Uma Samhita

Adhyaya - 27

Escaping death & realisation of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
देव्युवाच ।।
वायोस्तु पदमाप्नोति योगाकाशसमुद्भवम् ।। तन्मे सर्वं समाचक्ष्व प्रसन्नस्त्वं यदि प्रभो ।। १ ।।
vāyostu padamāpnoti yogākāśasamudbhavam || tanme sarvaṃ samācakṣva prasannastvaṃ yadi prabho || 1 ||

Samhita : 9

Adhyaya :   27

Shloka :   1

।। शंकर उवाच ।।
पुरा मे सर्वमाख्यातं योगिनां हितकाम्यया ।। कालं जिगाय यस्सम्यग्वायोर्लिंगं यथा भवेत् ।। २ ।।
purā me sarvamākhyātaṃ yogināṃ hitakāmyayā || kālaṃ jigāya yassamyagvāyorliṃgaṃ yathā bhavet || 2 ||

Samhita : 9

Adhyaya :   27

Shloka :   2

तेन ज्ञात्वा दिनं योगी प्राणायामपरः स्थितः ।। स जयत्यागतं कालं मासार्द्धेनैव सुंदरि ।। । ३ ।।
tena jñātvā dinaṃ yogī prāṇāyāmaparaḥ sthitaḥ || sa jayatyāgataṃ kālaṃ māsārddhenaiva suṃdari || | 3 ||

Samhita : 9

Adhyaya :   27

Shloka :   3

हृत्स्थो वायुस्सदा वह्नेर्दीपकस्सोऽनुपावकः ।। स बाह्याभ्यंतरो व्यापी वायुस्सर्वगतो महान् ।। ४ ।।
hṛtstho vāyussadā vahnerdīpakasso'nupāvakaḥ || sa bāhyābhyaṃtaro vyāpī vāyussarvagato mahān || 4 ||

Samhita : 9

Adhyaya :   27

Shloka :   4

ज्ञानविज्ञानमुत्साहः सर्वं वायोः प्रवर्तते ।। येनेह निर्जितो वायुस्तेन सर्वमिदं जगत् ।। ५ ।।
jñānavijñānamutsāhaḥ sarvaṃ vāyoḥ pravartate || yeneha nirjito vāyustena sarvamidaṃ jagat || 5 ||

Samhita : 9

Adhyaya :   27

Shloka :   5

धारणायां सदा तिष्ठेज्जरामृत्युजिघांसया ।। योगी योगरतः सम्यग्धारणाध्यानतत्परः ।। ६ ।।
dhāraṇāyāṃ sadā tiṣṭhejjarāmṛtyujighāṃsayā || yogī yogarataḥ samyagdhāraṇādhyānatatparaḥ || 6 ||

Samhita : 9

Adhyaya :   27

Shloka :   6

लोहकारो यथा भस्त्रामापूर्य्य मुखतो मुने ।। साधयेद्वायुना कर्म तद्वद्योगी समभ्यसेत् ।। ७ ।।
lohakāro yathā bhastrāmāpūryya mukhato mune || sādhayedvāyunā karma tadvadyogī samabhyaset || 7 ||

Samhita : 9

Adhyaya :   27

Shloka :   7

देवस्सहस्रके नेत्रपादहस्तसहस्रकः ।। ग्रंथीन्हि सर्वमावृत्य सोऽग्रे तिष्ठेद्दशांगुलम् ।। ८ ।।
devassahasrake netrapādahastasahasrakaḥ || graṃthīnhi sarvamāvṛtya so'gre tiṣṭheddaśāṃgulam || 8 ||

Samhita : 9

Adhyaya :   27

Shloka :   8

गायत्रीं शिरसा सार्द्धं जपेद्व्याहृतिपूर्विकाम् ।। त्रिवारमायतप्राणाः प्राणायामस्स उच्यते ।। ९।।
gāyatrīṃ śirasā sārddhaṃ japedvyāhṛtipūrvikām || trivāramāyataprāṇāḥ prāṇāyāmassa ucyate || 9||

Samhita : 9

Adhyaya :   27

Shloka :   9

गतागता निवर्तंते चन्द्रसूर्यादयो ग्रहाः ।। अद्यापि न निवर्तंते योगध्यानपरायणाः ।। 5.27.१० ।।
gatāgatā nivartaṃte candrasūryādayo grahāḥ || adyāpi na nivartaṃte yogadhyānaparāyaṇāḥ || 5.27.10 ||

Samhita : 9

Adhyaya :   27

Shloka :   10

शतमब्दं तपस्तप्त्वा कुशाग्रापः पिबेद्द्विजः ।। तदाप्नोति फलं देवि विप्राणां धारणैकया ।। ११ ।।
śatamabdaṃ tapastaptvā kuśāgrāpaḥ pibeddvijaḥ || tadāpnoti phalaṃ devi viprāṇāṃ dhāraṇaikayā || 11 ||

