यं ते कथयिष्यामि शास्त्रं सर्वोत्तमं प्रिये ॥ येन शास्त्रेण देवेशि नरैः कालः प्रबुध्यते ॥ ६॥
satyaṃ te kathayiṣyāmi śāstraṃ sarvottamaṃ priye .. yena śāstreṇa deveśi naraiḥ kālaḥ prabudhyate .. 6..
अहः पक्षं तथा मासमृतुं चायनवत्सरौ॥स्थूलसूक्ष्मगतैश्चिह्नैर्बहिरंतर्गतैस्तथा ॥ ७ ॥
ahaḥ pakṣaṃ tathā māsamṛtuṃ cāyanavatsarau..sthūlasūkṣmagataiścihnairbahiraṃtargataistathā .. 7 ..
तत्तेहं सम्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ॥ लोकानामुपकारार्थं वैराग्यार्थमुमेऽधुना ॥ ८ ॥
tattehaṃ sampravakṣyāmi śṛṇu tattvena sundari .. lokānāmupakārārthaṃ vairāgyārthamume'dhunā .. 8 ..
अकस्मात्पांडुरं देहमूर्द्ध्वरागं समंततः ॥ तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये ॥ ९॥
akasmātpāṃḍuraṃ dehamūrddhvarāgaṃ samaṃtataḥ .. tadā mṛtyuṃ vijānīyātṣaṇmāsābhyantare priye .. 9..
मुखं कर्णौ तथा चक्षुर्जिह्वास्तम्भो यदा भवेत्॥तदा मृत्युं विजानीयात्षण्मासाभ्यन्तरे प्रिये॥5.25.१०॥
mukhaṃ karṇau tathā cakṣurjihvāstambho yadā bhavet..tadā mṛtyuṃ vijānīyātṣaṇmāsābhyantare priye..5.25.10..
रौरवानुगतं भद्र ध्वनिं नाकर्णयेद्द्रुतम्॥षण्मासाभ्यंतरे मृत्युर्ज्ञातव्यः कालवेदिभिः ॥ ११॥
rauravānugataṃ bhadra dhvaniṃ nākarṇayeddrutam..ṣaṇmāsābhyaṃtare mṛtyurjñātavyaḥ kālavedibhiḥ .. 11..
रविसोमाग्निसंयोगाद्यदोद्योतं न पश्यति ॥ कृष्णं सर्वं समस्तं च षण्मासं जीवितं तथा ॥ १२ ॥
ravisomāgnisaṃyogādyadodyotaṃ na paśyati .. kṛṣṇaṃ sarvaṃ samastaṃ ca ṣaṇmāsaṃ jīvitaṃ tathā .. 12 ..
वामहस्तो यदा देवि सप्ताहं स्पंदते प्रिये ॥ जीवितं तु तदा तस्य मासमेकं न संशयः ॥ १३ ॥
vāmahasto yadā devi saptāhaṃ spaṃdate priye .. jīvitaṃ tu tadā tasya māsamekaṃ na saṃśayaḥ .. 13 ..
उन्मीलयति गात्राणि तालुकं शुष्यते यदा॥जीवितं तु तदा तस्य मासमेकं न संशयः ॥ १४ ॥
unmīlayati gātrāṇi tālukaṃ śuṣyate yadā..jīvitaṃ tu tadā tasya māsamekaṃ na saṃśayaḥ .. 14 ..
नासा तु स्रवते यस्य त्रिदोषे पक्षजीवितम् ॥ वक्त्रं कंठं च शुष्येत षण्मासांते गतायुषः ॥ १५॥
nāsā tu sravate yasya tridoṣe pakṣajīvitam .. vaktraṃ kaṃṭhaṃ ca śuṣyeta ṣaṇmāsāṃte gatāyuṣaḥ .. 15..
स्थूलजिह्वा भवेद्यस्य द्विजाः क्लिद्यंति भामिनि ॥ षण्मासाज्जायते मृत्युश्चिह्नैस्तैरुपलक्षयेत्॥१६॥
sthūlajihvā bhavedyasya dvijāḥ klidyaṃti bhāmini .. ṣaṇmāsājjāyate mṛtyuścihnaistairupalakṣayet..16..
अंबुतैलघृतस्थं तु दर्पणे वरवर्णिनि ॥ न पश्यति यदात्मानं विकृतं पलमेव च ॥ १७ ॥
aṃbutailaghṛtasthaṃ tu darpaṇe varavarṇini .. na paśyati yadātmānaṃ vikṛtaṃ palameva ca .. 17 ..
