| |
|

This overlay will guide you through the buttons:

देव्युवाच ।।
वायोस्तु पदमाप्नोति योगाकाशसमुद्भवम् ॥ तन्मे सर्वं समाचक्ष्व प्रसन्नस्त्वं यदि प्रभो ॥ १ ॥
vāyostu padamāpnoti yogākāśasamudbhavam .. tanme sarvaṃ samācakṣva prasannastvaṃ yadi prabho .. 1 ..
।। शंकर उवाच ।।
पुरा मे सर्वमाख्यातं योगिनां हितकाम्यया ॥ कालं जिगाय यस्सम्यग्वायोर्लिंगं यथा भवेत् ॥ २ ॥
purā me sarvamākhyātaṃ yogināṃ hitakāmyayā .. kālaṃ jigāya yassamyagvāyorliṃgaṃ yathā bhavet .. 2 ..
तेन ज्ञात्वा दिनं योगी प्राणायामपरः स्थितः ॥ स जयत्यागतं कालं मासार्द्धेनैव सुंदरि ॥ । ३ ॥
tena jñātvā dinaṃ yogī prāṇāyāmaparaḥ sthitaḥ .. sa jayatyāgataṃ kālaṃ māsārddhenaiva suṃdari .. . 3 ..
हृत्स्थो वायुस्सदा वह्नेर्दीपकस्सोऽनुपावकः ॥ स बाह्याभ्यंतरो व्यापी वायुस्सर्वगतो महान् ॥ ४ ॥
hṛtstho vāyussadā vahnerdīpakasso'nupāvakaḥ .. sa bāhyābhyaṃtaro vyāpī vāyussarvagato mahān .. 4 ..
ज्ञानविज्ञानमुत्साहः सर्वं वायोः प्रवर्तते ॥ येनेह निर्जितो वायुस्तेन सर्वमिदं जगत् ॥ ५ ॥
jñānavijñānamutsāhaḥ sarvaṃ vāyoḥ pravartate .. yeneha nirjito vāyustena sarvamidaṃ jagat .. 5 ..
धारणायां सदा तिष्ठेज्जरामृत्युजिघांसया ॥ योगी योगरतः सम्यग्धारणाध्यानतत्परः ॥ ६ ॥
dhāraṇāyāṃ sadā tiṣṭhejjarāmṛtyujighāṃsayā .. yogī yogarataḥ samyagdhāraṇādhyānatatparaḥ .. 6 ..
लोहकारो यथा भस्त्रामापूर्य्य मुखतो मुने ॥ साधयेद्वायुना कर्म तद्वद्योगी समभ्यसेत् ॥ ७ ॥
lohakāro yathā bhastrāmāpūryya mukhato mune .. sādhayedvāyunā karma tadvadyogī samabhyaset .. 7 ..
देवस्सहस्रके नेत्रपादहस्तसहस्रकः ॥ ग्रंथीन्हि सर्वमावृत्य सोऽग्रे तिष्ठेद्दशांगुलम् ॥ ८ ॥
devassahasrake netrapādahastasahasrakaḥ .. graṃthīnhi sarvamāvṛtya so'gre tiṣṭheddaśāṃgulam .. 8 ..
गायत्रीं शिरसा सार्द्धं जपेद्व्याहृतिपूर्विकाम् ॥ त्रिवारमायतप्राणाः प्राणायामस्स उच्यते ॥ ९॥
gāyatrīṃ śirasā sārddhaṃ japedvyāhṛtipūrvikām .. trivāramāyataprāṇāḥ prāṇāyāmassa ucyate .. 9..
गतागता निवर्तंते चन्द्रसूर्यादयो ग्रहाः ॥ अद्यापि न निवर्तंते योगध्यानपरायणाः ॥ 5.27.१० ॥
gatāgatā nivartaṃte candrasūryādayo grahāḥ .. adyāpi na nivartaṃte yogadhyānaparāyaṇāḥ .. 5.27.10 ..
शतमब्दं तपस्तप्त्वा कुशाग्रापः पिबेद्द्विजः ॥ तदाप्नोति फलं देवि विप्राणां धारणैकया ॥ ११ ॥
śatamabdaṃ tapastaptvā kuśāgrāpaḥ pibeddvijaḥ .. tadāpnoti phalaṃ devi viprāṇāṃ dhāraṇaikayā .. 11 ..