Samhita : 9

Adhyaya :   27

Shloka :   11

यो द्विजः कल्यमुत्थाय प्राणायामैकमाचरेत् ।। सर्वं पापं निहंत्याशु ब्रह्मलोकं स गच्छति ।। १२।।
yo dvijaḥ kalyamutthāya prāṇāyāmaikamācaret || sarvaṃ pāpaṃ nihaṃtyāśu brahmalokaṃ sa gacchati || 12||

Samhita : 9

Adhyaya :   27

Shloka :   12

योऽतंद्रितस्सदैकांते प्रणायामपरो भवेत् ।। जरां मृत्युं विनिर्जित्य वायुगः खेचरीति सः ।। १३ ।।
yo'taṃdritassadaikāṃte praṇāyāmaparo bhavet || jarāṃ mṛtyuṃ vinirjitya vāyugaḥ khecarīti saḥ || 13 ||

Samhita : 9

Adhyaya :   27

Shloka :   13

सिद्धस्य भजते रूपं कांतिं मेधां पराक्रमम् ।। शौर्यं वायुसमो गत्या सौख्यं श्लाघ्यं परं सुखम् ।। १४ ।।
siddhasya bhajate rūpaṃ kāṃtiṃ medhāṃ parākramam || śauryaṃ vāyusamo gatyā saukhyaṃ ślāghyaṃ paraṃ sukham || 14 ||

Samhita : 9

Adhyaya :   27

Shloka :   14

एतत्कथितमशेषं वायोस्सिद्धिं यदाप्नुते योगी ।। यत्तेजसोऽपि लभते तत्ते वक्ष्यामि देवेशि ।। १५ ।।
etatkathitamaśeṣaṃ vāyossiddhiṃ yadāpnute yogī || yattejaso'pi labhate tatte vakṣyāmi deveśi || 15 ||

Samhita : 9

Adhyaya :   27

Shloka :   15

स्थित्वा सुखासने स्वे शेते जनवचनहीने तु ।। शशिरवियुतया तेजः प्रकाशयन्मध्यमे देशे ।। १६ ।।
sthitvā sukhāsane sve śete janavacanahīne tu || śaśiraviyutayā tejaḥ prakāśayanmadhyame deśe || 16 ||

Samhita : 9

Adhyaya :   27

Shloka :   16

वह्निगतं भ्रूमध्ये प्रकाशते यस्त्वतंद्रितो योगी ।। दीपहीनध्वांत पश्येन्न्यूनमसंशयं लोके ।। १७ ।।
vahnigataṃ bhrūmadhye prakāśate yastvataṃdrito yogī || dīpahīnadhvāṃta paśyennyūnamasaṃśayaṃ loke || 17 ||

Samhita : 9

Adhyaya :   27

Shloka :   17

नेत्रे करशाखाभिः किंचित्संपीड्य यत्नतो योगी ।। तारं पश्यन्ध्यायेन्मुहूर्तमर्द्धं तमेकभावोऽपि ।। १८ ।।
netre karaśākhābhiḥ kiṃcitsaṃpīḍya yatnato yogī || tāraṃ paśyandhyāyenmuhūrtamarddhaṃ tamekabhāvo'pi || 18 ||

Samhita : 9

Adhyaya :   27

Shloka :   18

ततस्तु तमसि ध्यायन्पश्यते ज्योतिरैश्वरम्।।श्वेतं रक्तं तथा पीतं कृष्णमिन्द्रधनुष्प्रभम् ।। १९।।
tatastu tamasi dhyāyanpaśyate jyotiraiśvaram||śvetaṃ raktaṃ tathā pītaṃ kṛṣṇamindradhanuṣprabham || 19||

Samhita : 9

Adhyaya :   27

Shloka :   19

भुवोर्मध्ये ललाटस्थं बालार्कसमतेजसम्।।तं विदित्वा तु कामांगी क्रीडते कामरूपधृक् ।। 5.27.२० ।।
bhuvormadhye lalāṭasthaṃ bālārkasamatejasam||taṃ viditvā tu kāmāṃgī krīḍate kāmarūpadhṛk || 5.27.20 ||

Samhita : 9

Adhyaya :   27

Shloka :   20

कारणप्रशमावेशं परकायप्रवेशनम् ।। अणिमादिगुणावाप्तिर्मनसा चावलोकनम्।।२१।।
kāraṇapraśamāveśaṃ parakāyapraveśanam || aṇimādiguṇāvāptirmanasā cāvalokanam||21||

Samhita : 9

Adhyaya :   27

Shloka :   21

दूरश्रवण विज्ञानमदृश्यं बहुरूपधृक् ।। सतताभ्यासयोगेन खेचरत्वं प्रजायते ।। २२ ।।
dūraśravaṇa vijñānamadṛśyaṃ bahurūpadhṛk || satatābhyāsayogena khecaratvaṃ prajāyate || 22 ||