षण्मासायुस्स विज्ञेयः कालचक्रं विजानता ॥ अन्यच्च शृणु देवेशि येन मृत्युर्विबुद्ध्यते॥१८॥
ṣaṇmāsāyussa vijñeyaḥ kālacakraṃ vijānatā .. anyacca śṛṇu deveśi yena mṛtyurvibuddhyate..18..
शिरोहीनां यदा छायां स्वकीयामुपलक्षयेत् ॥ अथवा छायया हीनं मासमेकं न जीवति॥१९॥
śirohīnāṃ yadā chāyāṃ svakīyāmupalakṣayet .. athavā chāyayā hīnaṃ māsamekaṃ na jīvati..19..
आंगिकानि मयोक्तानि मृत्युचिह्नानि पार्वति॥बाह्यस्थानि ब्रुवे भद्रे चिह्नानि शृणु सांप्रतम्॥5.25.२०॥
āṃgikāni mayoktāni mṛtyucihnāni pārvati..bāhyasthāni bruve bhadre cihnāni śṛṇu sāṃpratam..5.25.20..
रश्मिहीनं यदा देवि भवेत्सोमार्कमण्डलम्॥दृश्यते पाटलाकारं मासार्दे्धेन विपद्यते॥२१॥
raśmihīnaṃ yadā devi bhavetsomārkamaṇḍalam..dṛśyate pāṭalākāraṃ māsārdedhena vipadyate..21..
अरुंधती महायानमिंदुलक्षणवर्जितम्॥अदृष्टतारको योऽसौ मासमेकं स जीवति॥२२॥
aruṃdhatī mahāyānamiṃdulakṣaṇavarjitam..adṛṣṭatārako yo'sau māsamekaṃ sa jīvati..22..
दृष्टे ग्रहे च दिङ्मोहः षण्मासाज्जायते ध्रुवम्॥उतथ्यं न ध्रुवं पश्येद्यदि वा रविमण्डलम्॥२३॥
dṛṣṭe grahe ca diṅmohaḥ ṣaṇmāsājjāyate dhruvam..utathyaṃ na dhruvaṃ paśyedyadi vā ravimaṇḍalam..23..
रात्रौ धनुर्यदापश्येन्मध्याह्ने चोल्कपातनम्॥वेष्ट्यते गृध्रकाकैश्च षण्मासायुर्न संशयः॥२४॥
rātrau dhanuryadāpaśyenmadhyāhne colkapātanam..veṣṭyate gṛdhrakākaiśca ṣaṇmāsāyurna saṃśayaḥ..24..
ऋषयस्स्वर्गपंथाश्च दृश्यंते नैव चाम्बरे॥षण्मासायुर्विजनीयात्पुरुषैः कालवेदिभिः ॥ ।२५॥
ṛṣayassvargapaṃthāśca dṛśyaṃte naiva cāmbare..ṣaṇmāsāyurvijanīyātpuruṣaiḥ kālavedibhiḥ .. .25..
अकस्माद्राहुणा ग्रस्तं सूर्यं वा सोममेव च ॥ दिक्चक्रं भ्रांतवत्पश्येत्षण्मासान्म्रियते स्फुटम् ॥ २६॥
akasmādrāhuṇā grastaṃ sūryaṃ vā somameva ca .. dikcakraṃ bhrāṃtavatpaśyetṣaṇmāsānmriyate sphuṭam .. 26..
नीलाभिर्मक्षिकाभिश्च ह्यकस्माद्वेष्ट्यते पुमान् ॥ मासमेकं हि तस्यायुर्ज्ञातव्यं परमार्थतः ॥ ॥ २७॥
nīlābhirmakṣikābhiśca hyakasmādveṣṭyate pumān .. māsamekaṃ hi tasyāyurjñātavyaṃ paramārthataḥ .. .. 27..
गृध्रः काकः कपोतश्च शिरश्चाक्रम्य तिष्ठति ॥ शीघ्रं तु म्रियते जंतुर्मासैकेन न संशयः ॥ २८ ॥
gṛdhraḥ kākaḥ kapotaśca śiraścākramya tiṣṭhati .. śīghraṃ tu mriyate jaṃturmāsaikena na saṃśayaḥ .. 28 ..