यो द्विजः कल्यमुत्थाय प्राणायामैकमाचरेत् ॥ सर्वं पापं निहंत्याशु ब्रह्मलोकं स गच्छति ॥ १२॥
yo dvijaḥ kalyamutthāya prāṇāyāmaikamācaret .. sarvaṃ pāpaṃ nihaṃtyāśu brahmalokaṃ sa gacchati .. 12..
योऽतंद्रितस्सदैकांते प्रणायामपरो भवेत् ॥ जरां मृत्युं विनिर्जित्य वायुगः खेचरीति सः ॥ १३ ॥
yo'taṃdritassadaikāṃte praṇāyāmaparo bhavet .. jarāṃ mṛtyuṃ vinirjitya vāyugaḥ khecarīti saḥ .. 13 ..
सिद्धस्य भजते रूपं कांतिं मेधां पराक्रमम् ॥ शौर्यं वायुसमो गत्या सौख्यं श्लाघ्यं परं सुखम् ॥ १४ ॥
siddhasya bhajate rūpaṃ kāṃtiṃ medhāṃ parākramam .. śauryaṃ vāyusamo gatyā saukhyaṃ ślāghyaṃ paraṃ sukham .. 14 ..
एतत्कथितमशेषं वायोस्सिद्धिं यदाप्नुते योगी ॥ यत्तेजसोऽपि लभते तत्ते वक्ष्यामि देवेशि ॥ १५ ॥
etatkathitamaśeṣaṃ vāyossiddhiṃ yadāpnute yogī .. yattejaso'pi labhate tatte vakṣyāmi deveśi .. 15 ..
स्थित्वा सुखासने स्वे शेते जनवचनहीने तु ॥ शशिरवियुतया तेजः प्रकाशयन्मध्यमे देशे ॥ १६ ॥
sthitvā sukhāsane sve śete janavacanahīne tu .. śaśiraviyutayā tejaḥ prakāśayanmadhyame deśe .. 16 ..
वह्निगतं भ्रूमध्ये प्रकाशते यस्त्वतंद्रितो योगी ॥ दीपहीनध्वांत पश्येन्न्यूनमसंशयं लोके ॥ १७ ॥
vahnigataṃ bhrūmadhye prakāśate yastvataṃdrito yogī .. dīpahīnadhvāṃta paśyennyūnamasaṃśayaṃ loke .. 17 ..
नेत्रे करशाखाभिः किंचित्संपीड्य यत्नतो योगी ॥ तारं पश्यन्ध्यायेन्मुहूर्तमर्द्धं तमेकभावोऽपि ॥ १८ ॥
netre karaśākhābhiḥ kiṃcitsaṃpīḍya yatnato yogī .. tāraṃ paśyandhyāyenmuhūrtamarddhaṃ tamekabhāvo'pi .. 18 ..
ततस्तु तमसि ध्यायन्पश्यते ज्योतिरैश्वरम्॥श्वेतं रक्तं तथा पीतं कृष्णमिन्द्रधनुष्प्रभम् ॥ १९॥
tatastu tamasi dhyāyanpaśyate jyotiraiśvaram..śvetaṃ raktaṃ tathā pītaṃ kṛṣṇamindradhanuṣprabham .. 19..
भुवोर्मध्ये ललाटस्थं बालार्कसमतेजसम्॥तं विदित्वा तु कामांगी क्रीडते कामरूपधृक् ॥ 5.27.२० ॥
bhuvormadhye lalāṭasthaṃ bālārkasamatejasam..taṃ viditvā tu kāmāṃgī krīḍate kāmarūpadhṛk .. 5.27.20 ..
कारणप्रशमावेशं परकायप्रवेशनम् ॥ अणिमादिगुणावाप्तिर्मनसा चावलोकनम्॥२१॥
kāraṇapraśamāveśaṃ parakāyapraveśanam .. aṇimādiguṇāvāptirmanasā cāvalokanam..21..
दूरश्रवण विज्ञानमदृश्यं बहुरूपधृक् ॥ सतताभ्यासयोगेन खेचरत्वं प्रजायते ॥ २२ ॥
dūraśravaṇa vijñānamadṛśyaṃ bahurūpadhṛk .. satatābhyāsayogena khecaratvaṃ prajāyate .. 22 ..