Samhita : 9

Adhyaya :   27

Shloka :   22

श्रुताध्ययनसंपन्ना नानाशास्त्रविशारदाः।।ज्ञानिनोऽपि विमुह्यंते पूर्वकर्मवशानुगाः ।। २३ ।।
śrutādhyayanasaṃpannā nānāśāstraviśāradāḥ||jñānino'pi vimuhyaṃte pūrvakarmavaśānugāḥ || 23 ||

Samhita : 9

Adhyaya :   27

Shloka :   23

पश्यंतोऽपि न पश्यंति शृण्वाना बधिरा यथा ।। यथांधा मानुषा लोके मूढाः पापविमोहिताः ।। २४ ।।
paśyaṃto'pi na paśyaṃti śṛṇvānā badhirā yathā || yathāṃdhā mānuṣā loke mūḍhāḥ pāpavimohitāḥ || 24 ||

Samhita : 9

Adhyaya :   27

Shloka :   24

वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् ।। तमेव विदित्वातिमृत्युमेति नान्यः पंथा विद्यते प्रायणायः ।। २५ ।।
vedāhametaṃ puruṣaṃ mahāṃtamādityavarṇaṃ tamasaḥ parastāt || tameva viditvātimṛtyumeti nānyaḥ paṃthā vidyate prāyaṇāyaḥ || 25 ||

Samhita : 9

Adhyaya :   27

Shloka :   25

एष ते कथितः सम्यक्तेजसो विधिरुत्तमः ।। कालं जित्वा यथा योगी चामरत्वं प्रपद्यते ।। २६।।
eṣa te kathitaḥ samyaktejaso vidhiruttamaḥ || kālaṃ jitvā yathā yogī cāmaratvaṃ prapadyate || 26||

Samhita : 9

Adhyaya :   27

Shloka :   26

पुनः परतरं वक्ष्ये यथा मृत्युर्न जायते ।। सावधानतया देवि शृणुष्वैकाग्रमानसा ।। २७ ।।
punaḥ parataraṃ vakṣye yathā mṛtyurna jāyate || sāvadhānatayā devi śṛṇuṣvaikāgramānasā || 27 ||

Samhita : 9

Adhyaya :   27

Shloka :   27

तुरीया देवि भूतानां योगिनां ध्यानिनां तथा ।। सुखासने यथास्थानं योगी नियतमानसः ।। २८।।
turīyā devi bhūtānāṃ yogināṃ dhyānināṃ tathā || sukhāsane yathāsthānaṃ yogī niyatamānasaḥ || 28||

Samhita : 9

Adhyaya :   27

Shloka :   28

समुन्नतशरीरोऽपि स बद्ध्वा करसंपुटम् ।। चञ्च्वाकारेण वक्त्रेण पिबन्वायुं शनैश्शनैः ।। २९।।
samunnataśarīro'pi sa baddhvā karasaṃpuṭam || cañcvākāreṇa vaktreṇa pibanvāyuṃ śanaiśśanaiḥ || 29||

Samhita : 9

Adhyaya :   27

Shloka :   29

प्रस्रवंति क्षणादापस्तालुस्था जीवदायिकाः ।। ता जिघ्रेद्वायुनादायामृतं तच्छीतलं जलम् ।। ३८।।
prasravaṃti kṣaṇādāpastālusthā jīvadāyikāḥ || tā jighredvāyunādāyāmṛtaṃ tacchītalaṃ jalam || 38||

Samhita : 9

Adhyaya :   27

Shloka :   30

पिबन्ननुदिनं योगी न मृत्युवशगो भवेत् ।। दिव्यकायो महातेजाः पिपासा क्षुद्विवर्जितः ।। ३१ ।।
pibannanudinaṃ yogī na mṛtyuvaśago bhavet || divyakāyo mahātejāḥ pipāsā kṣudvivarjitaḥ || 31 ||

Samhita : 9

Adhyaya :   27

Shloka :   31

बलेन नागस्तुरगो जवेन दृष्ट्या सुपर्णस्सुश्रुतिस्तु दूरात् ।। आकुंचिताकुंडलिकृष्णकेशो गंधर्वविद्याधरतुल्यवर्णः ।। ३२।।
balena nāgasturago javena dṛṣṭyā suparṇassuśrutistu dūrāt || ākuṃcitākuṃḍalikṛṣṇakeśo gaṃdharvavidyādharatulyavarṇaḥ || 32||