एवं चारिष्टभेदस्तु बाह्यस्थः समुदाहृतः ॥ मानुषाणां हितार्थाय संक्षेपेण वदाम्यहम् ॥ २९ ॥
evaṃ cāriṣṭabhedastu bāhyasthaḥ samudāhṛtaḥ .. mānuṣāṇāṃ hitārthāya saṃkṣepeṇa vadāmyaham .. 29 ..
हस्तयोरुभयोर्देवि यथा कालं विजानते ॥ वामदक्षिणयोर्मध्ये प्रत्यक्षं चेत्युदाहृतम् ॥ 5.25.३०॥
hastayorubhayordevi yathā kālaṃ vijānate .. vāmadakṣiṇayormadhye pratyakṣaṃ cetyudāhṛtam .. 5.25.30..
एवं पक्षौ स्थितौ द्वौ तु समासात्सुरसुंदरि ॥ शुचिर्भूत्वा स्मरन्देवं सुस्नातस्संयतेन्द्रियः ॥ ॥ ३१ ॥
evaṃ pakṣau sthitau dvau tu samāsātsurasuṃdari .. śucirbhūtvā smarandevaṃ susnātassaṃyatendriyaḥ .. .. 31 ..
हस्तौ प्रक्षाल्य दुग्धेनालक्तकेन विमर्दयेत् ॥ गंधैः पुष्पैः करौ कृत्वा मृगयेच्च शुभाशुभम् ॥ ३२॥
hastau prakṣālya dugdhenālaktakena vimardayet .. gaṃdhaiḥ puṣpaiḥ karau kṛtvā mṛgayecca śubhāśubham .. 32..
कनिष्ठामादितः कृत्वा यावदंगुष्ठकं प्रिये ॥ पर्वत्रयक्रमेणैव हस्तयोरुभयोरपि ॥ ३३॥
kaniṣṭhāmāditaḥ kṛtvā yāvadaṃguṣṭhakaṃ priye .. parvatrayakrameṇaiva hastayorubhayorapi .. 33..
प्रतिपदादिविन्यस्य तिथिं प्रतिपदादितः ॥ ॥ संपुटाकारहस्तौ तु पूर्वदिङ्मुखसंस्थितः ॥ ३४ ॥
pratipadādivinyasya tithiṃ pratipadāditaḥ .. .. saṃpuṭākārahastau tu pūrvadiṅmukhasaṃsthitaḥ .. 34 ..
स्मरेन्नवात्मकं मंत्रं यावदष्टोत्तरं शतम् ॥ निरीक्षयेत्ततो हस्तौ प्रतिपर्वणि यत्नतः ॥ ३५ ॥
smarennavātmakaṃ maṃtraṃ yāvadaṣṭottaraṃ śatam .. nirīkṣayettato hastau pratiparvaṇi yatnataḥ .. 35 ..
तस्मिन्पर्वणि सा रेखा दृश्यते भृंगसन्निभा ॥ तत्तिथौ हि मृतिर्ज्ञेया कृष्णे शुक्ले तथा प्रिये ॥ ३६ ॥
tasminparvaṇi sā rekhā dṛśyate bhṛṃgasannibhā .. tattithau hi mṛtirjñeyā kṛṣṇe śukle tathā priye .. 36 ..
अधुना नादजं वक्ष्ये संक्षेपात्काललक्षणम् ॥ गमागमं विदित्वा तु कर्म कुर्याञ्छृणु प्रिये ॥ ३७ ॥
adhunā nādajaṃ vakṣye saṃkṣepātkālalakṣaṇam .. gamāgamaṃ viditvā tu karma kuryāñchṛṇu priye .. 37 ..
आत्मविज्ञानं सुश्रोणि चारं ज्ञात्वा तु यत्नतः ॥ क्षणं त्रुटिर्लवं चैव निमेषं काष्ठकालिकम् ॥ ३८ ॥
ātmavijñānaṃ suśroṇi cāraṃ jñātvā tu yatnataḥ .. kṣaṇaṃ truṭirlavaṃ caiva nimeṣaṃ kāṣṭhakālikam .. 38 ..
मुहूर्तकं त्वहोरात्रं पक्षमासर्तुवत्सरम् ॥ अब्दं युगं तथा कल्पं महाकल्पं तथैव च ॥ ३९ ॥
muhūrtakaṃ tvahorātraṃ pakṣamāsartuvatsaram .. abdaṃ yugaṃ tathā kalpaṃ mahākalpaṃ tathaiva ca .. 39 ..