श्रुताध्ययनसंपन्ना नानाशास्त्रविशारदाः॥ज्ञानिनोऽपि विमुह्यंते पूर्वकर्मवशानुगाः ॥ २३ ॥
śrutādhyayanasaṃpannā nānāśāstraviśāradāḥ..jñānino'pi vimuhyaṃte pūrvakarmavaśānugāḥ .. 23 ..
पश्यंतोऽपि न पश्यंति शृण्वाना बधिरा यथा ॥ यथांधा मानुषा लोके मूढाः पापविमोहिताः ॥ २४ ॥
paśyaṃto'pi na paśyaṃti śṛṇvānā badhirā yathā .. yathāṃdhā mānuṣā loke mūḍhāḥ pāpavimohitāḥ .. 24 ..
वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् ॥ तमेव विदित्वातिमृत्युमेति नान्यः पंथा विद्यते प्रायणायः ॥ २५ ॥
vedāhametaṃ puruṣaṃ mahāṃtamādityavarṇaṃ tamasaḥ parastāt .. tameva viditvātimṛtyumeti nānyaḥ paṃthā vidyate prāyaṇāyaḥ .. 25 ..
एष ते कथितः सम्यक्तेजसो विधिरुत्तमः ॥ कालं जित्वा यथा योगी चामरत्वं प्रपद्यते ॥ २६॥
eṣa te kathitaḥ samyaktejaso vidhiruttamaḥ .. kālaṃ jitvā yathā yogī cāmaratvaṃ prapadyate .. 26..
पुनः परतरं वक्ष्ये यथा मृत्युर्न जायते ॥ सावधानतया देवि शृणुष्वैकाग्रमानसा ॥ २७ ॥
punaḥ parataraṃ vakṣye yathā mṛtyurna jāyate .. sāvadhānatayā devi śṛṇuṣvaikāgramānasā .. 27 ..
तुरीया देवि भूतानां योगिनां ध्यानिनां तथा ॥ सुखासने यथास्थानं योगी नियतमानसः ॥ २८॥
turīyā devi bhūtānāṃ yogināṃ dhyānināṃ tathā .. sukhāsane yathāsthānaṃ yogī niyatamānasaḥ .. 28..
समुन्नतशरीरोऽपि स बद्ध्वा करसंपुटम् ॥ चञ्च्वाकारेण वक्त्रेण पिबन्वायुं शनैश्शनैः ॥ २९॥
samunnataśarīro'pi sa baddhvā karasaṃpuṭam .. cañcvākāreṇa vaktreṇa pibanvāyuṃ śanaiśśanaiḥ .. 29..
प्रस्रवंति क्षणादापस्तालुस्था जीवदायिकाः ॥ ता जिघ्रेद्वायुनादायामृतं तच्छीतलं जलम् ॥ ३८॥
prasravaṃti kṣaṇādāpastālusthā jīvadāyikāḥ .. tā jighredvāyunādāyāmṛtaṃ tacchītalaṃ jalam .. 38..
पिबन्ननुदिनं योगी न मृत्युवशगो भवेत् ॥ दिव्यकायो महातेजाः पिपासा क्षुद्विवर्जितः ॥ ३१ ॥
pibannanudinaṃ yogī na mṛtyuvaśago bhavet .. divyakāyo mahātejāḥ pipāsā kṣudvivarjitaḥ .. 31 ..
बलेन नागस्तुरगो जवेन दृष्ट्या सुपर्णस्सुश्रुतिस्तु दूरात् ॥ आकुंचिताकुंडलिकृष्णकेशो गंधर्वविद्याधरतुल्यवर्णः ॥ ३२॥
balena nāgasturago javena dṛṣṭyā suparṇassuśrutistu dūrāt .. ākuṃcitākuṃḍalikṛṣṇakeśo gaṃdharvavidyādharatulyavarṇaḥ .. 32..
जीवेन्नरो वर्षशतं सुराणां सुमेधसा वाक्पतिना समत्वम्॥एवं चरन् खेचरतां प्रयाति यथेष्टचारी सुखितस्सदैव ॥ ३३ ॥
jīvennaro varṣaśataṃ surāṇāṃ sumedhasā vākpatinā samatvam..evaṃ caran khecaratāṃ prayāti yatheṣṭacārī sukhitassadaiva .. 33 ..