Samhita : 9

Adhyaya :   27

Shloka :   32

जीवेन्नरो वर्षशतं सुराणां सुमेधसा वाक्पतिना समत्वम्।।एवं चरन् खेचरतां प्रयाति यथेष्टचारी सुखितस्सदैव ।। ३३ ।।
jīvennaro varṣaśataṃ surāṇāṃ sumedhasā vākpatinā samatvam||evaṃ caran khecaratāṃ prayāti yatheṣṭacārī sukhitassadaiva || 33 ||

Samhita : 9

Adhyaya :   27

Shloka :   33

पुनरन्यत्प्रवक्ष्णमि विधानं यत्सुरैरपि ।। गोपितं तु प्रयत्नेन तच्छृणुष्व वरानने ।। ३४ ।।
punaranyatpravakṣṇami vidhānaṃ yatsurairapi || gopitaṃ tu prayatnena tacchṛṇuṣva varānane || 34 ||

Samhita : 9

Adhyaya :   27

Shloka :   34

समाकुंच्याभ्यसेद्योगी रसनां तालुकं प्रति ।। किंचित्कालांतरेणैव क्रमात्प्राप्नोति लंबिकाम्।।३५।।
samākuṃcyābhyasedyogī rasanāṃ tālukaṃ prati || kiṃcitkālāṃtareṇaiva kramātprāpnoti laṃbikām||35||

Samhita : 9

Adhyaya :   27

Shloka :   35

ततः प्रस्रवते सा तु संस्पृष्टा शीतलां सुधाम् ।। पिबन्नेव सदा योगी सोऽमरत्वं हि गच्छति ।। ३६ ।।
tataḥ prasravate sā tu saṃspṛṣṭā śītalāṃ sudhām || pibanneva sadā yogī so'maratvaṃ hi gacchati || 36 ||

Samhita : 9

Adhyaya :   27

Shloka :   36

रेफाग्रं लंबकाग्रं करतलघटनं शुभ्रपद्मस्य बिन्दोस्तेनाकृष्टा सुधेयं पतति परपदे देवतानंदकारी ।। सारं संसारतारं कृतकलुषतरं कालतारं सतारं येनेदं प्लावितांगं स भवति न मृतः क्षुत्पिपासाविहीनः।।३७।।
rephāgraṃ laṃbakāgraṃ karatalaghaṭanaṃ śubhrapadmasya bindostenākṛṣṭā sudheyaṃ patati parapade devatānaṃdakārī || sāraṃ saṃsāratāraṃ kṛtakaluṣataraṃ kālatāraṃ satāraṃ yenedaṃ plāvitāṃgaṃ sa bhavati na mṛtaḥ kṣutpipāsāvihīnaḥ||37||

Samhita : 9

Adhyaya :   27

Shloka :   37

एभिर्युक्ता चतुर्भिः क्षितिधरतनये योगिभिर्वै धरैषा धैर्य्यान्नित्यं कुतोऽन्तं सकलमपि जगद्यत्सुखप्रापणाय।।स्वप्ने देही विधत्ते सकलमपि सदा मानयन्यच्च दुःखं स्वर्गे ह्येवं धरित्र्याः प्रभवति च ततो वा स किञ्चिच्चतुर्णाम् ।। ३८ ।।
ebhiryuktā caturbhiḥ kṣitidharatanaye yogibhirvai dharaiṣā dhairyyānnityaṃ kuto'ntaṃ sakalamapi jagadyatsukhaprāpaṇāya||svapne dehī vidhatte sakalamapi sadā mānayanyacca duḥkhaṃ svarge hyevaṃ dharitryāḥ prabhavati ca tato vā sa kiñciccaturṇām || 38 ||

Samhita : 9

Adhyaya :   27

Shloka :   38

तस्मान्मंत्रैस्तपोभिर्व्रतनियमयुतैरौषधैर्योगयुक्ता धात्री रक्ता मनुष्यैर्नयविनययुतैर्धर्मविद्भिः क्रमेण ।। भूतानामादि देवो न हि भवति चलः संयुतो वै चतुर्णां तस्मादेवं प्रवक्ष्ये विधिमनुगदितं छायिकं यच्छिवाख्यम् ।। ३९।।
tasmānmaṃtraistapobhirvrataniyamayutairauṣadhairyogayuktā dhātrī raktā manuṣyairnayavinayayutairdharmavidbhiḥ krameṇa || bhūtānāmādi devo na hi bhavati calaḥ saṃyuto vai caturṇāṃ tasmādevaṃ pravakṣye vidhimanugaditaṃ chāyikaṃ yacchivākhyam || 39||

Samhita : 9

Adhyaya :   27

Shloka :   39

इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवंचनशिवप्राप्तिवर्णनं नाम सप्तविंशोऽध्यायः।।२७।।
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ kālavaṃcanaśivaprāptivarṇanaṃ nāma saptaviṃśo'dhyāyaḥ||27||

Samhita : 9

Adhyaya :   27

Shloka :   40

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In