एवं स हरते कालः परिपाट्या सदाशिवः ॥ वामदक्षिणमध्ये तु पथि त्रयमिदं स्मृतम् ॥ 5.25.४०॥
evaṃ sa harate kālaḥ paripāṭyā sadāśivaḥ .. vāmadakṣiṇamadhye tu pathi trayamidaṃ smṛtam .. 5.25.40..
दिनानि पंच चारभ्य पंचविंशद्दिनावधि ॥ वामाचारगतौ नादः प्रमाणं कथितं तव ॥ ४१॥
dināni paṃca cārabhya paṃcaviṃśaddināvadhi .. vāmācāragatau nādaḥ pramāṇaṃ kathitaṃ tava .. 41..
भूतरंध्रदिशश्चैव ध्वजश्च वरवर्णिनि ॥ वामचारगतौ नादः प्रमाणं कालवेदिनः॥४२॥
bhūtaraṃdhradiśaścaiva dhvajaśca varavarṇini .. vāmacāragatau nādaḥ pramāṇaṃ kālavedinaḥ..42..
ऋतोर्विकारभूताश्च गुणास्तत्रैव भामिनि ॥ प्रमाणं दक्षिणं प्रोक्तं ज्ञातव्यं प्राणवेदिभिः ॥ ४३ ॥
ṛtorvikārabhūtāśca guṇāstatraiva bhāmini .. pramāṇaṃ dakṣiṇaṃ proktaṃ jñātavyaṃ prāṇavedibhiḥ .. 43 ..
भूतसंख्या यदा प्राणान्वहंते च इडादयः ॥ वर्षस्याभ्यंतरे तस्य जीवितं हि न संशयः ॥ ४४ ॥
bhūtasaṃkhyā yadā prāṇānvahaṃte ca iḍādayaḥ .. varṣasyābhyaṃtare tasya jīvitaṃ hi na saṃśayaḥ .. 44 ..
दशघस्रप्रवाहेण ह्यब्दमानं स जीवति ॥ पंचदशप्रवाहेण ह्यब्दमेकं गतायुषम् ॥ ४५॥
daśaghasrapravāheṇa hyabdamānaṃ sa jīvati .. paṃcadaśapravāheṇa hyabdamekaṃ gatāyuṣam .. 45..
विंशद्दिनप्रवाहेण षण्मासं लक्षयेत्तदा ॥ पंचविंशद्दिनमितं वहते वामनाडिका ॥ ४६॥
viṃśaddinapravāheṇa ṣaṇmāsaṃ lakṣayettadā .. paṃcaviṃśaddinamitaṃ vahate vāmanāḍikā .. 46..
जीवितं तु तदा तस्य त्रिमासं हि गतायुषः ॥ षड्विंशद्दिनमानेन मासद्वयमुदाहृतम् ॥ ४७ ॥
jīvitaṃ tu tadā tasya trimāsaṃ hi gatāyuṣaḥ .. ṣaḍviṃśaddinamānena māsadvayamudāhṛtam .. 47 ..
सप्तविंशद्दिनमितं वहतेत्यतिविश्रमा ॥ मासमेकं समाख्यातं जीवितं वामगोचरे॥४८॥
saptaviṃśaddinamitaṃ vahatetyativiśramā .. māsamekaṃ samākhyātaṃ jīvitaṃ vāmagocare..48..
एतत्प्रमाणं विज्ञेयं वामवायुप्रमाणतः ॥ सव्येतरे दिनान्येव चत्वारश्चानुपूर्वशः ॥ ४९॥
etatpramāṇaṃ vijñeyaṃ vāmavāyupramāṇataḥ .. savyetare dinānyeva catvāraścānupūrvaśaḥ .. 49..
चतुस्स्थाने स्थिता देवि षोडशैताः प्रकीर्तिताः ॥ तेषां प्रमाणं वक्ष्यामि साम्प्रतं हि यथार्थतः॥।5.25.५०।
catussthāne sthitā devi ṣoḍaśaitāḥ prakīrtitāḥ .. teṣāṃ pramāṇaṃ vakṣyāmi sāmprataṃ hi yathārthataḥ...5.25.50.
षड्दिनान्यादितः कृत्वा संख्यायाश्च यथाविधि ॥ एतदंतर्गते चैव वामरंध्रे प्रकाशितम् ॥ ५१॥
ṣaḍdinānyāditaḥ kṛtvā saṃkhyāyāśca yathāvidhi .. etadaṃtargate caiva vāmaraṃdhre prakāśitam .. 51..