पुनरन्यत्प्रवक्ष्णमि विधानं यत्सुरैरपि ॥ गोपितं तु प्रयत्नेन तच्छृणुष्व वरानने ॥ ३४ ॥
punaranyatpravakṣṇami vidhānaṃ yatsurairapi .. gopitaṃ tu prayatnena tacchṛṇuṣva varānane .. 34 ..
समाकुंच्याभ्यसेद्योगी रसनां तालुकं प्रति ॥ किंचित्कालांतरेणैव क्रमात्प्राप्नोति लंबिकाम्॥३५॥
samākuṃcyābhyasedyogī rasanāṃ tālukaṃ prati .. kiṃcitkālāṃtareṇaiva kramātprāpnoti laṃbikām..35..
ततः प्रस्रवते सा तु संस्पृष्टा शीतलां सुधाम् ॥ पिबन्नेव सदा योगी सोऽमरत्वं हि गच्छति ॥ ३६ ॥
tataḥ prasravate sā tu saṃspṛṣṭā śītalāṃ sudhām .. pibanneva sadā yogī so'maratvaṃ hi gacchati .. 36 ..
रेफाग्रं लंबकाग्रं करतलघटनं शुभ्रपद्मस्य बिन्दोस्तेनाकृष्टा सुधेयं पतति परपदे देवतानंदकारी ॥ सारं संसारतारं कृतकलुषतरं कालतारं सतारं येनेदं प्लावितांगं स भवति न मृतः क्षुत्पिपासाविहीनः॥३७॥
rephāgraṃ laṃbakāgraṃ karatalaghaṭanaṃ śubhrapadmasya bindostenākṛṣṭā sudheyaṃ patati parapade devatānaṃdakārī .. sāraṃ saṃsāratāraṃ kṛtakaluṣataraṃ kālatāraṃ satāraṃ yenedaṃ plāvitāṃgaṃ sa bhavati na mṛtaḥ kṣutpipāsāvihīnaḥ..37..
एभिर्युक्ता चतुर्भिः क्षितिधरतनये योगिभिर्वै धरैषा धैर्य्यान्नित्यं कुतोऽन्तं सकलमपि जगद्यत्सुखप्रापणाय॥स्वप्ने देही विधत्ते सकलमपि सदा मानयन्यच्च दुःखं स्वर्गे ह्येवं धरित्र्याः प्रभवति च ततो वा स किञ्चिच्चतुर्णाम् ॥ ३८ ॥
ebhiryuktā caturbhiḥ kṣitidharatanaye yogibhirvai dharaiṣā dhairyyānnityaṃ kuto'ntaṃ sakalamapi jagadyatsukhaprāpaṇāya..svapne dehī vidhatte sakalamapi sadā mānayanyacca duḥkhaṃ svarge hyevaṃ dharitryāḥ prabhavati ca tato vā sa kiñciccaturṇām .. 38 ..
तस्मान्मंत्रैस्तपोभिर्व्रतनियमयुतैरौषधैर्योगयुक्ता धात्री रक्ता मनुष्यैर्नयविनययुतैर्धर्मविद्भिः क्रमेण ॥ भूतानामादि देवो न हि भवति चलः संयुतो वै चतुर्णां तस्मादेवं प्रवक्ष्ये विधिमनुगदितं छायिकं यच्छिवाख्यम् ॥ ३९॥
tasmānmaṃtraistapobhirvrataniyamayutairauṣadhairyogayuktā dhātrī raktā manuṣyairnayavinayayutairdharmavidbhiḥ krameṇa .. bhūtānāmādi devo na hi bhavati calaḥ saṃyuto vai caturṇāṃ tasmādevaṃ pravakṣye vidhimanugaditaṃ chāyikaṃ yacchivākhyam .. 39..
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां कालवंचनशिवप्राप्तिवर्णनं नाम सप्तविंशोऽध्यायः॥२७॥
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ kālavaṃcanaśivaprāptivarṇanaṃ nāma saptaviṃśo'dhyāyaḥ..27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In