षड्दिनानि यदा रूढं द्विवर्षं च स जीवति ॥ मासानष्टौ विजानीयाद्दिनान्यष्ट च तानि तु ॥ ५२ ॥
ṣaḍdināni yadā rūḍhaṃ dvivarṣaṃ ca sa jīvati .. māsānaṣṭau vijānīyāddinānyaṣṭa ca tāni tu .. 52 ..
प्राणः सप्तदशे चैव विद्धि वर्षं न संशयः ॥ सप्तमासान्विजानीयाद्दिनैः षड्भिर्न संशयः ॥ ५३॥
prāṇaḥ saptadaśe caiva viddhi varṣaṃ na saṃśayaḥ .. saptamāsānvijānīyāddinaiḥ ṣaḍbhirna saṃśayaḥ .. 53..
अष्टघस्रप्रभेदेन द्विवर्षं हि स जीवति ॥ चतुर्मासा हि विज्ञेयाश्चतुर्विंशद्दिनावधिः॥५४॥
aṣṭaghasraprabhedena dvivarṣaṃ hi sa jīvati .. caturmāsā hi vijñeyāścaturviṃśaddināvadhiḥ..54..
यदा नवदिनं प्राणा वहंत्येव त्रिमासकम्॥मासद्वयं च द्वे मासे दिना द्वादश कीर्तिताः॥५५॥
yadā navadinaṃ prāṇā vahaṃtyeva trimāsakam..māsadvayaṃ ca dve māse dinā dvādaśa kīrtitāḥ..55..
पूर्ववत्कथिता ये तु कालं तेषां तु पूर्वकम्॥अवांतरदिना ये तु तेन मासेन कथ्यते ॥ ५६ ॥
pūrvavatkathitā ye tu kālaṃ teṣāṃ tu pūrvakam..avāṃtaradinā ye tu tena māsena kathyate .. 56 ..
एकादश प्रवाहेण वर्षमेकं स जीवति ॥ मासा नव तथा प्रोक्ता दिनान्यष्टमितान्यपि ॥ ५७॥
ekādaśa pravāheṇa varṣamekaṃ sa jīvati .. māsā nava tathā proktā dinānyaṣṭamitānyapi .. 57..
द्वादशेन प्रवाहेण वर्षमेकं स जीवति ॥ मासान् सप्त विजानीयात्षड्घस्रांश्चाप्युदाहरेत् ॥ ५८॥
dvādaśena pravāheṇa varṣamekaṃ sa jīvati .. māsān sapta vijānīyātṣaḍghasrāṃścāpyudāharet .. 58..
नाडी यदा च वहति त्रयोदशदिनावधि ॥ सम्वत्सरं भवेत्तस्य चतुर्मासाः प्रकीर्तिताः ॥ ५९॥
nāḍī yadā ca vahati trayodaśadināvadhi .. samvatsaraṃ bhavettasya caturmāsāḥ prakīrtitāḥ .. 59..
चतुर्विशद्दिनं शेषं जीवितं च न संशयः ॥ प्राणवाहा यदा वामे चतुर्द्दशदिनानि तु ॥ 5.25.६० ॥
caturviśaddinaṃ śeṣaṃ jīvitaṃ ca na saṃśayaḥ .. prāṇavāhā yadā vāme caturddaśadināni tu .. 5.25.60 ..
सम्वत्सरं भवेत्तस्य मासाः षट् च प्रकीर्तिताः ॥ चतुर्विंशद्दिनान्येव जीवितं च न संशयः ॥ ६१ ॥
samvatsaraṃ bhavettasya māsāḥ ṣaṭ ca prakīrtitāḥ .. caturviṃśaddinānyeva jīvitaṃ ca na saṃśayaḥ .. 61 ..
पंचदशप्रवाहेण नव मासान्स जीवति ॥ चतुर्विशद्दिनान्येव कथितं कालवेदिभिः ॥ ६२॥
paṃcadaśapravāheṇa nava māsānsa jīvati .. caturviśaddinānyeva kathitaṃ kālavedibhiḥ .. 62..
षोडशाहप्रवाहेण दशमासान्स जीवति ॥ चतुर्विशद्दिनाधिक्यं कथितं कालवेदिभिः ॥ ६३ ॥
ṣoḍaśāhapravāheṇa daśamāsānsa jīvati .. caturviśaddinādhikyaṃ kathitaṃ kālavedibhiḥ .. 63 ..
सप्तदशप्रवाहेण नवमासैर्गतायुषम् ॥ अष्टादशदिनान्यत्र कथितं साधकेश्वरि ॥ ६४ ॥
saptadaśapravāheṇa navamāsairgatāyuṣam .. aṣṭādaśadinānyatra kathitaṃ sādhakeśvari .. 64 ..
वामचारं यदा देवि ह्यष्टादशदिनावधिः ॥ जीवितं चाष्टमासं तु घस्रा द्वादश कीर्तिताः ॥ ६५ ॥
vāmacāraṃ yadā devi hyaṣṭādaśadināvadhiḥ .. jīvitaṃ cāṣṭamāsaṃ tu ghasrā dvādaśa kīrtitāḥ .. 65 ..
चतुर्विंशद्दिनान्यत्र निश्चयेनावधारय ॥ प्राणवाहो यदा देवि त्रयोविंशद्दिनावधिः ॥ ६६ ॥
caturviṃśaddinānyatra niścayenāvadhāraya .. prāṇavāho yadā devi trayoviṃśaddināvadhiḥ .. 66 ..
चत्वारः कथिता मासाः षड्दिनानि तथोत्तरे ॥ चतुर्विंशप्रवाहेण त्रीन्मासांश्च स जीवति॥ ६७ ॥
catvāraḥ kathitā māsāḥ ṣaḍdināni tathottare .. caturviṃśapravāheṇa trīnmāsāṃśca sa jīvati.. 67 ..
दिनान्यत्र दशाष्टौ च संहरंत्येव चारतः ॥ अवांतरदिने यस्तु संक्षेपात्ते प्रकीर्तितः ॥ ६८ ॥
dinānyatra daśāṣṭau ca saṃharaṃtyeva cārataḥ .. avāṃtaradine yastu saṃkṣepātte prakīrtitaḥ .. 68 ..
वामचारः समाख्यातो दक्षिणं शृणु सांप्रतम् ॥ अष्टाविंशप्रवाहेण तिथिमानेन जीवति ॥ ६९ ॥
vāmacāraḥ samākhyāto dakṣiṇaṃ śṛṇu sāṃpratam .. aṣṭāviṃśapravāheṇa tithimānena jīvati .. 69 ..
प्रवाहेण दशाहेन तत्संस्थेन विपद्यते ॥ त्रिंशद्धस्रप्रवाहेन पञ्चाहेन विपद्यते॥ 5.25.७० ॥
pravāheṇa daśāhena tatsaṃsthena vipadyate .. triṃśaddhasrapravāhena pañcāhena vipadyate.. 5.25.70 ..
एकत्रिंशद्यदा देवि वहते च निरंतरम् ॥ दिनत्रयं तदा तस्य जीवितं हि न संशयः ॥ ७१॥
ekatriṃśadyadā devi vahate ca niraṃtaram .. dinatrayaṃ tadā tasya jīvitaṃ hi na saṃśayaḥ .. 71..
द्वात्रिंशत्प्राणसंख्या च यदा हि वहते रविः ॥ तदा तु जीवितं तस्य द्विदिनं हि न संशयः ॥ ७२॥
dvātriṃśatprāṇasaṃkhyā ca yadā hi vahate raviḥ .. tadā tu jīvitaṃ tasya dvidinaṃ hi na saṃśayaḥ .. 72..
दक्षिणः कथितः प्राणो मध्यस्थं कथयामि ते॥एकभागगतो वायुप्रवाहो मुखमण्डले॥ ७३॥
dakṣiṇaḥ kathitaḥ prāṇo madhyasthaṃ kathayāmi te..ekabhāgagato vāyupravāho mukhamaṇḍale.. 73..
धावमानप्रवाहेण दिनमेकं स जीवति ॥ चक्रमे तत्परासोर्हि पुराविद्भिरुदाहृतम् ॥ ७४ ॥
dhāvamānapravāheṇa dinamekaṃ sa jīvati .. cakrame tatparāsorhi purāvidbhirudāhṛtam .. 74 ..
एतत्ते कथितं देवि कालचक्रं गतायुषः ॥ लोकानां च हितार्थाय किमन्यच्छ्रोतुमिच्छसि ॥ ७५ ॥
etatte kathitaṃ devi kālacakraṃ gatāyuṣaḥ .. lokānāṃ ca hitārthāya kimanyacchrotumicchasi .. 75 ..
इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कालज्ञानवर्णनं नाम पंचविंशोऽध्यायः॥२५॥
iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ kālajñānavarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ..25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In